________________
राणकपूरपंचतीर्थीयात्रा कृत्वा राजनगरे चातुर्मासः ।
गीतिः
घाणेराव - नगर्याः, क्रोशोपरि वने चरम - जिनचैत्यम् ।
मूछारा - महावीर - नाम्ना प्रसिद्ध मतिभव्यं चकास्ति ॥ ६३१ ॥
-
आर्या
प्रतिमा तस्मिन् दिव्या, गृहवासिनः प्रभोर्महावीरस्य । कारिता नन्दिषेणा-ऽभिधेन भूभुजा प्रभु-भक्त्यै ॥६३२॥
इन्द्रवज्रा
-
नाडोलपुर्यामपि सन्ति तस्यां, चत्वारि चैत्यानि विभासुराणि ।
आकाशचुम्बीन्यतिसुन्दराणि,
प्रायः शताऽब्याः परतः कृतानि ॥ ६३३ ॥
गीतिः
नारलाइ - नगरेऽपि, चैकादश विलसन्ति जिनचैत्यानि । रैवतगिरि - सिद्धाद्री, स्थापितौ स्तस्तेषु तपोमहिम्ना ॥६३४॥ सिद्धाचलीययात्रां करवाणि यर्हि तर्ह्येव किमपीह । खादानि वा पिबेय - मित्युररीकृतघोराऽभिग्रहस्य ||६६५ ॥ पुरा कस्यापि पुंसोऽभीष्टसिद्धये शासन - देवतया । रचिताविमौ च शैला - वद्याऽपि तस्मिन् दरीदृश्येते ॥ ६३६ ॥
११३
( युग्मम् )
एतानशेषतीर्थान्, परिपश्यंश्चरितपतिः पृथुतेजा: । उपदेशामृतधारा घन इव वर्षन् सादडीमुपपेदे ॥६३७॥ इहाऽऽगू राजनगरी - याऽखिल - डेलोपाश्रयाऽधिपतयः । चिकारयिषया चातु- र्मास्यममुं बहु विज्ञपयामासुः ॥६३८ ॥