________________
५८
. आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
-
मेघाऽऽगमं केकि- गणा यथा वा, वाञ्छन्ति चन्द्रं तृषिताश्चकोराः । तथा गुरो ! त्वां सकला उशन्ति,
द्रागेत्य सर्वान् स्वजनान् पुनीहि ॥३२८॥
प्रावृन्निवासं प्रविधाय तस्मिन्, प्रबोध्य सर्वानव वीर - धर्मम् । अभ्यर्थ्य चैवं गुरुभिः सहैतौ,
स्व-ग्राममेतौ निज-धर्म-रक्तौ ॥ ३२९॥
आर्या
प्रथितं पुरा किलैतद्, आनन्दपुरेति नाम्ना सर्वत्र । वसतिर्महाजनानां, कोटिसंख्यावतां समासीत् ॥३३०॥
उपजाति:
तत्राऽधुना कृष्णदले शशाङ्क
कलेव नित्यं ह्यपचीयमाना ।
अल्पीयसी श्रावक - सद्म-संख्या,
नामाऽवशेषा बत वर्वृतीति ॥३३१॥
विशुद्ध-धर्माऽऽचरण- प्रसिद्धे,
तद्गुर्जरे नीवृति चाऽऽर्हतानाम् ।
अत्यन्त - शोच्या समुपस्थितेदृक्,
परिस्थितिः सम्प्रति लोक्यते हा ! ॥ ३३२ ॥
विभान्त्यमुष्मिन्नधुनाऽपि रम्याss
कृतीनि चत्वारि सुमन्दिराणि ।
जिनेश - बिम्बैरतिशोभितानि,
महान्ति तारापथ - लेलिहानि ॥ ३३३ ॥