________________
५७
गुरुकृतधर्मोपदेशः। मन्दकान्ता - धायं धायं सकल-सुजना गौरवाऽऽस्याच्छशाङ्का
नि(नि)श्च्योतन्तीं निरुपम-महादेशना-सौधधाराम् । तष तर्प गुरुवरममुं सादरं संस्तुवन्तः,
तत्त्वं धन॑ बुबुधुरधिकं श्रावकाः श्राविकास्ताः ॥३२३॥ उपजातिः - ततोऽतिहष्टाः सकलाश्च लोकाः,
प्रभावनामाप्य गृहं प्रजग्मुः । गृणन्त उच्चैः सुगुरोरमुष्य,
गुणानुदाराञ्जनतां पुनानान् ॥३२४॥ हेतोः कुतश्चिन्नगरे च तस्मिन्,
विलोक्य लोकान् कियतो जिहासून् । सज्जैनधर्मं पुरि लोकमान्यौ,
___ जेठाख्य-सच्छेष्ठि-सुपुत्र एषः ॥३२५॥ नगीनदासो बहुधर्म-रागी,
श्रीखेमचन्द्राऽऽत्मज-वीरचन्द्रः । तद्राजपूर्वं नगरं समेत्य,
___ व्यजिज्ञपेतां गुरुराजमेवम् ॥३२६॥ (युग्मम्) स्वामिन् ! कियन्तः पुरि मे हि जैना,
भवन्ति धर्माद्विमुखा इदानीम् । अतः प्रभो ! तद्दिशि तूर्णमेव,
कृत्वा विहारं परिपाहि धर्मम् ॥३२७॥