________________
४७९
राजनगरादिशुभस्थाने महोत्सवः । तथैव रीत्या वरपादलिप्ता
ऽभिधे पुरे मोक्षदसिद्धक्षेत्रे श्रीजीर्णदुर्गाह्वपुरे च रम्ये,
श्रीरैवताद्रेः सविधे पवित्रे ॥४११॥ द्रुतविलम्बितम् - कपडवंजपुरे च महद्धिके,
भविजनैर्हि कृताः सुमहोत्सवाः । विजयनीतिगुरौ बहुभावतो,
यमिवरस्य हि निर्वृतिहेतवे ॥४१२॥ (युग्मम्) उपजातिः - अकारिषातां वरराजधन्ये,
पुरे तथा पट्टननामके वै। अष्टाह्निकाख्यौ सुमहोत्सवौ तैः,
श्राद्धैर्गुरौ भक्तिपरैस्तदानीम् ॥४१३॥ आचार्यवर्यस्य सुनीतिसूरे
निर्वाणहेतोः खलु तत्र तत्र । स्थले महाडम्बरपूर्वमेवं,
तदा समासन् सुमहोत्सवा वै ॥४१४॥ तथैव सूरीश्वरपुङ्गवानां,
तेषां प्रभावान्वितशीलभाजाम् । सम्मेलनं सत्समुदायकस्य,
भव्यं समासीदनुमोदनीयम् ॥४१५॥