________________
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
उपजातिः
श्रमणगुण-सुयुक्तः सम्यगाचारपाली, गुरुचरणसरोज-ध्यानसंलीनचेताः ॥४३॥
महेन्द्रनामा लघु- बालचेष्टः,
उपजाति:
विद्याविनोदी गुरुभक्तिकारी,
वसन्ततिलका
सुलेखकः शास्त्रपरिश्रमी च ।
चातुर्यधारी वरिवर्ति साधुः ॥४४॥
पन्यास - मानविजयस्य सुशिष्य एष,
श्रीदर्शनो मुनिरुदारमति: सुधीरः । भक्तिं परां निजगुरोः सततं प्रकुर्वन्,
संपाति संयममदूषितमप्रमत्तः ॥ ४५ ॥ श्रीमांश्च तीर्थविजयः परिपाति सम्यक्,
चारित्ररत्नमनिशं निरवद्य - शीलः । वैदुष्यभाक् च विनयी विनयाऽभिधानः,
शश्वत्तपः स कुरुते विविधं सुधीमान् ॥४६॥
पन्यास- कल्याणविजिन्मुनीन्दोः,
सुलक्षण: संयम - शीलशोभी ।
सच्छिष्यकः श्रीयशइत्युपाख्यो,
यशोऽधिगन्तुं यतते सदैषः ॥४७॥
श्रीदुर्लभादिर्विजयाऽभिधानः, सुदुर्लभज्ञान- चरित्रचारुः ।
३८९