SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १९० इन्द्रवंशा आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् तथा मशाणानगरीय संघोऽ पा(घ, आ )गत्य चक्रे सुगुरोरमुष्य । वह्नीं च विज्ञप्तिमसौ तदा हि, लाभ-प्रकर्षाऽऽदिगुणानुदीक्ष्य ॥ ४८ ॥ सच्चाणसीयाऽखिल संघकीय तदर्थ - विज्ञप्तिमुरीचकार । प्रैषीन्मशाणानगरे च पन्या स-दान-नामानमयं तदर्हम् ॥४९॥ ( युग्मम् ) ततो व्यहार्षीच्छुभवासरेऽसौ, स्त्रीभिश्च पुम्भिर्बहुभिः सुजुष्टः । लग्ने शुभे चाणससुप्रवेशं, चक्रे मुनीन्दुर्महता महेन ॥५०॥ बेण्डाऽऽदि - नानाविध- तूर्यनिस्वनैः, सुश्राविकायूथ-सुगीत-गायनैः । लोकैर्बुवद्भिर्जयनादमुच्चकै निःशेष-पौरैः सह भूरिशिष्यकैः ॥५१॥ ( युग्मम् ) सुधांशुवच्छीतलदर्शनोऽसौ, कर्तव्यतायां नरजन्मनो हि । उपादिदेशाऽधिकमिष्टवाचा, जग्राह तत्सारमशेषलोकः ॥५२॥ जैनांस्तदन्यानपि भव्यजीवान्, समभ्युपेतान् समये च नित्यम् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy