SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः श्रमणगुण-सुयुक्तः सम्यगाचारपाली, गुरुचरणसरोज-ध्यानसंलीनचेताः ॥४३॥ महेन्द्रनामा लघु- बालचेष्टः, उपजाति: विद्याविनोदी गुरुभक्तिकारी, वसन्ततिलका सुलेखकः शास्त्रपरिश्रमी च । चातुर्यधारी वरिवर्ति साधुः ॥४४॥ पन्यास - मानविजयस्य सुशिष्य एष, श्रीदर्शनो मुनिरुदारमति: सुधीरः । भक्तिं परां निजगुरोः सततं प्रकुर्वन्, संपाति संयममदूषितमप्रमत्तः ॥ ४५ ॥ श्रीमांश्च तीर्थविजयः परिपाति सम्यक्, चारित्ररत्नमनिशं निरवद्य - शीलः । वैदुष्यभाक् च विनयी विनयाऽभिधानः, शश्वत्तपः स कुरुते विविधं सुधीमान् ॥४६॥ पन्यास- कल्याणविजिन्मुनीन्दोः, सुलक्षण: संयम - शीलशोभी । सच्छिष्यकः श्रीयशइत्युपाख्यो, यशोऽधिगन्तुं यतते सदैषः ॥४७॥ श्रीदुर्लभादिर्विजयाऽभिधानः, सुदुर्लभज्ञान- चरित्रचारुः । ३८९
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy