________________
३२३
मेदपादस्थ संघेन स्वदेश आगन्तुं प्रार्थना कृता । इह सुमुनिविहारो दुर्लभो मेदपाटे,
इति गुरुमुनिपूज्यैः स्थीयतामत्र तस्मात् ॥७६२॥ उपजाति: - श्रीमेदपाटस्थितजैनभक्ताः,
श्वेताम्बरीयैर्मुनिभिश्च सार्धम् । समागताऽभाववशात् सदैव,
जिनार्चनायां शिथिलीभवन्ति ॥७६३॥ शार्दूलविक्रीडितम् - किन्तु स्थानकवासिसाधुनिवहैः सार्धं सदा संगमात्,
तेरापंथमतानुयायिमुनिदुर्व्याख्यानबोधात्तथा । अत्रत्या प्रचुराऽपि जैनजनता श्रीवीतरागप्रभोः,
श्रीदेवायतनेषु मूर्तिनतिषु श्रद्धासु हीनायते ॥७६४॥ उपजातिः - पूज्यो भवान् श्रीजिनशासनस्य,
वृद्ध्यर्थमत्यर्थमनोदितोऽपि । समुद्यतो भव्यजनोपकारे,
ह्यऽत्र स्थितिं कर्तुमतोऽर्हतीत्थम् ॥७६५॥ स्रग्धरा - तस्माच्छीमन्त एतान् भ्रमगहनवने भ्रष्टमार्गान् विमूढान्, मेवाडाख्याप्रसिद्धाऽभिजनवसतिकान् जैन-जैनेतरांश्च । तीर्थोद्धारादिकार्याऽर्जितवरपदवीधारका धर्मवृद्ध्यै, जीवानुद्धृत्य शिष्ट्या सकलभुवि पदं कुर्वतां सार्थकं स्वम् ॥७६६॥