________________
३७५
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सम्यक् चतुर्मासनिवासकार्य,
श्रीराधनादौ पुर उच्चहर्थे । श्रीसंघसंपार्थनया सुभावं,
दक्षा अकार्षुर्जिनधर्मवृद्धयै ॥११७॥ (युग्मम्) श्रीमन्मशालीयकुलप्रदीप
श्रीबापुलालाऽभिधसद्धनीशा । प्रस्थापिताऽऽसीद् वरपाठशाला,
पुरा श्रुतज्ञानविवर्धनार्थम् ॥११८॥ तस्यास्तु भव्यं भवनं नवीनं,
विधापितं संघहिताय तेन । उद्घाटनं तस्य सुमन्दिरस्य,
श्रेष्ठीश्वरो ज्ञानविवृद्धिकाङ्क्षी ॥११९॥ वर्षर्तुमासस्थितिकारिणां श्री
सूरीश्वराणां वरदैः कराब्जैः । महोत्सवैः सार्धमसौ सहर्ष
मचीकरत् सोत्तमभावनाढ्यः ॥१२०॥(विशेषकम्) तत्रोपधानादिकसत्तपांसि,
श्रीजैनधर्मोन्नातिकारकाणि । प्रभावना-सन्महपूर्वकाणि,
___ अकारयन् सद्विधिना मुनीशाः ॥१२१॥ त्रि-नन्द-नन्दैकमितेऽब्दके च (१९९३),
श्रीनीतिसूरीश्वरसूरिसूर्याः ।