SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ अनुयोगाचार्य - पंन्यास - श्रीमद्भावविजयगणिवर्याणां पट्टपरम्परा वसन्ततिलकावृत्तम् - पन्यास-भावविजयस्य महीयसोऽस्य, जैनागमाऽब्धि परिमन्थन - मन्दरस्य । - विश्वप्रसारि - शशिगौर-यशोधरस्य, शिष्या बभूवुरिह वेदमिताः सुधीराः ॥१ ॥ आचार्यवर्य-सकलाऽऽर्हतशास्त्रपारा वारीण-धीर - धिषणोऽनुपमोपदेष्टा । ज्ञानासिना निहतमोहविपक्षपक्ष शिखरिणी स्तेष्वादिमो विजयनीति-गरिष्ठसूरिः ॥२॥ स्रग्धरा आजन्म ब्रह्मचारी स्वपरसमयवित् तारकाणां वरीयान्, भक्ताऽज्ञानान्धकार-प्रचयपरिहृतौ भास्करो भूतलेऽस्मिन् । प्रौढात्यन्तप्रतापी सदसि च विदुषां वाग्मितावान् सुविद्वान्, जैनाचार्यप्रकाण्डः सकलवरगुणाऽलङ्कृतो वर्वृतीति ॥३॥ महोपाध्यायः स प्रथित- वरविद्वान् सुमतिमान्, दयोपाह्वः श्रीमान् सरलहृदयो वाचनपटुः । अखण्डं सौशील्यं दधदखिलजैनागमविदः, समासीत् सच्छिष्यः शम - दम - दयावानतितराम् ॥४॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy