________________
-- आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सेनाऽभिध-श्रेष्ठिवरस्य तत्र, --
विज्ञप्तिरायातुमुपाजगाम ॥४५०॥ श्रीभोयणीजी-वर-तीर्थमध्ये,
सूद्यापनीये परमोत्सवे हि । जञ्जन्यमाने विविधे ह्यपूर्वे,
नानापुरीयाऽऽगत-लोकपूर्णे ॥४५१॥ स्वीकृत्य तां श्रीगुरुभिः सहैष,
विहृत्य तस्मादचिरं मुनीन्दुः । मार्गाऽऽगताऽनेकपुरीषु भव्यान्,
__ समुद्धरन् संसृति-कूपमध्यात् ॥४५२॥ कियत्प्रयाणैः समियाय मक्षु,
श्रीभोयणीनामपुरीमनीहः । तदागमोत्थाऽधिकहर्षपूर्णाः, सर्वे महेभ्या गुरुदर्शनोत्काः ॥४५३॥
(त्रिभिर्विशेषकम्) वादित्रवृन्दैर्युगपन्नदद्भिः,
पूर्णीकृताऽशेष-दिगन्तरालैः । सुधामयूखाऽऽनन-कामिनीनां,
चेतोहरै राग-निबद्ध-गानैः ॥४५४॥ जयध्वनि श्राद्धगणेषु तार
स्वरेण कुर्वत्सु चलध्वजेषु । आनिन्यिरे स्वं पुरमादरेण,
श्रीमन्तमेतं गुरुराजवर्यम् ॥४५५॥ (युग्मम्)