________________
१४०
परन्तु जीवो न हि नाशमेति, सदैकरूपोऽस्त्यजरोऽमरश्च ।
नाशस्तु देहस्य विजायतेऽतो, न शोचनीयः खलु
इत्यादि वाक्यैर्हृदि धैर्यमाशु,
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
सम्प्राप्य तच्छोकमसौ मुमोच |
अज्ञा इवाऽत्यन्तमपेत-मोहा,
कोऽपि विज्ञैः ॥७७७॥
विज्ञा न शोचन्ति चिरं कदापि ॥ ७७८ ॥
दिवं प्रयातस्य गुरोः प्रताप
उपाश्रये तत्र लुवारपोले,
पुष्पिताग्रा -
नानो हि पन्न्यास - वरस्य हेतोः ।
श्रीराज - पूर्वे नगरे विशाले ॥७७९ ॥
आष्टाहिको पूर्व महामहो हि,
प्रारम्भि सङ्घन गरिष्ठभावैः ।
अष्टोत्तर - स्नात्र - समर्चनाऽऽदि,
/
यथोक्तरीत्या समकारि तेन ॥७८०॥ ( युग्मम् )
समवसरणनिर्मितिं सुदृश्यामुपगतदर्शक- लोचनाभिरामाम् ।
अतिशय रमणीय- भूरि- चित्रा
मकृत विशेष - महोत्सवे प्रशस्ये ॥७८१ ॥