________________
२८४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तपसि सितचतुर्थ्यां मोहमय्या विजहे,
__सुविहित-वर-सूरि-वाजि-पञ्चाननोऽयम् ॥५६३॥ उपजातिः - श्रीमानसौ भायखलामयासीत्,
तत्रत्य-सुश्रावकसत्कृतोऽभूत् । बेण्डाऽऽदिवाद्यैर्ललनासुगीतैः,
प्रविष्टवानेष पुरं सशिष्यः ॥५६४॥ ओजस्विनी सर्वजनोपकर्ती,
__ सुधामयीं किल्विष-राशिहीम् । सद्देशनां तत्र चिराय दत्त्वा,
पौराश्च भव्यान् समतूतुषत्सः ॥५६५॥ आयिष्ट सूरिः प्रविहृत्य तस्मात्,
___ स लालवाडी जनताश्च भव्याः । धर्मोपदेशैर्बहुधोपकृत्या
ऽन्धेरीतिनाम्नी नगरी समागात् ॥५६६॥ महोत्सवैस्तत्र पुरि प्रविश्य,
व्याख्याय सुश्रावक-धर्म-कृत्यम् । विहृत्य सम्प्राप मलारमेष,
धर्मानुपादिश्य गतो ह्यगासीम् ॥५६७॥ ततो विहृत्याऽऽगतवांश्च देणु,
रोडं पुरं पौरजनैश्च बाढम् । सम्मानितस्तत्र जनान् प्रबोध्य,
पुरीमछारी समुपेतवान् सः ॥५६८॥