SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ लुहारपोले स्थित्वा श्री शंखेश्वरतीर्थ आगमनम् । चातुर्मास - निवर्तने मनसुखः पुत्रो भगुश्रेष्ठिनः, श्रीशङ्खेश्वर-पार्श्वनाथ - विधिवत्संस्थापनाय प्रभोः । विज्ञप्तिं कृतवानमुष्य सुगुरोः सत्तीर्थ- शङ्खश्वरे, तन्नुन्नः सकलैः सुशिष्यनिकरैः साकं विज ततः ॥६७६ ॥ वैतालीयम् - अचिरादयमागमद्गुरुः, श्रीशङ्खेश्वर तीर्थमुत्तमम् । एषकोऽत्र नागरैर्जनैः प्रावेशि पुरं सुन्दरोत्सवैः ॥६७७॥ पुरा जरासन्ध - भूभुजा, युधि सैन्येषु स्वापितेषु वै । स्वापनाऽस्त्र- मोचनात्तदा, तद्विहन्तुं जनार्दनः स्वयम् ॥६७८॥ नेमिनाथ-बोधितो हरिः, पार्श्वनाथ - विभु - बिम्ब - पित्सया । पतितोऽधिक-सङ्कटेष्वसौ, पद्मावतीं सुरीमपूजयत् ॥६७९॥ दोधकवृत्तम् - त्रिदिनं समुपोष्य तोषिता, चरमे दिवसे सम्मुखाऽऽगता । बिम्बमदात्केशवाय तत्, स्वस्थानं पुनराजगाम सा ॥ ६८० ॥ तावदशेष- चमूमयमेको, नेमि - जिनेश्वर एव हि तत्रे । निस्तुल- शक्तिधरो जगदीश:, सर्व-सुरासुर - मानव - जेता ॥६८१॥ १२१
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy