SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ -- आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सेनाऽभिध-श्रेष्ठिवरस्य तत्र, -- विज्ञप्तिरायातुमुपाजगाम ॥४५०॥ श्रीभोयणीजी-वर-तीर्थमध्ये, सूद्यापनीये परमोत्सवे हि । जञ्जन्यमाने विविधे ह्यपूर्वे, नानापुरीयाऽऽगत-लोकपूर्णे ॥४५१॥ स्वीकृत्य तां श्रीगुरुभिः सहैष, विहृत्य तस्मादचिरं मुनीन्दुः । मार्गाऽऽगताऽनेकपुरीषु भव्यान्, __ समुद्धरन् संसृति-कूपमध्यात् ॥४५२॥ कियत्प्रयाणैः समियाय मक्षु, श्रीभोयणीनामपुरीमनीहः । तदागमोत्थाऽधिकहर्षपूर्णाः, सर्वे महेभ्या गुरुदर्शनोत्काः ॥४५३॥ (त्रिभिर्विशेषकम्) वादित्रवृन्दैर्युगपन्नदद्भिः, पूर्णीकृताऽशेष-दिगन्तरालैः । सुधामयूखाऽऽनन-कामिनीनां, चेतोहरै राग-निबद्ध-गानैः ॥४५४॥ जयध्वनि श्राद्धगणेषु तार स्वरेण कुर्वत्सु चलध्वजेषु । आनिन्यिरे स्वं पुरमादरेण, श्रीमन्तमेतं गुरुराजवर्यम् ॥४५५॥ (युग्मम्)
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy