________________
३०१
शंखेश्वरतीर्थे दीक्षाप्रसंगः। शार्दूलविक्रीडितम् - प्राक्काले वसुधाविवृद्धविभवः श्रीमत्प्रतापोद्धतः,
पुण्याप्तप्रतिवासुदेवपदवीयुक्तो जरासन्धराट्र । शत्रोः शक्तिजिहीर्षया निजबलस्यौजःप्रकाशेच्छया,
___ श्रीमत्कृष्णबलौघदुर्बलकरी विद्यां जरां मुक्तवान् ॥६५३॥ यस्याः स्नात्रजलस्य सेचनविधेः सा कृष्णसैन्यस्थिता,
मुक्ता श्रीप्रतिवासुदेवबलिना नष्टा जरा सत्वरम् । तां शङ्केश्वरपार्श्वनाथजिनपश्रीमत्प्राभान्वितां, मूर्ति मुक्तिकरी नृणामघहरां दृष्ट्वा मुदं प्राप्नुवन् ॥६५४॥
(युग्मम्) तस्मिन् तीर्थवरे वरेण्यवरदे श्रीजैनधर्मोद्धरे,
श्रीशङ्केश्वरपार्श्वनाथविदिते भव्यात्मबोधिप्रदे । सच्चारित्रयुतां सतां सुखकरे तत्रैव संवत्सरे,
सन्मासोत्तमचैत्रकृष्णदलके सौम्ये द्वितीयादिने ॥६५५॥ श्रीमत्पट्टनपूनिवासिभविकं श्रीकान्तिलालाभिधं,
___ भोगीलालतनूद्भवं सुकृतिनं वैराग्यरङ्गान्वितम् । श्रीमन्नीतिमुनीश्वराः सुसमये तच्छ्रेयते( से)ऽदीक्षयन्, नाम श्रीकनकादिमं विजययुक् तद्दीक्षितस्य व्यधुः ॥६५६॥
(युग्मम्) उपजातिः - ततस्तदा राधनपूर्निवासी,
श्रीप्रेमचन्द्रेभ्यतनूज आसीत् । दलाल इत्याद्युपनामधारी,
रतीशतुल्यो रतिलालनामा ॥६५७॥