SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ वडनगर वर्णनम् । ___५९ उपाश्रयाश्चारुतरा अनेके, वाप्यश्च कूपा अतिमिष्ट-तोयाः । कियत्तटाकाः सतताऽम्बु-पूर्णा, उद्यानमाला धनवज्जनानाम् ॥३३४॥ (युग्मम्) सत्पाठशाला विविधाऽस्त्यमुष्मिन्, कन्याजनीयाऽपि च सा विशाला । श्रीमज्जनानां कति धर्मशाला, गोरक्षिणीत्यादि-विशेष-संस्था ॥३३५॥ वसन्ततिलका - ईदृग्-विशाल-नगरे वडपूर्वकेऽसौ, श्रीमानतुच्छ-मतिमान् करणैक-सिन्धुः । जैनेस्तदन्य-सुजनैरपि मण्डितायां, पर्षद्यनल्प-महिमा समुपादिदेश ॥३३६॥ प्रत्याहिकाऽमृत-समान-सुदेशनाभि रोजस्विनीभि-रखिलाऽऽगम-सम्मताभिः । तीर्थङ्करोक्त-परमार्थ-निगूढतत्त्वप्रस्फोटिनीभि-रघनाशन-कारिणीभिः ॥३३७॥ (युग्मम्) सज्जैन-धर्म-विमुखीभवदार्हता ये, तेऽप्याशु जात-कुधियं हृदयौकसो हि । निष्काश्य दुष्टवनितामिव लब्ध-बोधाः, प्रापुः पुनर्जिन-सुभाषित-धर्म-दायम् ॥३३८॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy