________________
रान्देरपूरे गमनम् ।
आपौषमत्र निवसन्नुपधाननाम, स्त्रीपुंसकैर्बहुभिरेष तपोविशेषम् ।
आरीरधद् गणिवरोऽधिक- दीप्तिशाली,
तस्मिन्नवश्यकरणीयमनन्त- पुण्य
सन्दायि सर्व - वृजिनौघ - विलोपकारि । सद्भक्तितो नवपदार्चनमादरेण,
चारुत्सवेन विधिना गुरुणा च सत्रा ॥४४५॥
उपजाति:
सर्वा क्रिया जनिजुषां विधिना कृतैव,
जाजायते फलवती नियतं जगत्याम् । नो चेद्ध्रुवं विफलतामुपयाति सा हि,
प्राचीकरच्च सकलैर्विधिवद्गणी तैः ॥४४६ ॥
-
वन्ध्याऽङ्गना- भरण-पोषणवन्नराणाम् ॥४४७॥
आष्टाहिकः समभवद्रुचिरः प्रशस्य
स्तत्रोत्सवो विहित - सत्तपसां समेषाम् । मालाऽर्पणं गुरुवरस्य सुपाणि-पद्मात्,
जातं ह्यविघ्नमखिलं कृपया गुरूणाम् ॥४४८॥
प्रभावना-पूजन-सप्त-धर्मक्षेत्र -प्रदानं सुजनैरकारि । सुस्वामि- वात्सल्यमपि प्रशस्तं,
नैकं गुरूणामुपदेशतोऽभूत् ॥४४९॥
ततो विहाराऽवसरेऽमदावा
७९
द- वासि - चुन्नीयुत - लाल - सूनोः ।