________________
४७२
गीति:
-
उपजाति:
साधर्मिक वात्सल्ये,
श्रीतेजपालाख्यधनीश्वरस्य, सुतोत्तमो गोकुलचन्द्रनामा ॥ ३७५॥
उत्तमोत्तमैः प्रकारै
—
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
मुदा व्यघातामिमौ श्रेष्ठवर्यौ ।
विविधैः स्वादिष्टमिष्टान्नादिभिः ॥ ३७६ ॥
तत्राऽस्ति मुख्यं जिनमन्दिरं यत्,
-
तस्पिन् खलु त्रिप्रतिमोत्तमानां,
श्री ' सातवीशी' शुभनामवित्तम् ।
श्रीमच्चुनीलालतनूजवर्यः,
वरप्रतिष्ठाकरणं विधानैः ॥३७७॥
श्रीसूतरीयेत्युपनामधर्ता,
श्रेष्ठी भगूभाइसुनामधेयः ।
तत्रागतः श्रेष्ठिवरः स एष,
(त्रिभिर्विशेषकम् )
प्रागेव तत् स्वीकृतवानभूद्धि ||३७८ ॥ ( युग्मम् )
भ्रात्रा सह त्रीकमलालनाम्ना ।
पुत्रैश्च पौत्रैः परिवारयुक्तै
रासन्नषष्टैः स्वजनैस्तदानीम् ॥३७९॥