SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १७१ सादडीनगरे आगमनम्, धर्मोपदेशश्च । महामहिम्नां समुपागताना मेषां गुरूणां नगर-प्रवेशे । अपूर्वमत्यन्तमहामहं ते, वितेनिरे पौरजनाः प्रहर्षात् ॥९४५॥ अपाययच्चैष गुरुः समस्तं, श्रीसङ्घमोजस्वितरं यथेच्छम् । व्याख्यान-पीयूषरसं ह्यपारसंसार-कान्तार-कुठारभूतम् ॥९४६॥ (तृषाविभेदम्) वैतालीयम् - वरकाणामाययौ ततो, जिनवरमेष विलोक्य भक्तितः । प्रणनाम मुहुर्मुहुः प्रभुं, कृतकृत्यः समजायताऽसकौ ॥९४७॥ ततः समागात् सह भूरिशिष्यैः, खीमेलनाम्नी नगरी क्रमात्सः । श्राद्धा महाऽऽडम्बरतः समेतं, प्रावीविशन्नात्मपुराऽन्तरेनम् ॥९४८॥ उदार-वाणी रुचिराः सुधाः , संसार-दावाऽनल-नीर-धाराः । मुखाऽम्बुजादस्य गुरोर्निशम्य, सर्वे च सभ्याः सुहिता बभूवुः ॥९४९॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy