________________
चरित्रनेतुः पट्टणनगरे गमनम्, तत्र देशना च । विधाय भक्त्या सुगुरोश्च सन्नतिं, निजं निजं गेहमुपाययुः समे ॥ ३५४ ॥
वसन्ततिलका
-
श्रीसङ्घवीपद- विभूषित - हेमचन्द्रः,
वंशस्थवृत्तम्
उपजाति:
उद्यापनीय - परमोत्सवमुज्ज्वलं सः ।
स्व-स्वापतेय-बहुल-व्ययतोऽष्टघस्त्रान्, प्राचर्करीच्छुभविशेष- धिया महर्द्धिः ॥ ३५५॥
प्रभावनां नित्य- विशेष - वस्तुभिजिनेन्द्रपूजां विविधां सुभावतः ।
स्वधर्म - वात्सल्यमनेक- मेषकः,
प्रशस्यमेतत्सकलं व्यधत्त सः ॥३५६॥
स प्राणिरक्षाऽऽदिक धर्मकार्ये,
रायं ददौ भूरि कृती महेभ्यः । सर्वं किलैतन्मुनिरत्न-नीति
गुरूपदेशात्सुकृतं प्रचक्रे ॥३५७॥
शार्दूलविक्रीडितम् -
अत्रैत् सूर्यपुरात् प्रवृत्तिरनघा यत्सिद्धिसूरीश्वरः, श्रीमान् सम्प्रति वर्तते भगवतीयोगस्य संसाधने । श्रुत्वैतां चपलं विहृत्य नगरात्तस्मादियायाऽसकौ,
६३
श्रीमत्सूर्यपुरं ततः पुरजनैः प्रावेशि चारूत्सवैः ॥ ३५८ ॥