SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४० उपजाति: आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् सुश्राविकाः श्राद्धगणाश्च सर्वे, श्रुत्वा तदीयाऽद्भुतदेशनां हि । प्रभावनां प्राप्य ययुर्गृहाणि, बाढं स्तुवन्तो मुनिराजमेनम् ॥२३६॥ आसन्न - वर्षासमयं विलोक्य, तत्रत्य-सङ्घः समुदारभक्त्या । प्रावृष्यवस्थातुममुं मुनीन्द्रं, बह्वाग्रही दुज्ज्वल-शील - शालम् ॥ २३७॥ ततो ह्ययं सर्वजनाऽऽग्रहेण, खेतर्वसीनामकपाटिकायाम् । उपाश्रये राम-शराङ्क- भूमी - ( १९५३ ) वर्षे प्रचक्रे जलदर्तुवासम् ॥२३८॥ निपीय भव्याः सुचिरं गुरूणां, व्याख्यान - पीयूष - रसं यथेच्छम् । सम्यक्त्व- दाढर्यं समवाप्य सर्वे, प्रबोधमत्यन्तमुपेयिवांसः ॥२३९॥ जहुश्च केचिल्लशुनाऽशनाऽऽदि, लुश्च केचिन्नियमं विशेषम् । अभिग्रहं केचन दधुरेवं, ददुश्च दानं बहु धर्मकार्ये ॥२४०॥ तत्पाटकीयाऽग्रय-महाजनानां, मिथो विरोधो बहुवत्सरीयः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy