SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३७५ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सम्यक् चतुर्मासनिवासकार्य, श्रीराधनादौ पुर उच्चहर्थे । श्रीसंघसंपार्थनया सुभावं, दक्षा अकार्षुर्जिनधर्मवृद्धयै ॥११७॥ (युग्मम्) श्रीमन्मशालीयकुलप्रदीप श्रीबापुलालाऽभिधसद्धनीशा । प्रस्थापिताऽऽसीद् वरपाठशाला, पुरा श्रुतज्ञानविवर्धनार्थम् ॥११८॥ तस्यास्तु भव्यं भवनं नवीनं, विधापितं संघहिताय तेन । उद्घाटनं तस्य सुमन्दिरस्य, श्रेष्ठीश्वरो ज्ञानविवृद्धिकाङ्क्षी ॥११९॥ वर्षर्तुमासस्थितिकारिणां श्री सूरीश्वराणां वरदैः कराब्जैः । महोत्सवैः सार्धमसौ सहर्ष मचीकरत् सोत्तमभावनाढ्यः ॥१२०॥(विशेषकम्) तत्रोपधानादिकसत्तपांसि, श्रीजैनधर्मोन्नातिकारकाणि । प्रभावना-सन्महपूर्वकाणि, ___ अकारयन् सद्विधिना मुनीशाः ॥१२१॥ त्रि-नन्द-नन्दैकमितेऽब्दके च (१९९३), श्रीनीतिसूरीश्वरसूरिसूर्याः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy