SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २०४ उपगीति: न हि कृत्वा तद्वाचं, क्रोधाssवेशादयमपि तर्हि । भृत्यपदं प्रभुजीव-स्त्वेवं जल्पन् बहिरगमच्च ॥ १२४ ॥ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् आर्या स्विकृत - तदाज्ञाऽवज्ञा - त्रपया न पुनस्तदन्तिकं पश्चात् । स आययावतिदुःखं, कुर्वाण इति किंवदन्त्यस्ति ॥ १२५ ॥ उपजाति: अयस्कृतश्चौकसि तस्थिवान् स, शोशुच्यमानः कृत - गुर्ववज्ञः । पन्यास- कीर्त्याख्य-विजिन्मुनीशोमहाविपश्चित्सदसद्विवेकी ॥ १२६ ॥ गीति: तस्मादेव हि हेतो -रष्टादश- शततमेव विक्रमाब्दे | निरमायि सकलसंघै-रयमुपाश्रयो लोहकार - वीथ्याम् ॥१२७॥ उपजाति: तस्मिन्नेव हि वर्षे, पन्यास - श्रीवीरविजय - नाम्ना । वीरोपाश्रयोऽप्येष, रमणीयतरो निर्मितः सङ्खेन ॥१२८॥ राजनगर - वर-पुर्या - मित्थमिमौ डेलाऽऽख्योपाश्रयस्य । उपाश्रयावतिरुचिरौ, शाखाभूतौ नितरां शोभेते ॥ १२९ ॥ तत्रत्य-कामेश्वर - पोलवासी, श्रीमान् हठीसिंह उदार - बुद्धिः । चक्कूसुतस्तत्र चकार चारु मपूर्वमाष्टाहिकमुत्सवं सः ॥१३०॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy