________________
३२२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - श्रीपौषमासस्य सिते सुपक्षे,
"सुपञ्चमीपूर्णतिथौ सुलग्ने । आचार्यवर्यस्य पुरप्रवेश
स्तत्रत्यसंधैः कृत उत्सवौघेः ॥७५८॥ शार्दूलविक्रीडितम् - अत्र श्रीमहुधानिवासविदितं सच्छावकालङ्कति,
श्रीमच्चंपकलालनामवणिजं सद्भावनाभावितम् । उद्यच्छ्रीरुदयादिनामनगरे श्रीसं( रे संघप्रणीतोत्सवं,
माघस्याऽसितपक्षदिक्तिथिदिने सूरीश्वरोऽदीक्षयत् ॥७५९॥ उपजातिः -
कृत्वा तदैतन्नवदीक्षितस्य, - चन्द्रोदयाय्यं विजयाभिधानम् । आचार्यवर्याः समकार्परेनं,
श्रीसुन्दरादेर्विजयस्य शिष्यम् ॥७६०॥ स्थितिं च मासद्वयमत्र कृत्वा,
विहर्तुमैच्छन्मुनिराजराजः । आचार्यवर्यस्य विचार आसीत्,
श्रीमन्महीयोमरुभूविहारे ॥७६१॥ मालिनी - अपि तु जिनपभक्तैः प्रार्थितः सूरिराज,
उदयपुरनिवासिश्रावकश्रेष्ठसंधैः ।
१. इदं सम्यग्न प्रतिभाति, एवमग्रेऽप्यनेकस्थलेषु ज्ञेयम् ।