SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ५८ . आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् - मेघाऽऽगमं केकि- गणा यथा वा, वाञ्छन्ति चन्द्रं तृषिताश्चकोराः । तथा गुरो ! त्वां सकला उशन्ति, द्रागेत्य सर्वान् स्वजनान् पुनीहि ॥३२८॥ प्रावृन्निवासं प्रविधाय तस्मिन्, प्रबोध्य सर्वानव वीर - धर्मम् । अभ्यर्थ्य चैवं गुरुभिः सहैतौ, स्व-ग्राममेतौ निज-धर्म-रक्तौ ॥ ३२९॥ आर्या प्रथितं पुरा किलैतद्, आनन्दपुरेति नाम्ना सर्वत्र । वसतिर्महाजनानां, कोटिसंख्यावतां समासीत् ॥३३०॥ उपजाति: तत्राऽधुना कृष्णदले शशाङ्क कलेव नित्यं ह्यपचीयमाना । अल्पीयसी श्रावक - सद्म-संख्या, नामाऽवशेषा बत वर्वृतीति ॥३३१॥ विशुद्ध-धर्माऽऽचरण- प्रसिद्धे, तद्गुर्जरे नीवृति चाऽऽर्हतानाम् । अत्यन्त - शोच्या समुपस्थितेदृक्, परिस्थितिः सम्प्रति लोक्यते हा ! ॥ ३३२ ॥ विभान्त्यमुष्मिन्नधुनाऽपि रम्याss कृतीनि चत्वारि सुमन्दिराणि । जिनेश - बिम्बैरतिशोभितानि, महान्ति तारापथ - लेलिहानि ॥ ३३३ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy