SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३२३ मेदपादस्थ संघेन स्वदेश आगन्तुं प्रार्थना कृता । इह सुमुनिविहारो दुर्लभो मेदपाटे, इति गुरुमुनिपूज्यैः स्थीयतामत्र तस्मात् ॥७६२॥ उपजाति: - श्रीमेदपाटस्थितजैनभक्ताः, श्वेताम्बरीयैर्मुनिभिश्च सार्धम् । समागताऽभाववशात् सदैव, जिनार्चनायां शिथिलीभवन्ति ॥७६३॥ शार्दूलविक्रीडितम् - किन्तु स्थानकवासिसाधुनिवहैः सार्धं सदा संगमात्, तेरापंथमतानुयायिमुनिदुर्व्याख्यानबोधात्तथा । अत्रत्या प्रचुराऽपि जैनजनता श्रीवीतरागप्रभोः, श्रीदेवायतनेषु मूर्तिनतिषु श्रद्धासु हीनायते ॥७६४॥ उपजातिः - पूज्यो भवान् श्रीजिनशासनस्य, वृद्ध्यर्थमत्यर्थमनोदितोऽपि । समुद्यतो भव्यजनोपकारे, ह्यऽत्र स्थितिं कर्तुमतोऽर्हतीत्थम् ॥७६५॥ स्रग्धरा - तस्माच्छीमन्त एतान् भ्रमगहनवने भ्रष्टमार्गान् विमूढान्, मेवाडाख्याप्रसिद्धाऽभिजनवसतिकान् जैन-जैनेतरांश्च । तीर्थोद्धारादिकार्याऽर्जितवरपदवीधारका धर्मवृद्ध्यै, जीवानुद्धृत्य शिष्ट्या सकलभुवि पदं कुर्वतां सार्थकं स्वम् ॥७६६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy