SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ४०४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति :महोत्सवोऽयं महता व्ययेन, महामहाडम्बरहर्षपूर्वम् । व्याधाद् धनी राधनपूर्निवासी, श्री लक्ष्मीचन्द्राभिध इभ्यवर्यः ॥१८॥ सुमङ्गलाश्रीशुभनामिकायाः, साध्व्याः स संसारिपिता वरेण्यः । श्रीप्रेमचन्द्रात्मज उच्चभावः, सुश्रावकाग्रेसर ईड्यकीर्तिः ॥१९॥ (युग्मम्) आचार्यवर्या विजयेतिपूर्वाः, श्रीनीतिसूरीश्वरसाधुसूर्याः । अहम्मदावादपुरात् स्वकीयं, व्यधुर्विहारं सह वर्ण्यशिष्यैः ॥२०॥ गीतिः - श्रीमत्फाल्गुनमासे, कृष्णे पक्षे तिथौ च पञ्चम्याम् । शुभवारे सुमुहूर्ते, विहृत्य तस्मात् सूरिः सह शिष्यैः ॥२१॥ शाखानगरहरिपुरे, श्रेष्ठश्रीभगुभाईतनुजस्य । जमनाभाईतिनाम्नः, श्रेष्ठिश्रेष्ठस्य तुङ्गप्रासादम् ॥२२॥ तथा च शाहीबागे, ठाकरशीनामश्रेष्ठितनुजस्य । श्रीमगनलालनाम्नो, धनिनो रम्यं च शर्मदं हर्म्यम् ॥२३॥ निजचरणाब्जरजोभिः, पवित्रयित्वा मुनीश्वरैः सार्धम् । वरवरघोटकसहिताः, साबरमत्याख्यशाखापुरमगमत् ॥२४॥ (चतुर्भिः कलापकम् ।)
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy