________________
७८
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् गीतिः - गोपीपुराविभागे, सुश्रावक-मुख्य-सद्गृहस्थानाम् । झवेरी नगीनदास-झवेरचन्दाऽऽदि-महेभ्यवर्गाणाम् ॥४३७॥ अत्याग्रहेण गोपी-पुरायां "जेमु" नाम्न्याः श्रेष्ठिन्याः । उपाश्रयेऽधिकरम्ये, निश्चित्य चतुर्मासिकाऽवस्थानम् ॥४३८॥ ख-रस-नव-शशाङ्कवर्षे (१९६०),शुचि-सित-षष्ठीतिथ्यां पन्न्यासः। चरित्रनायकमेनं, श्रीअनुयोगाऽऽचार्य-भावविजयः ॥४३९॥ भगवतीसूत्रयोगं, प्रवेशयामास कर्मठो विद्वान् । सोऽनुष्ठानं चक्रे, चाऽऽहारशुद्धि विशेषतः पश्यन् ॥४४०॥
(चतुर्भिः कलापकम्) श्रीमद्गुरुवर-भक्तिं, कुर्वाणस्त्रिकरणशुद्धया नित्यम् । प्रावृषि मेघ इवाऽसौ, सदा ववर्ष देशनाऽमृत-धाराम् ॥४४१॥ भव्यान् प्राणिन इत्थं, प्रतिबोधयन् साधयन्नपि योगम् । सूर्यपुरेऽकृत चातु-र्मास्यं षष्टि-नवैकमिते वर्षे (१९६०) ॥४४२॥ वसन्ततिलका - तत्रैव चन्द्र-रस-नन्द-महीमिताब्दे (१९६१),
मार्गे सिते फणितिथौ विबुधाय चाऽस्मै । पन्यास-भावविजयः सह सर्वसंधैः,
प्रायच्छदुत्तम-गणीति पदं महीयान् ॥४४३॥ रांदेर-वासि-बहुभावुक-सर्वसंघाऽऽ
हूत्या पुनः पुनरुपागतया मुनीशः । तस्माद्विहृत्य सगुरुर्जलदाऽवसाने,
रांदेर-पत्तन-मुपागतवान् गणी सः ॥४४४॥