SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ २६ पुष्पिताग्रा शालिनी उपजाति: सौम्ये दिने श्रेयसि शुद्धलग्ने, दीक्षां प्रदातुं सुधिये ह्यमुष्मै । पन्यासयुग् रत्नविजिन्मुनीशो, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् - अथ सकल-कुटुम्ब-वर्ग-पौरास्तदुदित - मोदममानमाप्नुवन्तः । प्रददु-रनुमतिं तदर्थमस्मै, निर्धार्य सङ्घं तदुवाच सर्वम् ॥१६१॥ युग्मम् - सकल - पुरे च तदुत्सवं वितेनुः ॥ १६२ ॥ प्रादुः सम्यग् वायणामेकमासं, नष्टप्रायाऽशेष - मोहाय तस्मै । भीखानाने संयमेच्छामिताय, सर्वे पौरा भूरिसत्कारपूर्वम् ॥१६३॥ दीक्षा - जिघृक्षा समये च तस्मिनुदेति कस्यैव महात्मनो यत् । अतः किलैतां जनता समस्ता, महत्त्वबुद्ध्याऽऽद्रियताऽतिष्टा ॥ १६४ ॥ लान्ति स्म ये तां परिहाय मोहं, कौटुम्बिकं वैषयिकं च सौख्यम् । आत्माऽतिरामाः कृतिनस्त एव, मान्याश्च धन्या जनतास्वभूवन् ॥१६५॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy