SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ ४७९ राजनगरादिशुभस्थाने महोत्सवः । तथैव रीत्या वरपादलिप्ता ऽभिधे पुरे मोक्षदसिद्धक्षेत्रे श्रीजीर्णदुर्गाह्वपुरे च रम्ये, श्रीरैवताद्रेः सविधे पवित्रे ॥४११॥ द्रुतविलम्बितम् - कपडवंजपुरे च महद्धिके, भविजनैर्हि कृताः सुमहोत्सवाः । विजयनीतिगुरौ बहुभावतो, यमिवरस्य हि निर्वृतिहेतवे ॥४१२॥ (युग्मम्) उपजातिः - अकारिषातां वरराजधन्ये, पुरे तथा पट्टननामके वै। अष्टाह्निकाख्यौ सुमहोत्सवौ तैः, श्राद्धैर्गुरौ भक्तिपरैस्तदानीम् ॥४१३॥ आचार्यवर्यस्य सुनीतिसूरे निर्वाणहेतोः खलु तत्र तत्र । स्थले महाडम्बरपूर्वमेवं, तदा समासन् सुमहोत्सवा वै ॥४१४॥ तथैव सूरीश्वरपुङ्गवानां, तेषां प्रभावान्वितशीलभाजाम् । सम्मेलनं सत्समुदायकस्य, भव्यं समासीदनुमोदनीयम् ॥४१५॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy