________________
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
मालिनी
उपजातिः
भरतविजयनामा सन्मुनिश्रेष्ठधामा, जिनवर - गुरुपूजातत्परो मुक्तिकामः । मुनिजनगणनन्द्यः सर्वजैनाऽभिवन्द्यः,
क्रियाप्रशस्तः शुभशीलशाली,
वसन्ततिलका
श्रुत- चरणसुचित्तः शान्त - दान्तो विनीतः ॥५३॥
विनेयवर्यो ह्यपरोऽपि तस्य,
श्रीहिम्मतादिर्विजयाऽभिधानः ।
उपजाति:
विराजते रत्नत्रयेण युक्तः ॥ ५४ ॥
पन्यास-दानविजयाऽभिध-सन्मुनेश्च,
पन्यासयुक् तिलकनामकशिष्यवर्यः । अभ्यस्यति प्रवरबुद्धिरनेकशास्त्रं,
संचर्करीति बहुधोज्ज्वलसत्तपस्याम् ॥५५॥
पन्यास-दानविजयाख्य-गणीश्वरस्य,
शान्तो गरिष्ठगुणरत्नसमूहजुष्टः । शिष्ट गुरोः सदुपदेशनया सुतुष्टः,
श्रीकेसरादि- विजयोऽस्ति द्वितीयशिष्यः ॥५६॥
उमङ्गयुक्तं विजयान्तरम्यं,
सुनाम धर्ताऽस्ति तृतीयशिष्यः ।
३९१
विद्यैकचित्तश्च सदा विनीतः,
श्रीमञ्जिनेशाऽङ्घ्रि- सरोजभक्तः ॥ ५७ ॥