SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ चरित्रनेतुः पट्टणनगरे गमनम्, तत्र देशना च । विधाय भक्त्या सुगुरोश्च सन्नतिं, निजं निजं गेहमुपाययुः समे ॥ ३५४ ॥ वसन्ततिलका - श्रीसङ्घवीपद- विभूषित - हेमचन्द्रः, वंशस्थवृत्तम् उपजाति: उद्यापनीय - परमोत्सवमुज्ज्वलं सः । स्व-स्वापतेय-बहुल-व्ययतोऽष्टघस्त्रान्, प्राचर्करीच्छुभविशेष- धिया महर्द्धिः ॥ ३५५॥ प्रभावनां नित्य- विशेष - वस्तुभिजिनेन्द्रपूजां विविधां सुभावतः । स्वधर्म - वात्सल्यमनेक- मेषकः, प्रशस्यमेतत्सकलं व्यधत्त सः ॥३५६॥ स प्राणिरक्षाऽऽदिक धर्मकार्ये, रायं ददौ भूरि कृती महेभ्यः । सर्वं किलैतन्मुनिरत्न-नीति गुरूपदेशात्सुकृतं प्रचक्रे ॥३५७॥ शार्दूलविक्रीडितम् - अत्रैत् सूर्यपुरात् प्रवृत्तिरनघा यत्सिद्धिसूरीश्वरः, श्रीमान् सम्प्रति वर्तते भगवतीयोगस्य संसाधने । श्रुत्वैतां चपलं विहृत्य नगरात्तस्मादियायाऽसकौ, ६३ श्रीमत्सूर्यपुरं ततः पुरजनैः प्रावेशि चारूत्सवैः ॥ ३५८ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy