SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २३४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् औत्सुक्यात्पुरवासिनश्च सकलाः श्राद्धास्तदन्या(न्ये) अपि, श्रोतुं तच्च महार्थकं श्रुतिसुखं प्राजग्मुरत्यादरात् ॥२९०॥ आर्या - पन्यास-मोहनविजय-सच्छिष्य-शान्तिविजयेन मुनिना हि । भगवतीसूत्रयोगं, तत्रोदवीवहच्च सूरिः ॥२९१॥ योगोद्वहनमकृत्वा, नार्हति सूत्रं वाचयितुं साधुः । इत्यादिशन्ति सर्वे, शास्त्रकारा महर्षयस्ते ॥२९२॥ गीतिः - इति तद्वहनं मुनयः, कुर्वते नैयत्येन सर्वदा हि। वाचयति तद्विना ये, भवन्ति तेऽवश्यं पापीयांसः ॥२९३॥ वसन्ततिलका - पन्न्यास-हर्षविजयो मुनि-शान्ति-मुक्ती, सौशील्यशालि-मुनि-राजविजिच्च सद्धीः । कल्याणसाधु-रुदयो बहु-तीक्ष्णबुद्धि रासन् विनेयनिकरा उपसूरि तत्र ॥२९४॥ गीतिः - राधनपुराच्च मशालि-या बापूलाल-यमुनादासस्य । आगतया विज्ञप्त्या, ततो विहृत्य राधनपुरमागतः ॥२९५॥ उपजातिः - बेण्डाऽऽदिवादित्र-निनादपूर्वं, समागताऽऽचार्यवरं च पौराः ।। विधाय साम्मुख्यमतिप्रशस्य, प्रावेशयन्नात्मपुराऽन्तरेनम् ॥२९६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy