________________
४७०
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका - चित्तोडदुर्गजिनचैत्यवरप्रतिष्ठा
श्रीमन्महोत्सवकृतौ दृढबद्धलक्ष्याः । तेऽष्टादशप्रमितसाधुवरेन्द्रधुर्या
स्तत्राऽमिलन् प्रचुरहर्षयुतास्तदानीम् ॥३६५॥ उपजाति: - पुरेष्वनेकेषु सुविश्रुतेषु,
ग्रामेषु नैकेषु च संघमुख्याः । प्रैषुश्च सत्कुङ्कमपत्रिकास्ते,
शुभप्रतिष्ठाकरणस्य शीघ्रम् ॥३६६॥ सूरीश्वराकस्मिककालधर्मात्,
शीघ्रं प्रतिष्ठासमयागमाच्च । सर्वस्थले कुङ्कमपत्रिका वै,
न संगता यद्यपि ता यथेष्टम् ॥३६७॥ तथापि पुण्ये सुमहोत्सवेऽस्मिन्,
श्रीमेदपाटाभिधरम्यराष्ट्रात् । तथैव देशाद् मरुधन्वमुख्याद्,
आगाज्जनानामयुतं तदानीम् ॥३६८॥ (युग्मम्) गीतिः - जामनगरपुरवासी,
संघवीतिविदितोपनामयुक्तः । लक्ष्मीचन्द्रस्य पुत्र
श्शुनीलालाह्वः श्राद्धवंशदीपः ॥३६९॥