________________
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् व्याख्यानमारब्ध घनप्रणादाऽ- -
नुकारि-विस्पष्ट-सुमिष्ट-वाचा । भव्याः ! समस्ताः शृणुतैकचित्ताः,
श्रीवीतरागोदित-शुद्ध-धर्मम् ॥३१८॥ (युग्मम् ) पृथ्वीछंदः - स एव भववारको निरघ-धर्म आभाषितो,
न यत्र परिहिंसनं भवति देहिनां जात्वपि । मनो-वचन-कायतः स्ववति-तानजस्रं जनः,
स एष परिषेव्यताममृतसौख्यदायी महान् ॥३१९॥ अमुं य इह सेवते त्यजति तं न विष्णुप्रिया,
सुखी भवति सर्वदा व्रजति नैव दुःखं हि सः । विभाति शशि-निर्मला जगति तस्य कीर्तिः परा,
क्रमेण सुखमक्षयं परमदुर्लभं याति सः ॥३२०॥ नरत्वमिह दुर्लभं चतुरशीतिलक्षेषु वै,
भगेषु तटिनीपतौ पतित-रत्नवत्पाणितः । तदाप्य बहुभाग्यतः परम-जैन-धर्मे रति,
प्रपद्य भवसागरं तरत भव्य-जीवा ध्रुवम् ॥३२१॥ विपत्तिरपि सम्पदीभवति चाऽत्र धर्मात्मना
मरातिरपि मित्रतां ध्रुवमियति वैश्वानरः । शशाङ्क इव शीतलीभवति तत्प्रभावादरं
श्रियं धनपतेरहो जगति सम्पनीपद्यते ॥३२२॥