SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २८४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तपसि सितचतुर्थ्यां मोहमय्या विजहे, __सुविहित-वर-सूरि-वाजि-पञ्चाननोऽयम् ॥५६३॥ उपजातिः - श्रीमानसौ भायखलामयासीत्, तत्रत्य-सुश्रावकसत्कृतोऽभूत् । बेण्डाऽऽदिवाद्यैर्ललनासुगीतैः, प्रविष्टवानेष पुरं सशिष्यः ॥५६४॥ ओजस्विनी सर्वजनोपकर्ती, __ सुधामयीं किल्विष-राशिहीम् । सद्देशनां तत्र चिराय दत्त्वा, पौराश्च भव्यान् समतूतुषत्सः ॥५६५॥ आयिष्ट सूरिः प्रविहृत्य तस्मात्, ___ स लालवाडी जनताश्च भव्याः । धर्मोपदेशैर्बहुधोपकृत्या ऽन्धेरीतिनाम्नी नगरी समागात् ॥५६६॥ महोत्सवैस्तत्र पुरि प्रविश्य, व्याख्याय सुश्रावक-धर्म-कृत्यम् । विहृत्य सम्प्राप मलारमेष, धर्मानुपादिश्य गतो ह्यगासीम् ॥५६७॥ ततो विहृत्याऽऽगतवांश्च देणु, रोडं पुरं पौरजनैश्च बाढम् । सम्मानितस्तत्र जनान् प्रबोध्य, पुरीमछारी समुपेतवान् सः ॥५६८॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy