SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् कलोलाऽभिधानं पुरं चाऽऽजगाम, जनाऽऽरब्ध-चारूत्सवैः प्राऽविशच्च । पुराऽन्तर्मुनीन्दुर्ददौ शुद्ध-धर्मो पदेशं प्रशस्यं भवाऽऽब्धि-प्रतारम् ॥७८८॥ उपजाति: - तस्माद्विहत्याऽऽगमच्चैष पान सरं पुरं पौरजनैश्च तत्र । प्रावेशि बैण्डाऽऽदिक-वाद्य-गीतै रदादसौ धीर-गिरोपदेशम् ॥७८९॥ इन्द्रवंशा - प्रस्थाय तस्मादपि सर्वसाधुभिः, सत्रा स मित्रायित एष तेजसा । तद्भोयणीनाम पुरं समाययौ, लोकांश्च भव्यान् प्रतिबोधमाददत् ॥७९०॥ तत्राऽपि पौरैर्विविधोत्सवै-रसौ, प्रावेश्यताऽत्यन्त-सुसज्जितं पुरम् । पीयूष-धारायित-देशनामसौ, कामं प्रवर्षन् घन-साम्यतामगात् ॥७९१॥ सम्प्रस्थितश्चैष ततोऽपि वीरम ग्रामं समायात इहाऽपि नागराः । प्रावीविशन्नम्बर-पूर्ण-निस्वनै बॅण्डाऽऽदि-नानाविध-वादनैः पुरम् ॥७९२॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy