SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् मालिनी उपजातिः भरतविजयनामा सन्मुनिश्रेष्ठधामा, जिनवर - गुरुपूजातत्परो मुक्तिकामः । मुनिजनगणनन्द्यः सर्वजैनाऽभिवन्द्यः, क्रियाप्रशस्तः शुभशीलशाली, वसन्ततिलका श्रुत- चरणसुचित्तः शान्त - दान्तो विनीतः ॥५३॥ विनेयवर्यो ह्यपरोऽपि तस्य, श्रीहिम्मतादिर्विजयाऽभिधानः । उपजाति: विराजते रत्नत्रयेण युक्तः ॥ ५४ ॥ पन्यास-दानविजयाऽभिध-सन्मुनेश्च, पन्यासयुक् तिलकनामकशिष्यवर्यः । अभ्यस्यति प्रवरबुद्धिरनेकशास्त्रं, संचर्करीति बहुधोज्ज्वलसत्तपस्याम् ॥५५॥ पन्यास-दानविजयाख्य-गणीश्वरस्य, शान्तो गरिष्ठगुणरत्नसमूहजुष्टः । शिष्ट गुरोः सदुपदेशनया सुतुष्टः, श्रीकेसरादि- विजयोऽस्ति द्वितीयशिष्यः ॥५६॥ उमङ्गयुक्तं विजयान्तरम्यं, सुनाम धर्ताऽस्ति तृतीयशिष्यः । ३९१ विद्यैकचित्तश्च सदा विनीतः, श्रीमञ्जिनेशाऽङ्घ्रि- सरोजभक्तः ॥ ५७ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy