________________
२०४
उपगीति:
न हि कृत्वा तद्वाचं, क्रोधाssवेशादयमपि तर्हि । भृत्यपदं प्रभुजीव-स्त्वेवं जल्पन् बहिरगमच्च ॥ १२४ ॥
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
आर्या
स्विकृत - तदाज्ञाऽवज्ञा - त्रपया न पुनस्तदन्तिकं पश्चात् । स आययावतिदुःखं, कुर्वाण इति किंवदन्त्यस्ति ॥ १२५ ॥
उपजाति:
अयस्कृतश्चौकसि तस्थिवान् स, शोशुच्यमानः कृत - गुर्ववज्ञः । पन्यास- कीर्त्याख्य-विजिन्मुनीशोमहाविपश्चित्सदसद्विवेकी ॥ १२६ ॥
गीति:
तस्मादेव हि हेतो -रष्टादश- शततमेव विक्रमाब्दे | निरमायि सकलसंघै-रयमुपाश्रयो लोहकार - वीथ्याम् ॥१२७॥
उपजाति:
तस्मिन्नेव हि वर्षे, पन्यास - श्रीवीरविजय - नाम्ना । वीरोपाश्रयोऽप्येष, रमणीयतरो निर्मितः सङ्खेन ॥१२८॥ राजनगर - वर-पुर्या - मित्थमिमौ डेलाऽऽख्योपाश्रयस्य । उपाश्रयावतिरुचिरौ, शाखाभूतौ नितरां शोभेते ॥ १२९ ॥
तत्रत्य-कामेश्वर - पोलवासी,
श्रीमान् हठीसिंह उदार - बुद्धिः ।
चक्कूसुतस्तत्र चकार चारु
मपूर्वमाष्टाहिकमुत्सवं सः ॥१३०॥