________________
३३८
शार्दूलविक्रीडितम् - वन्दित्वा समतीर्थवर्ण्यमिमकं श्रीचित्रकूटाभिधमाचार्या विजयादिनीतिमुनिपास्तीर्थोद्धृतावुद्यताः । कानोडाख्यपुरस्य जैनजनतासद्भाविकैः प्रार्थिता
स्तत् प्रत्येव पुरं व्यहार्षुरखिलैः शिष्यैः प्रशिष्यैः सह ॥८३७॥ कानोडाख्यपुरं गता उदययुक्पुर्यास्तदा श्रावकाः,
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
श्रीमद्-रोशनलालनामविदिता अम्बादिलालाभिधाः । इत्याद्याः पुरवासिजैनजनतास्वग्रेसराः श्रेष्ठिनश्चातुर्मासविधापनाय यमिनां ते पञ्चविंशाधिकाः ||८३८ ॥
उपजाति:
ते प्रार्थयन्तात्मगुरुं मुनीशं
मुदेपुरं पावयितुं स्वकीयम् ।
तेषां विदित्वाऽऽग्रहयुक्तयाञ्चां,
द्रुतविलम्बितवृत्तम्
सूरीश्वराः स्वीकृतवन्त एतुम् ॥८३९॥
विहृत्य कानोऽपुरात्तदानीं,
मार्गागतग्रामजनान् सुबोधैः ।
धर्माभिवृद्ध्यै प्रतिबोधयन्त,
उदेपुरं सूरिवरा अगच्छन् ॥८४०॥
जलधि- नन्द-नवैकमिते शुभे (१९९४), नृपतिविक्रमनिर्मितवत्सरे ।
विजयनीतिमुनीश्वरसूरयो,
निजसुशिषश्यसमूहसमावृताः ॥८४१ ॥