________________
१५०
__ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तेनैव नित्यनियमेन जगज्जनाना
मत्रापि राधनपुरे घटना बभूव ॥८३०॥ उपजातिः - अक्षान्ति-वह्नौ परितः प्रदीप्ते,
स्वम्मिणां तत्र विधर्मिणोऽपि । लब्धाऽवकाशाः सकला हसन्ति,
क्षिपन्ति सम्प्रेरणमाज्यमाशु ॥८३१॥ तमेष दौर्जन्य-समिन्धनेन,
जाज्वल्यमानं शमताऽम्बुनैव । शान्तं प्रकर्तुं नितरां प्रयेते,
___ परीषहांस्तानसहिष्ट सर्वान् ॥८३२॥ आत्मार्थिनस्ते सकलाः खलिष्ठाः,
शान्तिं किलैतस्य विहन्तुकामाः । यथाबलं ते ह्ययतन्त तत्र,
प्रान्ते बभूवुर्वितथ-प्रयत्नाः ॥८३३॥ महीयसः केसरिणः पुरस्ताद्,
विकुण्ठिता शक्तिरिव द्विपानाम् । तार्थ्यस्य वाऽग्रे पवनाऽशनाना
मग्रेऽस्य तेषां द्विषतां बभूव ॥८३४॥ शिखरिणी - असावासीत्तस्मिच्छर-दहन-संख्यैर्मुनिवरै
श्चतुर्मास्यां श्रीमानमित-महिमा राधनपुरे । तदा वीरः सूरिर्जलधि-मुनिभिः साकमवसद्,
द्विषन्नासीद्वाढं चरित-पतिमेनं खलतया ॥८३५॥