SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् आजन्मसंपालित-ब्र( ? )ह्मचर्य ___ प्रस्थान-पञ्चादिसुकारिणां च ॥११॥ आचार्यचूडामणि-तर्क-वह्नि __गुणालयानां विबुधोत्तमानाम् । प्रख्यातिमच्छ्रीविजयादिनीतिसूरीश्वराणां चरितं पवित्रम् ॥१२॥ (त्रिभिर्विशेषकम्) सीमन्तिनी सद्गुणिना सुभा, · कुलं गुणाढ्येन सुनन्दनेन । मित्रेण घस्रः शशिना च रात्रिः, शीलेन नारी वरविद्यया ना ॥१३॥ यथा तथा शासनमार्हतं हि, शोशुभ्यतेऽनेन महत्तमेन । संसारकान्तार-जरादिदावा ऽनलाम्बुवाहेन चरित्रनेत्रा ॥९४॥ (युग्मम्) एतर्हि काव्ये चरिताऽधिनेतु रवर्णयज्जीवन-सच्चरित्रम् । चन्द्रा-ऽङ्क-नन्द-क्षितिसम्मिताऽब्द (१९९१) पर्यन्तभूतं सकलं सुपौः ॥१५॥ पक्षा-ऽङ्क-रन्ध्रे-न्दुमिते सुवर्षे (१९९२), माघे च कृष्णे नवमी-शनौ हि । सत्पादलिप्ते नगरे किलैतत्, समापयच्छीव्रजनाथशर्मा ॥१६॥ (युग्मम् )
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy