SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ अंतिमसंस्कारयात्रा । सर्वत्र शोक साम्राज्यम् । सूरीशदेहं शिबिकान्तराले, प्रस्थाप्य सर्वे जयनादयुक्ताः । 'अवाक्षुरत्युत्तमभावभाजो, बेण्डादिवाद्यध्वनिपूर्वमेते ॥३१८ ॥ गीतिः जय नन्दा जय भद्दा, जय जय नन्दा जय जय जय भद्दा । सर्वे भव्याः श्राद्धा, वदन्त इत्थं व्यचारिषुर्मार्गे ॥३१९॥ उपजाति: उच्छालयन्तोऽध्वनि ताम्र- रौप्यसौवर्णमुद्रादिधनस्य मुष्टीन् । अयुश्च राज्यस्य महाश्मशान स्थानं प्रति श्रावकपुङ्गवास्ते ॥ ३२० ॥ तस्मिंश्च काले वरधान्यमुख्यं, प्रभूतदानं समदीयताऽत्र । अतीवदीनार्तजनेभ्य उच्चै रथोऽगमन् राजश्मशानमेते ॥३२१॥ तत्राऽग्निसंस्कारमकुर्वतैते, सुगन्धिभिश्चन्दनदारुभिर्हि । आचार्यराजस्य पवित्रतन्वाः, सर्वे जनाः शोकयुतास्तदानीम् ॥३२२॥ १. 'वह्' धातोरद्यतन्याम् । ४६१
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy