________________
२०२
इन्द्रवज्रा
पुष्पिताग्रा
उपजातिः
आगत्य तत्राऽजितनाथ-भव्य
मूर्तिं विलोक्याऽधिकया च भक्त्या । निर्द्धत-पापाः सकला अभूवन्,
दिनत्रयीमत्र समध्यवात्सुः ॥११३॥
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
बडनगरमयाम्बभूव तस्मात्,
कृत - सुविहार उदार - मानसोऽसौ । नगर - जन - कृतैर्महामहैश्च,
परममुपदिदेश तत्र पथ्यं,
न्यविशत भूरि- सुशोभितं पुरं तत् ॥११४॥
निरघ-गरिष्ठ- विशुद्ध-जैनधर्मम् ।
अमृतमय गिरा चिरं महीयान्,
-
सकल-जना अतिहर्ष - मीयिवांसः ॥११५॥
विशनगरमुपैदितो विहृत्य,
नगर-निवासिजना अकार्षुरेषाम्( र्षुरस्य ) । प्रचुरतरमहोत्सवं प्रवेशे,
ह्यदित विशेष - महोपदेशमेषः ॥ ११६ ॥
अत्राऽमदावादपुरीय कामेश्वराऽऽख्य-रथ्यास्थ-महर्द्धिकस्य ।
चक्काख्य- सच्छ्रेष्ठिसुनन्दनस्य,
हठ्यादिसिंहस्य समाजगाम ॥११७॥