SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ चित्तोडतीर्थोद्धार कृते उदयपूरे वर्षावासः । उदयवत्युदयादिपुराऽभिधे, . पुरवरेण्यपुरे भविकै ते । घनघनागमकालमजीगमन्, पुरजने प्रविलोक्य सुभावनाम् ॥८४२॥ (युग्मम्) उपजातिः - तदीयसद्बोधकरोपदेशाद्, व्याख्यानकार्यादतिसारयुक्तात् । उदेपुरान्तर्वसतां जनानाम्, आसीत् स्वधर्मे वरजागृतिश्च ॥८४३॥ व्रतोपवासादिककर्ममुख्याः , शुभास्तपस्या नियमाश्च धाः । परास्तथा पर्युषणामहेऽस्मिन्, आराधना उच्चतराः समासन् ॥८४४॥ सम्यक्त्वसंभूषितसाधुराजा, जैनाश्च सच्छासनसंघभक्ताः । जैनेतरा अप्यनुजैनधर्म मासन् प्रवृत्ता मुनिपोपदेशात् ॥८४५॥ वंशस्थवृत्तम् - केचिद् व्यधुः षोडशवासरावधि, पक्षाहसंख्याऽन्वितमुत्तमं तपः । चैकादशाहःप्रमितं परे जना, नवाह्निकाऽष्टाहमितं तथेतरे ॥८४६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy