Book Title: Upmiti Bhav Prapanch Katha Part 02
Author(s): 
Publisher: 
Catalog link: https://jainqq.org/explore/020850/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 507 ये पुनः मदिचारेण क्षालयन्त्यात्मकल्मषम् // नयन्ति स्थिरतां चित्तं सर्वज्ञागमचिन्तया / पश्यन्त्युन्मार्गयायित्वं मूढानां च कुतौर्थिनाम् // तेषामेष जनानां भी निर्मलौभूतमडियाम् / न बाधकः प्रकृत्यैव महामोहमहत्तमः // याप्येषा ग्टहिणौ पूर्वं वर्णिता वौर्यशालिनी। कुदृष्टिः मापि तवीर्यादूरतः प्रपलायते // ये पुनर्भावयन्त्येवं मध्यस्थेनान्तरात्मना / शरीरचित्तयो रूपं योषितां परमार्थतः // यदुत / मितामिते विशाले ते ताम्रराजिविराजिनौ। जीव चिन्तय निर्मिथ्यमक्षिणी मांसगोलकौ // सुमांसको सुसंस्थानौ सुश्लिष्टौ वनभूषणौ / लम्बमानाविमौ वधौ कणे यो ते मनोहरौ / यावेतावुल्लमद्दीप्तौ भवतश्चित्तरञ्जको / ततचर्मावृतं स्थूलमस्थिमात्रं कपोलकौ // ललाटमपि तादृशं यत्ते हृदयवल्लभम् / दौर्घोत्तुङ्गा सुसंस्थापि नासिका चर्मखण्डकम् // यदिदं मधुनस्तुल्यमधरोष्ठं विभाति ते / मांसपेशीद्वयं स्थरमिदं लालामलाविलम् // ये कुन्दकलिकाकारा रदनाश्चित्तहारिण: / एतेऽस्थिखण्डकानौति पद्धतिस्थानि लक्षय // For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir પૂe उपमितिभवप्रपञ्चा कथा / य एषोऽलिकुलच्छाय: केशपाशो मनोहरः / योषितां तत्तमो हादै प्रकाशमिति चिन्तय // यौ काञ्चनमहाकुम्भविभ्रमौ ते हृदि स्थितौ / स्त्रौस्तनौ मूढ बुध्यस्व तौ स्थूलो मांसपिण्डकौ // यल्लासयति ते चित्तं ललितं दोलतादयम् / ततचर्मावृतं दीधैं तदस्थियुगलं चलम् // अशोक पल्लवाकारौ यौ करौ ते मनोहरौ / तावस्थिघटितौ विद्धि चर्मनद्धौ करङ्ककौ // यट्रञ्जयति ते चित्तं वलित्रयविराजितम् / उदरं मूढ तद्विष्ठामूत्रान्त्रमलपूरितम् // यदाक्षिपति ते स्वान्तं श्रोणौविम्बं विशालकम् / प्रभूताशुचिनिर्वाहद्वारमेतद्विभाव्यताम् // यौ मूढाटकस्तम्भसन्निभौ परिकल्पितौ / तावरू पूरितौ विद्धि वसामज्जाशचेनलौ // सञ्चारिरक्तराजीवबन्धुरं भाति यच्च ते / तदंघ्रियुगलं स्नायुबद्धास्थ्यां पञ्जरदयम् // यत्ते कर्णामृतं भाति मन्मनोलापजल्पितम् / तन्मारणात्मकं मूढ विषं हालाहलं तव // शुक्रशोणितमंभूतं नवच्छिद्रं मलोल्बणम् / अस्थिश्रङ्खलिकामात्रं हन्त योषिच्छरौरकम् // न चास्माभिद्यते जीव तावकीनं शरीरकम् / कश्चैवं ज्ञाततत्त्वोऽपि कुर्यात्कङ्कालमौलकम् // For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः प्रचण्डपवनोद्धृतध्वजचेलाग्रचञ्चलम् / चित्तं तु विदुषां स्त्रैणे कथं रागनिबन्धनम् // विलमल्लोलकल्लोलजालमालाकुले जले / शशाङ्कविम्बवलोकैस्तद् ग्रहीतुं न पार्यते // स्वर्गापवर्गसन्मार्गनिमर्गार्गलिकासमाः / एता हि योषितो ननं नरकद्वारदेशिकाः // . न भुक्तासु न यतासु न वियुक्तासु देहिनाम् / विद्यमानासु नारोषु सुखगन्धोऽपि विद्यते // याश्चैवं योषितोऽनेकमहानर्थविधायिकाः / सुखमार्गार्गलास्तासु तुच्छ स्नेहनिबन्धनम् // एवं व्यवस्थिते नृणां यदिदं मूढचेष्टितम् / तदौदृशं ममाभाति पर्यालोचयतोऽधुना / / यदुत। महाविगोपको भृयान् हसनं च विडम्बनम् / विब्बोका बध्यभूमौषु गच्छतां पटहोपमाः // नाट्यं तु प्रेरणाकारं गान्धर्व रोदनोपमम् / विवेकिकरुणास्थानं योषिदात्मनिरीक्षणम् // विलामाः सन्निपातानामपथ्याहारम निभाः / उच्चैर्विनाटनं योषिदाम्लेषसुरतादिकम् // तदेवंविधमद्भूतभावनाभावितात्मभिः / तैर्जितो भद्र मत्पम्भिरेषोऽपि मकरध्वनः // For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / याप्येषा वर्णिता पूर्व महावीर्या रतिर्मया / भार्यास्य सापि तैनं भावनाबलतो जिता // तथैवंविधमद्भावभावनामतचेतसाम् / तेषामेषोऽप्यहो हासो दूरदरतरं गतः // तथा। मद्भावनिर्मलजलैः क्षालितामलचेतमाम् // सर्वत्र नियंलौकानां जुगुप्सापि न बाधिका // तथाहि / यैस्तत्त्वतो विनिर्णीता शरीराशुचिरूपता / जलशौचाग्रहस्तेषां नात्यन्तं मनसः प्रियः // यदेव चेतमः शुद्धेः सम्पादकमनिन्दितम् / तदेव शौचं विज्ञेयं यत एतदुदाहृतम् // सत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः / सर्वभूतदया शौचं जलशौचं तु पञ्चमम् // एवं च स्थिते / कार्य जस्लैन नोऽकार्य किं तु सत्कार्यमौदृशम् / विधीयमानं यच्छौचं भूतानां नोपघातकम् // तच्च संजायते नूनं बहिर्मलविशुद्धये / नान्तरङ्गमलक्षालि यत उक्र मनौषिभिः // चित्तमन्तर्गतं दुष्ठं न स्नानाद्यैर्विशुध्यति / शतशोऽपि हि तद्धोतं सुराभाण्डभिवाशचि // किंच। For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः 589 शरीरमलमप्येतज्जलशौचं कृतं जनैः / / तेषां विशोधयत्येक क्षणमात्रं न मर्वदा // यतः / रोमकूपादिभिर्जन्तोः शरीरं शतजर्जरम् / धौतं धौतं स्रवत्येव नैतच्छचि कदाचन // तथापि / क्वचित्प्रवर्तमानानां देवतातिथिपूजने / केषांचित्कारणं भर्जलशौचमनिन्दितम् // केवलं नाग्रहः कार्यो विदुषा तत्त्ववेदिना / तत्रैव जलजे शौचे स हि मूर्खत्वकारणम् // ततश्च / एवं विशुद्धबद्धौनां जलशौचादि कुर्वताम् / संजानपरिपूतानां तेषां तात महात्मनाम् // याप्येषा कथिता पूर्वमिहामुत्र च दुःखदा / जुगुप्सा सापि नष्टत्वान्नैव बाधाविधायिका // यावष्येतौ जगच्छत्र पूर्व व्यावर्णितौ मया / ज्ञानसंवरणो राजा दर्शनावरणस्तथा // तौ सर्वज्ञागमाभ्यामवासनावासितात्मनाम् / अप्रमादपराणां च नैव तेषां कदर्थको // योऽप्यन्तरायनामायं राजा पर्यन्तमंस्थितिः / दानादिविघ्नहेतुस्ते मया पूर्व निवेदितः // निराशानां निरौहानां दायिनां वौर्यशालिनाम् / For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 582 उपमितिभवप्रपञ्चा कथा / तेषां भद्र मनुष्याणां मोऽपि किं किं करिष्यति // अन्येऽपि ये भटा दुष्टा या नार्यों ये च डिम्भकाः / केचिदत्र बले तेऽपि न तेषां भद्र बाधकाः // एते तु भूपाश्चत्वार: सप्तानां मध्यवर्तिनः / तेषां भोः सुन्दराण्येव मर्वकार्याणि कुर्वते // ततश्च / इदं निर्जित्य वौर्येण तेऽन्तरङ्गबलं जनाः / तिष्ठन्ति सततानन्दा निर्बाधाः शान्तचेतसः // खमाधनयुतो यसमान्महामोहनराधिपः / अयमेव बहिर्लोके परत्रेह च दुःखदः // एवं च स्थिते / सद्भावभावनास्त्रेण यैः स एष वशीकृतः / कुतो दुःखोङ्गवस्तेषां निईन्दा सुखपद्धतिः // केवलं तादृशास्तात बहिरङ्गेष देहिषु / अत्यन्तविरला लोकास्तेनेदं गीयते जनैः // पोले शैले न माणिक्यं मौक्तिकं न गजे गजे / माधवो न हि सर्वत्र चन्दनं न वने वने // तदेवं कथितं तुभ्यं सन्ति ते बाह्यदेहिनः / केवलं विरला राज्ञां येऽमौषां दर्पनाशिनः // प्रकर्षः प्राह ते माम कुत्र तिष्ठन्ति देहिनः / यैरोदृशोऽपि विचिप्तः शत्रुवर्गो महात्मभिः // विमर्शनाभिहितं / वत्म समाकर्णय / श्रुतं मयाप्तजनसकाशा For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 583 त्पूर्व / यदुतास्ति समस्तवृत्तान्तमन्नानाधार विस्तारमनादिनिधनं भूरिप्रकाराद्भुतभूमिभूतं भवचक्रं नाम नगरं / अतिविस्तीर्णतया च तस्य नगरस्य विद्यन्ते तत्र बहन्यवान्तरपुराणि सन्ति बहुतराः पाटकाः संभवन्ति बहुतमा भवनपतयः संभाव्यन्ते भूयांसि देवकुलानि / मङ्ख्यातीताश्च नानाजातयस्तत्र लोकाः प्रनिवसन्ति। ततो ऽहमेवं वितर्कयामि / यदुत विद्यन्ते तत्र भवचक्रे नगरे बहिरङ्गलोका यैरेष महामोहनरेन्द्रप्रमुखः शत्रुवर्गः स्ववीर्यण विक्षिप्त इति // प्रकर्षः प्राह / माम किमन्तरङ्ग तन्नगरं किं वा बहिरङ्गमिति / विमर्गेनोक्तं / तात न शक्यते तदेकपक्षनिक्षेपेणावधारयितुं यथान्तरङ्ग यदि वा बहिरङ्गमिति / यस्मात्तत्र यथा बहिरङ्गजनास्तथैतेऽपि सर्वेऽन्तरङ्गलोका विद्यन्ते / यतोऽमौषां प्रतिपक्षभूतो ऽसौ सन्तोषस्तत्रैव नगरे श्रयते ततोऽमौभिरनुविद्धं समस्तं नगरं / प्रकर्षणोकं / नन्वमौ अत्र वर्तमानाः कथं तत्र विद्यरन् / विमर्शनोकं / तात योगिनः खल्वेते महामोहराजादयः सर्वेऽप्यन्तरङ्गलोकाः। तस्मादत्रापि दृश्यन्ते तत्रापि वर्तन्ते न कश्चिविरोधः। यतो जानन्ति यथेष्टबहुविधरूपकरणं कुर्वन्ति परपुरप्रवेशं समाचरन्ति चान्तर्धानं पुनः प्रकटौभवन्ति यथेष्टस्थानेषु ततोऽचिन्यमाहात्म्यातिशयाः खल्वेते राजानः / ते यथाकामचारितया कुत्र न विद्येरन् / तस्मादुभयरूपलोकाधारतयोभयरूपमेवैतद्भद्र भवचक्र नगरं / / प्रकर्षणोक / तर्हि यदि तत्र सन्तोषो वर्तते ते चामौषां भूभुजां दर्पोद्दलनकारिणो महात्मानो लोका विद्यन्ते ततो द्रष्टव्यं तनगरं। महन्मे कुढ़हलं / अनुग्रहेण दर्शयतु माम / गच्छावस्तावत्तत्रैव For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 54 उपमितिभवप्रपञ्चा कथा / नगरे / विमर्शनोक / ननु सिद्धमिदानीमावयोः समौहितं / दृष्टो विषयाभिलाषो मन्त्रौ / निश्चितमस्य रसनाजनकत्वं / अतोऽवगता तस्य सम्बन्धिनी मूलशुद्धिः संपादितं राजशासनं। अतः किमधुनान्यत्र गतेन / स्वस्थानमेवावयोर्गन्त युक्तं / प्रकर्षणोकं / माम मैवं वोचः / यतो वर्धितं भवचक्रव्यतिकरं वर्णयता भवता मम तद्दर्शनकौतुकं ततो नादर्शितेन तेन गन्तुमर्हति मामः। दत्तश्चावयोः कालतः संवत्सरमात्रमवधिस्तातेन / निर्गतयोश्चाद्यापि शरद्धेमन्तलक्षणमृतुदयमात्रमतिक्रान्तं / यतोऽधना शिशिरो वर्तते। तथाहि। पश्यतु मामो मञ्जरीबन्धुरा वर्तन्ते मांप्रतं प्रियङ्गुलताः / विकासहामनिर्भरा विराजन्तेऽधुना रोप्रवल्लयः / विदलितमुकुलमञ्जरीकमिदानौं विभाति तिलकवनं / अपि च / शिशिरतषारकणकनिर्दग्धमशेषसरोजमण्डलं सहकिमलयविलाससुभगेन महातरुकाननेन भोः / पथिकगणं च शीतवातेन विकम्पितगात्रयष्टिकं ननु खलमदृश एष तोषादिव(वि)हमति कुन्दपादपः // नूनमत्र शिशरे विदेशगाः सुन्दरीविरहवेदनातुराः / गौतवातविहताः क्षणे क्षणे जौवितानि रहयन्ति मूढकाः / पश्य माम कृतमुत्तरायणं भास्करेण परिवर्धितं दिनम् / शर्वरी च गमितेषदूनता पूर्वरा त्रिपरिमाणतोऽधुना // बहलागरुधूपवरेऽपि ग्टहे वररलककम्बललियुते / बहुमोहनृणां शिशिरेऽत्र सुखं न हि पौनवपुललनाविरहे / अथापि वर्धितं तेजो महत्त्वं च दिवाकरे / For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 55 अथ वा। विमुकदक्षिण किं सानिलाघवकारणम् / कार्यभारं महान्तं निजखामिनो थान्यनिष्पन्नमेते विमुच्याधुना / पश्य माम खदेशेषु दुःसेवकाः शीतभौताः स्वभार्याकुचोभाशया // ये दरिद्रा जराजौर्णदेहाश्च ये वातला ये च पान्था विना कन्थया / भोः कदा शीतकालोऽपगच्छेदयं माम जल्पन्ति ते भौतनिर्वेदिताः // यावमश्वादिभक्ष्याय लोलयते भूरिलोकं तुषारं तु दोदूयते / दुर्गतापत्यवृन्दं तु रोरूयते जम्बुकः केवलं माम कोकूयते // वहन्ति यन्त्राणि महेचुपौडने हिमेन शौता च तडागसन्ततिः / जनो महामोहमहत्तमाज्ञया तथापि तां धर्मधियावगाहते // अयं हि वञ्चितप्रायो वर्तते शिशिरोऽधना / ततः षण्मासमात्रेऽपि किमु चस्यति मामकः // गम्यतां भवचक्रोऽतो ममानुग्रहकाम्यया। 74 For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिमवप्रपञ्चा कथा। मामेन परतो यत्ते रोचते तत्करिष्यते / अनिवर्तकनिर्बन्धमेवं विज्ञाय भावतः / ततस्तदनुरोधेन विमर्शो गन्तुमुद्यतः // अथ मिथ्या[भिनिवेशादिस्यन्दनवातसुन्दरम् / ममत्वादिगजस्तोमगलगर्जितबन्धुरम // अज्ञानादिमहाश्वौयषारवमनोहरम् / . दैन्यचापललौल्यादिपादातपरिपूरितम् // महामोहनरेन्द्रस्य चतुरङ्ग महाबलम् / अपमृत्य ततः स्थानात्ताभ्यां सर्वं विलोकितम् // ततो निर्णेतमार्गण दृष्टौ स्वस्रीयमातुलौ / गच्छतस्तत्पुरं वर्णमविच्छिन्नप्रयाणकैः // . मात्मिारणकामेन मातखं प्रति भाषितम् / ततः प्रकर्षसंज्ञेन तदेवं पथि गच्छता // माम यः श्रूयते लोके सार्वभौमो महीपतिः / म कर्मपरिणामाख्यः प्रतापाक्रान्तराजकः // तस्य सम्बन्धिनौमाज्ञां महामोहनराधिपः / किमेष कुरुते किं वा नेति मे संशयोऽधना // विमर्श: प्राह नैवास्ति भद्र भेदः परस्परम् / अनयोः परमार्थन स हि ज्येष्ठः सहोदरः // अयं पुनः कनिष्ठोऽस्या महाटव्यां व्यवस्थितः / यतोऽयं चरटप्रायो महामोहनराधिपः / / ये दृष्टाः केचिदस्याग्रे भवताच महीभुजः / For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 587 समस्ता अपि विज्ञेयास्ते तस्यापि पदातयः // केवलं / म कर्मपरिणामाख्यः सुन्दराणौतराणि च / कार्याणि कुरुते लोके प्रकृत्या सर्वदेहिनाम् // अयं तु सर्वलोकानां महामोहनरेश्वरः / करोत्यसुन्दराण्येव कार्याणि ननु सर्वदा // अन्यच्च / अयं जिगीषु पालः स राजा नाटकप्रियः / एते भूषा निषेवन्ते महामोहमतः सदा // किं तु लोके महाराजो यतोऽस्यापि महत्तमः / म कर्मपरिणामाख्यो भ्रातेति परिकीर्तितः // तस्मादेते महीपालास्तस्यापि पुरतः सदा / गत्वा गत्वा प्रकुर्वन्ति नाटकं हर्षद्धये // भवन्ति गायनाः केचित्कचिदातोद्यवादकाः / वादित्ररूपतामेव भजन्ते भक्तितोऽपरे // किं बड़ना। महामोहनरेन्द्राद्याः सर्वेऽमी तात भूभुजः / सर्वथा हेतुतां यान्ति तत्र संसारनाटके // स तावन्माचसंतुष्टः सपत्नीको नराधिपः / तदेव नाटकं पश्यन्नित्यमास्ते निराकुलः // अन्यच्च / एतेषां तावदस्येव सर्वेषां म प्रभुनृपः / For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / अन्येषामपि म स्वामी प्रायेणान्तरभुजाम् // किंबहुना। म सर्वसमुदायात्मा सुन्दरेतरनायकः / श्रयं तदेकदेशात्मा तदादेशविधायकः // तथाहि। येऽन्तरङ्गजनाः केचिदिद्यन्ते सुन्दरेतराः / म कर्मपरिणामाख्यस्तेषां प्रायः प्रवर्तकः // यावन्ति चान्तरङ्गाणि निति नगरौं विना / पुराणि तेषु स स्वामी बहिरङ्गेषु भावतः // अयं पुनर्महामोहो यावन्तोऽत्र विलोकिताः / भवता भूभुजः स्वामी तदादेशेन तावताम् // यदेष निजवौर्येण किंचिदर्जयते धनम् / समर्पयति तत्तस्य निःशेषं नतमस्तकः // अनेनोपार्जितस्योच्चैर्धनस्य विनियोजनम् / स राजा कुरुते नित्यं सुन्दरेतरवस्तुषु // अयं हि विग्रहारूढः सदास्ते विजिगीषया / म त भोगपरो राजा न जानात्येव विग्रहम् // एवं च स्थिते / एष वत्म करोत्याज्ञां भकिनिर्भरमानसः / तस्य किं तु ततो भिन्नं नात्मानं मन्यते नृपः // अन्यच्च / यदृष्टं भवता पूर्व महामोहपुरदयम् / For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 56 तत्कर्मपरिणामेन भटभुत्यास्य योजितम् // अतः पुरदये तत्र सैन्यमस्य सुभक्निकम् / तथाटव्यां च निःशेषमास्ते विग्रहतत्परम् // प्रकर्षः प्राह मामेदमनयोः किं क्रमागतम् / राज्यं किं वान्यसम्बन्धि ग्टहीतं बलवत्तया // विमर्शनोदितं वत्स नानयोः क्रमपूर्वकम् / / परमत्कमिदं राज्यं हठादाभ्यां विनिर्जितम् // यतः / जौवः सकर्मको यस्ते बहिरङ्गजनस्तथा / संसारिणीव इत्येवं मया पूर्व निवेदितः // तस्यैषा भुज्यते सर्वा चित्तवृत्तिर्महाटवी / वौर्यण तं बहिष्कृत्य स्खौछताभ्यां न संशयः // प्रकर्षणोकम् / कियान् कालो रहौताया वर्तते माम में वद / विमर्शः प्राह नैवादिं जानेऽहमपि तत्त्वतः // तदेष परमार्थस्ते कथ्यते वत्म माम्पतम् / निःशेषः प्रलयं याति येन तावकसंशयः // म कर्मपरिणामाख्यो दानोदालनतत्परः / प्रणताशेषसामन्तकिरौटकुरितक्रमः // प्रभावमात्रसंमिद्धकार्यविस्तारसुस्थितः / राजाधिराजः सर्वत्र निविष्टो विष्टराधिपः // अयं पुनर्महामोहस्तमैन्यपरिपालकः / For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / तहत्तमन्त्रसेव्यश्च तत्कोशपरिवर्धकः // तदादेशकरो नित्यं तथापि गुरुपौरुषः / नूनं तं पालयत्येष राजकार्य यथेच्छया / तेनेष लौकिकी वाचो युक्रिमाश्रित्य पण्डितैः / महासननिविष्टोऽपि ऊो राजा निगद्यते // नानयोभिद्यते तात तस्माद्भेदः परस्परम् / यस्मादेकमिदं राज्यमेतत्तुभ्यं निवेदितम् // प्रकर्षः प्राह मे माम विनष्टः संशयोऽधुना / अथ वा त्वयि पार्श्वस्थ कुतः मन्देहसम्भवः / तदेवविधसज्जल्पकल्पनापगतश्रमौ / तौ विलय दिनर्मागें भवचक्रे परागतौ // दूतच परिपाच्यैव शिशिरो लवितस्तदा / संप्राप्तश्च जनोन्मादी वसन्तो मन्मथप्रियः // स ताभ्यां नगरासन्ने भ्रमनुद्दामलीलया / वसन्तः काननेषूच्चैः कीदृशः प्रविलोकितः // यदुत / नृत्यचिव दक्षिणपवनवगोवेल्लमानकोमललताबाहुदण्डैयन्निव नानाविहङ्गकलकलकलविरुतैर्महाराजाधिराजप्रियवयस्यकमकरकेतनस्य राज्याभिषेके जयजयशब्दमिव कुर्वाणो मत्तकलकोकिलाकुलकोलाहलकण्ठकूजितैस्तर्जयन्निव विलममानवरचतककलिकातर्जनौभिराकारयचिव रक्ताशोककिसलयदलललिततरलकरविलमितैः प्रणमन्निव मलयमारुतान्दोलितनमच्छिखरमहातरूत्तमाङ्गहसचिव नवविकसितकुसुमनिकराट्टहासै रुदबिव वटितन्त For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। बन्धननिपतमानसिन्दुवारसुमनोनयनसलिलैः पठन्निव कसारिकास्फुटाक्षरोलापजल्पितेन मोत्कण्ठक व माधवीमकरन्दबिन्दुसन्दोहास्वादनमुदितमत्तमधुकरकुलझणझणायितनिर्भरतया / अपि च इति नर्तनरोदनगानपरः पवने रितपुष्पजधूलिधरः / स वसन्तकातुर्यहरूपकरः कलितो नगरोपवनान्तचरः // , ततो विमर्शनाभिहितः प्रकर्षः / यथा / वत्स काले तव भवचक्रनगरदर्शनकुहलं संपन्न / यतोऽत्रैव वसन्ते प्रायेणास्य नगरस्य सौन्दर्यसारमुपलभ्यते / तथाहि / पश्यामौषां काननाभोगविलोकनकौतुकेन निर्गतानां नागरकलोकानां यावस्था वर्तते / सन्तानकवनेषु परिमुह्यति धावति वकुलवृक्षके विकसितमाधवौषु तिमेति विलुभ्यति सिन्दुवारके / पाटलपल्लवेषु न च प्यति नूनमशोकपादपे चूतवनेषु याति. चन्दनतरुगहनमथावगाहते // इति मधुमासविकासिते रमणीयतरे दिरेफमालिकेव / एतेषां ननु दृष्टिका विलसति सुचिरं वरे तरुप्रताने // बहुविधमन्मथकेलिरमा दोलारमणमहेन / एते सुरतपराश्च गुरुतरमधुपानमदेन // अन्यच्च / विकसिते सहकारवने रतः कुरवकस्तवकेषु च लम्पटः / मलयमारुतलोलतया वने सततमेति न याति ग्रहे जनः / दूदमहो पुरलोकमताकुलं प्रवरचूतवनावलिमध्यगम् / / क्लिसतौह सरासवपायिनां ननु विलोकय भद्र कदम्बकम् // For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 562 उपमितिभवप्रपञ्चा कथा / मणिविनिर्मितभाजनसंस्थितैरतिविनीतजनप्रविढौकितैः / प्रियतमाधरसृष्टविदंशनैश्चषकरत्नमयूखविराजितः // सुरभिनौरजगन्धसुवासितैः सुवनितावदनाम्बरूहार्पितैः / विविधमधरसैर्मुखपेशनैः कृतमिदं तदहो मदनिर्भरम् // तथाहि / पश्य वत्म यदत्रापानके ऽधुना वर्तते / पतन्ति पादेषु पठन्ति मादिताः पिबन्ति मद्यानि रणन्ति गायनाः / रमन्ति वाम्बुरुहाणि योषितामनेकचाटूनि च कुर्वते जनाः // वदन्ति गुह्यानि मशब्दतालकं मदेन नृत्यन्ति लुठन्ति चापरे। विपूर्णमानैर्नयनेस्तथापरे मृदङ्गवंशध्वनिना विकुर्वते / / खपूर्वजोल्लामनगर्वनिर्भरा धनानि यच्छन्ति जनाय चापरे / धमन्ति चान्ये विततैः पदक्रमैरितस्ततो यान्ति विना प्रयोजनम् / एवं च यावद्दर्शयति प्रकर्षस्य विमर्शस्तदापानकं तावनिपतिता माधवौलतावितानमण्डपे कुवलयदलविलासलामिनौ प्रकर्षस्य दृष्टिः। अभिहितमनेन। मामेदमपरमापानकमेतस्मात्मविशेषतरं विजम्भते। विमर्गेनाभिहितं / ननु सुलभात्र भवचक्रनगरे वसन्तममयागमप्रमोदितानां नागरकलोकानामापानपरम्परा / तथाहि / पश्य चम्पकवीथिकां निरूपय मृदौकामण्डपान् विलोकय कुनकवनगहनानि निरौक्षख कुन्दपादपसन्दोहं निभालय रकाशोकतरुस्तोमं माक्षात्कुरु बकुशविटपिगहनानि / यद्येतेषामेकमपि विलसदुद्दामकामिनौवन्दपरिकरितमहेश्वरनागरकलोकविरचितापानकविरहितमुपलभ्येत भवता ततो मामकौनवचनेऽन्यत्रापि न सम्प्रत्ययो विधेयः प्रतारकत्वाद्रेणेति / प्रकर्षणोक्तं / ननु कोऽत्र मन्देहः / For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 583 दृश्यन्ते प्रायेणैवाच प्रदेशे स्थितैर्य एते मामेनोहाटिता वनविभागा इति / किंच न केवलमेते काननाभोगाः सर्वेऽपि विविधमधुपानमत्तोत्तालकलितललितमर्दलोल्लाममिलितबहललोककलकलाकुलाः किं तर्हि / क्वचिद्रसनूपुरमेखलागुणैनितम्बविम्बातुलभारमन्थरैः // तरुप्रसूनोच्चयवाञ्छयागतैः मभकर्भान्ति विलासिनौजनैः // क्वचित्तु तैरेव विघष्ठिताः स्तनैर्महेभकुम्भस्थल विधमैरिमे / विभान्ति दोलापरिवर्तिभिः कृताः सकामकम्पा व माम शाखिनः॥ क्वचिल्लसद्रामनिबद्धकौतुकाः क्वचिद्रहःस्थाननिबद्धमैथुनाः / इमे क्वचिन्मुग्धविलामिनौमुखन पद्मषण्डादधिका न शोभया // विमर्शनाभिहितं / साध भद्र माधु सुन्दरं विलोकितं भवता / नूनमेवंविधा एव सर्वेऽपीमे काननाभोगाः / अत एव मयाभिहितं यथावसरे भवतो भवचक्रनगरदर्शनकुतूहलं संपन्नं यतोऽस्मिबेव वसन्तकाले नगरस्यास्य सौन्दर्यमारमुपलभ्यते / तदेते विलरेकिता भद्र भवता तावदहिर्वनाभोगाः / माम्प्रतं प्रविशावो नगरं / विलोकयावस्तदीयश्रियं येन तव कौतुकमनोरथः परिपूर्णो भवति / प्रकर्षणोकं / प्रतिदर्शनीयमिदं बहिलाकविलमितं। रमणीयतरोऽयं प्रदेशः। पथि श्रान्तश्चाहं / अतः प्रमादं करोतु मे मामः। तिष्ठतु तावदत्रैव क्षणमेकं / स्तोकवेलायां नगरे प्रवेच्याव इति। विमर्शनाभिहितं। एवं भवतु // ततो यावदेष जल्पस्तयोः संपद्यते तावत् किं संवृत्तम्। रथघणघणरावगर्जितः करिसङ्घातमहाभ्रविभ्रमः / निशितास्त्रवितानवैद्युतश्चलाक्लाश्वमहावलाहकः // 75 For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यूह उपमितिभवप्रपञ्चा कथा / निपतन्मदवारिसुन्दरः प्रमदभरोद्भुरलोकसेवितः / अनिताखिलसुन्दरीमनोहदुन्माथकरूपधारकः // मधुमासदिदृक्षया पुरादथ वरराजकपौरवेष्टितः / नृपतिर्निरगात्ममं बलैरिव बन्धुधिया घनागमः // स च वादितमर्दलैलमदरकंसालकवेणुराजितैः / कृतनृत्तविलामचारुभिर्न न भाति स्म सुचञ्चरोशतैः // ततो दृष्टस्ताभ्यां विमर्शप्रकर्षाभ्यां नगरानिर्गतो महासामन्तवृन्दपरिकरितो वरवारणस्कन्धारूढो विकसितोद्दण्डपुण्डरीकपरिमण्डलपाण्डरेण महता छत्रेण वारितातपो मघवानिवाधिष्ठितैरावतो विबुधसमूहमध्यगतश्च स नरेन्द्रः / विलोकितश्च तस्य पुरतो दृष्टः कलकलायमानो भूरिमितातपत्रफेनपिण्डः जम्भित व महासागरचलत्कदलिकासहस्रकरैः स्पर्द्धया त्रिभुवनमिवाधिक्षिपन्नतिभूरितयासौ जनसमुदायः / प्राप्तश्चोद्यानपरिमरे राजा / अत्रान्तरे विशेषतः समुल्लसिताश्चञ्चर्यः प्रहता मृदङ्गा वादिता वेणवः समुलासितानि कंसालकानि रणरणायितानि मञ्जीरकाणि प्रवर्धितस्तालरवो विजृम्भितः खिङ्गकोलाहलः प्रवृत्तो जयजयरवः समर्गलोभूतो बन्दिवृन्दशब्दः प्रवृत्ता गणिकागणाः क्षुभितः प्रेक्षकजनः संजाताः केलयः / ततस्ते लोकाः केचिन्नत्यन्ति केचिदलान्ति केचिद्धावन्ति केचित्कलकलायन्ते केचित्कटाक्षयन्ति केचिल्लठन्ति केचिदुपहसन्ति केचिद्गायन्ति केचिदादयन्ति केचिदुलसन्ते केचिदुकृष्टिशब्दान् मुञ्चन्ति केचिदाहुमूलमास्फोठयन्ति केचित्परस्परं मलयजकश्मीरजक्षोदरसेन कनकश्टङ्गकैः सिञ्चन्ति / ततश्चैवं मति / For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 565 लमदुद्भटभूरि विलासकरे मदनामलदौपितमर्वजने / अथ तादृशलोचनगोचरतां किमचिन्ति गते तु महामतिना // ददं हि तदा मधुमासरमवशमत्तजनजनितं तत्तादृशं गुन्दलमवलोक्य विमर्शन चिन्तितं / यदुत अहो महामोहसामर्थ्य अहो रागकेसरिविलमितं अहो विषयाभिलाषप्रतापः अहो मकरध्वजमाहात्म्यं अहो रतिविम्भितं अहो हासमहाभटोल्लास: अहो अमीषां लोकानामकार्यकरणधीरता अहो प्रमत्तता अहो स्रोतोगामिता अहो प्रदीर्घदर्शिता अहो विक्षिप्तचित्तता अहो अनालोचकत्वं अहो विपर्यासातिरकः अहो अशुभभावनापरता अहो भोगष्णादौललित्यं अहो अविद्यापहतचित्ततेति // ततः प्रकर्षा विस्फारिताक्षो निरीक्षमाणस्तलोकविलमितमभिहितो विमशैन / भद्र एते बहिरङ्गजना यद्विषयो मया वर्णितस्तेषां महामोहादिमहीभुजां प्रतापः / प्रकर्षः प्राह / माम केन पुनर्वृत्तान्तेन कतमस्य वा भूभुजः प्रतापेन खल्वे ते लोका एवं चेष्टन्ते / विमर्शनोक्तं / निरूप्य कथयामि / ततः प्रविश्य ध्यानं निश्चित्य परमार्थमभिहितमनेन। भट्र समाकर्णय / असौ चित्तवृत्तिमहाटव्यां प्रमत्ततानदौपुलिनवर्तिनि चित्तविक्षेपमहामण्डपे महामोहराजसम्बन्धिन्यां तृष्णावेदिकायां महाविष्टरे निविष्टो दृष्ट स्त्वया मकरध्वजः / तस्यायं वमन्तः प्रियवयस्यको भवति / ततो लजितप्राये शिशिरे गतोऽयमामौत् तन्मले / स्थितस्तेन सह सुखासिकया / अयं च वसन्तः कर्मपरिणाममहादेव्याः कालपरिणतेरनुचरः / ततस्तस्मै मकरध्वजाय प्रियसुहदे निवेदितमनेन वसन्तेनात्मगुह्यं / यदुत For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 596 प्रपञ्चा कथा। स्वामिनी निर्देशन गन्तव्यमधुमा मया भवचक्रनगरमध्यवर्तिनि मान - वावासाभिधानेऽवान्तरपुरे / तेनाहं चिरविरहकातरतया भवतो दर्शनार्थमिहागत दूति / ततः महर्षण मकरध्वजेनोनं / मखे वसन्त किं विस्मृतं भवतोऽतीतसंवत्सरे यन्मया भवता च तत्र पुरे विलसितं येनैवं भाविविरहवेदनाविधुरचित्ततया खिद्यसे / तथाहि। यदा यदा भवतस्तत्र पुरे गमनाय स्वामिनीनिर्देशोऽभवत् तदा तदा मह्यमप्येष महामोहनरेन्द्रस्तत्रैव पुरे राज्यं वितरति स्म / तत्किमितीयमकारणे भवतो मया सह वियोगाशङ्का / वसन्तेनोकं / वयस्य प्रत्युनौवितोऽहमधुना तेन कमनीयवचनेन। इतरथा विस्मृत एवासीननं ममेष व्यतिकरः / तथाहि / अकाण्डापन्नकार्याणां सुहृदिरहचिन्तया / विस्मरत्येव हस्तेऽतिग्टहीतं निखिलं नृणाम् // तत्मुन्दरमेवेदं / गच्छाम्यहमधुना / भवद्भिस्तूर्णमागन्तव्यं / मकरध्वजेनोकं / विजयस्ते। ततः समागतोऽत्र पुरे वसन्तः। दर्शितं काननादिषु निजविलमितं / मकरध्वजेनापि विज्ञापितो विषयाभिलाषः / यथा पाल्यतां ममानुग्रहेण मा चिरन्तनौ मम्भावना / चित्तस्थ एव भवतामेष वसन्तवृत्तान्तः / ततो निवेदितं विषयाभिलाषेण रागकेसरिणे तदवस्थमेव तन्मकरध्वजवचनं / तेनापि कथितं महामोहराजाय / ततश्चिन्तितमनेन / अरे कृतपूर्व एवास्य 'वसन्तगमनावसरे प्रतिसंवत्सरं मया मकरध्वजस्य मानवावामपुरे राज्यप्रमादः / तदधनापि दौयतामम्मै मकरध्वजाय राज्यं / यतो न लङ्घनौया कदाचिदप्युचितस्थितिरस्मादृशः प्रभुभिः पालनीया For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 567 भृत्याश्चिरन्तनसम्भावनया / ततश्चैवमवधार्य महामोहराजेनामन्त्रितास्ते सर्वेऽपि निजास्थानस्थायिनो महीपालाः / यद्त भो भोः समाकर्णयत यूयं / दातव्यं मया भवचक्रनगरान्तर्भूते मानवावासपुरे मकरध्वजाय राज्यं / तत्र युभाभिः समस्तैःसन्निहितैर्भाव्यमङ्गोकतव्योऽस्य पदातिभावो विधातव्यो राज्याभिषेको भवितव्यमाज्ञानि मक्षुखं समस्तस्थानेषु / मयापि प्रतिपत्तव्यमस्य राज्ये स्वयमेव महत्तमत्वं / तस्मात्मज्नीभवत यूयं / गच्छामस्तत्रैव पुरे। ततस्तैभूपतिभिरवनितलविन्यस्त हस्तमस्तकैः समस्तैरभिहितं / यदाज्ञापयति देवः / ततोऽभिहितो महामोहराजेन मकरध्वजः / यथा भद्र भवतापि राज्य स्थितेन तत्र पुरे न हरणीयमेतेषां नरपतौनाँ निजं निजं यत्किमपि यथार्हमाभाद्यं / द्रष्टव्याः सर्वेऽप्यमी पुरातनसम्भावनया। मकरध्वजेनोनं / यदादिशति मोहराजः // ततः ममागतास्ते सर्वेऽप्यत्र नगरे। अभिषिको मानवावामपुरे राज्य मकरध्वजः / प्रतिपन्नः शेषैर्यथाहं तन्नियोगः / इतश्च योऽयं गजस्कन्धारूढो दृश्यत एष मानवावासवर्तिनि ललितपुरे लोलाक्षो नाम बहिरङ्गो राजा / ततस्तेन मकरध्वजेन ससैन्यपौरजनपदः स्वमाहात्म्येन निर्जित्य निःमारितोऽयमित्य बहिः काननेषु / न चायमात्मानं तेन जितं वराको लक्षयति / नाप्येते लोकास्तेनाभिभूतमात्मानमवबुध्यन्ते / ततो भट्रानेन व्यतिकरण तस्य मकरध्वजस्य महामोहादिपरिकरितस्य प्रतापादेते लोकाः खल्वेवं विचेष्टन्त इति / प्रकर्षणोक्तं / मोऽधुना कुत्र मकरध्वजो वर्तते / For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 57 उपमितिभवप्रपञ्चा कथा / विमर्शः प्राह / नन्वेष सनिहित एव सपरिकरः / सोऽमूनेवं विनाटयति / प्रकर्षः प्राह / माम तर्हि स कस्मानोपलभ्यते / विमर्शनोक्तं / ननु निवेदितमेव मया भवतः पूर्व / जानन्त्येतेऽन्तरङ्गलोकाः कर्तुमन्तर्धानं समाचरन्ति परपुरुषप्रवेशं / ततोऽमौषां जनानां शरौरेष्वनुप्रविष्टा निजविजयद्दष्टास्ते भद्र प्रेक्षणकमिदं प्रेक्षन्ते / प्रकर्षः प्राह / माम कस्तर्हि कथं तानेवंस्थितानपि साक्षात्कुरुते / विमर्शनोतं / अस्ति मे योगाञ्जनं विमलालोकं नाम। तहलेनेति / प्रकर्षणोक्तं / ममापि क्रियतां तस्याञ्जनस्य दानेनानुग्रहो येनाहमपि तानवलोकयामि / ततो विमर्शनाञ्चितं प्रकर्षस्य तेन योगाञ्जनेन लोचनयुगलं अभिहितश्च / वत्म निरूपयेदानौं निजहृदयानि / निरूपितानि प्रकर्षण / ततः सहर्षणाभिहितमनेन / माम दृश्यते मयाप्यधुना कृतराज्याभिषेको महामोहादिपरिकरितो मकरध्वजः / तथाहि / एष सिंहासनस्थोऽपि जनमेनं धनुर्धरः / पाकव्याकृष्य निर्भिन्ते आकर्णान्तं शिलीमुखैः // तैर्विद्धं विहलं दृष्ट्वा ततेा लोकं मराजकम् / प्रहारजर्जरं चेत्य विकारकरणाकुलम् // महाकहकहध्वानैः सह रत्या प्रमोदितः / हस्ते तालान्विधायोच्चैर्हसत्येष नराधिपः // सुहतं सुहतं देव वदन्त इति किङ्कराः / महामोहादयोऽप्यस्य हसन्तीमे पुर: स्थिताः // तत्किमत्र बहुना जल्पितेन / For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 596 यद्राज्यलीला भुनानो दर्शितो मकरध्वजः / / विमर्शनोकं / वत्म कियदद्यापौदं। बहुतरमत्र भवचक्रनगरे भवतान्यदपि द्रष्टव्यं / संभवन्यत्र भूरिप्रकाराणि प्रेक्षणकानि / प्रकर्षः प्राह / माम त्वयि मप्रसादे दर्शके किं वा मम दर्शनकुळूहलं न परिपूर्यत / केवलं मकरध्वजस्य समौपे महामोहरागकेसरिविषयाभिलाषहासादयः सपत्नीकाः समुपत्न्यन्ते / अधुना मया ते तु देषगजेन्द्रारतिशोकादयो नोपलभ्यन्ते / तत् किमत्र कारणं / किं नागतास्तेऽत्र मकरध्वजराज्ये / विमर्शनोकं / वत्म समागता एव तेऽत्र भवचक्रनगरे न सन्देहो विधेयः / किं तु निवेदितमेव मया यथाविर्भावतिरोभावधर्मकाः खल्वेतेऽन्तरङ्गलोकाः / ततस्ते देषगजेन्द्रमोकादयोऽत्रैव तिरोभूतास्तिष्ठन्ति राज्ञः सेवावसरमपेक्षन्ते / एते तु महामोहादयो लब्धावसरतया राज्ञः सभायामाविर्भूताः स्वनियोगमनुशीलयन्ति। किं तु प्रचण्ड शासन: खल्वेष मकरध्वजनरेन्द्रः / ततोऽस्य राज्ये यस्य यावानियोगस्तेन तावाननुष्ठेयः / यस्य यावन्माहात्म्यं तेन तावद्दर्शनीयं / यस्य यावद्यदाभाश्यं तेन तावत्तदेव ग्राह्यं नाधिकमूनं वा / तथाहि / यदयं लोलाक्षो राजा महाशेषराजयन्देन निखिललोकाश्च जिता अप्यनेन मकरध्वजेन न जानन्ति मपरिकरमेनं बन्धुभूतं मन्यन्ते तदिदं महामोहेन विहितमयमेवास्य नियोगोऽत्रैव माहात्म्यमिदमेवास्याभाव्यमिति। यत्पुनरेते लोकाः प्रौतिमुद्दहन्तो वलान्ते कृतकृत्यमात्मानमवगच्छन्ति तदिदं रागकेसरिणा जनितं अस्यैव च नियोगमाहात्म्याभाश्यगोच For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 600 उपमितिभवप्रपञ्चा कथा / रभूतं / यत्युनरेते लुभ्यन्ति शब्दादिषु कुर्वन्ति विकारशतानि तदिदं विषयाभिलाषस्य विजम्भितं नियोगादिकं च / यत्पुनरट्टादृहासहसन्ति दर्शयन्ति विब्बोकान् इदं हास्यस्य विलमितं / एवं तत्पनौनामपि यथाहं शेषाणामपि नरपतीनां च डिम्मरूपाणां च नियोगमाहात्म्याभाट्यग्रहणव्यापाराः प्रतिनियता एव द्रष्टव्याः / यत्पुनरमौ जनाः शब्दादिकं भोगजातमुपभुञ्जते महर्षमनुकूलयन्ति कलत्राणि स्तुवन्ति तेषां वत्राणि समाविष्यन्ति गात्राणि सेवन्ते मैथुनानि तत्रैवमादिके कर्मणि नेष मकरध्वजराजोऽन्यस्य नियोगं ददाति किं तर्हि रत्या मह खयमेव कुरुते / यतोऽस्यैव तत्र कर्मणि सामर्थ्य नान्यस्येति / तदेवं वत्म विद्यन्ते तत्र देषगजेन्द्रशोकादयः / केवलं स्वकीयं नियोगावसर प्रतीक्षन्ते / तेन नाविर्भवन्ति // प्रकर्षणोतं / यद्येवं ततः किं शून्योभूतोऽधुना चित्तवृत्तौ स महामोहास्थानमण्डपः / विमर्शनोकं / नैतदेवं / निवेदितमेव तुभ्यं / कामरूपिण: खल्वमौ अन्तरङ्गजनाः ततः समागताः सर्वेऽप्यत्र मकरध्वजराज्य / तथापि तन्महामोहास्थानं तदवस्थमेवास्ते। इदं हि कतिचिद्दिनमावि मुहूर्तसुन्दरं मकरध्वजराज्य / तत्तु महामोहराज्यमाकालप्रतिष्ठमनन्तकल्पविमर्दसुन्दरं श्रतः का तत्र विचलनाशङ्का / अन्यच्च / तत्समस्तभुवनव्यापकं महामोहराज्यमिदं पुनरचैव मानवावासपुरे मकरध्वजराज्य। केवलं चिरन्तनस्थितिपालनव्यसनितया निजपादातैरपि स्वयमेव राज्य ऽभिषिक्तस्य पुरतोऽस्य मकरध्वजस्य महामोहनरेन्द्रोऽयमेवं मृत्यभावमाचरति / तस्मादविचलमेव भद्र तन्महामोहास्थानं For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / तत्र वर्तमाना एवामौ नूनमत्र दृश्यन्ते। प्रकर्षणोक्तं / नष्टो मे संशयोऽधना। अत्रान्तरे करिवरादवतीर्ण: स लोलाचो राजा प्रविष्टश्चण्डिकायतने / तर्पिता मद्येन चण्डिका। विहितपूजः समुपविष्टस्तस्या एव चण्डिकायाः पुरोवर्तिनि महति परिसरे मद्ययानाथें / ततः सहैव तावता जनसमाजेन बद्धमापानकं / प्रकटितानि नानारत्नविघटितानि विविधमघभाजनानि / समर्पिताः समस्तजनानां कनकचषकानिकराः / प्रवर्तिता मधुवाराः / ततो विशेषतः पौयते प्रसन्ना। गौयते हिन्दोलकः / उपरि परिधीयते नवरङ्गकः / दौयते वादनेभ्यः / विधीयते नर्तनं / अभिनीयते करकिसलयेन। विधीयते प्रियतमाधरविम्ब / अवदीर्यते रदनकोटिविलमितेन / उपचौयते मदिरामदनिर्भरता। प्रहीयते लज्जाशङ्कादिकं / निमीयते दयितावदनेषु दृष्टिः / विलीयते गाम्भीर्य / स्थीयते जनै लविजम्भितेन / व्यवसीयते सर्वमकार्यमिति // इतश्च लोलाचनृपतेः कनिष्ठो भ्राता रिपुकम्पनो नाम पुवराजः / तेन मदपरवशतया कार्याकार्यमविचार्याभिहिता निजा महादेवी रतिललिता / यदुत / प्रियतमे नृत्य नृत्येति / ततः सा गुरुसमक्षमतिलज्जाभरालसापि लवयितमशक्नुवती भर्तुरादेशं नर्तित प्रवृत्ता / तां च नृत्यन्तौमवलोकयमानो मनोहरतया तलावण्यस्य विकारकारितया मधुमदस्याक्षिप्तचित्तस्ताडितोऽनवरतपातिना शरनिकरेण स लोलाचो नृपतिर्मकरध्वजेन तां प्रति गाढमध्युपपन्नशेतमा / न च शक्नोत्यध्यवसातुं / स्थितः कियतीमपि वेलाम् // दूतश्च 16 For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 602 उपमितिभवप्रपञ्चा कथा / भूरिमद्यपानेन मदनिर्भर निश्चेष्टौभृतमापानकं / प्रस्तुठिताः सर्वे लोकाः / प्रवृत्ताश्छर्दयः / संजातमशुचिकर्दमपिच्छिल / निपतिता वायसाः / समागताः मारमेयाः / अवलोढानि जनवदनानि / प्रसुप्तो रिपुकम्पनः / जागर्ति रतिललिता // अचान्तरे वशीकृतो महामोहेन क्रोडौकतो रागकेसरिणा प्रेरितो विषयाभिलाषण अभिभूतो रतिमामर्थ्येन निर्भित्रो हृदयमर्मणि शरनिकरप्रहारैर्मकरध्वजेन म्रियमाण वात्मानमचेतयमानः प्रचलितो लोलाक्षो रतिललिताग्रहणाथै वेगेन / प्राप्तस्तत्समौपं। प्रसारितो बाहुदण्डौ / ततः किमेतदिति चिन्तितं रतिललितया। सचितं तदाकूतमनया / समुत्पन्नं साध्वसं / संजातं भयं / विगलितो मदिरामदः / पलायितं प्रवृत्ता ग्टहीता लोलाक्षेण / विमोचितोऽनयात्मा / धावन्तौ पुनर्ट हौता लोलाक्षेण / ततः पुनर्विमोच्यात्मानं प्रविष्टा तत्र चण्डिकायतने। स्थिता चण्डिकाप्रतिमायाः पृष्ठतो भयेन कम्पमाना // अत्रान्तरे द्वेषगजेन्द्रस्य संपन्नो राजादेशः / श्राविर्भूतोऽसौ / दृष्टः प्रकर्षण / म प्राह / माम स एष द्वेषगजेन्द्रः महितो निजडिम्भरूपैः। विमर्शनोकं / वत्म संपन्नोऽस्य नियोगावसरः / केवलमस्य विलमितमधना विलोकयत वत्मः / प्रकर्षणोक्त / एवं करोमि॥ ततः प्रतिपन्न देषगजेन्द्रेण राजशासन। अधिष्ठितो लोलाक्षः। चिन्तितमनेन / मारयाम्येनां पापां रतिललिता या मां विहायेत्य नष्टेति / ग्रहोतोऽनेन खड्गः / प्रविष्टश्चण्डिकायतने / मदिरामदान्धतया तबुद्ध्या विदारितानेन चण्डिका / नष्टा रतिललिता / बहिनिर्गत्य तयार्यपुत्रार्यपुत्र त्रायख चायखेति कृतो हाहारवः / For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / विबुद्धो रिपुकम्पनः महिता लोकेन / अभिहितमनेन / प्रियतमे कुतस्ते भयं / कथितमनया लोलाक्षचेष्टितं। ततोऽधिष्ठितः सोऽपि देषगजन्द्रेण। मस्पर्धे मतिरस्कारमाइतोऽनेन रणाय लोलाक्षः / प्रक्षुभिताः सुभटाः / समुत्थितानि शेषवनापानकानि / समुलसितः कलकलः / सन्नद्धं चतुरङ्गबलं / प्रादुर्भुतं गुन्दलं / ततश्चाविज्ञातव्यतिकरतया मदिरामदपरवशतया च परस्परमेव कातरनराः कातरनरैः खरैः खरा वेगमरगमरास्तुरगैस्तुरगा वरकरभैर्वरकरभा रथवरै रथवराः कुञ्जनः कुचरास्तदपरैर्वरकुचरैवरकुञ्जरा नरवरप्रेरितपूर्णयितुमारधाः / संजातमकाण्डे बहुजनमर्दनं // इतश्च तथा रिपुकम्पनेनाहतो लोलाक्षश्चलितस्तदभिमुखं देषगजेन्द्राधिष्ठितः / मदिरामदान्धतया लगौ तौ करवालयुद्धेन / ततो गाढामर्षानिपातितोऽरिपुकम्पनेन लोलाचः। संजातो महाविप्लवः / तमवलोक्य प्रविष्टौ नगरे विमर्शप्रकर्षो / स्थिती निराबाधस्थाने / विमर्शनातं / वत्स दृष्टं देषगजेन्द्रमाहात्म्यं / म प्राह / सुष्टु दृष्टं माम तावतां विलामानामौदृशं पर्यवसानं / विमर्श नातं / भद्र मद्यपायिनामेवंविधमेव पर्यवमानं भवति / मदिरामत्ता हि प्राणिनः कुर्वन्यगम्यगमनानि न लक्षयन्ति पुरःस्थितं मारयन्ति प्रियबान्धवान् जनयन्धकाण्डविवरं समाचरन्ति समस्तपातकानि भवन्ति सर्वजगत्मन्तापकाः निपात्यन्ते निष्प्रयोजनं मृत्वा च गच्छन्ति दुर्गतौ / किमचाश्चर्यमिति / किं च / मद्ये च पारदार्य च ये रताः क्षुद्रजन्तवः / For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / तेषामेवंविधानान वत्म कः प्रष्टुमर्हति // मद्यं हि निन्दितं सद्भिर्मा कलहकारणम् / मद्यं मर्वापदां मूलं मद्यं पापशताकुलम् // न त्यजेयमनं मद्ये पारदार्य च यो नरः / यथायं वत्स लोलाक्षस्तथामौ लभते क्षयम् // मद्यं च पारदार्थ च यः पुमांस्तात मुञ्चति / स पण्डितः स पुण्यात्मा म धन्यः स कृतार्थकः // प्रकर्षणोक्तं / एवमेतन्नास्त्यत्र संशयः। ततस्तयोस्तत्र नगरे विचरतोर्गतानि कतिचिद्दिनानि / अन्यदा मानवावासपुरे राजकुलामन्ने दृष्टस्ताभ्यां पुरुषः / प्रकर्षणोतं / माम म एष मिथ्या भिमानो दृश्यते / विमर्शनोकं / सत्यं स एवायं / प्रकर्षः प्राह / ननु राजमचित्तनगरे किलाविचलेोऽयं / तत् कथमिहागतः। विमर्शनोक / एवं नाम मकरध्वजस्योपरि मप्रसादो महामोहराजो येनास्य राज्य यदचलं निजबलं तदप्यानौतं / केवलं कामरूपितयायं मिथ्याभिमाना मतिमाहश्च यद्यपी हानौती दृश्येते तथापि तयोरेव राजमचित्तताममचित्तपुरयोः परमार्थतस्तिष्ठन्तौ वेदितव्यौ / प्रकर्षणोक। माम कुत्र पुनरेषोऽधुना गन्तुं प्रवृत्तः / विमर्गे नेाकं / भद्राकर्णय / योऽसौ दृष्टस्त्वया रिपुकम्पन: म निहते लोलाक्षेऽधुना राज्य ऽभिषिकः / तस्य चेदं भवनं। अतोऽयं मिथ्याभिमानः केनचित् कारणेनेदं राजसदनं प्रवेष्टुकाम व लक्ष्यते / प्रकर्षः प्राह / ममापौदं नरपतिनिकेतनं दर्शयतु मामः / विमर्शनोतं / एवं करोमि / ततः प्रविष्टौ तौ तत्र नृपतिगेहे // इतच तस्य रिपुकम्पनभूपतेरस्ति For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 605 द्वितीया मतिकलिता नाम महादेवौ। मा च तस्मिन्नेव ममये दारक प्रसूता / अथ तत्र जातमात्रे राजसूनौ भास्करोदये विकसितमिव तामरसं व्यपगततिमिरनिकरमिव गगनतलं विनिद्रमिव सुन्दरजननयनयुगलं भुवनमिव खधर्मकर्मव्यापारपरायणं नट्राजभवनं राजितं प्रवृत्तं। कथं। विरचिता मणिप्रदीपनिवहाः / विस्तारिता मङ्गलदर्पणमालाः। संपादितानि भूतिरक्षाविधानानि / निर्वर्तिता गौरमिद्धार्थकैनन्दावर्तशतपत्रलेखाः। निवेशिताः सितचामरधारिण्यो विलासिन्यः / ततः प्रचलिता वेगेनास्थानस्थायिनो भूपतेः सुतजन्ममहोत्सवं निवेदयितुं प्रियंवदिका / कथं / रभसोद्दामविसंस्थुलगमनं गमनस्वलितसनूपुरचरणम् / चरणाचलत्तोत्तालितहदयं हदयविकम्पस्फुरितनितम्बम् // स्फुरितनितम्बनिनादितरसनं रसनालनपयोधरमिचयम् / मिचयनिपातनलज्जितवदन वदनशशाङ्कोद्योतितभुवनम् // अपि च / नितम्ब बिम्बवक्षोजदुर्वारभरनिःसहा / तथापि रभसाहाला वेगाद्धावति मा तदा // निवेदिते तया राजपुत्रजन्ममहोत्सवे / श्रानन्दपुलको दनिर्भरः समपद्यत || अत्रान्तरे प्रविष्टो मिथ्याभिमानः। ततोऽधिष्ठितमनेन रिपुकम्पनशरीरं / ततश्च / तेनावष्टम्वचित्तोऽसौ तदानौं रिपुकम्पनः / न मानसे न वा देहे नापि माति जगत्त्रये // For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / चिन्तितं च पुनस्तेन विपर्यामितचेतसा / अहो कृतार्थो वर्तऽहमहो वंशममुन्नतिः // अहो देवप्रसादो मे अहो लक्षणयुकता / अहो राज्यमहो वर्ग: संपन्नं जन्मनः फलम् // अहो जगति जातोऽहमहो कल्याणमालिका / अहो मे धन्यता मर्वमहो सिद्धं ममौहितम् // अपुत्रेण मया योऽयमुपयाचितको टिभिः / प्रार्थितः सोऽद्य संपन्नो यस्य मे कुलनन्दनः // ततः कटककेयूरहारकुण्डलमौलयः / निवेदिकायै लक्षण दीनाराणां महार्पिताः // उल्लमत्सर्वगात्रेण हर्षगद्गदभाषिण।। प्रकृतीनां समादिष्टः सुतजन्ममहोत्सवः // ततो नरपतेर्वाक्यं श्रुत्वा मन्त्रिमहत्तमैः / क्षणेन मदने तत्र वत किं किं विनिर्मितम् // पवननिहतनौरमवातमध्यस्थितानेकथादःसमूहोर्ध्वपुच्छच्छटाघातसंपन्नकल्लोलमालाकुले यादृशः स्यान्निनादो महानौरधौ तत्र गेहे समन्तादथो तादृशस्वयमद्धातघोषः क्षणदुत्थितः / तथा। प्रवरमलयसम्भवक्षोदकश्मीरजातागुरुस्तोमकस्वरिकापूरकर्पूरनौरप्रवाहोक्षसंपन्नसत्कर्दमामोदसन्दोहनिष्यन्दबिन्दुप्रपूरेण संपादिताशेषजन्तुप्रमोदं तथा रत्नमवातविद्योतनिनष्टसूर्यप्रभाजालसञ्चारमालोक्यते तत्तदा मन्दिरम् // बहुनाटितकुमकवामनक प्रविर्णितकचुकिहासनकम् / For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। जनदापितरत्नसमूहचितं त्रुटितातुलमौक्तिकहारमतम् // लमदुइटवेषभटाकुलकं ललनाजनलामविलासयुतम् / वरखाद्यकपानकतुष्टजन जनित प्रमदादिति वर्धनकम् // अथ तादृशि वर्धनके निखिले प्रमदेन च नृत्यति भृत्यगणे / अतिहर्षवशेन कृतोलभुजः स्वयमेव ननत चिरं स नृपः // ततस्तत्तादृशं दृष्ट्वा महासंमर्दगुन्दलम् / / प्रकर्षः संशयापनः प्रत्याह निजमातुलम् // निवेदयेदं मे माम महदत्र कुतहलम् / किमितीमे रटक्युच्चै निर्वादितमुखा जनाः // अत्यर्थमुखलन्ते च किमर्थमिति मोदिताः / किं चामो मृत्तिकाभारं निजाङ्गेषु वहन्ति भोः // चर्मावनद्धकाष्ठानि दृढमास्फोटयन्ति किम् / विष्टासंभारमुक्कोल्यो मन्दं मन्द चलन्ति किम् // किं वैष मदनस्यास्य नायकः पृथिवीपतिः / बालहास्यकरं मूढः करोत्यात्मविडम्बनम् // तदत्र कारणं माम यावबो लक्षितं मया / इदं तावन्ममाभाति महाकौतुककारकम् // विमर्श: प्राह ते वत्म कथ्यतेऽत्र निबन्धनम् / यदस्य सकलस्थापि वृत्तान्तस्य प्रवर्तकम् // पश्यतस्ते प्रविष्टोऽत्र य एष नृपमन्दिरे / मिथ्याभिमानस्तेनेदं तात सर्वं विजृम्भितम् // अयं हि राजा जातो मे सूनुरेवं विचिन्तयन् / For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपश्चा कथा / न माति देहे नो गेहे न पुरे न जगत्त्रये // ततो मिथ्याभिमानेन विहलीकृतचेतमा / प्रात्मा च मकलश्चत्थं लोकोऽनेन विडम्बितः / न चेदं लक्षयत्येष नूनमात्मविडम्बनम् / यतो मिथ्या भिमानेन वराकं मन्यते जगत् // प्रकर्षः प्राह यद्येवं ततोऽस्य परमो रिपुः / माम मिथ्याभिमानोऽयं यः खल्वेवं विडम्बकः / विमर्श: प्राह को वात्र संशयो भद्र वस्तुनि / निश्चितं रिपुरेवायं बन्धुरस्य प्रभासते // प्रकर्षः प्राह यद्येवं ततो योऽस्य वशं गतः / स एष नृपतिर्माम कीदृशो रिपुकम्पनः // विमर्शनोदितं वत्म न भावरिपुकम्पनः / किंतु / बहिरिषु शूरोऽयं तेनेटमभिधीयते // यो बहिः कोटिकोटौनामरीणां जयनक्षमः / प्रभविष्णु विना ज्ञानं सोऽपि नान्तरवैरिणाम् // तन्नास्य वत्म दोषोऽयं नाप्येषां शेषदेहिनाम् / यतोऽत्र परमार्थन ज्ञानाभावोऽपराध्यति // यस्मादज्ञानकाचान्धाः किंचिदासाद्य कारणम् / यान्ति मिथ्याभिमानस्य ध्रुवमस्य वशं नराः // तेनाभिभूतचित्तास्ते बाला इव जनैः सह / For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / विडम्बयन्ति चात्मानं यथेष रिपुकम्पनः || ज्ञानावदातबुद्धीनां पुत्रे राज्य धनेऽपि वा / लोकाचर्यकरे जाते महत्यप्यस्य कारणे / / चित्ते न लभते ढोकं धन्यानामान्तरो रिपुः / वत्म मियाभिमानो ऽयं ते हि मध्यस्थदेहिनः / यावच्च कथयत्येवं विमर्शस्तत्र कारणम् / तावद्राजकुलद्वारे नरौ द्वौ ममुपागतौ // प्रकर्षणोदितं माम दृश्येते काविमौ नरौ / म प्राह मतिमोहेन युक्तः शोकोऽयमागतः // अत्रान्तरे सूतिकारटहे समुलमितः करुणकोलाहलोन्मिश्रः पूत्काररावः / प्रधावन्ति स्म महाहाहारवं कुर्वाणा नरपतेरभिमुखं दासचेव्यः / प्रशान्तमानन्दगुन्दलं / किमेतदिति पुनः पुनः पृच्छन् कातरीभूतो राजा। ताभिरभिहितं। त्रायस्व देव त्रायख / कुमारी भग्रलोचनो जातः / कण्ठगतप्राणैस्ततो धावत धावत / ततो वजाहत व संभातो राजा / तथापि सत्त्वमवलम्ब्य सपरिकरो गतः सूतिकाग्रहे / दृष्टः खप्रभोद्भासितभवनभित्तिभागः संपूर्णलक्षणधरः किंचिच्छेषजौवितव्यो दारकः / समाहृतं वैद्यमण्डलं / पृष्टो वैद्याधिपतिः / किमेतदिति। म प्राह / देव समापतितो ऽस्य कुमारस्य मुद्योघाती बलवानातकः / स च प्रचण्डपवन व प्रदीपमेनमुपसंहरति लगः पश्यतामेवास्माकं मन्दभाग्यानां / नपतिराह / भो भो लोकाः शौघ्रमुपक्रमध्वं यथाशक्त्या / कुमारं यो जौवयति तस्मै राज्यं प्रयच्छामि स्वयं च पदातिभावं प्रतिपद्येऽहं / 77 For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 610 उपमितिभवप्रपञ्चा कथा / तदाकर्ण्य सर्वादरेण लोकः प्रयुक्तानि भेषजानि वाहिता मन्त्राः निबद्धवानि कण्डकानि लिखिता रक्षा कृतानि भूतिकर्माणि नियोजिता विद्या वर्तितानि मण्डलानि संस्मृता देवता विन्यामितानि तन्त्राणि / तथा कुर्वतामपि च गतः पञ्चत्वमसौ दारकः / अचान्तरे कामरूपितया शोकमतिमोहान्यां मपरिकरयोर्मतिकलितारिपुकम्पनयोः कृतः शरीरानुप्रवेशः / ततश्च / हा हतास्मि निराशास्मि मुषितास्मीति भाषिणौ / प्रायस्व देव देवेति वदन्तौ मष्टचेतना // क्षणानिपतिता भूमौ मृतं वौक्ष्य कुमारकम् / मा देवी वज्रमवातताडितेवातिविहला / हा पुत्र जात तातेति ब्रुवाणो मूर्छया यथा / राजापि पतितो भूमौ मुक्तः प्राणैस्तथैव मः // ततो हाहारवो घोरो महाकन्दश्च भैरवः / अनोरस्ताडशब्दश्च क्षणेन समजायत // अथ मुक्तविलोलकेशकं दलितविभूषणभनशंखकम् / रिपुकम्पनयोषितां शहदाक्रन्दनकं प्रवर्तितम् // लालाविलवत्राकोटरं लुठितं भूमितले सुदौनकम् / उन्मुश्चितकेशपाशकं सहदाराटिविमोचनतत्परम् // हाहा हाहेति सर्वतः करुणध्वानपरायणं जनम् / अथ वौच्य म विस्मितेक्षणो बुद्धेः सूनुरुवाच मातुलम् // यदुत / किमेतैः क्षणमात्रेण हित्वा तत्पूर्वनर्तनम् / For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / प्रकारान्तरतो लोकः प्रारब्ध नर्तनान्तरम् // विमर्थनोदितं वत्म यौ तौ दृष्टौ त्वया नरौ / ताभ्यां निजप्रभावेण प्रविश्येदं प्रवर्तितम् // निवेदितं मया तुभ्यं यथैते नैव मुत्कलाः / कुर्वन्यत्र पुरे लोकाः स्वतन्त्राः कर्म किंचन // किं तर्हि / यथा यथा खवौर्यण कारयन्ति शुभेतरम् / अन्तरङ्गजनाः कर्म कुर्वन्येते तथा तथा // ततो मिथ्याभिमानेन तादृशं नाटिताः पुरा / एताभ्यां पुनरौदृवं किं कुर्वन्तु वराककाः // सज्ज्ञानपरिपूतानां मतिमोहो महात्मनाम् / बाधां न कुरुते ह्येष केवलं शुभचेतमाम् // नापि शोको भवेत्तेषां बाधको भद्र भावतः / चैरादावेव निर्णेतं समस्तं क्षणभङ्गुरम् // अत्र पुनः / पुत्रस्नेहवशेनैष मतिमोहान्मृतो नृपः / शोकस्तु कारयत्येवं प्रस्तापं करुणं जनैः // प्रकर्षणोदितं माम किमत्र नृपमन्दिरे / क्षणमात्रेण संजातमीदृशं महदद्भुतम् // किं वान्यत्रापि जायेत विरुद्धमिदमौदृशम् / विमर्शनोदिनं नाच भवचक्रे ऽतिदुर्लभम् // एतद्धि नगरं भट्र परस्परविरोधिभिः / For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपच्चा कथा / अमुक्रमौदृशः प्रायो विविधैः संविधानकैः / यावच्च मुक्तपूत्कारं दारुणाक्रन्दभौषणम् / पताकाजालबीभत्स विषमाहतडिण्डिमम् // उद्वेगहेतुस्ते भद्र नितरां जनतापकम् / इदं हि स्वापकं रौद्रं न निर्गच्छति मन्दिरात् / तावदन्यत्र गच्छावो न युक्तं द्रष्टुमोदृशम् / परदुःखं कृपावन्तः सन्तो नोदौक्षित क्षमाः // एवं भवतु तेनोक्ने निर्गतौ राजमन्दिरात् / संप्राप्तौ हट्टमार्गषु ततः खस्रौयमातुलौ // अवान्तरे कृतम्ला निर्विज्ञाय रिपुकम्पनम् / मृतं समुद्रस्वानार्थं पश्चिमे याति भास्करः // अथादित्ये तिरोभूते तिमिरेण मलौमसे / जगत्यशेषे संजाते बोधिते दीपमण्डले // गोधनेषु निवृत्तेषु विलौनेषु शकुन्तिषु / वेतालेषु करालेषु कौशिकेषु विचारिषु // मूकीभूतेषु काकेषु निद्रिते नलिनौवने / निजावश्यकलग्नेषु मुनिषु ब्रह्मचारिषु // रटत्सु चक्रवाकेषु रहितेषु खकान्तया / उल्लमत्सु भुजङ्गेषु सतोषे कामिनोजने // इत्थं प्रदोषे संपन्ने प्रष्टजनमानसे / कश्चिन्त्रिजापणद्वारे दृष्टस्ताभ्यां महेश्वरः // उत्तुङ्गविष्टरे रम्ये निविष्टः किल लौलया। For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 613 विनीतैर्बहुभिर्दर्वणिकपुर्विवेष्टितः // वजेन्द्रनौलवैदूर्यपद्मरागादिराशिभिः / पुरतः स्थापितैस्तुङ्गेर्नाशिताशेषताममः // विकटोटकस्तोमै राजनैश्च पुरः स्थितैः / दौनारादिमहाकूटैगर्वितोऽग्रे विवर्तिभिः // प्रकर्षणोदितं माम किमित्येष महेश्वरः / उन्नामितैकधूर्मन्दं वोचते मन्थरेक्षणः // अर्थिनां वचनं किं वा सादरं बहुभाषितम् / एष बाधिर्यहीनोऽपि नाकर्णयति लीलया // कृतप्राञ्जलयो नम्रा य एते चाटुकारिणः / एताबो वौचते कस्मात्तुणतुल्यांश्च मन्यते // दृष्ट्वा दृष्ट्वा म रत्नानि किंचियावा मुहुर्मुहुः / स्तब्धाङ्गः स्मेरवदनः किं भवत्येव वाणिजः // विमर्शनाभिहितं / भद्राकर्णय / अस्ति तस्यैव मिथ्याभिमानस्य खाङ्गभूतो धनगळ नाम वयस्यः / तेनाधिष्ठितोऽयं वराकः / तेनाधिष्ठितानामौदृशमेव स्वरूपं भवति / अयं हि मन्यते / ममेदं रत्नकनकादिकं धनमहमस्य स्वामी। ततः कृतकृत्योऽहं / संपवं जन्मनः फलं / मत्तो वराकं भुवनं / ततश्चेत्य विकारबहलः परिभवते न लक्षयति धनस्वरूपं न चिन्तयति परिणामं नालोचयत्यायतिं न विचारयति तत्त्वं न गणयति चयनश्वरतामिति / प्रकर्षः प्राह / माम योऽसौ रागकेसरिडिम्मरूपाणां मध्ये दृष्टो मया पञ्चमो डिम्भः मोऽस्य निकटवर्ती दृश्यते / विमर्शनोकं / For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / सत्यमेतत्म एवायं // पत्रान्तरे समायातः कश्चिमुजङ्गः। निविष्टो महेश्वरसमोपे। याचितोऽनेनोत्मारक महेश्वरः / दत्तोऽनेन / ततो रहसि स्थितस्य प्रकाशितदिक्चक्रवालं बहुविधानयरत्नघटितं दर्शितं भुजङ्गन तस्य महेश्वरवाणिजकस्य मुकुटं / प्रत्यभिज्ञातश्चानेन भुजङ्गः यथेष हेमपुराधिपतेर्विभौषणनृपतेः पदातिदुष्टशीलश्च / ततो नूनं हतमनेनेदं भविष्यति / अत्रान्तरे प्रविटोऽसौ रागकेसरितनयो वाणिजकशरौरे / ततस्तत्प्रतापाचिन्तितमनेन / भवतु नाम इतं तथापि ग्रहीतव्यमेवेदं मया / ततोऽभिहिताऽनेन भुजङ्गः / भद्र किं ते क्रियतां / भुजङ्गेनोनं / अस्योचितं मूख्यं दत्त्वा ग्राह्यतामिदं भवतेति / तुष्टो वाणिजकः / तोषितो मूल्येन भुजङ्गः / पलायितो वेगेन / गते च तस्मिंस्तत्पदानुसारेण समागतं विभौषणराजबलं / लब्धा कुतश्चिद्विक्रयवार्ता / प्राप्तः सलोनो वाणिजकः / ग्रहीतः पुरत एव लोकस्य / ततश्च क्षणमात्रेण लुप्तास्ते रत्नराशयः / बद्धोऽसावारटन्नुच्चै राजकेन महेश्वरः // इतस्ततो भयोद्धान्ता वणिक्पुत्राः सकिङ्कराः / मर्वेऽपि बान्धवैः सार्धे नष्टास्ते पार्श्ववर्तिनः / ततो विलुप्तमर्वस्वः स्वजनैः परिवर्जितः / श्राबद्धलोप्तकः कण्ठे महारासभरोपितः // भूत्या विलिप्तमर्वाङ्गस्तस्कराकारधारकः / म राजापथ्यकारीति निन्धमानः पृथग्जनैः / महाकचकलवानसंपूरितदिगन्तः / For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 615 मीयमानो नृपेणोः पुरुषैः कृतताडनैः // विद्राणवदनो दौनः मर्वाशानाशविकलः / तमिन्नेव क्षणे दृष्टः स तान्या मिभ्यवाणिजः // प्रकर्षणोदितं माम किमिदं दृष्टमङ्गुतम् / किमिन्द्रजालं किं स्वप्नः किं वा मे मतिविनमः // यदम्य क्षणमात्रेण न मा लोला न तद्धनम् / न ते लोका न तत्तेजो न गर्वा न च पौरुषम् // विमर्शनोदितं वत्स सत्यमेतत्र विधमः / अत एव न कुर्वन्ति धनगवे महाधियः // धनं हि धर्मसंतप्तविहङ्गगल चञ्चलम् / ग्रोमोभाक्रान्तशार्दूलजिहातरलमौरितम् // इन्द्रजाल मिवानेकदर्शिताद्भुतविभ्रमम् / क्षणदृष्टविनष्टं च नौरबुबुदसन्निभम् // अस्य वाणिजकस्येदं तात दुर्नयदोषतः / नष्टं महापदस्थानं जातं च विविधं धनम् // दहान्येषां पुनर्भद्र दोषसंश्लेषवर्जिनाम् / अपि नश्यदिदं रिक्थं भवेच्च भयकारणम् // तथाहि / येऽपि फल्चत्य फल्टत्य पादं मुञ्चन्नि भूतले / तेषामपि क्षणार्धन नश्यतीदं न संशयः // प्राप्नुवन्ति च दुःखानि धनिनो धनदोषतः / जलज्वलनलुण्टाकराजदायादतस्करैः // For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। अन्यच्चेदं धनं वत्म मेघजालमिवातुलम् / हतं प्रचण्डवातेन यदा याति कथंचन // तदा नालोकयति रूपं न विगणयति परिचयं न निरूपयति कुलौनतां नानुवर्तयति कुलक्रमं नाकलयति शीलं नापेक्षते पाण्डित्यं नालोचयति सौन्दर्य नावरुध्यते धर्मपरतां नाट्रियते दानव्यसनितां न विचारयति विशेषज्ञतां न लक्षयति सदाचारपरायणतां न परिपालयति चिरस्नेहभावं नोररौकरोति सत्त्वसारतां न प्रमाणयति शरीरलक्षणम् / किं तर्हि गन्धर्वनगराकारे पश्यतामेव देहिनाम् / तद्धनं क्षणमात्रेण क्वापि न ज्ञायते गतम् // पार्जितं बहुभिः क्लेशः पालितं जीवितं यथा / नष्टं तु यादृङ् नृत्यत्सु नटेवपि तदौक्षितम् // तथाप्यमौ महामोहनिहताः क्षुद्रजन्तवः / ईदृशेऽपि धने भद्र चिन्ताबद्धं वितन्वते / / अलीकधनगण विहलोभूतमानमाः। विकारकोटीः कुर्वन्ति यथैवैष महेश्वरः // तदौदृशो धनस्येह पर्यन्तस्तात जन्मनि / परलोके पुनर्घारा धनाढुःखपरंपरा // प्रकर्षणोदितं माम येन स्थानिश्चलं धनम् / तथा शुद्धविपाकं च स्यात् कल्याणनिबन्धनम् // तत्तादृशं जगत्यत्र किमस्ति बत कारणम् / किं वा न संभवत्येव तदिदं मे निवेदय // For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / विमर्शनोदितं तात संभवत्येव तादृशम् / कारणं विरलानां भोः केवलं तेन मौलकः // करोति वर्धनस्थैर्य अजातं जनयेद्धनम् / अत्यन्तदुर्लभं भद्र पुण्यं पुण्यानुबन्धि यत् // यच्च / दया भूतेषु वैराग्यं विधिवगुरुपूजनम् / विशुद्धा मौलवृत्तिश्च पुण्यं पुण्यानुबन्ध्यदः // अथवा / परोपतापविरतिः परानुग्रह एव च / स्वचित्तदमनं चैव पुण्यं पुण्यानुबन्ध्यदः // एतच्चान्यभवे धन्यै यरूपातमिहापि वा / स्थिरमेव धनं तेषां सुमेरोः शिखरं यथा // अन्यच्च ते महात्मानम्तत्पुण्यपरिढौकितम् / बाह्यं तुच्छं मलप्रायं विज्ञाय क्षणगत्वरम् // योजयन्ति शुभे स्थाने स्वयं च परिभुजते / न च तत्र धने मूळमाचरन्ति महाधियः / / ततश्च तद्धनं तेषां सत्पुण्यावाप्तजन्मनाम् / इत्थं विशुद्धबुद्धौनां जायते शुभकारणम् // निन्द्ये बाह्ये महानर्थकारणे मूर्छिता धने / शून्यास्ते दानभोगाभ्यां ये पुनः क्षुद्रजन्तवः // इहैव चित्तमन्तापं घोरानर्थपरंपराम् / यत्ते लभन्ते पापिष्ठास्तत्र किं भद्र कौतुकम् // 78 For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपश्चा कथा / यदत्र परमार्थोऽयं मूर्खागौं धने सति / न कार्यों दानभोगौ तु कर्तव्यौ तत्त्ववेदिना // यस्तु नैवं करोटुच्चैः स वराको निरर्थकम् / अमूल्यकः कर्मकरः केवलं, परिताम्यति // स्तेयदुर्नयगन्धोऽपि वर्जनौयश्च जानता / अन्यथा जायते कष्टं यथास्य वणिजो महत् // ___ यावत्स कथयत्येवं बुद्धिसूनोः स्वमातुलः / अन्यस्तावत्समापन्नो वृत्तान्तस्तं निबोधत // दृष्टस्ताभ्यां युवा कश्चिदवतीण वणिक्पथे। दुर्बलो मलिनः क्षामा जरचीवरधारकः // श्रापणे ग्रन्थिमुन्मोच्य रूपकैस्तेन मोदकाः / स्रजः पर्णनि गन्धाश्च क्रौतं वस्त्रयुगं तथा // गत्वा च निकटे वाप्यां भक्षितं तेन भोजनम् / समानितं च ताम्बूलं स्नातः संपूरितेादरः // बद्धश्चामोटकः पुष्यैः सगन्धैर्वामितं वपुः / ततः परिहिते वस्त्र प्रस्थितो राजलौलया // निरीक्षतेऽभिमानेन निजदेहं पुनः पुनः / समारयति चामोटं गन्धमाघ्राय मोदते // प्रकर्षणेदितं माम क एष तरुणस्तथा / क प्रस्थितः किमर्थं वा विकारैरिति भज्यते // विमर्श नादितं वत्स मरतीयं कथानिका / लेशोद्देशन ते किंचित् कथ्यते तनिवेध मे // For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / समुद्रदत्तस्य सुता वास्तव्योऽत्रैव पत्तने / अयं हि रमणो नाम तरुणो भोगतत्परः // बालकालात्ममारभ्य गणिकाव्यसने रतः / अयं च रमणे भद्र न चेतयति किंचन // ग्रहं समुद्रदत्तस्य रत्नसम्भारपूरितम् / यदामौदिभवैः पूर्वं विचिप्तधनदालयम् / तदनेन दिनैः स्तौकैर्गणिकारतबुद्धिना। अनाशककुटेस्तुल्यं विहितं पापकर्मणा // अधुना निर्धनो दोनः परकर्मकरो लघुः / जातोऽयमीदृशः पापो दुःखाता निजकर्मणा // परकर्मकरत्वेन कतिचिद्रूपकानयम् / अद्यागतः समासाद्य हट्टे व्यसननाटितः / / ततः परं पुनर्वत्म यदनेन विचेष्टितम् / तदृष्टमेव निःशेषं त्वया किं तत्र कथ्यताम् // अस्ति चात्र पुरे ख्याता गणिका मदनमञ्जरौ / तस्याश्च कुन्दकलिका दुहिता यौवनोइटा // तस्थामामतचित्तेन नाशिता धनसञ्चयः / अनेन धनहीनच गेहानिःमारितस्तया // ततोऽद्य रूपकानेष कियताऽप्यतिनिष्ठया / संप्राप्य प्रस्थितस्तस्याः सदने रतकाम्यया // अत्रान्तरे मणौरमाकृष्टशरदारुणम् / नरं सानुचरं वीक्ष्य प्रकर्षः प्राह मातलम् // For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / हा माम माम पश्य त्वं शरेण रमणं नरः / कश्चिदेष निहन्त्युच्चैस्तदेनं ननु वारय / विमर्शनोदितं वत्स स एष मकरध्वजः / चर्यया निर्गतो रात्रौ भयेन सह लीलया // वर्तते को ममाज्ञायां को वा नेत्यत्र पत्तने / परीक्षार्थं जनोलापवेषकर्तव्यचेतसाम् // शरमाकृष्य वीर्यण तदेष रमणो ननु / अनेनैव ग्रहं तस्या वराको वत्म नौयते // तत्किं ते वारणेनास्य यदनेन पुरस्कृतः / रमणोऽनुभवत्येष तनिभालय कौतुकम् // एवं भवतु तेनोके तो गतौ गणिकाग्टहे / दृष्टा च कुन्दकलिका ग्रहदारेऽतिचर्चिता // तदभ्यर्ण विमर्शन कुञ्चिता निजनामिका / निष्ठ्यूतं धूनितं शौर्षे वालितान्यत्र कन्धरा // ततो हाहेति जल्पन्तमुदिनं तं खमातलम् / प्रकर्षः प्राह ते माम किं व्यलोकस्य कारणम् // म प्राह वसनच्छन्नां पुष्पालङ्कारभारिताम् / किमेनां निकटे त्वं नो वौक्षमेऽशुचिकोष्ठिकाम् // तदस्या दूरतः स्थित्वा देशे गन्ध विवर्जिते / वृत्तान्तो योऽत्र जायेत पश्यावस्तं निराकुलौ // निच्छिद्रा च भवेत् काचिदशचेरपि कोष्ठिका / दूयं तु नवभिरैः क्षरत्येवातिमुत्कला // For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shrika 622 उपमितिभवप्रयचा कथा। रणाय रमण: / ततो गतेन दैन्यं प्राप्तेन नैर्लज्यं नौतेन लौवतां भयेनाभिभूतेन तेन रमणेनागत्य कृतं चण्डस्याङ्गुलीग्टहौतदन्तेनाष्टाङ्गपादपतनं / त्रायस्व देव त्रायखेति भाषितानि करुणवचनानि / मंपन्ना चण्डस्य दया / न मारितोऽसौ केवलं रोषोत्कर्षण छिन्नोऽनेन रमणस्यामोटकः त्रोटिता नासिका विलुप्तौ करें विदलिता दशनपंक्तिः लषितमधरोष्ठं विकर्तितौ कपोलौ उत्पाटितमेकं लोचनं दत्तो महापार्णिप्रहारः निःमारितो भवनात् / हसितं महस्ततालं मदनमञ्जरीकुन्दकलिकाभ्यां / प्रत्यायितश्चण्डो ऽपि पेशलवचनैः कृतो हतहृदयः / रमणस्तु निर्गच्छन्नितरां जर्जरितः प्रहारै राजलोकेन प्राप्तो नारकममं दुःखं वियुक्तः प्राणैः कृच्छ्रेण // ततः प्रकर्षणोक्त / अहो मकरध्वजमामर्थ्यमहो भयविलसितं अहो कुट्टनीप्रपञ्चचातुर्य अहो मर्वथा करुणास्थानं मोपहामप्रेक्षणकप्रायं चेदं रमणचरितमिति / विमर्शनोतं / वत्म / ये गणिकाव्यसने रका भवन्यन्येऽपि मानवाः / तेषामेवं विधान्येव चरितानि न संशयः // वस्त्रभूषणताम्बूलगन्धमाल्यविलेपनैः / हताक्षास्ते न पश्यन्ति महजाशचिरूपताम् // संचरिष्णुमहाविष्टाको ष्ठिकाभिर्विमूढकाः / वाञ्छन्तस्ता भिराश्लेषं कुर्वन्त्येव धनक्षयम् // ततो भिक्षाचरप्राया भवन्ति कुलदूषणाः / न च मूढा विरज्यन्ते तामवस्थां गता अपि // For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / तदहं क्षणमप्येक नात्र भोः स्थातमुत्महे / तुभ्यं शपे शिरोऽनेन गन्धेन मम दुय्यति // प्रकर्षणोदितं माम सत्यमेतन संशयः / ममापि नासिका व्याप्ता गन्धेनोत्पादितारतिः // तत्तर्णमपमरावः / ततोऽपस्तौ विमर्शप्रकर्षा स्थितौ सविलोके दूरदेशे। अत्रान्तरे संप्राप्तो रमणः। तदनु चाकृष्टबाण: ममागत एव भयमहितो मकरध्वजः। दृष्टा रमणेन कुन्दकलिका / ततः प्रत्युनौवित इव सुधासेकसिक्त व संप्राप्तरत्ननिधान व महाराज्येऽभिषिक्त व गतः परमहर्ष रमणः / अत्रान्तरे निर्गता ग्रहान्मदनमञ्जरी / दृष्टस्तयासौ लक्षिता च सकिञ्चनता। ततः संज्ञिता कुन्दकलिका / निरीक्षितः कुन्दकलिकया रमणः / संजातः प्रहष्टतरः। अत्रान्तरे विज्ञायावसरमाकान्तमापूर्य विमुक्को मकरध्वजेन शिलीमुखः। ताडितस्तेन रमणः / ग्टहीतानेन कण्ठे कुन्दकलिका। प्रविष्टोऽभ्यन्तरे। निकटौभृता मदनमञ्जरौ। समर्पितं रूपकादि सर्वस्खं / हौतमनया / कृतोऽसौ यथाजातः / ततो ऽभिहितं मदनमञ्जर्या / वत्स सुन्दरमनुष्ठितं भवता यदिहागतो ऽसि / समुत्मका त्वयि वत्मा कुन्दकलिका। किं तु नृपतेः सुतश्चण्डो नाम राजपुत्रः माम्प्रतमिहाजिगमिषुर्वर्तते / तत्रावलौनो भवत वत्सः / एतच्चाकर्णयतो रमणस्य कृतो भयेन शरीरेऽनुप्रवेशः / अत्रान्तरे समागतो द्वारि चण्डः / समुल्लसितो बहुलकलकलः / विजृम्भितो भयः / प्रकम्पितो रमण: / प्रविष्टश्चण्डः / दृष्टोऽनेन रमणः / ग्टहीतः क्रोधेन चण्डः / समाकृष्टासिपुत्रिका / समाहतो For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 623 ततस्ते प्राप्नुवन्त्येव वेश्याव्यसननाटिताः / एवंविधानि दुःखानि वत्स किं वात्र कौतुकम् // चलचित्ताः प्रकृत्यैव कुलजा अपि योषितः / चटुलत्वेन वेश्यानां तात कः प्रश्नगोचरः / / कुलौना अपि भो नार्यः सर्वमायाकरण्डिकाः / को मायां जौर्णवेश्यानां वत्म पृच्छेत्मकर्णकः / / शेषाभिरपि नारीभिः स्नेहे दत्तो जलाञ्जलिः / यस्यास्था गणिकास्नेहे म मूर्खः पट्टबद्धकः // अन्यस्मै दत्तरंकेता वौचतेऽन्यं ग्टहे परः / अन्यश्चित्ते परः पार्श्व गणिकानामहो नरः // कुर्वन्ति चाटुकर्माणि यावत्स्वार्थः प्रपूर्यते / च्युतमारं विमुञ्चन्ति निर्लादालतकं यथा // पुरापघसरप्राया गणिकाः परिकीर्तिताः / ये ताखपि च ग्रध्यन्ति ते श्वानो न मनुष्यकाः // तस्मादेवंविधं नूनमन्येषामपि देहिनाम् / चरितं यः कृतं पापैर्गणि काव्यसने मनः // प्रकर्षणोतं / सत्यमेतन्नास्त्यत्र सन्देहः / ततोऽतिवाहितस्ताभ्यां क्वचिद्देवमन्दिरे रात्रिभेषः // अत्रान्तरे गलत्तारा कुषितध्वान्त केशिका / नभःौः पाण्डरा जाता रोगाघातेव बालिका || श्रादधानः श्रियं तस्या निजवीर्येण भास्करः / कारुण्यादिव संजातः सप्रभावो भिषग्वरः / For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपचा कथा / ततोऽरुण प्रभाभिन्ने पूर्व गगनमण्डले / जाते रतभ्रसङ्घाते गतच्छाये निशाकरे // तस्करेषु निलौनेषु लपत्सु ककवाकुषु / कौशिकेषु च मूकेषु कुररेषु विराविषु / वकर्मधर्मव्यापारच्छलेनेव कृतादरम् / सर्वं तदा जगन्नातमारोग्यार्थं नमाश्रियः / / अथोदिते सहस्रांशौ प्रबुद्धे कमलाकरे / सङ्गमे चक्रवाकानां जने धर्मपरायणे // विमर्शः प्राह ते वत्स महदत्र कुतूहलम् / भवचक्रं च विस्तीर्ण नानावृत्तान्तमङ्कुलम् // स्तोककालावधिः शेषो द्रष्टव्यं बहु तिष्ठति / न शक्यते ततः कर्तुमेकैकस्थानवौक्षणम् // तदिदं वचनं तात मामकीनं समाचर / अकालहीनं ते येन पूर्यते तत्कुलहलम् // य एष दृश्यते तङ्गः शुभ्रः स्फटिकनिर्मलः / महाप्रभावो विस्तीर्ण विवेको नाम पर्वतः / प्रारूढदृश्यते भद्र समस्तमिह पर्वते / इदं विविधवृत्तान्तं भवचक्रं महापुरम् // तदत्रारुह्यतां तात निपुणं च विलोक्यताम् / यच्च न ज्ञायते सम्यक् पृच्छतामेष तज्जनः / यतोऽत्राखिलवृत्तान्ते विदिते नगरे तव / पश्चादपि न जायेत चित्तौत्सुक्यं कदाचन // For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 625 एवं भवतु तेनोके समारूढौ च पर्वते / अथ तत्र विवेकाख्ये तुष्टौ स्वस्रीयमातुलौ // प्रकर्षः प्राह मामेष रमणीयो महागिरिः / दृश्यते सर्वतः सर्वे भवचक्रं मयाधना // किं तु देवकुले माम नग्नो ध्यानपरायणः / वेष्टितः पुरुषेर्दीनः क्षामो मुत्कलकेशकी नंष्ठुकामो दिगालोको सेटिकाशुभहस्तकः दृश्यते पुरुषः कोऽयं पिशाचाकारधारकः / / विमर्शनोदितं वत्स विख्यातातुलसंपदः / कुबेरमार्थवाहस्य सूनुरेष कपोतकः // धनेश्वर इति ख्यातमभिधानं प्रतिष्ठितम् / अस्य पूर्वगुणैः पश्चादाहतोऽयं कपोतकः // अनर्घरनकोटीभिः पूरितं पापकर्मणा / अनेनापि पितुर्गेहं श्मशानसदृशं कृतम् // छूतेषु रतचित्तोऽयं न चेतयति किंचन / निर्वाहिते धने खोये द्यूतार्थ चौरिकापरः // चौर्य पुरे ऽत्र कुर्वाणो भूरिवाराः कदर्थितः / राज्ञामामान्यपुत्रत्वात्केवलं न विनाशितः // अद्य रात्रौ पुनः सर्वं हारितं कर्पटादिकम् / ततो व्यसनतप्तेन मस्तकेन कृतः पणः // एभिरेव महाधराकः कितवैर्जितः / शिरोऽपि लातुमिच्छभिरधुनैवं विनाश्यते // 79 For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 626 उपमितिभवप्रपश्चा कथा / नंष्टमेभ्यो न मनोति स्वपापभरपूरितः / क्षुद्रवितर्ककल्लोलैः केवलं परितप्यते // प्रकर्षः प्राह न ज्ञातं किमनेन तपखिना / द्यूतं हि देहिनां लोके सर्वानर्थविधायकम् // धनक्षयकर निन्द्यं कुलशीलविदूषणम् / प्रमूतिः सर्वपापानां लोके लाघवकारणम् // संक्लिष्टचेतमो मूलमविश्वासकरं परम् / पापैः प्रवर्तितं द्यूतं किमनेन न लक्षितम् // विमर्शनोदितं वत्म महामोहमहीपतेः / वराकः किं करोत्येष यो वशः सैन्यवर्तिनः // थतः // महामोहहता येऽत्र विशेषेण नराधमाः / द्यूते त एव वर्तन्ते प्राप्नुवन्ति च तत्फलम् // यावच्च कथयत्येवं विमर्शः किल चेष्टितम् / तावत्रोटितमेवोच्चेः कितवैस्तस्य मस्तकम् // प्रकर्षः प्राह ये माम महानर्थविधायकम् / रमन्ते द्यूतमत्रैव तेषामेवंविधा गतिः // तं मातुलोऽब्रवौद्भद्र सम्यक् संलक्षितं त्वया / न द्यूते रकचित्तानां सुखमत्र परत्र वा // अत्रान्तरे महारण्ये निपपात कथंचन / दृष्टिः प्रकर्षसंज्ञस्य नौलाबदलला मिनी // ततश्च तम्मुखं हस्तं कृत्वा म प्राह मातलम् / For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रतावः / क एष तुरगारूढः प्रखिन्नः श्रमपौडितः // उगौर्ण इतिः पापात्मा जीवमारणतत्परः / स्वयं दुःखपरीतोऽपि दुःखदो ऽरण्यदेहिनाम् // मध्यान्हेऽपि पिपासातो बुभुक्षाक्षामकुक्षिकः / जम्बुकं पुरतः कृत्वा प्रधावन्नुपलभ्यते // विमर्शनोकम् / अचैव मानवावासे विद्यते चान्तरं पुरम् / ललितं नाम तस्यायं राजा ललननामकः // मृगयाव्यमने मको न लक्षयति किंचन / अयमत्र महारण्ये तिष्ठत्येव दिवानिशम् // सामन्तेः स्वजने.कैस्तथा मन्त्रिमहत्तमैः / वार्यमाणोऽपि नैवास्ते मांमखादनलालमः // मौदन्ति राज्यकार्याणि विरक्तं राजमण्डलम् / ततस्तं तादृशं वीक्ष्य चिन्तितं राज्यचिन्तकैः // नोचितो राज्यपट्टाय ललनोऽयं दुरात्मकः / ततः पुत्रं व्यवस्थाप्य राज्ये गेहाइहिष्कृतः // तथाप्याखेट के रक्को मामलोलो नराधमः / एकाको दुःखितोऽरण्ये नित्यमास्ते पिशाचवत् / / इह च वत्स / परमारितजीवानां पिशितं योऽपि खादति / इहामुत्र च दुःखानां पद्धतेः मोऽपि भाजनम् / यस्तु क्रूरो महापापः खयमेव निकृन्तति / For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 628 उपमितिभवप्रपञ्चा कथा / स्फुरन्तं जीवमातं तस्य मांसं च खादति // तस्येह यदि दुःखानि भवन्त्येवंविधानि भोः / परत्र नरके पातो वाम किं तत्र कौतुकम् // बीभत्समशः पिण्डो निन्द्यं रोगनिबन्धनम् / कृमिजालोल्वणं मांस भक्षयन्तीह राक्षसाः // यस्त्विदं धर्मबुद्ध्यैव भक्ष्यते स्वर्गकाम्यया / कालकूटविषं नूनमधुस्ते जीवितार्थिनः // अहिंसा परमो धर्मः स कुतो मांसभक्षणे / अथ हिंसा भवेद्धर्मः स्यादमिहिमशीतलः // किमत्र बहुना। धर्मार्थं रमग्रड्या वा मांसं खादन्ति ये नराः / निघ्नन्ति प्राणिनो वा ते पच्यन्ते नरकाग्निना // अन्यच्च / यथा गोमायुघाताय ताम्पत्येष निरर्थकम् / श्राखेटके रतात्मानस्तथैवान्येऽपि जन्तवः // यावच्च वर्णयत्येवं विमर्शस्तस्य चेष्टितम् / तावल्ललनवृत्तान्तो यो जातस्तं निबोधत // म जम्बुकविनाशार्थं धावन्नुच्चैर्दुरुत्तरे / सतुरङ्गो महागर्ने पतितोऽधोमुखस्तले // ततः संचूर्णिताङ्गोऽसौ क्षुद्यमानो हयेन च / अचाणो विरटन्नुच्चैस्तत्रैव निधनं गतः // ततः प्रकर्षणाभिहितम् / For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। अधुनैवामुना प्राप्तं मृगयाव्यसने फलम् / विमर्श: प्राह न फलं पुष्यमेतद्विभाव्यते // फलं तु नरके घोरं स्यादेवंविधकर्मणाम् / तथापि मूढाः खादन्ति मांस हिंसन्ति देहिनः // दूतश्च राजपुरुषेर्जिव्हामुत्पाय्य दारुणैः / तप्तं तानं नरः कश्चित्याय्यमानो निरीक्षितः // ततो दयापरीतात्मा प्रकर्षः प्राह मातुलम् / हाहा किमेष पुरुषो निघृणैर्माम पौद्यते // विमर्शनोक / भद्राकर्णय / अयं पुरुषोऽत्रैव मानवावामान्तर्भूते चणकपुरे वास्तव्यो महाधनः सुमुखो नाम सार्थवाहः / अयं च बालकालादारभ्य वाक्पास्थ्यव्यसनौ। ततो लोकैर्गुणनिष्यन्नमस्य दुर्मुख इति नाम प्रतिष्ठितं / प्रकृत्यैव चास्य प्रतिभासते स्त्रीकथा रोचते भनकथा मनोभौष्टा राजकथा हद्दयिता देशकथा सर्वथा जल्पे सति न कथंचिनिजतुण्डं धारयितुं पारयति। दूतश्च चणकपुराधिपतिरेव तीव्रो नाम राजा गतो रिपूणामुपरि विक्षेपेण / लग्नमायोधनं / जिता रिपवः / दूतश्च निर्गते तस्मिन्नास्थायिकायां प्रस्तुतानेन राजकथा / यदुत प्रबलास्ते रिपवः पराभविष्यन्ति राजानं श्रागमिष्यन्ति ते पुरखण्टनार्थं ततो यथा शक्त्या पलायध्वं यूयं। तदाकर्ण्य नष्टं समस्तं पुरं। समागतो राजा। दृष्टं तन्निरुदसं चणकपुरं। किमेतदिति पृष्टमनेन / कथितः केनचियतिकरः। कुपितो दुर्मुखस्थोपरि तीवनरेन्द्रः / ततः पुनरावामिते पुरे प्रख्याप्य तं दुर्वचनभाषणमपराधं पौराणामेवंविधो ऽस्य दण्डो निर्वर्तितो राजेति // For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। प्रकर्षणोदितं माम महाकष्टकमौदृशं / यदुर्भाषणमात्रेण संप्राप्तोऽयं वराककः // मातुलेनोदितं वत्म विकथासक्नचेतमाम् / अनियन्त्रिततुण्डानां कियदेतदुरात्मनाम् // इयं हि कुरुते वैरं देहिनां निर्निमित्तकम् / विधत्ते जनसन्तापं मुत्कला भद्र भारती // ते धन्यास्ते महात्मानस्ते श्लाघ्यास्ते मनस्विनः / ते वन्द्यास्ते दृढास्तत्त्वे ते जगत्यमृतोपमाः // येषां मिताक्षरा मत्या जगदाल्हादकारिणी / काले मसद्धिपूता च वर्तते भद्र भारती // ये तु मुत्कलवाणीका वदन्तेऽर्दवितर्दकम् / तैरव महान नेदृशा वत्स दुर्लभाः / / सुश्लिष्टा मोचयत्येषा भारती तात देहिनम् / उच्छखला पुनर्वत्म तमेषा बन्धयत्यलम् // तदस्य विकथामूलं दुर्भाषाव्यसने फलम् / इदमौदृशमापन्नं परलोके च दुर्गतिः // अत्रान्तरे प्रकर्षण राजमार्ग निपातिता / दृष्टिदृष्टश्च तत्रैकः शुक्लवर्णधरो नरः // ततः पप्रच्छ तं वीक्ष्य क एष इति मातुलम् / तेनोनं वत्म हर्षोऽयं रागकेसरिसैनिकः // अत्यत्र मानवावासे वासवो नाम वाणिजः / इदं च दृश्यतेऽभ्यर्ण तस्य गेहं महाधनम् // For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 631 बालकालवियुक्तश्च वयस्योऽत्यन्तवल्लभः / धनदत्तः समायातो वासवानन्ददायकः // इदं कारणमुद्दिश्य भवनेऽत्र प्रवेक्ष्यति / / श्रयं हर्षः प्रविष्टश्च पश्य किं किं करिष्यति // ततो विस्फारिताक्षोऽसौ प्रकर्षस्तबिरीक्षते / दूतश्च वासवस्तेन धनदत्तेन मौलितः // ततः प्रविष्टस्तदेहे म हर्षः मकुटुम्बके / संजातं च वणिग्गेहं वृहदानन्दसुन्दरम् // पाहता बान्धवाः सर्वे प्रवृत्तश्च महोत्सवः / ततो नृत्यन्ति गायन्ति वादितानन्दमर्दलाः // अपि च / वरभूषणसूज्वलवेषधरं प्रमदोद्धरखादनपानपरम् / धनदत्तसमागमजातसुखं तदभूदथ वासवगेहमुखम् // अथ तादृशि विस्मयसञ्जनके क्षणमात्रविवर्धितवर्धनके। निजमाममवोचत बुद्धिसुतः प्रविलोकनकौतुकतोषयुतः // यदिदं वेल्लते माम सर्वमर्दवितर्दकम् / वामवौयग्रहं तल्लिं तेन हर्षेण नाटितम् // विमर्शनोदितं वत्म साधु साधु विनिश्चितम् / प्रकाण्डमदनक्षोभे हर्ष एवात्र कारणम् // अत्रान्तरेऽतिबीभत्सः कृष्णवर्णधरो नरः / दृष्टो द्वारि प्रकर्षण तस्य वासवसद्मनः // ततस्तेनोदितं माम क एष पुरुषाधमः / For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 632 उपमितिभवप्रपञ्चा कथा / विमर्शनोक्तम् / वत्म शोकवयस्योऽयं विषादो नाम दारुणः // यश्चेष पथिकः कश्चित्प्रवेष्टुमिह वाञ्छति / प्रविष्टेऽत्र विषादोऽयं भवनेऽत्र प्रवेक्ष्यते // ततः प्रविश्य पान्थेन तेन वामवमन्निधौ / एकान्ते वासवस्यैव गुह्यं किंचिन्निवेदितम् // अत्रान्तरे प्रविष्टोऽसौ विषादस्तच्छरौरके / मूर्छया पतितश्चामौ वासवो नष्टचेतनः // हा हा किमेतदित्युच्चैर्विलपनिखिलो जनः / ततः ममागतस्तस्य निकटे भयविव्हलः // अथ वायुप्रदानाद्यैः पुनः संजातचेतनः / प्रलापं कर्तुमारब्धः सविषादः म वासवः // कथम् / हा पुत्र तात वत्मातिसुकुमारशरीरक / ईदृशौ तव संजाता कावस्था मम कर्मणा // निर्गतोऽमि ममापुण्यैर्वत्म वारयतो मम / दैवेन निघुणेनेदं तव जात विनिर्मितम् // हा हतोऽस्मि निराशोऽस्मि मुषितोऽस्मि विलक्षणः ! एवं व्यवस्थिते वत्स त्वयि किं मम जीवति // यावच्च प्रलपत्येवं स पुरस्नेहकातरः / तावद्विषादः मर्वेषु प्रविष्टः स्वजनेष्वपि // अथ ते तस्य माहात्म्यात्मर्व वासवबान्धवाः / For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / हाहारवपरा गाढं प्रलापं कर्तमुद्यताः // ततश्च // क्षणेन विगतानन्दं दौनविव्हलमानुषम् / रुदन्नारोजनं मूढं जातं वासवमन्दिरम् // ततस्तत्तादृशं दृष्ट्वा प्रकर्षः प्राह मातुलम् / किमिदं माम संजातं ग्टहेऽत्र प्रेक्षणान्तरम् // विमर्शः प्राह तत्तुभ्यमादावेव निवेदितम् / / मया यथान्तरायत्ता बहिरङ्गा इमे जनाः // ततश्चेदं तथा पूर्व हर्षेण प्रविनाटितम् / / अधुना नाटयत्येवं विषोदोऽसौ वराककम् // तदत्र भवने लोकाः किं कुर्वन्तु तपस्विनः / ये हि हर्षविषादाभ्यां क्षणार्धन विडम्बिताः // प्रकर्षः प्राह किं गुह्यं कर्णाश्वर्णविवर्तिना। अनेन वासवस्यास्य पुरुषेण निवेदितम् // विमर्शनोदितं वत्म समाकर्णय साम्प्रतम् : अस्त्यस्य वर्धनो नाम पुत्रो हृदयवल्लभः // स चैक एव पुत्रोऽस्य यौवनस्थो मनोहरः / उपयाचितकोटीभिर्जातो विनयतत्परः // अनेन वार्यमाणोऽपि स धनार्जनकाम्यया / प्रविधाय महामार्थं गतो देशान्तरे पुरा // म चोपाय॑ धनं भूरि खदेशागमकामुकः / कादम्बयी महाटव्यां ग्रहोतो बत्स तस्करैः // 80 For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / विलप्तं धनसर्वखं हतः सार्थः सबान्धवः / बद्धा ग्रहौता बन्धश्च तस्करैर्धनकामिभिः // तामां मध्ये ग्रहीतश्च वर्धनः क्रूरकर्मभिः / म मार्थवाह इत्येवं वादिभिर्भद्र तस्करैः / / नौत्वा पल्लिं ततोऽनेकयातनाशतपौडितः / म चौरैर्विहितो वत्म वर्धनो धनवाञ्छया / अयं च पुरुषस्तस्य सर्वदा पादधावकः / वत्म लम्बमको नाम टहजो दामदारकः // ततस्तत्तादृशं दृष्ट्वा खामिनं चौरपौडितम् / नंष्ट्वा कथंचिदायातो वृत्तान्तस्य निवेदकः // निवेदिते च वृत्तान्ते तथा वासववाणिजः / यदकार्षीत्त्वया तच्च दृष्टमेव ततः परम् // प्रकर्षणोदितं माम प्रलापाक्रन्दरोदनैः / किममौभिः परित्राणं तस्य संजनितं क्वतैः / विमर्शनोदितं वत्म नैतदेवं तथापि च / एवमेते प्रकुर्वन्ति विषादेन विनाटिताः // धनदत्तागमं प्राप्य ये हर्षवशवर्तिनः / वर्धनापदमामाद्य विषादेन च बाधिताः // तेषां हर्षविषादाभ्यामेतेषां पौडितात्मनाम् / कौशी वा भवेत्तात पर्यालोचितकारिता // मतश्च / अवौच्य वस्तुनस्तत्त्वमनाखोच्य हिताहितम् / For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थ प्रस्तावः। एते विडम्बयस्येवमात्मानं तद्वशानुगाः / / किं च / नात्र केवलमौदृक्ष वामवीये ग्रहोदरे / आभ्यां हर्षविषादाभ्यां प्रेक्षणं वत्स नाव्यते // किं तर्हि / सर्वत्र भवचक्रेऽस्मिन् कारणैरपरापरैः / एतौ नर्तयतो नित्यं जनमेनं ग्टहे रहे // यतः / पुत्रं राज्यं धर्म मित्रमन्यदा सुखकारणम् / हर्षस्यास्य वशं यान्ति प्राप्या स्मिन् मूढजन्तवः // ततस्ते तत्परायत्ताः सहुद्धिविकला नराः / वत्स किं किं न कुर्वन्ति हास्यस्थानं विवेकिनाम् // न चिन्तयन्ति ते मूढा यथेदं पूर्वकर्मणा / पुत्रराज्यादिकं सर्व जन्तनामुपपद्यते // ततः कर्मपरायत्ते तुच्छे बाये ऽतिगत्वरे / कथंचित्तत्र संपन्ने हर्षः स्यात्केन हेतुना // तथा / विषादेन च बाध्यन्ते वियोगं प्राप्य वल्लभः / अनिष्टैः संप्रयोगं च नानाव्याधिशतानि च // बाधिताश्च विषादेन सदामो मूढदेहिनः / श्राक्रन्दनं मनस्तापं दैन्यमेवं च कुर्वते // न पुनर्भावयकोवं यथेदं पूर्वसंचितैः / For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 636 उपमितिभवप्रपञ्चा कथा। कर्मभिर्जनितं दुःखं विषादावसरः कथम् // अन्यच्च / विषादो वर्धयत्येव तद्दःखं तात देहिनाम् / न त्राणकारकस्त्राणं केवलं शुभचेष्टितम् // यतः // दुःखानि पापमूलानि पापं च शुभचेष्टितैः / सर्व प्रलीयते वत्स ततो दुःखोद्भवः कुतः // प्रकर्षः प्राह यद्येवं ततः सुन्दरचेष्टिते / वरमेभिः कृतो यत्रो न विषादस्य शामने // विमर्शनाभिहितम् / चारु चारूदितं वत्म केवलं मूढजन्तवः / इदमेते न जानन्ति भवचक्रनिवासिनः // अन्यच्चात्र // कियन्ति संविधानानि श्टङ्गग्राहिकया तव / मया निवेदयिष्यन्ते नगरे पारवर्जिते // दूतश्च / अस्य स्वरूपविज्ञाने बलवत्ते कुतूहलम् / अतः समासतो वत्म तुभ्यमेतनिवेदये // प्रारूढः पर्वते तात विबेकाख्येऽत्र निर्मले / ददं विलोकयस्येव रूपतः किं निवेद्यताम् // गुणतस्तु पुनर्वत्म वर्ण्यमानं मया स्फुटम् / दूदं यथाद्दुध्यस्ख भवचक्रं महापुरम् // For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः 637 अवान्तरपुरैर्वत्म भूरिभिः परिपूरितम् / यद्यपौदं तथाप्यत्र श्रेष्ठं पुरचतुष्टयम् // एकं हि मानवावासं द्वितीयं विबुधालयम् / तृतीयं पसंस्थानं चतुर्थं पापिपञ्चरम् // एतानि तानि चत्वारि प्रधानानौह पत्तने / पुराणि व्यापकानौति मर्वेषां मध्यवर्तिनाम् // तत्रेदं मानवावासं महामोहादिभिः सदा / अन्तरङ्गजनैाप्तमेतैः कलकलाकुलम् // कथम् / क्वचिदिष्टजनप्राप्तौ तोषनिर्भरमानुषम् / क्वचिद्देश्यजनासत्तेर्विमनीभूतदुर्जनम् // क्वचिद्धनलवावाप्तिजनितानन्दसुन्दरम् / क्वचिट्रविणनाशोत्थरहत्सन्तापतापितम् // क्वचिदुर्लभमत्मनुजन्मोद्भूतमहोत्सवम् / क्वचिदत्यन्तचित्तेष्टमरणाक्रन्दगुन्दलम् // क्वचित्सुभट सङ्घातप्रारब्धरणभौषणम् / क्वचिन्मिलितमन्मित्रविमुक्तनयनोदकम् // क्वचिद्दारिद्र्यदौर्भाग्यविविधव्याधिपौडितम् / क्वचिच्छब्दादिसंभोगादलोकसुखनिर्भरम् // क्वचित्मन्मार्गदूरस्थपापिष्ठजनपूरितम् / क्वचिच्च धर्मबुद्ध्यापि विपरीतविचेष्टितम् // किं चेह बहुनोक्न चरितानि मया पुरा / For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रयचा कथा / यावन्ति वर्णितान्युवेर्महामोहादिभूभुजाम् // तावन्ति वत्स दृश्यन्ते सर्वाण्यत्र विशेषतः / मततं मानवावासे कारणैरपरापरैः // तदिदं मानवावासं किंचिल्लेशेन वर्णितम् / अधुना कथ्यते तुभ्यं तत्पुरं विबुधालयम् // नाकरूपमिदं ज्ञेयं सत्पुरं विबुधालयम् / सत्पारिजातमन्दारमन्तानकवनाकुलम् // उल्लसद्भिश्च गन्धाोर्नमेरुहरिचन्दनैः / मदा विकसितै रम्यं कल्हारकमलाकरैः / पद्मरागमहानौलवज्रवैडूर्यराशिभिः / दिव्यहाटकसन्मित्रैर्घटितानेकपाटकम् // प्रेङ्खन्मणिप्रभाजालैः सदा निर्नष्टतामसम् / विचित्ररत्नसङ्घातमयूखैः प्रविराजितम् // दिव्यभूषणमगन्धमाल्यसंभोगलालितम् / नित्यप्रमोदमुद्दामगौतनृत्यमनोहरम् // नित्यं प्रमुदितैर्दिव्यैस्तेजोनिर्जितभास्करैः / लमत्कुण्डलकेयूरमौलिहारविराजितैः // कलालिकुलझकारहारिमन्दारदामभिः / अचानवनमालाभिनित्यमामोदिताशयः // रतिसागरमध्यस्थैः प्रौणितेन्द्रियसुस्थितैः / सदेदमौदृप्रैलोकैः पूरितं विबुधालयम् // यः पूर्वं वेदनौयाख्यनृपतेः पुरुषो मया / For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः साताभिधानस्ते भद्र कथितस्तत्र मण्डपे // म कर्मपरिणामेन जनाल्हादविधायकः / विहितो निखिलस्थास्य पुरस्थ वरनायकः // ततस्तेन खमनोगं मतताल्हादसुन्दरम् / इदं हि वत्म निःशेषं धार्यते विबुधालयम् // प्रकर्षणोदितं माम महामोहादिभूभुजाम् / किमत्र प्रसरो नास्ति येनेदमतिसुन्दरम् // विमर्श: प्राह मा मैवं मन्येथास्वं कथंचन / प्रभवन्ति प्रकर्षण यतोऽत्रान्तरभूभुजः // ईर्ष्याशोकभयक्रोधलोभमोहमदभ्रमैः / सतताकुलितं वत्स पुरं हि विबुधालयम् // प्रकर्षः प्राह यद्येवं ततोऽत्र ननु किं सुखम् / किं वेदं दृष्टचित्तेन भवता चार वर्णितम् // ततस्तेनोदितं वत्म न सुखं परमार्थतः / नाप्यत्र सुन्दरं किंचित्तत्त्वतो विबुधालये / केवलं मुग्धबुद्धीनां विषयामिषवाञ्छिनाम् / अवास्था महतौ वत्म मयेदं तेन वर्णितम् // इतरथा / महामोहनरेन्द्रस्य परिवारसमायुजः / क राज्यं क्व च लोकानां सुखवार्तति दुर्घटम् // तदिदं ते समासेन कथितं विबुधालयम् / अधुना पशुसंस्थानं कथ्यमानं निबोध मे // For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / बुभुक्षारतिसन्तापपिपासावेदनातुराः / दाहशोषभयोवेगबन्धताड़नपीडिताः // सततं दुःखिता लोका धार्यन्तेऽत्र पुरेऽखिलाः / महामोहादिभिर्वत्म दौनाः शरणवर्जिताः // धर्माधर्मविवेकेन विकलाः कलुषात्मकाः / तिष्ठन्त्यनन्तजातीया पुरोऽत्र पुरुषाः किल // तदिदं पशुसंस्थानं वर्णितं ते महापुरम् / दूदानौं वर्ण्यते वत्स तदिदं पापिपञ्चरम् // येऽत्र लोका महापापप्रारभारभरपूरिताः / वमन्ति तेषां दुःखस्य नास्ति विच्छेदसम्भवः // योऽसौ ते वेदनौयाख्यनृपतेः पुरुषो मया / प्रसातनामकः पूर्वं वर्णितस्तत्र मण्डपे // तस्येदं भो महामोहराजेन निखिलं पुरम् / क्वचित्तोषितचित्तेन भटभुक्त्या समर्पितम् // ततस्तेन पुरे सर्वे परमाधार्मिकनामकैः / अत्र लोकाः कदर्थ्यन्ते पुरुषैः स्वनियोजितैः // कथम् / पाय्यन्ते तप्तताम्राणि नीयन्ते शतचर्णताम् / खाद्यन्ते निजमांमानि दह्यन्ते तौववन्हिना // शाल्मलौरभिरोह्यन्ते वज्रकण्टकसंकुलाः / तार्यन्ते क्लेदबहुलां वत्स वैतरणौँ नदीम् // छिद्यन्ते करुणाहौनरसिपत्रवनेरितैः / For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / कुन्ततोमरनाराचकरवालगदाशतैः / पच्यन्ते कुम्भपाकेन पाव्यन्ते क्रकचादिभिः / कलम्बवालुकापृष्ठे भूज्यन्ते चणका दूव // अन्यच्च / पाटकाः सन्ति मप्तात्र तत्राद्ये पाटकत्रये / परमाधार्मिकरित्थं जन्यते दुःखपद्धतिः // परस्परं च कुर्वन्ति दुःखमेते निरन्तरम् / षट्सु पाठकेषु भिद्यन्ते मप्तमे वज्रकण्टकैः / किं च / बुभुक्षया कदीन्ते प्रपौद्यन्ते पिपामया / काष्ठीभवन्ति गौतेन वेदनावेगविव्हलाः // क्षणेन द्रवतां यान्ति क्षणेन स्थिररूपताम् / क्षणेन च विलीयन्ते ग्टहन्ति च शरीरकम् // म शक्तः कोटिजिव्होऽपि दुःखं वर्णयितुं जनः / वमतामत्र जोकानां यादृशं पापिपञ्जरे // एकान्तदुःखगर्भार्थं तदिदं पापिपञ्चरम् / कथितं ते समासेन पुरं वत्म मयाधुना // तस्मादेतानि चत्वारि विज्ञातानि यदि त्वया / पुराणि विदितं वत्म भवचक्रं ततोऽधना // अत्रान्तरे। आकर्ण्य मातुलौयां तां भारतौं भगिनीसुतः / अदादादरतो दृष्टिं भवचक्रे समन्ततः // 81 For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 642 उपमितिभवप्रपञ्चा कथा / ततो निःशेषतो वौक्ष्य तारविस्फारितेक्षणः / वरयोविनचेतस्को निजगाद एसंभ्रमः // कथम् / हा माम माम दृश्यन्ते कष्टाः सप्त महेलिकाः / अमूर्या नगरेऽमुभिन् दारुणाकारधारिकाः // अाक्रान्ताशेषधामानः कृष्णा बीभत्सदर्शनाः / वेताल्य दुव नाम्नापि लोककम्पविधाथिकाः // एताः काः किंप्रयुक्ता वा किंवौर्याः किंपरिच्छदाः / चेष्टन्ते कस्य बाधायै तथैवंकृतनिश्चयाः // इदं मे मर्वमाख्यातं यावदद्यापि नो त्वया / तावत्प्रतारणं मन्ये भवचक्रस्य वर्णनम् // अतः समस्तं मामोडदो मह्यमाख्यातुमर्हति / विमर्गेनोदितं वत्म निबोध त्वं निवेद्यते // जरा रुजा मृतिश्चेति खलता च कुरूपता / दरिद्रता दुर्भगता नामतोऽमूः प्रकीर्तिताः // मा कालपरिणत्याख्या भार्या या मूलभूपतेः / तया प्रयोजिता तावजरेयं भवनोदरे // बाह्यान्यपि निमित्तानि वर्णयन्तीह केचन / अस्याः प्रयोजकानीति लवणाद्यानि मानवाः // वौर्य पुनरदो ऽमुय्या यदाम्लेषेण देहिनाम् / हरत्यशेषमवर्णलावण्यबलशालिताम् // For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। गाढा होषात्पुनर्वत्म विपरीतमनस्कताम् / कुरुते गोच्यतां लोके देहिनां वौर्य शालिनी // वलोपलितखालित्यपिप्लव्यङ्ग कुवर्णताः / कम्प कर्कशिकागोकमोहथिल्यदीनताः // मतिभङ्गान्ध्यबाधिर्यदन्तवैकल्यरौणताः / जरापरिकरः प्रौढो वायुरत्र बलाग्रणौः // अनेन परिवारेण परिवारितविग्रहा / जरेयं विलसत्यत्र मत्तावगन्धहस्तिनी // अधुना यस्य बाधायै चेष्टते कृतनिश्चया / जरेयमेव तं वत्स विपक्षं ते निवेदये / तस्या एव महादेव्या विद्यतेऽनुचरः परः / यौवनाख्यो महावीर्यश्चरट उद्दामपौरुषः // स च योगी तदादेशात्प्रविण्याङ्गेषु देहिनाम् / तनोति बलमौर्जित्यं बन्धुराकारधारितां // विलासहासविब्बोकविपर्यासपराक्रमः / वलानोत्प्लवनोल्लासलासधावनसम्मदैः // गर्वशौण्डौर्यखिङ्गत्वमाहमादिभिरुद्धतैः / युतः पदातिभि कैलिया म विजम्भते // तत्सम्बन्धादमी भोगसम्भोगसुखनिर्भरम् / प्रात्मानं मन्वते लोका भवचक्रनिवासिनः // ततस्तं निजवीर्यण यौवनाख्यमियं जरा / मृद्राति सपरीवारं कुडा कृत्येव साधकम् / / For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 644 उपमितिभवप्रपञ्चा कथा / ततस्ते जरमा वत्स जना मर्दितयौवनाः / परीता दुःखकोटीभिर्जायन्ते दौनविलवाः // खभार्ययाप्यवज्ञाताः परिवारावधौरिताः / उत्पास्यमानाः स्वापत्यैस्तरुणौभिस्तिरस्कृताः // स्मरन्तः पूर्वभुक्तानि काममाना मुहुर्मुहुः / श्लेभाणमुगिरन्तश्च लुठन्तो जीर्णमञ्चके || परतप्तिपराः प्रायः क्रुध्यन्तश्च पदे पदे / आक्रान्ता जरया वत्म केवलं गेरते जनाः // एषा जरा समासेन लोकपौडनतत्परा / वर्णिता तेऽधुना वक्ष्ये रुजां वैवखतौं भुजाम् // यो वेदनौयनृपतेरमाताख्यो वयस्यकः / वर्णितस्तत्प्रयुक्यं रुजा तेन दुरात्मना // वर्णयन्ति निमित्तानि बहिर्भूतानि सूरयः / अस्याः प्रयोजकान्युच्चै नाकाराणि शास्त्रतः // धौतिस्मृतिविभ्रंशः सम्प्राप्तिः कालकर्मणाम् / अमान्यार्थागमश्चेति रुजाहेतरयं गणः // वातपित्तकफानां च यद्यत्संक्षोभकारणम् / रजस्तमस्करं चेति तत्तदस्याः प्रयोजकम् // किं तु / बाह्यान्यपि निमित्तानि स एव परमार्थतः / अमाताख्यः प्रयुक्रेऽतः स एष परकारणम् // प्रविष्टेयं शरीरेषु योगित्वेन शरीरिणाम् / For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 645 स्वास्थ्य निहत्य वीर्येण करोत्यातरता पराम् // ज्वरातिमारकुष्ठा:प्रमेहलोहधमकाः / अलकग्रहणौशूलहिक्काश्वासक्षयभ्रमाः // गुल्महद्रोगसंमोहहलामानाहकम्पकाः / कण्डकोठारुचौगोफभगन्दरगलामयाः // पामाजलोदरोन्मादशोषवीसर्पकर्दयः / नेत्ररोगशिरोरोगविद्रधिप्रमुखा भटाः // मर्वेऽप्यस्याः परीवारः खात्मभूतो महाबलः / यत्प्रभावादियं वत्म रुजा जेतुं न पार्यते // अस्ति नौरोगता नाम वेदनौयाख्यभूपतेः / पदातिनेह मातेन प्रयुक्ता भवचक्रके॥ सावर्णबलमौन्दर्यधौतिस्मृतिपाटवैः / परीता कुरुते लोकं सुखसन्दर्भनिर्भरम // तां चैषा दारुणा हत्वा क्षणबीरोगता रुजा / प्रवर्तयति लोकानां तौवाति तनुचित्तयोः / तेनेयं तद्विघाताय रुजेत्थं वत्म वलाते / एतदाक्रान्तमूर्तीनां चेष्टाख्यातुं न पार्यते // तथाहि / कूजन्ति करुणध्वानः क्रन्दन्ति विकृतस्वराः / रुदन्ति दीर्घपूत्कारैरारटन्ति सविकलाः // गाढं दौनानि जल्पन्ति सण्टन्ति च मुहुर्मुडः / लठन्तीतस्ततो मूढाश्तयन्ते न किंचन // For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रयचा कथा / नित्यमार्ताः मदोदिमा विलवास्त्राणवर्जिताः / भयोद्धान्तधियो दौना नरकेवित्र नारकाः // भवन्ति भवचक्रेऽत्र सत्त्वाः पापिष्ठयानया / हवा नौरोगतां वत्म रुजया परिपौडिताः // तदेषा लेशतो वत्स रुजा ते गदिता मया / मृतिर्मदितविश्वेयं साम्प्रतं ते निवेद्यते / योऽसौ ते दर्शितः पूर्वमायुर्नामा महीपतिः / चतुर्नरपरीवारस्तत्क्षयोऽस्याः प्रयोजकः // प्रयुज्यते विचित्रैश्च बहिर्हेतुशतैरियम् / विषाग्निशस्त्रपानीयगिरिपातातिमाध्वसः / बुभुक्षाव्याधिदुर्व्यालपिपामोषणहिमश्रमः / वेदनाहारदुर्ध्यानपराघातारतिभ्रमैः // प्राणापानोपरोधाद्यैः किं तु तैरप्युदीरिता / तमेवायःक्षयं प्राप्य मृतिरेषा विवर्तते // वौर्य पुनरदोऽमुख्या यदियं देहिनां क्षणात् / हरत्युच्छामनिश्वासं चेष्टां भाषां मचेतनाम् // विधत्ते रक्रनिर्नाशं वैकृत्यं काष्ठभूतताम् / दौर्गन्ध्यं च क्षणादूचं स्वपनं दीर्घनिद्रया // परिवारस्तु नास्त्यस्या न चेयं तमपेक्षते / इयं हि तीब्रवोरण सदैका किंमनुयिका // यतोऽस्या नाममात्रेण भुवनं सचराचरम् / मनरेन्द्र मदेवेन्द्रं कम्पते त्रस्तमानसम् // For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 647 मौर्यबलभाजोऽपि प्रभवोऽपि जगत्त्रये / श्रासन्नामपि सत्वेनां (मत्वेनां ?) भवन्ति भयकातराः // अतः परिच्छदेनास्यास्तात किं वा प्रयोजनम् / एकिकापि करोत्येषा दूरे यच्छ्रयतेऽद्भुतम् // अत एव मदैश्वर्यादियमुद्दामचारिणौ / किंचिन्नापेक्षते वत्म विचरन्ती यथेच्छया // ईश्वरेषु दरिद्रषु वृद्धेषु तरुणेषु च / दुर्बलेषु बलिष्ठेषु धीरेषु करुणेषु च // प्रापगतेषु दृष्टेषु वैरभाजिषु बन्धुषु / तापसेषु ग्टहस्थेषु समेषु विषमेषु च // किं वात्र बहुनोकेन सर्वावस्थागतेब्वियम् / प्रभवत्येव लोकेषु भवचक्रनिवासिषु // अस्त्यङ्गभूता सद्भार्या जीविका नाम विश्रुता / तस्यायु मनृपतेलीकाल्हादनतत्परा // तबलादवतिष्ठन्ते निजस्थानेष्वमी जनाः / अतो हितकरत्वेन मा सर्वजनवल्लभा // अतस्तां जीविकां हत्वा स्मृतिरेषा सुदारुणा / लोकं स्वस्थानतोऽन्यत्र प्रेषयत्येव लीलया // प्रहिताश्च तथा यान्तिं दृश्यन्ते न यथा पुनः / नौयन्ते च तथा केचिद्यथासौ रिपुकम्पनः // व्रजन्तश्च धनं गेहं बन्धुवर्ग परिच्छदम् / सर्व विमुच्य गच्छन्ति मृत्यादेशेन ते जनाः / / For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / एकाकिनः कृतोद्योगाः सुकृतेतर शम्बताः / दीर्घ मार्ग प्रपद्यन्ते सुखदुःखममाकुलम् // तनिजास्तु तथा कृत्वा रोदनाकन्दगुन्दलम् / लगन्ति स्वीयकृत्येषु खादन्ति च पिबन्ति च // विभजन्ते धनं भोगैर्युध्यन्ते च तदर्थिनः / सारमेया दूवासाद्य किंचिदामिषखण्डकम् // तदर्थ तु कृताघौघास्त जना दुःखकोटिभिः / केवलाः परिपौद्यन्ते मृत्यादिष्टा बहिर्गताः / एवं च स्थिते / निवेदिता मृतिर्वत्म नागाकारेषु धामसु / संचार्यते यया लोको भवचके मुहुर्मुहुः // अधना वर्ण्यमानेयं खलताप्यवधार्यताम् / एतत्वरूपविज्ञाने यद्यस्ति तव कौतकम् // अस्ति पापोदयो नाम सेनानौर्मूलभूपतेः / प्रयुक्ता तात तेनैषा खलता भवचक्रके // बहिर्निमित्तमप्यस्याः किल दुर्जनमङ्गमः / केवलं तत्त्वतः मोऽपि पापोदयनिमित्तकः // वौर्यमस्याः गरौरेषु वर्तमानेयमुच्चकैः / कुरुते देहिनां दुष्टं मनः पापपरायणम् // शायपैशुन्यदौःशौल्यवैभाव्य गुरुविनवाः / मित्रद्रोहकतघ्नत्वनैर्लज्ज्यमदमत्सराः // मर्माहट्टनवैयात्ये परपौडननिश्चयाः / For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / ईर्थ्यादयश्च विज्ञयाः खलतापरिचारिकाः // अस्ति पुण्योदयो नाम द्वितीयो मूलभूपतेः / सेनानीस्तत्प्रयुकोऽस्ति सौजन्याख्यो नरोत्तमः // स वौर्यधैर्यगाम्भीर्यप्रश्रयस्थैर्यपेशलैः / परोपकारदाक्षिण्यकृतज्ञत्वार्जवादिभिः // युतः पदातिभिस्तात जनं बन्धुरमानसम् / कुर्वाणो निजवौर्यण सत्सुधाचोदपेशलम् // मद्धर्मलोकमर्यादां सदाचारं सुमित्रताम् / घटयंश्चातुलां लोके सद्विश्रम्भसुखासिकाम् // जनयत्येव केषांचिद्भवचक्रेऽपि देहिनाम् / निर्मिथ्यं चारुताबुद्धिं गाढसौन्दर्ययोगतः // तस्येयं खलता तात नितरां परिपन्थिनौ / यतः सोऽहतमेषा तु कालकूटविषाधिका // श्रतो निहत्य तं वौर्यादियं पापिष्ठमानमा / एवं विवलाते वत्स पुरेऽत्र सपरिच्छदा // एनया हतसौजन्याश्चेष्टन्ते यादृशं जनाः / तदुक्त्यालं तथापौषणित्वा तव कथ्यते // चर्चितानेकदुर्मायाः परवञ्चनतत्पराः / निष्पिष्टा द्वेषयन्त्रेण मुक्तस्नेहाः खलाः स्फुटाः // अग्टह्यमाणा भत्कृत्यैर्भषन्तः संस्तुतेष्वपि / खादन्तो निजवाश्च ते खला मण्डलाधिकाः // उत्पादयन्तश्छिद्राणि पातयन्तः स्थिरामपि / 82 For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 650 उपमितिभवप्रयचा कथा / कार्योत्रिपिटिका कुर्य रुद्वेगं ते खलाखवः / चित्तेन चिन्तयन्त्यन्यदन्यज्जल्पन्ति भाषया / क्रिययान्यच चेष्टन्ते ते खलाः खलताहताः // क्वचिदुष्णाः कचिच्छौताः कचिन्मध्यमतां गताः / नेकरूपा भवन्त्येते सानिपाता इव ज्वराः / / किं च / नवानुरोधतो वत्स कथाप्येषा मया कृता / खयं त्वमौषां नामापि नाहमाख्यातुमुत्महे // तदेषा खलता तात लेशतो गदिता मया / निबोध माम्प्रतं वत्म वर्ण्यमानां कुरूपताम् // योऽसौ ते पूर्वमाख्यातो नामनामा महीपतिः / स दौथ्येन युनत्येनां भवचक्रे कुरूपताम् // बाहुविध्यं दधत्युच्चैबहिरङ्गानि भावतः / तस्यैवादेशकारोणि यान्यस्याः कारणानि भोः / / तथाहि / दुष्टाहारविहाराद्यैः प्रकुष्यन्तः कफादयः / भूयांभो देहिनां देहे जनयन्ति कुरूपताम् / वौर्य पुनरदोऽमुस्था यदेषा देहवर्तिनौ / सदा हि कुरुते रूपं दृष्टेरुद्वेगकारणम् // खञ्जताकुण्टताकाण्यवामनवविवर्णताः / कुजत्वान्धववाडव्यहीनाङ्गत्वादि(ति)दीर्घताः // इत्याद्याः परिवारेऽस्या वर्तन्ते वत्म दुर्जनाः / For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / यत्मम्पर्कादियं दृष्टा विलसत्यतिलौलया // अस्ति प्रयुका तेनैव नामनाम्ना सुरूपता / सुप्रसन्नेन तन्मूलबहिरङ्गनिमित्तजा // तथाहि / शुभाहारविहाराद्यैः प्रमोदन्तः कफादयः / हेतवो देहिनां देहे जनयन्ति सुरूपताम् / मा जनं भवचक्रेऽत्र दृष्टेराल्हादकारणम् / प्रसन्नवर्ण पद्माक्षं सविभकाङ्गभूषणम् // गजेन्द्रगामिनं रम्यं सुराकारानुकारिणम् / करोति निजवौर्यण लोकमोदनकारिणौ / तस्या विपक्षभूतेयं प्रकृत्यैव कुरूपता। तां हत्वाविर्भवत्येषा देहिदेहेषु योगिनी / ततः सुरूपताहौनाः प्रादुर्भूतकुरूपताः / भवन्ति ते जना वत्स दृष्टेरुद्वेगकारिणः // अनादेयाः स्वहीनत्वशङ्किता हास्यभूमयः / भवन्ति क्रीडनस्थानं बालानां रूपगविणाम् / निर्गुणाश्च भवन्त्येते प्रावो वामनादयः / भारतौ च वसन्त्येते प्रकृत्या निर्मला गुणाः / विडम्बनकरौ लोके तदियं ते कुरूपता / निरूपिताधुना वत्स कथयामि दरिद्रताम् / प्रयुका तावदेषापि वत्स तेनेव पापिना ' अन्तरायं पुरखत्य पापोदय चमूमता // For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / प्रयुञ्जते पुनीके हेतवो ये बहिर्गताः / एनां दरिद्रतां तात तानहं ते निवेदये // जलज्वलनलुण्टाकराजदायादतस्कराः / मद्यद्यूतादिभोगित्ववेश्याव्यमनदुर्नयाः // ये चान्ये कुर्वते केचिद्धनहानिवयस्थिकाम् / अस्यास्ते हेतवः सर्वे वत्म ज्ञेयाः प्रयोजकाः // केवलं तत्त्वतस्तेऽपि मान्तरायं चमूमतम् / पापोदयाख्यं कुर्वन्ति प्रहमस्याः प्रयोजकम् / दुराशापाशसंमूढं धनगन्धविवर्जितम् / वीर्यण कुरुते लोकमेषा तात दरिद्रता || दैन्यं परिभवो मौढ्यं प्रायशो बकपत्यता / हृदयन्यूनता याचा लाभाभावो दुरिच्छता // बुभुक्षारतिसन्तापाः कुटुम्बपरिदेवनम् / अस्या इत्यादयो वत्म भवन्ति परिचारकाः // अस्ति पुण्योदयाख्येन प्रयुक्तः पृथिवीतले / जनाल्हादकरोऽत्यन्तमैश्वर्याख्यो नरोत्तमः // स मौष्टवमहोत्सेकद्ददयोन्नतिगौरवैः / जनवाल्लभ्यलालित्यमहेच्छादिविवेष्टितः // सुभूरिधनसम्भारपूरितं जनताधिकम् / करोति सुखितं मान्य लोकमुद्दामलीलया // इयं च रेष्टते तात परिवारममेयुषौ / तदुद्दलनचातुर्यमाबिभ्राणा दरिद्रता // For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / न तेन सार्धमेतस्याः सहावस्थानमौक्ष्यते / एतत्त्रासादसौ वत्स दूरतः प्रपलायते // ततोऽनया हतैश्वर्यास्ते जना दुःखपूरिताः / गाढं विकलतां यान्ति विधुरीभूतमानमाः // दुराशापा शबद्धत्वाद्भूयो धनलवेच्छया / नानोपायेषु वर्तन्ते ताम्यन्ति च दिवानिशम् // ते च पापोदयेनैषामुपाया बहवोऽप्यलम् / प्रबलेन विपाव्यन्ते खे घना व वायुना // ततो रुण्टग्यमी मूढाः खिद्यन्ते मनमाधिकम् / शोचन्ति पुरतोऽन्येषां वाञ्छन्ति परसम्पदः // कुतो तं कुतस्तैलं कुतो धान्यं क्व चेन्धनम् / कुटुम्ब चिन्तया दग्धा इति रात्रौ न शेरते // कुर्वन्ति निन्द्य कर्माणि धर्मकर्मपराङ्मुखाः / व्रजन्ति शोच्यतां लोके लघीयांमस्तुणादपि / परप्रेष्यकरा दीनाः चुत्मामा मलपूरिताः / भूरिदुःखशतैयस्ता प्रत्यक्षा व नारकाः // भवन्ति ते जनास्तात येषामेषा दरिद्रता / ऐश्वर्याख्यं निहन्त्यच्चैः करोत्या लिङ्गनं मुदा // ___ तदेवमौरिता तात तुभ्यमेषा दरिद्रता / यं दुर्भगतेदानौं गद्यमाना निशाम्यताम् // रुष्टेन भवचक्रेऽत्र केषांचिद्देहिनामलम् / प्रयुक्तयं विशालाक्षी तेन नाममहौभुजा // For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपश्चा कथा / बहिरङ्ग भवेदस्यास्तात चित्र प्रयोजकम् / वैरूप्यदुःस्वभावत्वदुष्कर्मवचनादिकम् // तच्च नैकान्तिकं ज्ञेयं स एव परमार्थतः / हेतुरैकान्निकोऽमुख्या नामनामा महीपतिः // वीर्य तु वर्णयन्त्यस्या ज्ञाततत्त्वा मनीषिणः / अवल्लभमतिदेण्यं यदेषा कुरुते जनम् // दीनताभिभवो लज्जा चित्तदुःखासिकातुला / न्यूनता लघुता वेषविज्ञानफलहीनता // इत्याद्याः परिवारोऽस्या भवन्ति बहवो जनाः / पुरेऽत्र यहलादेषा बंधमौति बलोद्धरा / / अस्ति प्रयुक्ता तेनैव सुप्रसन्नेन देहिनाम् / नाना सुभगता नाना प्रख्याता जनमोदिनी // मा मौष्टवमनस्तोषगर्वगौरवसम्मदैः / प्रायत्यपरिभृताद्यैः परिवारितविग्रहा // वजन्ती भवचक्रेऽत्र जनमानन्दनिर्भरम् / करोति सुखितं मान्यं निःशेषजनवल्लभम् // तस्याश्च प्रतिपक्षत्वादियं दुर्भगताधमा / उन्मलनकरी तात करिणीव लताततेः // अतः सोन्मूलिता येषामेनया हितकारिणी / ते प्रकृत्यैव जायन्ते जनानां गाढमप्रियाः // खभऽपि न रोचन्ते परेभ्यो नतरां पुनः / बन्धुन्योऽपि न भासन्ते जना दुर्भगताहताः // For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / गम्यत्वात्ते सपत्नानां वल्लभानामवल्लभाः। नयन्ति क्लेशतः कालमात्मनिन्दापरायणः // तदेषापि समासेन वत्म दुर्भगता मया / तुभ्धं निगदिता यासावुद्दिष्टा सप्तमी पुरा // एवं च स्थिते / जरा रुजा स्मृतिश्चेति खलता च कुरूपता / दरिद्रता दुर्भगता उद्दिष्टाः क्रमशो यथा // एता या यत्प्रयुका वा यदौर्या यत्परिच्छदाः / चेष्टन्ते यस्य बाधायै निर्दिष्टाः क्रमशस्तथा // एताश्चैवं विवलान्ते विपक्षक्षयमुच्चकैः / कुर्वाणा भवचक्रेऽत्र लोकपीडनतत्पराः // प्रकर्षणोदितं माम किमामां विनिवारकाः / लोकपाला न विद्यन्ते नगरेऽत्र नृपादयाः // विमर्शनोदितं वत्स नैताः शक्या नृपादिभिः / निवारयितमित्यत्र कारणं ते निवेदये // ये केचिौर्यभूयिष्ठाः प्रभवो भवनोदरे / तेव्वपि प्रभवन्येताः सर्वेषु प्रमभं सदा // सर्वत्र विचरन्तीनामासामुद्दामलीलया / गजानामिव मत्तानां नास्ति मल्लो जगत्त्रये // खप्रयोजनवौर्यण विलसन्ती निरङ्कुशं / को नाम भुवने साक्षादेताः स्खलयितुं क्षमः / / प्रकर्षणोतं / माम सत्किं पुरुषेण न यतितव्यमेवामूषां निग For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपचा कथा / करणे / विमर्शनोक्तं / वत्म निश्चयतो निराकरणे न यतितव्यमेव / यतो न शक्यत एवावश्यंभाविनीनामासां निराकरणं काँ। विम्मश्यकारौ च पुरुषः कथमशक्येऽर्थे प्रवर्तते / न हि कर्मपरिणामकालपरिणतिखभावलोकस्थितिभवितव्यतादिसंपूर्णकारणमामग्रीबलप्रवर्तितानामवश्यमाविर्भवन्तीनाममूषामन्येषां वा कार्यविशेषाणां निराकरणे यतमानः पुरुषः प्रयामादृते कंचिदर्थं पुषणाति। प्रकर्षः प्राह। साम पूर्व भवता प्रत्येकमासां जरारुजादौनामपराण्येवान्तरङ्गबहिरङ्गाणि प्रवर्तकानि निर्दिष्टानि / तत्कथमिदानौं कर्मपरिणामादौनि प्रवर्तकत्वेनोच्यन्ते। विमर्शनोक / तानि विशेषकारणानौति कृत्वा प्राधान्येनोक्तानि / परमार्थतन्तु यथानिर्दिष्टकर्मपरिणामादिकारणकलापव्यापारमन्तरेण न नयननिमेषोन्मेषमात्रमपि कार्यजातं किंचिजगति जायते / प्रकर्षः प्राह / माम यद्येवं ततः पुरुषेण किमातानो निजवर्गौणस्य वामूरभ्वर्णवर्तिनौरा पतन्तीरुपलक्ष्य न कर्तव्य एव कश्चिदासां निवारणोपाय: / किं नान्वेवणीया एव वैद्यौषधमन्त्रतन्त्ररसायनचतुर्विधदण्डनीत्यादयः समुपस्थिताराहजाहत्यादिनिर्घातनोपायाः / किं सर्वथा पादप्रसारिलैवात्र शेयस्करी। किमकिंचित्कर एव पुरुषो हेयोपादेयहानोपादाने / ननु प्रत्यक्षविरुद्ध मिदं यतः प्रवर्तन्त एव पुरुषा हिताहितयोरवातिनिराकरणकामतया / प्रवृत्ताश्चोपाये प्राप्नुवन्ति हितमर्थ निराकुर्वन्ति चोपस्थितमप्युपायत एवाहितमिति / विमर्शनोक्तं / वत्म विश्रब्धो भव मोत्तालतां यामीः। परामृश वचनैदंपर्य / निश्चयतो हि मयोकं यथा मा प्रवर्तिष्ट पुरुषः / For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / व्यवहारतस्तु तत्प्रवृत्ति को वारयति / पुरुषेण हि सर्वत्र पुरुषापराधमल: मदनुष्ठाननिर्मलजलेन क्षालनीयः / तदर्थं हि तत्प्रवृत्तिः / यतो नाकलयत्यसौ तदा भाविकार्यपरिणामं ततो व्यवहारतः सर्वहेयोपादेयहानोपादानसाधनं समाचरत्येव। किं च / चिन्तितं चानेन / यदुताहं न प्रवत तथाप्यमावप्रवर्तमानो नामित लभते / यतः कर्मपरिणामादिकारणमामय्या वेतालाविष्ट इव हठात्प्रवर्तत एव / न चाकिंचित्करः पुरुषः / किं तर्हि स एव प्रधानः / तदुपकरणत्वात्कर्मपरिणामादीनां / न च पादासारिका श्रेयस्करो। व्यवहारतः पुरुष प्रवृत्तेहिताहितनिर्वर्तनापवर्तनक्षमत्वात्। निश्चयतस्तु निःशेषकारणकलापपरिणाममाध्यत्वात् कार्याणां / अन्यथा पूर्वमाकलिते पुरुषेण वैपरीत्येन तु परिणते पश्चात्प्रयोजनेन विधेयो न हर्षविषादौ ममालम्बनीयो निश्चयाभिप्रायो यथेत्यमेवानेन विधातव्यमिति भावनया विधेयो मध्यस्थभावः / न चैतचिन्तनौयं / यद्येवमहमकरिव्यं ततो नेत्थमभविष्यदिति / यतस्तथावश्यंभाविनः कार्यस्य कुतोऽन्यथाकरणं / नियता हि निश्चयाकूतेन नियतकारणमामग्रौजन्या च स कन्नकालं तथैवानन्तकेवलिज्ञानगोचरीभूता च समस्तापि जगति बहिरङ्गान्तरङ्गकार्यपर्यायमाला / मा यया परिपाट्या व्यवस्थिता यैश्च कारणैराविर्भावनौया तयैव परिपाच्या तान्येव च कारणान्यासाचाविति / कुतस्तम्यामन्यथाभावः / अतो ऽतौतचिन्ता मोहविलसितमेव। व्यवहारतोऽपि हितावाप्तये ऽहित-- निषेधाय च प्रवर्तमानेन पुरुषेण सुपर्यालोचितकारिणा नानैकान्तिकानात्यन्तिके तत्साधने भेषजमन्त्रतन्त्ररमायनदाइनोत्यादौ For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 658 उपमितिभवप्रपच्चा कथा / महानादरो विधेयोऽपि त्वेकान्तिकात्यन्तिकं तत्साधनमन्वेषणीयं / सर्वथा मदनुष्ठानोपायेन तत्र यातव्यं यत्रेते जरारुजादयः सर्वे ऽप्युपद्रवा न प्रभवन्ति / प्रकर्षः प्राह / माम कुत्र पुनरेते न प्रभवन्ति / विमर्शनोतं / अस्ति सन्नगरी रम्या निवृति म विश्रुता / अनन्तानन्दसन्दोहपरिपूर्णा निरत्यया // तस्यां न प्रभवन्येव संस्थितानामुपद्रवाः / जरारुजाद्याः मा यस्मात्मापद्ववर्जिता // तस्यां च गन्तुकामेन सेव्याः सौर्यवृद्धये / पुरुषेण मदा तत्त्वबोधश्रद्धानस क्रियाः // ततो विद्धवीर्याणां तस्या मार्गेऽपि तिष्ठताम् / तनूभवन्ति दुःखानि वर्धते सुखपद्धतिः // ददं तु नगरं भद्र भवचक्र चतुर्विधम् / सदैवामुक्तमेताभिस्तथान्यैर्भूर्युपद्रवैः // को वात्र गणयेत्तात क्षुद्रोपद्रवकारिणाम् / पुरे संख्यानमप्येषां स्वस्थानमिदमौदृशम् // प्रकर्षः प्राह मामेदं नगरं ननु सर्वथा / एवं कथयतो दुःखबहुलं कथितं त्वया // माधु माधूदितं वत्स बुद्धं वत्सेन भाषितम् / विज्ञातं भवचक्रस्य सारमित्याह मातुलः / / प्रकर्षः प्राह यद्येवं ततोऽत्र नगरे जनाः / वसन्तः किं सुनिर्विलाः किं वा नेति निवेद्यताम् / / For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। विमर्शनोदितं वत्म निर्वेदो नास्ति देहिनाम् / अत्रापि वसतां नित्यं तत्राकर्णय कारणम् // य एते कथितास्तुभ्यं महामोहादिभूभुजः / अन्तरङ्गाः स्ववौर्यण वशीकृतजगत्त्रयाः // एतेषां कौशलं किंचिदपूर्व जनमोहने / विद्यते तदशेनैते निर्विद्यन्ते न नागराः // एते हि चरटप्राया दुःखदाः शत्रवोऽतुलाः / महामोहादयो वत्स भवचक्रनिवासिनाम् // तथापि प्रतिभासन्ते तेषां मोहितचेतसाम् / यथैते सुहृदोऽस्माकं वत्सलाः सुखहेतवः // इदं च नगरं वत्स दुःखसङ्घातपूरितम् / तथाप्यत्र स्थिता लोका मन्यन्ते सुखसागरम् // निश्चिन्ता निर्गमोपाये वसनेनात्र मोदिताः / निवसन्ति सदा तष्टा महामोहादिबान्धवैः / / योऽपि निर्गमनोपायं भवचक्रात्यभाषते / तस्याप्येतेऽपि रुय्यन्ति यथैष सुखवञ्चकः / / तच्च तच्च प्रकुर्वन्ति महायत्नेन सर्वथा / येनात्रैव भवत्येषां वामः पापेन कर्मणा // तदेवं निजवीर्येण महामोहादिशभिः / क्रोडौकता न जानन्ति किंचिदेते तपस्विनः // शब्दादिसुखसम्भोगं तुच्छ दुःखात्मकं सदा / एते मनसि मन्यन्ते यथेदमम्मृतोपमम् // For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / ततोऽमौ यावदेतेषां प्रभवो वत्स भूभुजाम् / भवचक्रे न निर्विलास्तावल्लोकाः कदाचन // प्रकर्षः प्राह यद्येवं ततोऽमौषां दुरात्मनाम् / सदोन्मत्तकतुल्यानां किमस्माकं विचिन्तया // केवलं माम सर्वेषां महामोहादिभूभुजाम् / दर्शितं भवचक्रेऽत्र मम वौयं त्वया स्फुटम् // यस्वसौ वर्णितः पूर्व महामोहमहत्तमः / वष्टः कुदृष्टिपत्नीको मिथ्यादर्शननामकः // तेन यद्भवचक्रेत्र स्ववीर्यण विजृम्भितम् / तन्मेऽद्यापि त्वयाख्यातं नापि संदर्भितं मम // ततोऽहं द्रष्टुमिच्छामि श्रोतुं च गुणरूपतः / तद्वशीभूतलोकानां चरितं माम साम्प्रतम् // विमर्शः प्राह नगरं समस्तमिदमञ्जमा / प्रायेण वर्तते तस्य व नास्त्यत्र संशयः // तथा हि / यदिदं वर्णितं तेऽत्र मया पुरचतुष्टयम् / तत्र सर्वत्र विद्यन्ते लोकास्तदशवर्तिनः // तथापि ये विशेषेण तस्याज्ञाकारिणो जनाः / तेषां स्थानानि ते भद्र दर्शयामि परिस्फुटम् // ततश्चोर्ध्वं विशेषेण कृत्वासौ दक्षिणं करम् / तर्जन्या दर्शयत्येवं तानि स्थानानि यत्नतः // अमूनि मानवावासे दृश्यन्ते यानि सुन्दर / For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 661 अवान्तरपुराणी ह षडवान्तरमण्डले // एतानि वत्म लोकानां तेषां स्थानानि लक्षय / मिथ्यादर्शनसंज्ञेन ये वशीकृतचेतसः // प्रकर्षणोक्तं / माम किन्नामकान्येतानि पुराणि किमभिधाना वैतेषु लोकाः प्रतिवसन्ति / विमर्शनोक्तं / वत्स समाकर्णय / एकमत्र पुरे तावन्नैयायिकमितीरितम् / नैयायिकाच गोयन्ते ते जना यात्र संस्थिताः // अन्यवैशेषिकं नाम पुरमचाभिधीयते / वैशेषिकाश्च ते लोका येऽस्य मध्ये व्यवस्थिताः // तथापरं जनैः माख्यं पुरमत्र प्रकाशितम् / मांख्याश्च ते विनिर्दिष्टा लोका येऽत्र वसन्ति भोः // दहापरं पुनर्बोद्धं पुरमाख्यायते जनः / प्रसिद्धा बौद्धसंज्ञाश्च ते जना येऽस्य मध्यगाः // मीमांसकपुरं नाम तथान्यत्परिकीर्तितम् / मीमांसकाच गोयन्ते ते लोका येऽत्र संस्थिताः // लोकायतमिति प्रोक्तं पुरमत्र तथापरम् / बार्हस्पत्याश्च ते लोका ये वास्तव्याः पुरेऽत्र भोः // तदेतेषु पुरेपूच्चैर्यऽमी लोकाः प्रकीर्तिताः / ते विशेषेण कुर्वन्ति मिथ्यादर्शनशासनम् // यच्च प्रोक्तं मया पूर्व सभार्यस्य विजृम्भितम् / तस्य सवें तदेतेषु लोकेषु ननु दृश्यते // प्रकर्षणोतं / For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 662 उपमितिभवप्रपञ्चा कथा / षडत्र यानि श्रूयन्ते मण्डले लोकवार्तया / दर्शनानि किमेतानि तान्याख्यातानि मे त्वया // विमर्शनोदितं वत्स कथ्यते ते परिस्फुटम् / एतानि पञ्च तान्येव -मीमांसकपुरं विना // अर्वाक्कालिकमेतद्धि मौमांसकपुरं मतम् / तेन दर्शनसंख्यायामेतल्लोकैर्न गण्यते // तथा हि / जैमिनिर्वदरतार्थं दूषणोद्धारणेच्छया / चकार किल मौमांसां दृष्ट्वा तौर्थिकविप्लवम् // तस्मादेतानि पञ्चैव मौमांसकपुरं विना / लोकैदर्शनसंख्यायां गण्यन्ते नात्र संशयः / प्रकर्षः प्राह यद्येवं ततो ब्रूहि क वर्तते / तत्पुरं माम यल्लोकै!यते षष्ठदर्शनम् // विमर्शनाभिहितं। यदिदं दृश्यतेऽत्रैव विवेकवरपर्वते / निर्मलं शिखरं तङ्गमप्रमत्तत्वनामकम् // विस्तीर्णमिदमत्यर्थमचैव च निवेशितम् / पुरं लोकोत्तरं वत्स तज्जैनमभिधीयते // तस्य ते कथयिष्यामि ये गुणाः शेषजित्वराः / तथापि लोकरूढ्यैव षष्ठं हि तदुदाहतम् // अन्यच्च तत्र ये लोकास्तेषामेष महत्तमः / न बाधकः प्रकृत्यैव मिथ्यादर्शननामकः // For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / प्रकर्षणोक्तं / अधःस्थितेषु बाध्यन्ते पुरेषु यदमौ जनाः / शिखरस्थे न बाध्यन्ते माम किं तत्र कारणम् // विमर्शनोतं / अस्त्यत्र निर्वृति के नगरौ सुमनोहरा। मा च भुक्तरतिक्रान्ता महामोहादिभूभुजाम् // निईन्दानन्दसंपूर्ण सततं निरुपद्रवा / एभिश्चाकर्णिता सर्वैः सा लोकैः पुरवामिभिः // ततो लोकायतं मुका ये शेषपुरवासिनः / नगरौं गन्तुमिच्छन्ति तामेते वत्म नितिम् // एते च सर्व तां गन्तुमन्तरङ्गैर्महापथैः / स्वकल्पितैः प्रवाञ्छन्ति परस्परविरोधिभिः // ततश्च / श्रमौभिर्वत्म भूमिष्ठेर्य मार्गाः परिकल्पिताः / निवृतेः प्रापकास्ते हि न घटन्ते सुयुतितः // विवेकपर्वतोत्तुङ्गशिखरस्थितसत्पुरे। वसनियः पुनदृष्टः सन्मार्गाऽतिमनोहरः // म निर्दतिं नयत्येव लोकं नास्यत्र संशयः / पक्षपातविमुक्तेन मया तेनेदमुच्यते // यथामौ बाधिता लोका येऽधःस्थपुरवर्तिनः / मिथ्यादर्शनसंज्ञेन न गिरिस्थे महापुरे // यतः / For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 664 उपमितिभवप्रपञ्चा कथा / तन्मिथ्यादर्शनस्यैव माहात्म्यं स्फुटमुच्यते / यदेते न विजानन्ति सन्मार्ग निस्तेजनाः // दिङमुढा दुव मन्यन्ते कुमार्गमपि तत्त्वतः / सन्मार्ग इति यच्चैते तत्तस्यैव विजम्भितम् // ये त्वेते शिखरे लोका वर्तन्ते वत्स सत्परे / एषामेतद्दयं नास्ति तेनेमे तस्य दूरगाः // एतानि च पुराण्यत्र प्रत्यासन्नानि तेन ते / दर्शितानि मया वत्स नेयत्ता परिकीर्तिता // किं तईि। उपलक्षणभेतानि विज्ञातव्यानि भावतः / मिथ्यादर्शनवश्यानामन्येषामपि तादृशाम् // यतः / यान्येतानि पुराण्यत्र दृश्यन्ते वत्स भूतले / तान्यन्यदेशकालेषु स्युः स्तोकानि बहनि वा // एतत्तु शिखरस्थायि सत्पुरं भद्र सर्वदा / अप्रच्युतमनुत्पन्नं शाश्वतं परमार्थतः // प्रकर्षणोदितं माम ये मौभिः परिकल्पिताः / खबुद्ध्या नितेर्मार्गा लोकः पुरनिवामिभिः // तानहं श्रोतुमिच्छामि प्रत्येकं सकुतूहलः / ततो मेऽनुग्रहं कृत्वा भवानाख्यातुमर्हति // विमर्श: प्राह यद्येवं ततः कृत्वा समाहितम् / तस्त्वं वत्स बुध्यस्व मार्गान्वक्ष्ये परिस्फुटम् // For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 665 तत्र नैयायिकैस्तावदेष कल्पितो निवृतिमार्गः / यदुत प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वपरिज्ञानान्निश्रेयसाधिगमः / तत्रार्थोपलम्भहेतुः प्रमाणं / तच्चतर्धा / तद्यथा / प्रत्यक्षानुमानोप'मानशब्दाः प्रमाणानि / तत्र प्रत्यक्षमिन्द्रियार्थमन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षं। तत्पूर्वक त्रिविधमनुमानं / तद्यथा। पूर्ववच्छेषवत्सामान्यतो दृष्टं च / तत्र पूर्ववत्कारणात्कार्यानुमानं यथा मेघोचतेभविष्यति वृष्टिरिति / शेषवत्कात्किारणानुमानं यथा विशिष्टान्नदीपूरदर्शनादुपरि वृष्टो देव इति / सामान्यतोदृष्टं नाम यथा देवदत्तादौ गतिपूर्विका देशान्तरप्राप्तिमुपलभ्य दिनकरेऽपि मा गतिपूर्विकैद समधिगम्यते / प्रसिद्धसाधात्माध्यमाधनमुपमानं यथा गौस्तथा गवय इति / श्राप्तोपदेशः शब्द आगम इत्यर्थः / तदेवमिदं चतुर्विधं प्रमाणमभिहितं / तथा शरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयं / किं स्यादित्यनवधारणात्मकः प्रत्ययः संशयः किमयं स्थाणुः स्यादुत पुरुष इति / येन प्रयुक्तः प्रवर्तते तत्प्रयोजनं / अविप्रतिपत्तिविषयापनो दृष्टान्तः / सिद्धान्तश्चतुर्विधः / तद्यथा / सर्वतन्त्र सिद्धान्तः प्रतितन्त्रमिद्धान्तः अधिकरणसिद्धान्तः अभ्युपगमसिद्धान्तश्चेति। प्रतिज्ञाहेवदाहरणोपनयनिगमनान्यवयवाः। संशयादूचं भवितव्यताप्रत्ययस्तर्कः यथा भवितव्यमत्र स्थाणुना पुरुषेण वेति / संशयताभ्यामूज़ निश्चयतः प्रत्ययो निर्णयः यथा पुरुष एवायं स्थाणुरेव वा / तिस्रः कथा वादजल्पवितण्डाः / तत्र 81 For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 666 उपमितिभवप्रपञ्चा कथा / शिष्याचार्ययोः पक्षप्रतिपक्षपरिग्रहेणाभ्यासख्यापनाय वादकथा / विजिगीषुणा सार्धं छलजातिनिग्रहस्थानमाधनोपालम्भो जल्पः / स एव प्रतिपक्षस्थापनाहौनो वितण्डा / अनैकान्तिकादयो हेत्वाभामाः / नवकम्बलो देवदत्त इत्यादि छलं / दूषणाभामास्तु जातयः। निग्रहस्थानानि पराजयवस्तुनि। तद्यथा। प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यास: हेत्वन्तरं अर्थान्तरं निरर्थकं अविज्ञातार्थमपार्थक अप्राप्तकालं न्यूनमधिकं पुनरुक्तं अननुभाषणं प्रप्रतिज्ञानं अप्रतिभा कथाविक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगः अपसिद्धान्तो हेत्वाभासाश्चेति निग्रहस्थानानि। तदेते प्रमाणादयः षोडश पदार्था नैयायिकदर्शनसमासः // वैशेषिकैः पुनरयं वत्स परिकल्पितो निर्वृतिनगरीगमनमार्गः / यदुत द्रव्यगुणकर्मसामान्यविशेषसमवायानां षला पदार्थानां तत्त्वपरिज्ञानान्निश्रेयसाधिगमः / मा हि निर्वृतिनिःश्रेयसरूपा / तत्र पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति नव द्रव्याणि / रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्कसंयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छादेवप्रयत्नधर्माधर्मसंस्कारगुरुत्वद्रवत्वस्नेहवेगशब्दाः पञ्चविंशतिर्गुणाः / उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति पञ्च कर्माणि / सामान्यं द्विविधं परमपरं च / तत्र परं मत्तालक्षणं अपरं द्रव्यत्वादौति। नित्यद्रव्यवृत्तयोऽन्या विशेषाः / अयुतसिद्धानामाधाराधेयभूतानां यः सम्बन्ध दहप्रत्ययहेतुः समवायः / लैङ्गिकप्रत्यक्षे दे एव प्रमाणे / इति वैशेषिकदर्शनसमासार्थः / सांख्यैस्तु वत्म निजबुद्ध्या परिकल्पितोऽयं निर्वृतिनगर्याः पन्थाः / For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / यदुत पञ्चविंशतितत्त्वपरिज्ञानान्निश्रेयसाधिगमः / तत्र चयो गुणाः सत्त्वं रजस्तमश्च / तत्र प्रसादलाघवप्रसवानभिष्वङ्गादेषप्रतीतयः कार्य सत्त्वस्य / शोषतापभेदस्तम्भोदेगापद्वेषाः कार्य रजसः / वरणमादनबीभत्सदैन्यगौरवाणि तमसः कार्य / ततः सत्त्वरजस्तममां साम्यावस्था प्रकृतिः / मैव प्रधानमित्युच्यते / प्रकृतेश्च महानाविभवति बुद्धिरित्यर्थः / बुद्धेश्वाहङ्कारः / ततोऽहङ्कारादेकादशेन्द्रियाणि / तद्यथा / पञ्च बुद्धौन्द्रियाणि स्पर्शनरमनप्राणचचुःश्रोत्ररूपाणि पञ्च कर्मेन्द्रियाणि वाक्पाणिपादपायपस्थलक्षणानि मनश्चाविर्भवति / तथा तत एवाहङ्कारात्तमोबडलात्पञ्च तन्माचाणि स्पर्शरसरूपगन्धशब्दलक्षणान्याविर्भवन्ति। तेभ्यश्च पृथिव्यादौनि पञ्च महाभूतानि / तदेषा चतुर्विंशतितत्त्वात्मिका प्रकृतिः / तथा परः पुरुषश्चैतन्यखरूपः / म चानेको जन्ममरणकरणानां नियमदर्शनाद्धर्मादिषु प्रवृत्तिनानात्वाञ्च / प्रकृतिपुरुषयोश्चोपभोगार्थः संयोगः पंवन्धयोरिव / उपभोगश्च शब्दाद्युपस्तम्भो गुणपुरुषान्तरोपभोगश्च / प्रत्यक्षानुमानागमाः प्रमाणनौति / सांख्यदर्शनसंक्षेपार्थः // ___ बौद्धैः पुनर्भद्र परिकल्पितेयं निर्वृतिनगरौवर्तनौ। यदुत द्वादशायतननि। तद्यथा। पञ्चेन्द्रियाणि पञ्च शब्दादयो मनो धर्मायतनं च / धर्मास्तु सुखादयो विज्ञेयाः / प्रत्यक्षानुमाने हे एव प्रमाणे इति बौद्धदर्शनसमामार्थः / / अथ वा वैभाषिकसौत्रान्तिकयोगाचारमध्यमकभेदाचतुर्विधा बौद्धा भवन्ति / तत्र वैभाषिकमतमिदं। यदुत क्षणिक वस्तु / तद्यथा। जातिर्जनयति स्थितिः स्थापयति जरा जर्जरयति विनाशी For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उयमितिभवप्रपञ्चा कथा / नाशयति / तथात्मापि तथाविध एव पुङ्गलश्चासावभिधीयते // _____ सौत्रान्तिकमतं पुनरिदं / रूपवेदनाविज्ञानसंज्ञासंस्काराः सर्दशरीरिणामेते पञ्च स्कन्धा विद्यन्ते / न पुनरात्मा / त एव हि परलोकगामिनः / तथा क्षणिकाः सर्वे संस्काराः खलक्षणं परमार्थतः / अन्यापोहः शब्दार्थः / सन्तानोच्छेदो मोक्ष इति // योगाचारमतं विदं। विज्ञानमात्रमिदं भुवनं / न विद्यते बाह्यार्थः। वासनापरिपाकतो नौलपीतादिप्रतिभासाः। श्रालयविज्ञानं सर्ववासनाधारभूतं / श्रालयविज्ञानविद्धिरेव चापवर्ग इति // माध्यमिकदर्शने तु सर्वशून्यमिदं स्वप्नोपमः प्रमाणप्रमेयप्रविभागः / मुक्तिस्तु शून्यतादृष्टिस्तदर्थं शेषभावना इति बौद्धविशेषाणं मतसंक्षेपार्थः // ___ लोकायतैः पुनर्वत्स मा निर्वृतिनगरौ नास्तीति प्रख्यापितं लोकायते। अमौ ब्रुवते / नास्ति निर्व तिर्नास्ति जीवो नास्ति परलोको नास्ति पुण्वं नास्ति पापमित्यादि। किं तर्हि पृथिव्यापस्तेजो वायुरिति तत्त्वानि तत्समुदाये शरोरेन्द्रियविषयसंज्ञा / तेभ्यश्चैतन्यं मद्याङ्गेभ्यो मदशक्तिवत् / जलबुडुदवज्जीवाः / प्रवृत्तिनिवृत्तिसाध्या प्रौतिः पुरुषार्थः / म च काम एव नान्यो मोक्षादिः। तस्मानान्यत्पृथिव्यादिन्यस्तत्त्वमस्ति दृष्टहान्यदृष्टकल्पनासम्भवादिति / प्रत्यक्षमेव चैकं प्रमाणमिति लोकायतमतसमासः // मीमांसकानां पुनरेष मार्गः / यदुत वेदपाठानन्तरं धर्मजिज्ञासा कर्तव्या / यतश्चैवं ततस्तस्य निमित्तपरीक्षा / निमित्तं च चोदना / यत उत। चोदनालक्षणोऽर्थो धर्मः / चोदना च For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / क्रियायां प्रवर्तकं वचनमाहुर्यथाग्निहोत्रं जुहुयात्वर्गकाम इत्यादि / तेन धर्मो लक्ष्यते नान्येन प्रमाणेन प्रत्यक्षादीनां विद्यमानोपलम्भनत्वादिति / प्रत्यक्षानुमानशब्दोपमानार्थापत्त्यभावाः षट् प्रमाणानौति मौमांसकमतसमामः // अमौभिः पुनर्वत्म विवेकमहापर्वतारूढरप्रमत्तत्वशिखरस्थितैजैनपुरनिवासिभिर्जनलोकैरयं दृष्टो निर्वतिनगरीगमनमार्गः / यदुत जौवाजोवासवसंवरनिर्जरामोक्षास्तत्त्वं / तत्र सुखदुःखज्ञानादिपरिणामलक्षणो जीवः / तईिपरीतस्त्वजीवः / मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः / स श्रास्त्रवः / श्रावकार्य बन्धः / श्रास्रवविपरीतः संवरः / संवरफलं निर्जरा / निर्जराफलं मोक्ष इत्येते सप्त पदार्थाः। तथा विधिप्रतिषेधानुष्ठानपदार्थाविरोधश्च / अत्र जैनदर्शने स्वर्गकेवलार्थिना तपोध्यानादि कर्तव्यं / सर्व जौवा न हन्तव्या इति वचनात् / सततममितिगुप्तिशुद्धा क्रिया / असंपन्नो योग इति वचनात् / उत्पादविगमध्रौव्ययुक्तं सत् / एक द्रव्यमनन्तपर्यायमर्थ इति / प्रत्यक्षपरोक्षे हे एव प्रमाणे इति जैनमतस्य दिगदर्शनमात्रम् // तचैते प्रथमास्तावच्चत्वारो वत्म वादिनः / नैयायिकादयो नैव निर्व तेर्मार्गवेदकाः / यतः। एकान्तनित्यमिच्छन्ति पुरुषं तत्र गामुकम् / सर्वचगं च वाञ्छन्ति तथान्ये क्षणनश्वरम् // नित्यश्चासौ कथं गच्छेत्तस्थामविचलो यतः / For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / सर्वत्रगश्च यो भट्र स व गच्छेत्कुतोऽपि वा // नश्वरोऽपि विनष्टत्वान्न तस्यां गन्तुमर्हति / तस्मादेते न जानन्ति मार्ग तस्थास्तपखिनः // लोकायतास्तु दूरेण वर्तन्ते वत्म निर्वतेः / ये हि पापहतात्मानो निराकुर्वन्ति तामपि / किं च / लोकायतमतं प्राज्ञेयं पापौघकारणम् / निईन्दानन्दपूर्णया निर्वृतेः प्रतिषेधकम् // तस्माद्दुष्टाशयकर लिष्टमत्त्वविचिन्तितम् / पापश्रुतं सदा धोरैर्वज्यं नास्तिकदर्शनम् // परमार्थन मा वत्म नेष्टा मौमांसकैरपि / यैः सर्वज्ञं निराकृत्य वेदप्रामाण्यमौरितम् // तदेवमेते सर्वेऽपि भूमिष्ठपुरवासिनः / अनेन कारणेनोक्ता मिथ्यादर्शनमोहिताः // एते तु शिखरारूढाः पुरे वास्तव्यका जनाः / यं वदन्ति स निर्मिथ्यो निर्वृते: प्रगुण: पथः // ततश्च / यथावस्थितमन्मार्गवेदिनां वीर्यशालिनाम् / महत्तमो न बाधायै मिथ्यादर्शननामकः // ज्ञानश्रद्धानपूतास्ते निःस्पृहा भवचार के / चारित्रयानमारुह्य निर्वृति यान्ति मानवाः // यथा च सन्मार्गोऽयं यथा चान्ये न तदिधाः / For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 671 इदं च पुरतो वत्म यद्यहं ते विचारये // ततो जन्म ममात्येति न विचारस्य निष्ठितिः / तेनेदं ते समासेन प्रविभज्य निवेद्यते // ज्ञानदर्शनचारित्रलक्षणो ह्यान्तरो मतः / विदद्भिनिर्वृतेर्मार्गः प्रगुण: सुपरिस्फुटः // . म दृष्टः पर्वतारूढेर्न दृष्टो भूमिवामिभिः / तेनैते तत्र गन्तारो न गान्तरो भुवि स्थिताः // तदेते कथितास्तुभ्यं भवचक्रे मया जनाः / ये मिथ्यादर्शनाख्येन तेन भद्र विडम्बिताः / प्रकर्षः प्राह मामेदं भवचक्रं मया पुरम् / सवें विलोकितं दृष्टं वौर्यमान्तरभूभुजाम् // केवलं तदिदं ज्ञातं महाहास्यकरं परम् / आभाषक जगत्यत्र यहालैरपि गोयते // गन्त्रीमनुष्यमामय्या यो वधमाहरिष्यति / तस्यैव विस्मृता हन्त सा वधरिति कौतकम् // तथाहि। महामोहादिजेतारो महात्मानो नरोत्तमाः / द्रष्टव्या भवचक्रेत्र सन्तोषसहिताः किल / एतदर्थमिहायातौ मामावामत्र पत्तने / न दृष्टास्ते महात्मानो न च सन्तोषभूपतिः // अतोऽधुनापि तान्मामो मदनुग्रहकाम्यया / गत्वा ते यत्र वर्तन्ते तत्रस्थान् दर्शयत्वस्वम् / For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 672 उपमितिभवप्रपञ्चा कथा / विमर्शनोदितं वत्स यदिदं शिखरे स्थितम् / जैनं पुरं भवन्येव नूनमत्र तथाविधाः // तस्मादत्रैव गच्छावो येनेदं ते कुतूहल्लम् / माक्षाद्दर्शनतो वत्म निःशेषं परिपूर्यते // एवं भवतु तेनोके तौ गतौ तत्र सत्पुरे। दृष्टाश्च साधवस्तत्र निर्मलीमसमानसाः // विमर्शः प्राह भट्रैते ते लोकार्यैर्महात्मभिः / विचिप्ता निजवौर्यण महामोहादिभूभुजः // सर्व भगवतामेषां बान्धवा वत्स जन्तवः / एतेऽत्र सेतराणां च बान्धवाः सर्वदेहिनाम् // समस्ता मातरोऽमौषां नरामरपस्त्रियः / एतेऽपि सूनवस्तासां भगवन्तो नरोत्तमाः // बाह्यपरिग्रहे वत्स निजेऽपि च शरीरके / चित्तं न लग्नमेतेषां पद्मवज्जलपङ्कयोः // सत्यं भूतहितं वाक्यममृतक्षरणोपमम् / एते परीक्ष्य भाषन्ते कार्य मति मिताक्षरम् // अमङ्गयोगमियर्थं सर्वदोषविवर्जितम् / आहारमेते रहन्ति लौल्यनिर्मुक्रचेतमः // किं चेह बहनोतन चेष्टा या या महात्मनाम् / सा मा भगवतामेषां महामोहादिसूदनौ / तेन वत्स भगवतामेतेषां सम्बन्धिन्यापेक्षया तस्यां चित्तवृत्तिमहाटव्यामेवं जानौहि। यदुतात्यन्तशुष्का मा प्रमत्तता नदी। For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MORO . . MO CDA SODANA ON OIL COS DO CO CORO - Ona . Padamawati, Faso. 1-4 @ 21 . Rs. 8 Paricista Parvan, (Text) Fasc. 1-5 @ /6) each ... 1 14 Prakrita-Paingalam, Bago. 1-7 @ /6) each Prithiviraj Rasa, (Text) Part II, Fasc. 1-5 @ 16 Ditto (English) Part II, Fasc. 1 .. Praksta Laksanam, (Text) Fasc. 1 ... Paracara Smiti, (Text) vol. I, Fasc. 1-8; Vol. II, Fago. 1-6; Vol. Fasc. 1-6 @ 6/ each ... Paracara, Institutes of (English) Prabandhacintomani (English) Fasc. 1-3 @ /12/ each *Bama Veda Samhita, (Text) Vols. I, Fasc. 5-10; II, 1-6; II, i IV, 1-6; V, 1-8, @ /6/ each Fasc. Sankhya Sutra Vrtti, (Text) Fasc. 1-4 @ /6) each Ditto (English) Fasc. 1-3 @ /12/ each Sraddha Kriya Kaumudi, Fasa 1-5 ... Sucruta Samhita, (Eng.) Fasc. 1 @ /121 *Taittereya Samhita, (Text) Fasc. 14-45 @ /6/ each Tandra Brahmana, (Text) Fasc. 1-19 @ /6/ each Trantra Vartika (English) Fasc. 1-2 @/12) . Tattva Cintamani, (Text) Vol. I, Fabo.' 1-9, Vol. II, Faso. 2-10, Vol. III, Fasc. 1-2, Vol. IV, Fasc. 1, Vol. V, Fasc. 1-5, Part IV, Vol. II, Faso. 1-12 @ /6/ each Tattvarthadhigama Sutrom, Fasc. 1-2 Trikanda-Mandanam, (Text) Fasc. 1-3 @ 16/ ... Upamita-bhava-prapanca-katha (Text) Tasc. 1-6 @ /6/ each U vagagadagao, (Text and English) Fasc. 1-6 @ /12 Vallala Carita, Fasc. 1 Varaba Purana, (Text) Fasc. 1-14 @ /6/ each ... Varga Krya Kaumudi, Fasc. 1-6 @ 161 *Vagn Purana, (Text) Vol. I, Fasc. 2-6; Vol. II, Faso. 1-7, ia /6/ each Vidhano Parigata, Fasc. 1-5 Visnu Smrti, (Text) Fasc. 1-2 @ /6/ each Vivadaratnakara, (Text) Fasc. 1-7 @ /6/ each ... Vrhannuradiya Parana, (Text) Fasc. 2-6 @ /6/ ... Vrbat Svayambhu Parana, Fasc. 1-6 Tibetan Series. Pag-Sam Thi S'ia, Fasc, 1-4 @ 1/ each Sher-Phyin, Vol. I, Faso. 1-5; Vol. II, Fago. 1-3; Vol. III, Faso. 1-5 @ 1/ each ... Rtogs vrjod dpag fikhri S'ia (Tib. & Sans.) Vol. 1, Faso. *-5; Vol. Fasc. 1-5 @ 1) each ... Arabic and Persian Series. Alamgirnamah, with Index, (Text) Fasc, 1--13 @ /6/ each... Al-Muqaddasi (English) Vol. I, Fasc. 1-3 @ 712/ Ain-i-Akbari, (Text) Fasc. 1-22 @ 1/ each Ditto (English) Vol. I, Fasc. 1-7, Vol. II, Faso. 1-5, Vol. III, Fasc. 1-5, @ 1/12) each Akbarnamah, with Index, (Text) Fasc. 1-37 @ 1/ each Ditto English Fasc, 1-8 @ 1/ each ; Vol II, Fasc. 1 Arabic Bibliography, by Dr. A. Sprenger Badehabnamah, with Index, (Text) Fasc. 1-19 @ /6/ each ... Catalogue of Arabic Books and Manuscripts 1-2 Catalogue of the Persian Books and Manuscripts in the Library of the Asiatic Society of Bengal. Fasc. 1-3 @ 1/ each Dictionary of Arabic Technical Terms, and Appendix, Fasc. 1-21 Q 1) each ... Farhang-i-Rashidi, (Text) Fasc. 1-14 @ 1/ each Fihrist-i-Tusi, or, Tugy's list of Shy'ah Books, (Text) Fasc. 1- /12/ each Fatuh-ugh-Shim of Waqidi, (Text) Fasc. 1-9 @ /6/ each ... Ditto of Azadi, (Text) Fase. 1-4 @ /6/ each ... Haft Agman, History of the Persian Masnawi, (Text) Fasc. 1 History of the Caliphs, (English) Fasc. 1-6 @ /12/ each Iqbalnamah-i-Jahangiri, (Text) Fasc. 1-3 @ /6/ each Isabah, with Supplement, (Text: 51 Fasc. @12) each 38 4 Mazsir-ul-Umara, Vol. I, Fasc. 1-9, Vol. II, Fagc. 1--9; Vol. III, 1-10; index to Vol. I, FaBc. 10-11; Index to Vol. II, Fasc. 10-12; Index to Vol. III, Faso. 11-12@ /6/ each Maghazi of Waqidi, (Text) Faso. 1-5 @ 16] each ... 1 14 * The other Fasciculi of these works are out of stock, and complete copies canuot supplied. . NANOMA is to co AO-WC FC NUOC SA UN COCO o oo ooooh U .. ... 13 2 For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ... 12 0 Mantakbabu-t-Tawarikh, (Text) Fasc, 1-16 @ /6 each ... Be. 5 10 Muntakhabu-t-Tawarikh, (English) Vol. I, Faso. 1-7; Vol. II, Fasc. 1-5 and 3 Indexes; Vol. III, Faso. 1 @/12, each Muntakhabu l-Labab, (Text) Faso. 1-19 EUR /6/ each Ma'asir-i-'Alamgiri, (Text), Fasc. 1-6 @ /6). each Nukh batu-l-Fikr, (Text) Fasc. 1 Nizami's Khiradnamah-i-Iskandari, (Text) Fasc. 1-2 @ /12/ each Riyazu-s-Salatin, (Text) Fago. 1-5 @ /6/ each ... Ditto Ditto (English) Fasc. 1-5 . ... Tabaqat-i-Nasiri, (Text) Faso. 1-5 @ (6) each ... Ditto (English) Fago. 1-14 @ /12) each Ditto. Index Tarikh-i-Firuz Shahi of Ziyau-d-din Barni (Text) Fasc. 1-7 @0) each... Tarikh-i-Firuzshahi, of Shams-i-Siraj Aif, (Text) Fago. 1-6 6) each... Ten Ancient Arabio Poems, Fasc. 1-2 @ 1/8/ each 30 Wis o Ramin, (Text) Fasc, 1-5 @ /6/ each Zafarnamah, Vol. I, Fasc. 1-9, Vol. II, Fasc. 1-8 @ 16/ each Tuzuk-i-Jahangiri (Eng.) Fasc. 1 ... ... .. 1 6 14 6 w 0 ca ASIATIC SOCIETY'S PUBLICATIONS. 1. ASIATIC RESEARCHES. Vols. XIX and XX @ 10/ each ... 20 2. PROCEEDINGS of the Asiatic Society from 1865 to 1869 (incl.) @ 6/ per No.; and from 1870 to date @ 8/ per No. 8. JOURNAL of the Asiatic Society for 1843 (12), 1844 (12), 1945 (12), 1841 (5), 1847 (12), 1848 (12), 1866 (7), 1867 (6), 1868 (6), 1869 (8), 1870 (8), 1871 (7), 1872 (8), 1873 (8) 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882, (6), 1883 (5), 1884 (6), 1885 (6), 1886 (8), 1887 (7), 1888 (7), 1889 (10), 1890 (11), 1891 (7), 1892 (8), 1893 (11), 1894 (8), 1895 (7), 1896 (8), 1897 (8), 1898 (8), 1899 (8), 1900 (7) & 1901 (7), 1902 (9), 1903 (8), @ 1/8 per No. to Members and @ 2/per No. to Non Members N.B. The figures enclosed in brackets give the number of Nos. in euch Volume. 4. Centenary Review of the Researches of the Society from 1784-1883 ... 3 A sketch of the Turki language as spoken in Eastern Tarkistan, by R. B. Shaw (Extra No., J.A.S.B., 1878) Theobald's Catalogue of Reptiles in the Museum of the Asiatic Society (Extra No., J.A.S.B., 1868) Catalogue of Mammals and Birds of Burmah, by E. Blytt (Extra No.. . J.A.S.B., 1875) 6. Anis-nl-Musharrahin 6. Catalogue of Fossil Vertebrata 7. Catalogue of the Library of the Asiatic Society, Bengal.. 8. Inayah, a Commentary on the Hidayah, Yola. II and IV, @ 16/ each 9. Jawamla-l-'ilm ir-riyazi, 168 pages with 17 plates, 4to. Part I 10. Khizanatu-l-'ilm 11. Mahabharata, Vols. III and IV, @ 20/ each ... Moore and Hewiteon's Descriptions of New Indian Lepidoptera, Parts I-III, with 8 coloured Plates, 4to. @ 6/ each 13. Sharaya-ool-Islam 14. Tibetan Dictionary, by Csoma de Koros 15. Ditto Grammar 16. Kacmiracabdamata, Parts I and II @ 1/8/ ... 17. A descriptive catalogue of the paintings, statues, &c., in the rooms of the Asiatic Society of Bengal, by C. R. Wilson... 18. Memoir on maps illustrating the Ancient Geography of Kasmir, M. A. Stein, Ph.D., Jl. Extra No. 2 of 1899 ... war on a CAN WWW NA ooo 000.000. ooooooo 12. A * 29 .. Notices of Sanskrit Manuscripts, Faso. 1-29 @ 1/ each ... Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra N.B.-All Cheques, Money Orders, &c., must be made payable to the "Treasurer Asiatic Society," only. 9.9-04. Books are supplied by V.-P.P. For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BIBLIOTHECA INDICA: COLLECTION OF RIENTAL WORKS PUBLIBRED BY THE ASIATIC SOCIETY 0 BENGAL. New SERIES, No. 1110. RAAMATO GROSSONESIA MARMURAH LITORA TELE.FI KIT 1901 DREW munt WHITE w MA INFO UTILES उपमितिभवप्रपञ्चा कथा। fagfagatari THE UPAMITIBHAVAPRAPANCA KATHA OF SIDDHARSI. ORIGINALLY EDITED BY THE LATE PETER PETERSON, M.A., AND CONTINUED BY PROFESSOR DR. HERMANN JACOBI, of the University of Bonn. FASCICULUS VIII. CALCUTTA: PRINTED AT THE BAPTIST MISSION PRESS, AND PUBLISHED BY THE ASIATIC BOCIETY, 57, PARK STREET, 1905. . For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra mth.org Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE ASIATIC Society of BenGAL, No. 57, PARK STREET, CALCUTTA, AND OBTAINALE FROM THE SOCITY'S AGENTS, MR. BERNARD QUARITOH, 15, PICCADILLY, London, W., AND Mr. OTTO HARRASSOWITZ, BOOKSELLER, LEIPZIG, GERMANY. ARCO CON B co 4 RO Complete copies of those works marked with an asterisk cannot be supplied--somo of the Fasciculi being out of stock. BIBLIOTHECA INDICA. Sanskrit Series. Advaita Brahms Siddhi, (Text) Fasc. 1-4 @ /6/ each B. 1 8 Advaitachinte Kaustubhe, Fasc. 1-2 *Agni Purana, (Text) Fasc. 4-14 @ 6) each ... Aitareya Bruhmana, Vol. I, Fasc. 1-5 and Vol. II, Fasc. 1-5; Vol. III, Faso. 1-5, Vol. IV, Fasc. 1-5 @ /6/ Anu Bhanyam, (Text) Fasc. 2-5 @ /6/ each Aphorisms of Sandilya, (English) Fasc. 1 Astagahasrika Prajnaparamita, (Text) Faso. 1-6 @ /6/ each . .. 24 Acvavaidyaka, (Texti Fasc. 1-5 @ /6/ each Avadana Kalpalata, (Sang, and Tibetan) Vol. I, Fasc, 2-5; Vol. II. Fasc. 1-5 @ 1/ each ...! Bala Bhatti, Vol. I, Fasc. 1 Baudhayana Srauta Sutra, Fasc, 1-2 @ /6/ each ... 0 *Bhumati, (Text) Fasc. 4-8 @ /6/ each Bhatta Dipika Vol. , Fasc. 1-5 ... Brhaddevata (Text) Fasc. 1-4 @ /6/ each Brhaddharma Purana, (Text) Fasc. 1-6 @ 16/ each Bodhicaryavatara of Cantidevi, Fasc. 1-3 ... Catadusani, Fasc. 1-2 . Catalogue of Sanskrit Books and MSS., Fasc. 1-4 @ 2/ each Qatapatha Brahmana, Vol. I, Faso. 1-7; Vol. III, Fasc. 1-5 Qatasahasrika-prajnaparamita (Text) Part I, Fasc. 1-8 @ /6/ each *Caturvarga Chintamani (Text) Vols. II, 1-25; III. Part I, Fasc. 1-1 Part II, Fasc. 1-10 @ 16) each ; Vol IV, Fasc. 1-3 ... Qlokavartika, (English) Fago, 1-5 ... Orants Sutra of Apagtamba, (Text) Fasc. 4-17 @ 6/ each Ditto Cankhayana, (Text) Vol. I, Fasc. 1-7; Vol. II, Fasc. 1-4; Vol. III, Fagc. 1-4 @ 6/ each ; Vol 4, Faso. 1 Sri Bhaghyam, (Text) Fasc. 1-3 @ /6/ each ... Dan Kriya Kanmudi, Fasc. 1-2 ... Gadadhara Puddhati Kalasara, Vol I, Faso. 1-7... Kala Madhava, (Text) Fasc. 1-4 @ 16/ each .. Kala Viveka, Fasc. 1-6.. Katantra, (Text) Fasc. 1-6 @ /12) each Katha Sarit Sigara, (English) Fasc. 1-14 @ /12/ each Kurma Purana, (Text) Fasc. 1-9 @ /6/ each ... , Lalita-Vistara, (English) Fasc. 1-3 @ /12/ each Madana Parijata, (Text) Fasc. 1-11 @ 6) each... Maba-bhasya-pradipodyotn, (Text) Fasc. 1-9 & Vol. II, Fago. 1-12 @ 16/ each Manutika Saggraha, (Text) Fasc.-1-3 @ /6/ each Markandeya Purana, (English) Faso. 1-8 @/12 each *Mimars Darcana, (Text) Fasc. 7-19 @ 76/ each Nyayavartika, (Text Fasc. 1-6 @ /6/ *Nirakta, (Text) Vol. III, Fasc. 1-6; Vol. IV, Fago. 1-8 @ /6/ such ... 5 4 Nityacarapa dhati Fasc. 1-7 (Text) @ 16/ Nityacara pradiph Fasc. 1-5 Nyayabindutika, (Text) ... Nyaja Kuenmanjali Prakarana Text Vol. I, Fago. 1-6 Vol. II, Pasc. 1-3 @ /6/ each .. .. 3 For Private and Personal Use Only O NO ANO OOO NA CO ... 1 NA COCO I. ... 2 1 10 is E Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चदुर्थः प्रस्तावः। 679 खिलौभूतं तद्विलसितपुलिनं / परिभनश्चित्तविक्षेपमण्डपः / निरस्ता हृष्णावेदिका / विघटितं विपर्यासविष्टरं। संचूर्णिता चाविद्यागात्रयष्टिः / प्रलौनो महामोहराजः / उच्चाटितो महामिथ्यादर्शनपिशाच: / निर्नष्टो रागकेमरी / निर्भिन्नो देषगजेन्द्रः / विपाटितो मकरध्वजः / विदारितो विषयाभिलाषः / निर्वासिता महामूढतादयस्तद्भार्याः / विहिंमितो हासभटः / विकर्तिते जग सारतो। निषदितो भयोकौ / विदलिता दृष्टाभिसन्धिप्रभृतयश्चरटाः / पलायितानि डिग्मरूपाणि / विद्राविता ज्ञानसंवरणादयस्ते त्रयो दुष्टनरपतयः / अनुकूलौभूतास्ते चत्वारः सप्तानां मध्यवर्तिनो वेदनौयाद्याः / व्यपगतं चतुरङ्गमपि तत्सकलं बलं / प्रशान्ता विब्बोकाः। विगलिता विलासाः / तिरोभूताः समस्तविकाराः / किंबहुना / मर्वथा यहष्टं भवता तस्यां वर्णितं च मया पुरा / वस्तु किंचित्समस्तानां दुःखदं बाह्यदेहिनाम् // चित्तवृत्तिमहाटव्यां तत्सर्वमिह संस्थिताः / प्रलौनं वत्म पश्यन्ति नूनमेते महाधियः / मा मापद्रवर्मुका श्वेता रनौघपूरिता / एतेषां ध्यानयोगेन चित्तवृत्तिः प्रभासते // तदेते ते महात्मानो ये मया वत्म वर्णिताः पूर्व तपोधनाः सम्यक् पश्य विस्फारितेक्षणः // प्रकर्षणोतं / चार चारू कृतं माम विहितो मदनुग्रह. / For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 674 उपमितिभवप्रपञ्चा कथा / जनितः धूतपापोऽहमेतेषां दर्शनात्त्वया // कृतं मानमनिर्वाणं विहितः पटुलोचनः / आनन्दामृतसेकेन गात्रं निर्वापितं च मे // केवलं दर्शनीयोऽसौ ममाद्यापि ननु त्वया / यो वर्णितो महावीर्यो माम मन्तोषभूपतिः // विमर्श नातं / य एष दृश्य ते वत्स म दृष्टेः सुखदायकः / शुभ्रश्चित्तममाधाना नाम विस्तीर्णमण्डपः // सर्वेषां वल्लभोऽमौषां जनानां पुरवामिनाम् / म सन्तोषमहाभूपो नूनमत्र भविष्यति // प्रकर्षः प्राह यद्येवं ततोऽत्रैव प्रविश्यताम् / एवं भवतु वत्मेति बभाषे तस्य मातुलः // प्रविश्य चोचिते देशे ताभ्यां दृष्टः स मण्डपः / निजप्रभावविक्षिप्तजनमन्तापसुन्दरः / तत्र च / राजमण्डलमध्यस्यं दौतिनिधूतताममम् / वेष्टितं भूरिलोकेन मचित्तानन्ददायकम् // विशालवेदिकारूढमुपविष्ठं वरामने / दत्तास्थानं नरेन्द्रं तो पश्यतः मा चतुर्मुखम् // ततः प्रकर्षस्तं वीक्ष्य मनसा हर्षनिर्भरः / मनाक संजातसन्देहो मातुलं प्रत्यभाषत / / अहो रम्यमिदं जैनं पुरं यत्रेदृशः प्रभुः / For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / ईदृक्षो मण्डपो लोका वास्तव्या यत्र चेदृशाः // एवं च स्थिते / यदृशं पुरं माम विवेकवरपर्वते / कि मोऽयं भवचक्रेत्र वर्तते दोषपूरिते // विमर्शनोदितं वत्म यस्मिन्नेष महागिरिः / वर्तते तदहं वक्ष्ये स्थानमस्य निशामय // चित्तवृत्तिमहाटव्यां वर्तते परमार्थतः / भवचक्रे तु विद्वद्भिरूपचारेण कथ्यते // यतोऽत्र विद्यते वत्स मल्लोकपरिपूरितम् / अन्तरङ्ग सुविस्तीर्ण पुरं मात्त्विकमानसम् // तत्रायं मंस्थितो वत्स विवेकवरपर्वतः / श्राधाराधेयसम्बन्धस्तेनेवं परिकीर्तितः // प्रकर्षणोदितं / माम यद्येवं ततो यदिदमस्य पर्वतस्टाधारभूत सात्त्विकमानसं पुरं ये च तत्सेविनो बहिरङ्गलोका यश्चायं विवेकमहागिरिर्यच्चेदमप्रमत्तत्वं शिखरं यच्चादो जैन पुरं ये चात्र स्थिता बहिरङ्गजनाः यश्चायं चित्तसमाधानमहामण्डपो या चेयं वेदिका यच्चेदं सिंहासनं यशायं नरेन्द्रो यश्चायमस्य परिवारः तदिदं सर्वे मम जन्मापूर्व / ततो ममानुग्रहधिया प्रले के विशेषतस्तवर्णयितुमर्हति मामः / विमर्शनोतं / वत्म यद्येवं ततः समाकर्णय / यदिदं पर्वताधारं पुरं सात्त्विकमानसम् / तदन्तरङ्गरत्नानां सर्वेषामाकरो मतम् // अनेकदोषपूर्णऽपि भवचक्रे व्यवस्थितम् / For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपच्चा कथा। नेदं स्वरूपतो वत्स दोषसंश्लेषभाजनम् // अधन्या भवचक्रेऽत्र वर्तमाना मनुष्यकाः / इदं स्वरूपतो वत्म न पश्यन्ति कदाचन // यानि निर्मलचित्तादिपुराण्यनरभूमिषु / अवैव प्रतिबद्धानि तानि जानीहि भावतः / / म कर्मपरिणामाख्यो राजा नेदं महापुरम् / मभुक्रिकं ददात्येकं महामोहादिभूभुजाम / किं तर्हि / स्वयमेव भुननौदं तथान्यैर्वरभूमिपैः / पुरुभाशयादिभिर्वत्म भोजयेच्च सभुक्निकम् // इदं हि जगतः सारमिदं च निरुपद्रवम् / इदमेव कृताल्हादं बहिर्जनमनोहरम् // तदिदं ते समासेन पुरं मात्त्विकमानसम् / निवेदितं मया वत्म 'टणु चात्राधुना जनम् // ये लोका निवसन्यत्र पुरे सात्त्विकमानसे / बहिरङ्गा भवन्त्येषां शौर्यवीर्यादयो गुणाः // बहिरङ्गा जनास्ते हि निवसन्यत्र सत्पुरे / पुरमाहात्म्यमात्रेण गच्छन्ति विबुधालये / / अन्यच्च वसतामत्र पुरे सात्त्विकमानसे / प्रत्यासन्नतया याति विवेको दृष्टिगोचरे // नतश्च / यद्यारोहन्त्यमु लोका विवेकवरपर्वतम् / For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / ततो जेनं समासाद्य पुरं यान्ति सुखास्पदम् // एवं च स्थिते / पुरप्रभावमात्रेण सदैते सुन्दरा जनाः / विवेकशिखरारूढाः पुनः स्युर तिसन्दराः // किं च / अन्येषां पापिनां वत्म भवचक्रनिवासिनाम् / सदा न प्रतिभातौदं जनानां जैनसत्पुरम् // निवसन्ति पुनर्यऽत्र पुरे मात्त्विकमानसे / बहिरङ्गजनास्तेषां भातौदं जैनमत्पुरम् // तदमौ भाविकल्याणा लोका मार्गानुयायिनः / वास्तव्यकाः पुरे येऽत्र सदा प्रकृतिसुन्दरे // तदेते कथितास्तुभ्यं पुरे सात्त्विकमानसे / लोका महागिरे रूपं समाकर्णय साम्प्रतम् // तावद्दारुणदुःखार्ता भवचक्रनिवामिनः / जना यावन पश्यन्ति ते विवेकमहागिरिम् / तदा न रमते तेषां भवचक्रे मतिर्नणम् // ततश्च / विहाय भवचक्रं ते समारुह्य महागिरिम् / विमुच्य दुःखं जायन्ते निईन्दानन्दभाजिनः // यतोऽत्र निर्मले तुङ्गे स्थितानां वत्स देहिनाम् / भवचक्रमिदं मवें करस्थमिव भासते // ततो विविधवृत्तान्त दुःखमसातपूरितम् / For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 674 उमितिभवप्रपञ्चा कथा / विलोक्ये विरज्यन्ते नगरात्तेऽमुतो जनाः // विरकाश्च भवन्यत्र प्रतिबद्धा महागिरौ / विवेके भावतः मौख्य हेतुरेष च महिरिः // ततश्च / विवेकसगिरेवत्म माहात्म्येनास्य ते जनाः / भवन्ति सुखिनोऽत्यन्त भवचक्रेऽपि मंस्थिताः // तदेष सर्वलोकानां सुखहेतुर्महागिरिः / विवेको वर्णितस्तुभ्यमधुना शिखरं श्टण // इदं हि शिखरं तात सर्वदोषनिबर्हणम् / उत्तामकारणं मन्ये दृष्टान्तरमहीभुजाम् // यतः / विवेकारूढ लोकानां यद्यपद्रव कारिण: / आगच्छेयुः क्वचिद्भट महामोहादिशत्रवः // ततस्ते निर्दयैर्भूत्वा विवेकारूढजन्तु भिः / शिखरादप्रमत्तत्वालोव्यन्तेऽस्मात्र संशयः // ततस्ते चूर्णिताशेषशरीरावयवाः पुनः / दूरतः प्रपलायन्ते शिखरं वौच्य कातराः // तदिदं नूनमेतेषां दलनाथें विनिर्मितम् / विवेकवासिशत्रूणामन्तरङ्गमहों भुजाम् // किं च / शुभं विशालमुत्तुङ्गं सर्वलोकसुखावहम् / वत्सेदमप्रमत्तत्वं शिखरं गाढसुन्दरम् // For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / तदिदं ते ममासेन कथितं शिखरं मया / अधुना वर्ण्यते जैनं पुरं तत्त्वं निशामय // इदं हि मत्पुर वत्म निरन्तानन्द कारणम् / दुर्लभं भवचक्रे तु जन्तुभिः पुण्यवर्जितैः // यतः / कालेन भूयमा लोकाः पर्यटन्तः कथंचन / श्रामादयन्ति कृच्छ्रण पुरं मात्त्विकमानसम् // स्थित्वा तत्र पुनन्ति भवचक्रे निरन्तके / एनं वत्स न पश्यन्ति विवेकवरपर्वतम् // भूरिभिर्विहितेम्तात ततश्चेत्थ गमागमैः / कदाचित्तेऽत्र पश्येयुर्विवेकवरपर्वतम् // नारो हन्ति च दृष्टेऽपि तथान्ये वत्म मगिरौ / प्रयान्ति च विदन्तोऽपि भवचक्रे स्ववैरिणः // पारोहेयुः कदाचिच्च तत्रारूढाः सुदुर्लभम् / शिखरं ते न पश्येयुरिदं वत्मा तिसुन्दरम् // दृष्टेपि नानुतिष्ठन्ति तत्रारोहणमुच्चकैः / शैथिल्ये व तिष्ठन्ति भवचक्र मकौतु काः // यदा तु धन्याः शिवरमारोहन्ति मनोहरम् / इदं वत्स जना जैनं पश्यन्येव तदा पुरम् // मा चेषा भवचक्रेऽत्र वर्तमानः सुदर्लभा / सामग्री जन्तुभिर्वत्म यास्य दर्शनकारिणौ // तेनेदं मततानन्दकारणं जैनसत्पुरम् / For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / भवचके मया तुभ्यं दुलभं प्रतिपादितम् // इदं रत्नौघसंपूर्णमिदं सर्वसुखास्पदम् / इदमेव जगत्यत्र मारात्मारतरं मतम् // तदिदं ते ममासेन वर्णितं जनसत्पुरम् / अधुना येऽत्र वास्तव्या लोकास्तानवधारय / एते हि सततानन्दाः सर्वाबाधाविवर्जिताः / पुरप्रभावतो वत्म वर्तन्ते जैनसन्जनाः // प्रस्थिता नगरौं सर्वे निर्वृतिं कृतनिश्चयाः / पारात्पयाणकैः किंचिदमन्ति विबुधालये // वौर्य वौक्ष्य भयोद्धान्तैर्महामोहादिशत्रुभिः / एते जैना जना वत्स दूरतः परिवर्जिताः // प्रकर्षणोदितं / माम नैतदेवं / यतः यथैव ते मया दृष्टा भवचक्रनिवासिनः / महामोहादिभिर्यस्तास्तथैतेऽपि न संशयः / तथाह्येतेम्वपि जैनलोकेषु दृश्यन्ते सर्वाणि तत्कार्याणि / यस्मादेतेऽपि मूईन्ति भगवदिम्बेषु रज्यन्ते स्वाध्यायकरणेषु सिह्यन्ति साधर्मिकजनेषु प्रौयन्ने सदनुष्ठानेषु तुष्यन्ति गुरुदर्शनेषु दृश्यन्ति मदर्थोपलम्भेष द्विषन्ति व्रतातिचारकरणेषु क्रुध्यन्ति मामाारौविलोपेषु रुष्यन्ति प्रवचनप्रत्यनौकेषु माद्यन्ति कर्मनिर्जरणेषु अहंकुर्वन्ति प्रतिज्ञातनिर्वाहणेषु अवष्टम्नन्ति परौषहेषु स्मयन्ते दिव्याधुपसर्गेषु गृहयन्ति प्रवचनमालिन्यं वञ्चयन्नौन्द्रियधूर्तगणं लुभ्यन्ति तपश्चरणेषु ग्टध्यन्ति वैयावृत्याचरणेषु अभ्युपपद्यन्ते मध्यानयोगेषु For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 61 हृष्यन्ति परोपकार करणेषु / निघ्नन्ति प्रमादचौरबन्दं / बिभ्यति भवचक्रभ्रमणात् / जुग मन्ते विमार्गचारितां। रमन्ते नितिनगरौगमनमार्ग। उपहमन्ति विषयसुखगौलतां / उद्विजन्ते शैथिल्याचरणात्। शोचन्ति चिरन्तनदश्चरितानि / गर्हन्ते निजशौलस्वलितानि / निन्दन्ति भवचक्रनिवास / पाराधयन्ति जिनाज्ञायुवतिं / प्रतिसेवन्ते विविधशिक्षाललनां // तदेवं मर्वकार्याणि महामोहादिभूभुजाम् / एतेषु माम दृश्यन्ते जनेषु सुपरिस्फुटम् // तत्कथं भवता प्रोक्रमेवं मति ममाग्रतः / यथैते दूरतत्यक्ता महामोहादिशत्रुभिः // विमर्शनोदितं वत्म य एते भवतोदिताः / महामोहादयस्तेऽन्ये वत्मला जैनबान्धवाः // एते हि द्विविधा वत्स महामोहादयो मताः / एकेऽरयोऽत्र जन्न नामपरेऽतुलबान्धवाः // यतः। प्रथमा भवचक्रेऽत्र पातयन्ति सदा जनम् / अप्रशस्ततया तेषां प्रकृतिः खलु तादृशो // इतरे नितिं लोकं नयन्ति निकटे स्थिताः / प्रशस्तास्ते यतस्तेषां प्रकृतिः सापि तादृशौ // तदेते शत्रुभिस्त्यका बन्धुभिः परिवेष्टिताः / महामोहादिभिर्वत्म मोदन्ते जैनमज्जनाः // एवं च / For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / श्रमी सकलकल्याणभाजिनो जैनसज्जनाः / निवेदिता मया तुभ्यमधुना श्टणु मण्डपम् // श्रयं चित्तसमाधानो मण्डपः सर्वदेहिनाम् / संप्राप्तः कुरुते सौख्यमतुलं निजवीर्यतः // अस्यैव भूपते नमास्थानार्थं विनिर्मितः / वेधमा चिजगहन्धोरादरादेष मण्डपः // नास्त्येव भवचक्रेत्र सुखगन्धोऽपि सुन्दर / यावच्चित्तसमाधानो नेष संप्राप्यते जनैः // तदेव लेशतो वत्म वर्णितो वरमण्डपः / एषा निःस्पृहता नाम वेदिका ते निवेद्यते // ये लोका वेदिकां वत्म स्मरन्येनां पुनः पुनः / तेषां शब्दादयो भोगाः प्रतिभान्ति विषोपमाः // न तेषु वर्तते चित्तं चौयते कर्मसञ्चयः / जायन्ते निर्मलत्वेन भवचक्रपराङ्मुखाः // येषामेषा स्थिता चित्ते धन्यानां वत्स वेदिका / नेन्द्र देवै! भूपैर्नान्यस्तेषां प्रयोजनम् // एषापि नूनमस्यैव निविष्टा वरभूपतेः / श्रास्थानाथं विधात्रेति वत्म सुन्दरवेदिका // दूयं निःस्पृहता तात वर्णिता ते सुवेदिका / जौववौर्यमिदं नाम साम्प्रतं श्टणु विष्टरम् // जौववौर्यमिदं येषां परिस्फुरति मानसे / सुखभेव परं तेषां दुःखानामुद्भवः कुतः // For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / अयं हि राजा दीप्ताङ्गो दृश्यते यश्चतर्मुखः / निविष्टोऽत्र जगन्धर्दनास्थानो मनोरमः // यः शुभ्रः परिवारोऽस्य यद्राज्यं या विभूतयः / यच्चातुलं महत्तेजो विष्टरं तत्र कारणम् // किं वात्र बनोक्रेन पुरं लोका महागिरिः / शिखरं सत्पुरं लोका मण्डपो वरवेदिका // राजायं सह सैन्येन राज्यं भुवनसुन्दरम् / जगज्ज्येष्ठ मिदं सर्व माहात्म्य नास्य नन्दति // तथाहि / यद्यतन्त्र भवत्यत्र जीक्वौयें वरासनम् / महामोहादिभिः सर्वं तदिदं परिभूयते // विद्यमाने पुनर्वत्म जीववीर्यवरासने / महामोहादयो नैव प्रविशन्यत्र मण्डपे // अन्यच्च / क्वचित्तिरस्कृतं तात महामोहादिभिर्बलम् / इदमाविर्भवत्येव जौववौर्यप्रभावतः // ददं सिंहासनं वत्म यावदत्र प्रकाशते / तावद्धि सर्वतोभद्रं राजा मैन्य गिरिः पुरम् // तदिदं वर्णितं वत्स जौववीर्यवरामनम् / परिवारयतो राजा माम्प्रतं ते निवेद्यते // प्रकर्षण चिन्तितं / अये यान्येतानि प्रतिपादितान्यनेन मे वस्तुनि तेषामेष भावार्थो मम स्फुरति हृदये / यदुत / For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / अकामनिर्जरापेक्षं जन्तुवीयं यदुत्कटम् / मिथ्यादृष्टविनाजानं तद्धि सात्त्विकमानमम् // ये तेन मयता लोका वास्तव्याम्ते प्रकीर्तिताः / त एव तत्प्रभावेण प्रयान्ति विबुधालये // धनपुत्रकलत्रादेः शरीरात्कर्मणस्तथा / अन्योऽहं भेदतो दुष्टा महामोहादिशत्रवः // अज्ञातजैनसिद्धान्ते कर्मनिर्जरणज्जने / या स्यादेवविधा बुद्धिः म विवेक दुहेव्यते // विवेकादप्रमत्तत्वं कषायादिनिवर्तने / यद्भवेल्लघुदोषाणां शिखरं तदुदाहृतम् // चतुर्वर्णमहासङ्घप्रमोदपरकारणम् ! दादशाङ्गं पुनर्जनं वचनं पुरमुच्यते // वास्तव्यका जनास्तत्र ये तदादेशकारिण: / त एव च चतुर्वर्णा यथोक्तगुणभूषणाः // एष एव च मारोऽत्र यथार्थो वरमण्डपः / यतः / विना चित्तसमाधानं पुरमेतन्न शोभते // बेदिका वासनं वेदं कथितं प्रकटाक्षरैः / यथार्थमेव विज्ञेयमिदं द्वितयमञ्जसा / ततो येन मया सर्वमिदं भावार्थसंयुतम् / बुद्धं मोऽहं नृपं मैन्यं भोत्स्ये नात्यत्र संशयः // ततश्च For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 685 बोधावष्टम्भतुष्टात्मा स प्राह निजमातुलम् / माम वर्णय राजानं येनाहमवधारये // ततस्तन्मातुलेनोक्तं वत्स योऽयं नराधिपः / लोके चारित्रधर्मोऽयं प्रसिद्धोऽत्यन्तसुन्दरः // अनन्तवीर्यो विख्यातः प्रगुणो जगते हितः / समृद्धः कोशदण्डाभ्यां ज्ञेयः सर्वगणाकरः // यान्यस्य वत्म दृश्यन्ते चत्वारि वदनानि भोः / तेषां नामानि ते वक्ष्ये वौर्याणि च निबोध मे / दानं शौलं तपस्तात चतुर्थ शुद्धभावमम् / एतानि ननु वत्राणां नामान्येषां यथाक्रमम् // तत्राद्यं दापयत्यत्र पात्रेभ्यो जैनसत्पुरे / मज्ञानं मोहज्ञानार्थमभयं जगतः प्रियम् // तथा / मद्धर्माधारदेहानां यदुपग्रहकारणम् / आहारवस्त्रपात्रादि दीयतामिति भाषते // दौनान्धवपणेभ्यश्च दीयमानं कृपापरैः / आहारादिकमेननो वदनं न निषेधति // गवाश्वभूमिहेमानि यच्चान्यदपि तादृशम् / तनेच्छति गुणाभावाद्दीयमानमिदं मुखम् // सदाशयकरं वनमाग्रहच्छेदकारकम् / इदं जगति लोकानामनुकम्पाप्रवर्तकम् // For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / दानाख्यं तदिदं भद्र वर्णितं प्रथम मुखम् / भूपतेरस्य शोलाख्यं द्वितीयमधमा टणु // य एते माधवो वत्म वर्तन्ते जैनमत्परे / यदिदं भाषते वक्त्रं तत्ते सर्व प्रकुर्वते // अष्टादशसहस्राणि नियमानां नरोत्तमाः / अस्यादेशेन कुर्वन्ति मदते वत्म माधवः // इदमेव हि सर्वस्खमिदमेव विभूषणम् / इदमालम्बनं वत्म साधूनां शौलमुत्तमम् // तेभ्यः संपूर्णमादेशं मुखमेतत्प्रयच्छति / किंचिन्मात्रं प्रकुर्वन्ति वचोऽस्य मुनिशेषकाः // शौलाख्यं वदनं वत्स तदिदं वर्णितं मया / बतौयं तु तपोनाम वदनं तन्निबोध मे // चारित्रधर्मराजस्य वक्त्रमेतन्मनोहरम् / आकाङ्क्षार्त्तिविनाशेन जनेऽत्र कुरुते सुखम् // विशिष्टज्ञानसंवेगशमसातकरं परम् / तपःसंज्ञमिदं वक्रमव्याबाधसुखावहम् // इदमस्य नरेन्द्रस्य वदनं वीक्ष्य मन्जनाः / पाराध्य च महासत्त्वा नितिं यान्ति लीलया // तदिदं ते तपोनाम भूपतेर्वदनं मया / कथितं साम्प्रतं वक्ष्ये चतुर्थ शुद्धभावनम् // स्मृतं निरौक्षितं भक्त्या मज्जनैरिदमनमा / निःशेषपापमवातदलनं कुरुते सुखम् // For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 687 अस्यादेशादिमे जैना भावयन्तौह मज्जनाः / समस्तवस्तु विस्तारमतितुच्छ विनश्वरम् // नास्तौह शरणं लोके दुःखपीडितदेहिनाम् / एकश्च जायते जन्तुम्रियते च भवोदधौ // यदिदं देहिनां किंचिच्चित्ताबन्धविधायकम् / शरीरं धनमन्यदा म तद्भिन्नमात्मनः // मूत्रान्त्रक्लेदजाम्बालपूरितं च कलेवरम् / तदचात्यन्तबीभत्से शुचिगन्धो न विद्यते // माता भूत्वा पुनर्भार्या भवत्यत्र भवोदधौ / कर्मास्रवो भवत्येव पापानुष्ठानकारिणम् // निवृत्तानां कदाचाराज्जायते वरसंवरः / तपमा तु भवत्येव सततं कमीनर्जरा // मृता जाताश्च सर्वेषु लोकोद्देशेषु जन्तवः / भक्षितानि च सर्वेषु रूपिद्रव्याणि जन्तुना // संमारमागरोत्तारकारकश्च जिनोदितः / धर्मः सुदुलभा चात्र बोधिः सर्वज्ञदर्शने // ये चैवं भावयन्यत्र शुद्धाः संशुद्धबुद्धयः / श्रादेशं वदनस्यास्य ते धन्यास्ते मनस्विनः // चारित्रधर्मराजस्य वदनं चारुदर्शनम् / इदं वत्म प्रकृत्यैव सर्वसौख्यकरं परम् // तदेष वदनैर्वत्म चतुर्भिः पुरवासिनाम् / एषां निःशेषसौख्या नि करोत्येव महानृपः // For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 688 उपमितिभवप्रपञ्चा कथा / किं च / मर्वेषामेव सुखदो भवनोदरचारिणाम् / वत्म चारित्रधर्मोऽयममृतं कस्य दुःखदम् // तथापि पापिनः सत्त्वा भवचक्रनिवासिनः / एके नैनं विजानन्ति निन्दन्त्यन्ये विपुण्यकाः // नदेष ते महाराजश्चतुर्वदनसुन्दरः / वर्णितः साम्प्रतं वक्ष्ये परिवारमथाधना // यैषा विलोक्यते वत्स शुद्धस्फटिकनिर्मला / अर्धामने निविष्टास्य नारौ सर्वाङ्गसुन्दरौ // इयं हि विरतिर्नाम भार्यास्य वरभूपतेः / समानगणवौर्या च भूभुजानेन वर्तते // तथा हि। पाल्हादजननौ लोके निर्मार्गदेशिका / गता तादात्म्यमेतेन न भिन्नेयं प्रतीयते // य एते पञ्च दृश्यन्ते राजानोऽभ्यर्णवर्तिनः / एतस्यैव नरेन्द्रस्य वाङ्गभूता वयस्यकाः // तत्र च / श्राद्यः सामयिकाख्योऽयं भूपतिजैनमत्पुरे / निःशेषपापविरतिं वत्स कारयते सदा // छेदोपस्थापनो नाम दितीयो वत्म भूपतिः / पापानुष्ठानमवातं विशेषेण निषेधति // परिहारविशद्धौयस्तृतीयस्तु नरेश्वरः / For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / (88 मधूनां दर्शयत्युग्रं तपोऽष्टादशमासिकम् // . यस्त्वेष दृश्यते वत्स चतुर्थो वरभूपतिः। स सूक्ष्मसंपरायाख्यः सूक्ष्मपापाणुनाशकः // अत्यन्तनिर्मचो वत्म निधूताशेषकल्मषः / एष मारो यथाख्यातः पञ्चमो वरभूपतिः / शरीरं जीवितं प्राणाः सर्वस्व तत्त्वमुत्तमम् / चारित्रधर्मराजस्य पञ्चाप्येते वयस्यकाः // यस्त्वेष निकटे वत्स दृश्यते मूलभूपतेः / मोऽस्यैव यतिधर्माख्यः सुतो राज्यधरः परः / / बहिर्विलोकिता भद्र ये त्वया मुनिपुङ्गवाः / अत्यन्तवल्लभस्तेषामेष राजसुतः सदा // यैरेष दशभिर्वत्म परिवारितविग्रहः / मानुषाणि प्रकुर्वन्ति तानि यत्तन्निबोध मे // योषिदाद्या क्षमा नाम मुनीनामपि वलभा / तेषामुपदिशत्येषा सदा रोषनिवारणम् // डिम्भरूपमिद तात द्वितीयमिह मार्दवम् / करोति निजवौर्येण माधनामतिनवताम् // हतीयमाजवं नाम डिम्भरूपमिदं सदा / सर्वत्र सरलं भावं विधत्ते वत्स सद्धियाम् // एषा तु मुक्रता तात चतुर्थों खलना सदा। निःसङ्ग बहिरन्तश्च मुनौनां कुरुते मनः // तपोयोग इति ख्यातः संशुद्धः पञ्चमो नरः / 87 For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / युको द्वादशभिर्वत्म स्वाङ्गिकैर्वरमानुषेः / एतेषां च प्रभावेण मानुषाणां नरोत्तमः / यदेष कुरुते जैने पुरे तत्ते निवेदये // सर्वाहारपरित्यागानिःस्पृहं कुरुते जनम् / वौयं च वर्धयत्येष कारयन्यनभोजनम् // अस्थादेशेन कुर्वन्ति नानाभिग्रहसुन्दरम् / मुनयो वृत्तिसङ्क्षपं शमसातविवर्धनम् // तथा / रसभोगं न कुर्वन्ति मोहोट्रेकादिकारणम् / अस्यादेशानिषेवन्ते कायक्लेशं सुखावहम् // कषायेन्द्रिययोगैश्च संलौनास्तात माधवः / विविक्रचर्यया नित्यमामते तेन चोदिताः // प्रायश्चित्तं च दशधा विनयं च चतुर्विधम् / वैयापृत्यं च कुर्वन्ति दशधेवास्य वीर्यतः // पञ्चप्रकारं खाध्यायं देधा ध्यानं च मत्तमम् / सततं कारयत्येष मुनिलोकं नरोत्तमः // गणोपधिशरीराणामाहारस्य च निःस्पृहाः / प्राप्ते काले प्रकुर्वन्ति त्यागमेतेन चोदिताः // लेशोद्देशादिदं वत्म तपोयोगविचेष्टितम् / वर्णितं विस्तरेणास्य वर्णने नास्ति निष्ठितिः // यस्त्वयं दृश्यते वत्स षष्ठोऽमौषां मनोरमः / वल्लभो मुनिलोकस्य संयमाख्यो नरोत्तमः / For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 861 स मतदशभियुक्तो मानुषैर्जिनसत्पुरे / यथा विजम्भते तात तत्ते सर्व निवेदये // पापासवपिधानेन शान्तबोधनिराकुलम् / पञ्चेन्द्रियविरोधेन संतुष्टं विगतस्पहम् // कषायतापप्रशमाच्चित्तनिर्वाणबन्धुरम् / मनोवाक्काययोगानां नियमेन मनोहरम् // मततं धारयत्येष मुनिलोकं नरोत्तमः / संयमानः खवौर्यश निममंतिसागरे // अथवा / इलाजलानलगतामनिला खिस्लशाखिनाम् / हिंसां द्वित्रिचतुष्यञ्चहषौकाणां निषेधति // अचित्तमपि यवस्तु हिंसाकरमसुन्दरम् / . ग्रहणं तस्य यत्नेन वारयत्येष संयमः // प्रेक्षणं स्थण्डिलादौनां ग्टहस्थानामुपेक्षणम् / स्थानादिकरणं सम्यक् तद्भूमौनां प्रमार्जनम् // आहारोपधिशय्यानामशद्धाधिकभावतः / परिष्ठापनमन्तश्च मनोवाक्वाययन्त्रणम् // विमुनभवकर्तव्यैः सततं सुसमाहितः / मुनिभिः कारयत्येष सर्वमेतबरोत्तमः // तदिदं लेशतो वत्म चरितं परिकीर्तितम् / नरस्य संयमाख्यस्य शेषाणां टणु माम्प्रतम् // य एष सप्तमो वत्स दृश्यते पुरुषोत्तमः / For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। यतिधर्मपरीवारे सत्यनामातिसुन्दरः // हितं मिताक्षरं काले जगदाल्हादकारणम् / अस्यादेशेन भाषन्ते वचनं मुनिपुङ्गवाः // शौचाभिधानो यो वत्स वर्तते चाष्टमो नरः / द्रव्यभावात्मिकां शुद्धिमस्यादेशन कुर्वते // यदिदं नवमं तात डिम्मरूपं मनोहरम् / पाकिञ्चन्यमिदं नाम मुनौनामतिवल्लभम् // अवाप्तसौष्ठवं वत्म बाह्यान्तरपरिग्रहम् / मुनिभिर्मोचयत्येतच्छुद्धस्फटिकनिर्मलम् / इदं तु दशमं तात गर्भरूपं मनोहरम् / ब्रह्मचर्यमिति ख्यातं मुनौनां हृदयप्रियम् / / दिव्यौदारिकसम्बन्ध मनोवाकाययोगतः / प्रब्रह्म वारयत्येतत्तकारणमोदनैः / / तदेष दशभिर्वत्म मानुषैः परिवारितः / पुरेऽत्र विलसत्येवं यतिधर्मः स्वलीलया // एषात्र विलमद्दीप्तिर्बालिकामललोचना / सद्भावसारता नाम भार्यास्य मुनिवल्लभा // अस्यां जीवति जौवन्यां मरणेऽस्या न जीवति / अत्यर्थरतचित्तोऽस्यां राजसूनुरयं सदा // किं चेह बहुनोतन दाम्पत्य मिदमौदृशम् / निर्मिथ्यस्नेहगर्भार्थं न दृष्टं कुत्रचिन्मया // यः पुनदृश्यते तात द्वितीयोऽयं कुमारकः / For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः ! द६३ ग्रहिधर्माभिधानोऽसौ कनिष्ठोऽस्य महोदरः // यदेष कुरुते वत्स युक्तो द्वादशमानुषैः / जैनेन्द्रसत्पुरे चित्तं लमबुद्दामलीलया // तदहं वर्णयिष्यामि पुरतस्ते वरेक्षण / चेतः समाहितं कृत्वा तच्च वत्सावधारय // अत्यन्तस्थलवत्मायाः क्वचिदिरतिसुन्दरम् / स्थलालोकनिवृत्तं च करोत्येष पुरे जनम् // स्थूलस्तयनिवृत्तं च परदारपराङ्मुखम् / क्वचित्संक्षिप्तमानं च सकलेऽपि परिग्रहे / परित्यकनिशाभक्तं कृतमानं च संवरे / युकोपभोगसम्भोगं कर्मानुष्ठानकारकम् // अनर्थदण्डविरतं मामायिकरतं सदा। देशावकाशिके सक्तं पौषधे कृतनिश्चयम् // अतिथेः मविभागेन परिपूतमनोमलम् / करोत्येष जनं वत्म ग्रहिधर्मोऽत्र सत्पुरे // किं च / यो यावन्तं करोत्यत्र निर्देशं शक्तितो जनः / तस्य तावत्करोत्येष फलं नास्त्यत्र संशयः // या वेषा बालिका वत्म विस्फारितवरेक्षणा / दृश्यतेऽस्यैव भार्ययं नाम्ना सद्गुणरकता // वत्सला मुनिलोकस्य गुरूणां विनयोद्यता। भर्तरि स्नेहबद्धेयं वत्म सद्गुणरक्तता // For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 664 उपमितिभवप्रपञ्चा कथा / सदेतौ जैनलोकानां राजपुचौ मभार्यको / विज्ञातव्यौ प्रकृत्यैव सततानन्दकारको // अनयोश्च सदा पित्रा विहितः परिपालकः / अयं महत्तमो वत्स सम्यग्दर्शननामकः // अनेन रहितावेतौ दृस्यते न कदाचन / एतौ हि वर्धयत्येष निकटस्थोऽतिवत्सलः // अन्यच्च / यानि ते कथितान्यत्र सप्त तत्त्वानि मत्परे / दृढनिश्चयमेतेषु भवचक्रे पराङमुखम् // शमसंवेगनिवेदकपास्तिक्यविराजितम् / मैत्रौप्रमोदकारुण्यमाध्यस्यैर्भावितात्मकम् // सदा प्रयाणकारूढं निर्वतौ गमनेच्छया / करोत्येष जनं वत्म सम्यग्दर्शननामकः // या त्वेषा दृश्यते वत्म शुभवर्णा मनोहरा / दूयमस्यैव सद्भार्या सुदृष्टि म विश्रुता // यं हि जैनलोकानां मन्मार्ग वौर्यशालिनौ / चित्तस्थैर्यकरी ज्ञेया विधिना पर्यपामिता // एवं च स्थिते / योऽसौ निवेदितस्तुभ्यं कुदृष्टिसहितः पुरा / विचित्रचरितस्तात महामोहमहत्तमः // तदाचारविरुद्धं हि सर्वमस्य विचेष्टितम् / विज्ञेयं जगदानन्दं सुविचारितसुन्दरम् // For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 665 स तन्त्रयति यत्नेन महामोहबलं सदा / चारित्रधर्मराजस्य बलमेष महत्तमः // सम्यग्दर्शनसंज्ञस्य तस्मादत्र व्यवस्थितः / स एव शत्रुः परमो मिथ्यादर्शननामकः // एवं च स्थिते / त्रिरूपश्च भवत्येष किंचिदासाद्य कारणम् / चयेण प्रतिपक्षस्य प्रशमेनोभयेन वा // तच रूपत्रयं वत्म जायेतास्य स्वभावतः / यदा संपादयेदेष मन्त्री सद्दोधनामकः // अयं हि सचिवो वत्म सबोधो भवनोदरे / तबास्ति यन्न जानौते पुरुषार्थप्रमाधकम् // भवद्भूतभविष्यत्सु भावेषु भवभाविषु / विज्ञातं प्रभवत्येष सूक्ष्मव्यवहितेषु च // किं चात्र बहुनोकेन जगदेष चराचरम् / अनन्तद्रव्यपर्यायं वौक्षते विमलेक्षणा: // निपुणो नौतिमार्गेषु वत्मलश्च महीपतेः / चिन्तको राज्यकार्याणां बले च विहितादरः // प्रियो महत्तमस्योच्चैस्तस्य च स्थिरताकरः / मकलेऽपि जगत्यत्र मचिवो नास्त्यमूदृशः / / किं च / ज्ञानसंवरणस्यायं प्रतिपक्षतया स्थितः / क्षयोपशमतस्तस्य चयाच द्विविधो मतः / / For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / इयं तु निकटे वत्म निर्मलागी सुलोचना / भन्त्रिणोऽवगतिर्नाम भार्यास्यैव वरानना // स्वरूपं जीवितं प्राणा: मर्वखं वर्ततेऽनघा / इयमस्य सदा पत्नी शरीराव्यतिरेकिणो // तथा / य एते पञ्च दृश्यन्ते त दमे पुरुषोत्तमाः / अस्यैव तु मद्दोधस्य स्वागीभूता वयस्यकाः // श्राद्योऽत्राभिनिबोधोऽयं वयस्यः पुरवामिनाम् / इन्द्रियानिन्द्रियज्ञानं जनानां जनयत्यलम् // द्वितीयः पुरुषो भद्र प्रसिद्धोऽयं सदागमः / यस्यादेश स्थितं सर्वं पुरमेतन्न संशयः // कार्याणि मन्त्रयत्येष निखिलान्यपि भूभुजाम् / वचःपाटवयुकोऽयं मूकाः शेषा मनुय्यकाः // यतः सदागमस्यास्य दृष्ट्वा वचनकौशलम् / सबोधोऽनेन भूपेन मन्त्रित्वे स्थापितः पुरा // अयं मदागमोऽमौषां सर्वेषां वत्स भूभुजाम् / बहिश्च जनलोकानां ज्ञेयः परमकारणम् // अनेन रहितं वत्म न कदाचिदिदं बलम् / पुरं चेदं जगत्यत्र स्वरूपेण प्रकाशते // तदेष सर्वकार्याणामुपदेष्टा सदागमः / द्वितीयः पुरुषो वत्म प्रधानोऽनेन हेतुना // हतीयोऽवधिनामायं मद्दोधस्य वयस्यकः / For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 667 अनेकरूपविस्तारकारकोऽयमुदाहृतः // क्वचिद्दीर्घ कचिद्रवं क्वचित् स्तोकं क्वचिद्दहु / वस्तुजातं जगत्यत्र विलोकयति लीलया // चतुर्थः पुरुषो वत्स मनःपर्यायनामकः। साक्षात्करोति वौर्यण परेषां यन्मनोगतम् // मनुष्यलोके नात्यत्र चित्तं तत्तात किंचन / अनेन यन्न दृश्येत धौमता भाववेदिना // पञ्चमः पुरुषो वत्म केवलो नाम विश्रुतः / निःशेषज्ञेयविस्तारमेष पश्यति सर्वदा // निर्वृति नगरौं यान्ति ये जना जैनसत्यरात् / तेषामेष प्रकृत्यैव नायकः पुरुषोत्तमः // तदेष पञ्चभिर्वत्म वयस्यैः परिवारितः / मद्दोधसचिवो लोके साक्षादिव दिवाकरः // प्रकर्षणोदितं माम म मन्तोषमहीपतिः / न दर्शितस्त्वयाद्यापि यत्र मेऽत्यन्तकौतुकम् // ततस्तन्मातुलेनोक्तं वत्म योऽयं पुरः स्थितः / संयमस्य स विज्ञेयः सन्तोषो नात्र संशयः // प्रकर्षणोकम् / यस्योपरि समायाता महामोहादिभूभुजः / / विक्षेपेण स सन्तोषो नैष किं मूलनायकः // विमर्शनोदितं वत्म नेवायं मूलनायकः / चारित्रधर्मराजम्य पदातिरिति ग्राह्यताम् // AS For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ह उपमितिभवप्रपञ्चा कथा। शूरो नौतिपरो दक्षः सन्धिविग्रहवेदकः / तेनेष तन्त्रपालवे नियुक्तो मूलभूभुजा // संपूर्णबलसामय्या भ्रमतोद्दामलीलया / अनेन स्पर्शनादीनि तानि दृष्टानि कुत्रचित् // ततोऽभिभूय तान्येष स्वमाहात्म्य न निर्वृतौ / नयति स्म जनं कंचिद्दलेनैषां महीभुजाम् // ततो विज्ञाय वृत्तान्तमेनं ते जनवार्तया / महामोहादिभूपालाश्चलिता रणकाम्यया // ततस्तैः खधिया वत्म कल्पितो मूलनायकः / पदातिरपि सन्तोषस्तत्रेदं हन्त कारणम् // तावन्मात्रं जनो वेत्ति यावन्माचं किलेक्षते / यतः सितादरोऽपौह कृष्णः सोऽभिधीयते // अनेन स्पर्शनादौनि निहतानौति वार्तया / अस्योपरि यथा रोषस्तेषां शेषेषु नो तथा // सन्तोषमुररीकृत्य ततो विग्रहवाञ्छया। महामोहादयो वत्स स्वपुरेभ्यो विनिर्गताः // चित्तवृत्तिमहाटव्यां रणमेषामनेकशः / संजातं न च संजातौ स्फुटौ जयपराजयौ / यतः / क्वचिज्जयति सन्तोषस्तन्त्रपालोऽरिसंहतिम् / प्रभवन्ति क्वचित्तेऽपि महामोहादिभूभुजः // एवं च स्थिते / For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / सदा सैन्यदयस्यास्य रुषान्योन्यं जिगोषतः / काले गच्छति पद्माक्ष न जाने किं भविष्यति // स एष दर्शितस्तुभ्यं मया सन्तोषतन्त्रपः / पाख्यातश्चास्य वृत्तान्तो यत्र तेऽत्यन्तकौतुकम् // या वस्य पार्श्व पद्माची दृश्यते वत्म बालिका / मा निष्यिपामिता नाम भार्यास्यैव वरानना // शब्दरूपरसस्पर्शगन्धेषु सुधियां मनः / निस्तष्णकं करोत्येषा रागद्वेषविवर्जितम् // लाभालाभे सुखे दुःखे सुन्दरेऽसुन्दरेऽपि च / तथाहारादिके जाते सन्तुष्टिं जनयत्यलम् // तदेवं वत्म बुध्यख निर्विकल्पेन चेतमा / चारित्रधर्मराजोऽत्र नायकः परमार्थतः / / यतिधर्मः सुतो ज्यायान् ग्रहिधर्मः कनिष्ठकः / मन्त्री सद्दोधनामायं निविष्टो राज्यचिन्तकः // महत्तमस्तु विज्ञेयः सम्यग्दर्शननामकः / सन्तोषस्तन्त्रपालोऽयमेवं वत्मावधारय // महामोहादयः सर्वे यथा भुवनतापकाः / तथैते वत्स विज्ञेया भुवनाल्हादकारिणः // एते हि जगदालम्बा एते हितविधायकाः / एते समस्तजन्तूनां पारमार्थिकबान्धवाः // एते निरन्तसंसारमागरोत्तारकारकाः / For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपश्चा कथा / अनन्ताल्हादसन्दोहदायका जगतो मताः // चारित्रधर्मराजाद्याः सर्वेऽप्येते नरेश्वराः / सुखहेतव एवात्र सर्वेषामपि देहिनाम् // तदेते स्वाङ्गिकास्तात तावदित्यं मयाखिलाः / चारित्रधर्मराजस्य बान्धवास्ते निवेदिताः // ये त्वमौ वेदिकाभ्यर्ण वर्तन्ते मण्डपस्थिताः / शुभाशयादयस्तात तेऽप्यस्यैव पदातयः // अस्यादेशेन कुर्वन्ति सुन्दराणि सदा जने / एते कार्याणि भूपाला निर्मिथ्यमम्मृतोपमाः // किं च / मनुष्या योषितो डिम्भा ये लोकसुखहेतवः / विवर्तन्ते समस्तास्ते मध्येऽमौषां महीभुजाम् // ततश्च / असंख्यातजनं वत्म पूरितं भूरिभूमिपैः / निःशेषमिदमास्थानं को हि वर्णयितुं क्षमः // ततो मयेदं ते वत्म समासेन निवेदितम् / गच्छावः साम्प्रतं द्वारे यदि पूर्ण कुदहलम् // एवं भवतु तेनोने विनिर्गत्य विलोकितम् / चतुरङ्गं बलं ताभ्यां तदीयं तच कीदृशम् // गाम्भीर्योदार्यशौर्यादिनामभिः स्यन्दनैः सदा / खद्घणघणरावपूरिताशेषदिक्पथम् // यशःसौष्टवसौजन्यप्रश्रयादिमहागजैः / For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 701 विलसत्कण्ठनिर्घोषसंरुद्धभुवनीदरम् // बुद्धिपाटववाग्मित्वनैपुण्यादितुरङ्गमैः / महाहेषारवापूर्णमत्प्रजाकर्णकोटरम् // अचापलमनखित्वदाक्षिण्यादिपदातिभिः / अलब्धगाधविस्तीर्णस्तिमितोदधिविभ्रमम् // ततश्चैवंविधं वीक्ष्य चतुरङ्गं महाबलम् / प्रकर्षश्चेतसा तुष्टः प्रोवाच निजमातलम् // यथेष्टमधुना माम पूरितं मे कुतहलम् / यदच किंचिद्रष्टव्यं तत्सर्वं दर्शितं त्वया // तथाहि / दर्शितं भवचक्र मे नानावृत्तान्तमङ्कुलम् / महामोहादिवौर्य च कारणैरपरापरैः // विवेकपर्वतश्चायं दर्शितो मे मनोहरः / निवेदितं च मलोकः पूर्ण मात्त्विकमानसम् // शिखरं चाप्रमत्तत्वं जैन चेदं माहपुरम् / युक्तं महात्मभिर्लोकर्दर्शितं मम सुन्दरम् // तथा चित्तसमाधानो मण्डपो वेदिका च मे / त्वया निःस्पृहताख्याता जीववीयं च विष्टरम् // वर्णितश्च महाराजः साक्षात्करणपूर्वकम् / प्रत्येकं वर्णिताः सर्वे भूपालास्तस्य सेवकाः // इदं च दर्शितं रम्यं चतुरङ्ग महाबलम् / एवं च कुर्वता माम नास्ति तद्यत्र मे कृतम् // For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 702 उपमितिभवप्रपञ्चा कथा / जनितः पूतपापोऽहं कृतो हदनुग्रहः / कृपापरीतचित्तेन पूरिता मे मनोरथाः // तथापि रमणीयेऽत्र वस्तुमिच्छामि माम्प्रतम् / दिनानि कतिचिन्माम लोलया जैनमत्युरे // किं च / यथा यथात्र तिष्ठामि सद्विचारपरायणः / पुरे तथा तथा प्राज्ञो जायेऽहं त्वत्प्रभावतः // अहं च परमां काष्ठां नेयो मामेन सर्वथा। अतो जैनपुरे तावदत्र त्वं वस्तुमर्हसि // ततस्तन्मातलेनोक्त या तवेच्छा प्रवर्तते। तामेष त्वत्सुखाकासौ किं भनक्ति वशो जनः // महाप्रमाद इत्युक्का ततस्तत्रैव मत्पुरे / स्थितो मासदयं यावत्म प्रकर्षः समातुलः // इतश्च मानवावासे वसन्तो लवितस्तदा / आदेशेन महादेव्याः प्राप्तो प्रोमः सुदारुणः // यत्र ग्रोभे। जगत्कोष्ठकमध्यस्थो लोहगोलकमनिमः / मायते चण्डवातेन जगद्दाहकरो रविः // जायते पत्रगाटस्तरूणामलं होयते देहिनां यत्र देहे बलम् / पौयते प्राणिभिर्भूरिधाराजलं शुष्यते चास्यमेषां हषात्यर्गलम् // दह्यते तीव्रतापेन सर्वो जनः खिद्यते खेदनिर्वेदितं तन्मनः / वान्ति वाताः मतप्ता जगत्तापिनः शुष्कपत्रावलीमर्मराराविणः // For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 7. 3 अपि च / भानोरिव प्रतापेन संतुष्टं वर्धितं दिनम् / स्वामिनोऽभ्युदये सर्वः सन्तोषादभिवर्धते // यत्र च विदलिता मल्लिकाः / विकसिता जात्यपाटलाः / श्यामलितं कुसुमभरेण शिरीषवनं / सुभगीभूताश्चन्द्रकिरणाः / हृदयदयिता जलाशयाः / मनोभिरुचिता मौक्तिकहारयष्टयः / अतिवल्लभानि विमलहयंतलानि / प्रियतमानि चन्दनविलेपनानि / अमृतायन्ते तालबन्तव्यजनकानि / सुखायन्ते शिशिरकिमलयकुसुमस्रस्तराः / लगन्ति बहिःशरीरनिहिता अपि जनानामन्तर्मानसे चन्दनजलार्द्रा इति / ततश्चैवंविधे काले भागिनेयमभाषत / गच्छावः माम्प्रतं वत्स स्वस्थानमिति मातुलः // प्रकर्षः प्राह गमने दारुणोऽवसरोऽधुना / तन्नाहं माम शक्नोमि गन्तुमेवंविधेऽध्वनि // ततो मासदयं तिष्ठ माम सन्तापदारुणम् / येनाहं शीतलीभूते दिक्चक्रे यामि सत्वरम् // किंच। विचारपरयोः स्थानमावयोर्गुणकारणम् / अत्र जैनपुरे माम मा मंस्था निष्प्रयोजनम् // यतः / मम स्थैर्य भवेदेवं पुरस्यास्य गुणोस्करे / ततस्तातोऽपि जायेत मद्गुणदत्र बद्धधीः // For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। एवं भवतु तेनोक्ने ततस्तत्रैव सत्पुरे / तिष्ठतोः प्राडायाता तयोः सा हन्त कीदृशौ / घनतङ्गपयोधरभारधरा समदुञ्चलविद्युदलङ्करणा / कृतमन्ततगर्जितधोररवा दृढगोपितभास्करजाररता // रटदुद्भटदर्दुरखिगनरा चलशुभ्रवलाहकहासपरा / गिरिकोटरनृत्तशिखण्डिवरा बहुलोकमनोहररूपधरा // सुसुगन्धिकदम्बपरागवहा विटकोटिविदारणमोदसहा / इति रूपविलासलसत्कपटा भुवनेऽत्र रराज यथा कुलटा // अथ तां तादृशौं वीक्ष्य प्रावृषं इष्टमानमः / प्रकर्षों गमनोधुनः प्रोवाच निजमातुलम् // गम्यतामधुना माम वरितं तातसन्निधौ / यतोऽमौ शीतलीभूता वर्तन्ते सुगमाः पथाः // विमर्शनोदितं वत्स मैवं वोचः कदाचन / यतोऽधुना व्यवच्छिनौ विशेषेण गमागमौ // तथाहि। सुच्छन्नग्रहमध्यस्थाः स्वाधीनदयिताननाः / वर्षासु धन्या गण्यन्ते जनैर्य न प्रवामिनः // तथाहि / पश्यतु वत्मः / जलपूरितमार्गेषु पङ्कक्लिनेषु गच्छतः / स्खलित्वा पतितानेते हसन्ति कुटजोत्कराः // निपतवारिधारोघहता ये यान्ति पापिनः / देशान्तरेषु तान्मेघो मारयामीति गर्जति // For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः 705 एवं व्यवस्थिते तात मुच्यतां गमनादरः / यथेयन्तं स्थितः कालं तिष्ठात्रैव तथाधुना // किं च / गच्छवत्र बहुः कालो न दोषाय गुणावहः / यत: मोऽनुक्षणं वत्स जायते तव वृद्धये // एवं भवतु तेनोके पुनर्मासचतुष्टयम् / स्थित्वा समागतौ गेहे इष्टौ स्वसीयमातुलौ // अथ प्रविष्टौ तौ गेहे दत्तास्थाने शुभोदये / भार्यायुक्त च तस्यैव निकटस्थे विचक्षणे // ततो विधाय सद्भक्त्या प्रणामं विहिताचली / तेषां पुरो निविष्टौ तौ विनयाच्छुद्धभूतले // बलादुत्थाप्य बुड्यासौ विमर्श: स्निग्धचेतमा / प्रालिङ्गितः प्रयत्नेन तद्भ! च पुनः पुनः // प्रकर्षोऽपि समालिङ्ग्य स्नेहनिर्भरमानमः / निजाङ्के स्थापितः सर्वैः परिपाच्यातिवल्लभः // आघ्रातो मूर्धदेशे च कुशलं च मुहुर्मुडः / आनन्दोदकपूर्णाः पृष्टः सर्वैः समातुलः // ततो यथा विनिर्गत्य गेहाबाह्येषु हिण्डितौ / ततोऽन्तरङ्गदेशेषु यथा पर्यटितौ पुनः // यथा पुरदयं दृष्टं यथा दृष्टा महाटवी। विलोकितं यथा स्थानं महामोहादिभूमुजाम् // रसनामूलशद्धिश्च यथा सम्यम्बिनिश्चिता / For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / यथेयं वर्तते पुत्री रागकेसरिमन्त्रिणः / कुहलवशेनैव भवचक्रं यथा गतौ / निरौचित च तत्सर्वं नानावृत्तान्तमङ्कुलम् // यथा दृष्टा महात्मानो विवेकवरपर्वते / चारित्रधर्मराजस्य यथा स्थानं विलोकितम् // यथा दृष्टः म सन्तोषो यच्च तेन विचेष्टितम् / यच्च कारणमुद्दिश्य भूरिकालोऽतिवाहितः // नदिदं तेन निःशेष विमर्शन परिस्फुटम् / पुरो विचक्षणादौनां विस्तरेण निवेदितम् // दूतश्च मांसमद्याद्यैालयंस्तामसौ जडः / रमनां लोलतावाक्यैर्न चेतयति किंचन // स तस्या लालने सक्तः कुर्वाण: कर्म गर्हितम् / न पश्यति महापापं न लन्नां न कुलक्रमम् // अन्यदा खोलतावाक्यैर्मद्यविहलचेतसा / महाजं मारयामौति मारितः पशुपालकः // ततश्च तमजार पसभात्या निपातितम् / निरीक्ष्य लोलतादुःखाज्जडेनेदं विचिन्तितम् // लालिता रसना नूनं मांसैर्नानाविधैर्मया / इदं तु मानुषं मांसं नैव दत्तं कदाचन // ततोऽधुना ददामोदमस्यै पश्यामि यादृशः / अनेन जायते तोषो रमनायाः सुखावहः // ततः संस्कृत्य तदत्तं तेन जाता प्रमोदिता / For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थ प्रस्तावः। रमना लोलता तुष्टा मोऽपि हर्षमुपागतः // भृयश्च लोलतावाक्यैरपरापरमानुषान् / निहत्य भार्यया साधं खादञ्जातः म राक्षसः // ततो बालजनेनापि निन्दितो बन्धवर्जितः / लोकेन परिभूतश्च म जातः पापकर्मणा // अन्यदा लोलतायुक्तो मनुष्याणां जिघांसया / प्रविष्टश्चौरवद्रात्रौ ग्टहे शूरकुटुम्बिनः // ततः प्रसुप्तं तत्सून ग्टहौवा निःसरन् बहिः / म दृष्टस्तेन शूरेण जडः क्रोडान्धचेतसा // ततः कलकलारावं कुर्वता सह बान्धवैः / तेनास्फोग्य निबद्धोऽसौ मारितो यातनाशतैः / / प्रभाते च स वृत्तान्तः संजातः प्रकटो जने / तथापि किंचिच्छरस्य न कृतं जडबन्धुभिः // किं तर्हि प्रत्युत तैचिन्तितं / यदुत / शूरेण विहितं चारु यदसौ कुलदूषणः / अस्माकं लाघवोत्यादी जडः पापो निपातितः // अमुं च जडवृत्तान्तं निरीक्ष्य स विचक्षणः / ततश्च चिन्तयत्येवं निर्मलीमसमानमः // अये। दह लोके जडस्येदं रसनालालने फलम् / संजातं परलोके तु दुर्गतिः संजनिष्यति // ततोऽत्यर्थं विरक्तोऽसौ रमनालालनं प्रति / For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / स्थितो विचक्षणः पूर्वं यावत्तौ ममुपागतौ // ततश्च / कथितायां विमर्शन मूलशद्धौ विचक्षणः / रमनां त्यकामोऽसौ पितरं प्रत्यभाषत / तात दृष्टविपाकेयं रसना साम्प्रतं जडे / दुहिता दोषपुञ्जस्य रागकेसरिमन्त्रिणः // तदेनामधुना दुष्टां भायों दुष्टकुलोद्गताम् / सर्वथा त्यनुमिच्छामि ताताहं त्वदनुज्ञया // ततः शुभोदयेनोक्तं भार्यति प्रथिता जने / तवेयं रसना तस्मान्नाकाण्डे त्यागमहति // श्रतः क्रमेण मोकव्या वयेयं वत्स सर्वथा / यदत्र प्राप्तकालं ते तदाकर्णय माम्प्रतम् // ये ते तुभ्यं महात्मानो विमर्शन निवेदिताः / विवेकपर्वतारूढा महामोहादिसूदनाः // तेषां मध्ये स्थितस्येयं तदाचारेण तिष्ठतः / दुष्यापि रसना वत्म न ते किंचित्करिष्यति // तस्मादारुह्य यत्नेन तं विवेकमहागिरिम् / रसनादोषनिर्मुक्तस्तिष्ठ वं मकुटुम्बकः / ततो विचक्षणेनोक्तं तात दूरे स पर्वतः / कथं कुटुम्बसहितस्तचाहं गन्तुमुत्महे // शुभोदयोऽब्रवीदत्म न कार्य भवता भयम् / विमर्गो यस्य ते बन्धुश्चिन्तामणिरिवातुलः // For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः यतोऽस्य विद्यते वत्म विमर्शस्य वराञ्जनम् / तबलाद्दर्शयत्येष तमिहेव महागिरिम् // प्रकर्षणोदितं तात सत्यमेतन्न संशयः / अनुभूतं मयाप्यस्य योगाञ्जनविजृम्भितम् // किं बहुना। यावदेष महावीर्यं न प्रयुक्त वराञ्जनम् / तावदेव न दृश्यन्ते ते पर्वतपुरादयः // यदा तु विमलालोकमयं युङ्क्ते तदञ्जनम् / तदा सर्वत्र भासन्ते ते पर्वतपुरादयः // ततो विचक्षणेनोको विमो भद्र दीयताम् / मह्यं तदञ्जनं वर्ण यद्यस्ति तव तादृशम् // ततोऽनुग्रहबुद्ध्यैव मादरं प्रतिपादितम् / विचक्षणाय निःशेषं विमर्शन तदननम् // ततस्तदुपयोगेन क्षणादेव पुरः स्थितम् / विचक्षणेन यदृष्टं तदिदानौं निबोधत // यत्तलोकमताकोण पुरं सात्त्विकमानसम् / यश्चासौ विमलस्तुङ्गो विवेको नाम पर्वतः // यञ्च तच्छिखरं रम्यमप्रमत्तत्त्वनामकम् / यच्चोपरिष्टात्तस्यैव निविष्टं जैनसत्पुरम् // ये च लोका महात्मानः माधवस्तन्निवामिनः पश्च चित्तसमाधानो मध्यस्थस्तत्र मण्डपः // या च निःस्पहता नाम वेदिका तत्र संस्थिता / For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 710 उयमितिभवप्रपञ्चा कथा / तस्याश्योपरि यच्चारु जीववौर्य महासनम् // चारित्रधर्मराजश्व परिवारविवेष्टितः / ये च तस्य गुणाः शुभ्रा ये च तेषां महौभुजाम् // तदिदं भो महाराज तदानौं नरवाहन / विचक्षणेन निःशेषं साक्षादेवावलोकितम् // ततश्च भो भो महानरेन्द्र नरवाहन स विचक्षण: सहैव तेन शुभोदयेन पित्रा युक्त एव तया निजचारुतया मात्रा प्रालिङ्गित एव तया प्रियभार्यया बुड्या सहित एव तेन श्वशर्येण विमर्शन अन्वित एव वक्षःस्थल शायिना तेन प्रकर्षण प्रियतनयेन समुपेत एव वदनकोटरवने वर्तमानया रमनाभार्यया सर्वथा सकुटुम्बक एव / केवलं तामेकां लोलतां दासचेटौं परित्यज्य निराकृत्य च परुषक्रियया संप्राप्य गुणधरनामालमाचार्य प्रवाजितस्तेन स्थितस्तेषां जैनपुरनिवासिनां भगवतां साधूनां मध्ये किलाई प्रव्रजित इति मन्यमानः / ततः शिक्षितः समस्तोऽपि तेन तेषामाचारो निषेवितः परमभक्त्या विसर्जिता मा रसना सर्वथा विहितात्यर्थमकिञ्चित्करौ। ततः स्थापितस्तेन गुरुणा निजपदे म विचक्षणः / म चान्यत्रापि दृश्यमानः परमार्थतस्तत्रैव विवेकगिरिशिखरवामिनि जैनपुरे द्रष्टव्यः / यतो भो महाराज नरवाहन म विचक्षणोऽहमेव विज्ञेयः / एते च ते महात्मानः माधवो मन्तव्याः। ततो महाराज यद्भवद्भिरभ्यधायि यदुत किं ते वैरग्यकारणमिति तदिदं मम वैराग्यकारणं / इयं चेदृशौ मदौथा प्रव्रज्येति / एवं च व्यवस्थिते / For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / भार्यादोषेण यो नाम प्रव्रज्यां समुपागतः / न च सापि परित्यक्ता सर्वथा येन पापिनी / / यश्च पालयतेऽद्यापि कुटुम्वं तदवस्थितम् / तस्य मे कीदृशी नाम प्रव्रज्या भूप कथ्यताम् // तथापि ते महाराज यन्ममोपरि गौरवम् / तर्कयनपि तचाहं न जाने बत कारणम् // यतः / सदोषेऽपि गुणारोपी जगदाल्हादकारकः / किमेषोऽचिन्यसौन्दर्यः सज्जनप्रकृतेर्गणः / तथाहि / नूनमेषा सतां दृष्टिश्चापयष्टिरपूर्विका / / अकारणेऽपि या नित्यं गुणारोपपरायणा // किं वा भुवनवन्द्यस्य गुणोऽयं हतविद्विषः / अस्यैव जैनलिङ्गस्य यत्रेते संस्थिता वयम् // तथाहि। सुरेन्द्रा अपि वन्दन्ते तं भक्तिभरपूरिताः / करस्थं यस्य पश्यन्ति जैनेन्द्र लिङ्गमञ्जमा // किं वान्यत्कारणं किंचिद्गृहस्थाचारधारकः / येनेदृशोऽपि ते राजनहं दुष्करकारकः // एवं च वदति भगवति विगलितमदचेतसि विचक्षणमूरौ नरवाहनराजेन चिन्तितं / अहो निजचरितकथनेन भगवता जनितो मे मोहविलयः। अहो भगवतां वचनविन्यासः / अहो For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 712 उपमितिभवप्रपञ्चा कथा / विवेकित्वं / अहो मय्यनुग्रहपरता / अहो दृष्टपरमार्थतेति / विज्ञातश्च मया सर्वस्यास्य भगवद्भाषितस्थ गर्भार्थः / ततोऽभिहितमनेन / भदन्त यादृशं लोके संपन्नं ते कुटुम्बकम् / अधन्यास्तादृशं नूनं प्राप्नुवन्ति न मादृशाः // इदं च पोषयन्नत्र जैनलिङ्ग च मंस्थितः / भदन्त भगवानेव ग्रहस्थो भवतीदृशः / अन्यच्च / कृताकिञ्चित्करौ येन रसनापि महात्मना / अत्यन्तदुर्जया लोके लोलता च निराकृता // महामोहादिवर्गच जिवा यो जैनमत्पुरे। स्थितोऽसि माधुमध्यस्थः कुटुम्बमहितो मुने // स चेत्त्वं न भवस्यत्र हन्त दुष्करकारकः / कौदृशास्ते भवन्त्यन्ये ब्रूहि दुष्करकारकाः // यश्चायं तव संपन्नो वृत्तान्तो जगदद्भुतः / एतद्वत्तान्तयुक्ता ये ते वन्द्याः प्रतिभान्ति मे // तद्भदन्त किमेतेषां माधूनामयमोदृशः / संपन्न एव वृत्तान्तः किं वा नेति निवेद्यताम् // ततो विचक्षणेनोनं सर्वेषामयमौदृशः / साधनां भूप संपन्नो वृत्तान्तो नास्ति मंशयः // अन्यच्च / संपद्यते तवापोह वृत्तान्तोऽयं नरेश्वर / For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्ताबः / 713 यदि त्वं कुरुषे सद्यो यादृशं मादृशः कृतम् // दर्शयामि क्षपोनैव तं विवेकमहागिरिम् / ततस्तज्जायते तेऽत्र स्वयमेव कुटुम्बकम् // ततश्च / महामोहादिवर्ग च स्वयमेव विजेव्यसे / / लोलतां च निराकृत्य रंस्यसे माधुमध्यगः // ततो भगवतो वाक्यमाकर्पादं मनोरमम् / खचित्ते चिन्तयत्येवं नरवाहनपार्थिवः // अहो भगवता प्रोमिदमत्र परिस्फुटम् / य एवोत्महते दोभ्यां तस्यैव प्रभुता करे // ततो भागवतौं दीवां ग्रहाण किल भूपते / तव संपद्यते येन संपनं यत्तु मादृशाम् // अहो भगवता चारु ममादिष्टं महात्मना / ग्रहाम्येवाधुना दीक्षामिति चित्तेऽवधारितम् // ततो विघटितानिष्टदुष्टपापाणसञ्चयः / अवोचत गुरुं नत्वा स राजा नरवाहनः / भदन्त यदि मे काचिद्विद्यते योग्यतेदृशौ / ततः करोम्यहं तादृक् कृतं यादृग् भवादृशैः // किं चानेन / दीयतां जिनदीक्षा मे क्रियतां मदनुग्रहः / ततो युग्मत्प्रसादेन सर्वं चारु भविष्यति // मूरिणाभिहितं भूप सुन्दरस्ते विनिश्चयः / 90 For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। युक्रमेतद्धि भव्यानां कृत्यमेतद्भवादृशाम् // नूनं मदीयवाक्यस्य सद्भावार्थाऽवधारितः / संजातस्तेन ते भूप महोत्साहोऽयमौदृशः // तथाहि। तादृतु वलामानेषु महामोहादिशत्रुषु / को वा नाश्रयते दुगै सुक्षेमं जैनमत्पुरम् // निश्चिन्तो ग्रहवासेऽत्र को वा दुःखौघपूरिते / श्रामौत विदिते जैने सत्पुरे सुखसागरे // अलं कालविलम्बेन राजन्नत्र महाभये / एवं ते ज्ञाततत्त्वस्य युक्तमत्र प्रवेशनम् // ततो भावगतं वाक्यं श्रुत्वा संतुष्टचेतमा / तदेतचिन्तितं राज्ञा दीक्षाग्रहणकाम्यया // राज्ये के स्थापयामीति को वा योम्योऽस्य मत्सुतः / ततो विस्फारिता दृष्टि लाबदलस्वामिनी // अथाग्टहीतसङ्केते तदाहं रिपुदारणः / तथा निषलस्तत्रैव निर्भाग्यो रोररूपकः / दूतश्च / कृशोऽप्यमौ शरीरेण तथा तातस्य पश्यतः // पुण्योदयो वयस्यो मे मनाक् सस्फुरतां गतः // ततश्च / दृष्टो निरीक्ष्यमाणेन तातेनामलचेतमा / ततो मां वीक्ष्य तातस्य पुनः प्रत्यागतं मनः // For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 75 चिन्तितं च ततस्तेन स एष रिपुदारणः / मया बहिष्कृतो गेहात्तपखौ शोच्यतां गतः / / हा हा मयेदं नो चारु कृतं यत्सुतभर्सनम् / विषवृक्षोऽपि संवर्य स्वयं छत्तुमसाम्प्रतम् // तदिदं प्राप्तकालं मे तथेदं जनकोचितम् / इदमेव सतां युक्तमिदं दुष्कृतशोधनम् // यदुत / एनं राज्येऽभिषिञ्चामि संपूज्य रिपुदारणम् / ततश्च कृतकृत्योऽहं दीक्षा ग्रहामि निर्मलाम् // भद्रेऽग्टहौतमङ्केते तथाहं दोषपुञ्जकः / तातस्य तादृशं चित्तं तत्रेदं हन्त कारणम् // नवनीतसमं मन्ये सुकुमारं सतां मनः / तत्पश्चात्तापसम्पर्काद् द्रवत्येव न संशयः // आत्मा स्फटिकशुद्धोऽपि सदोषः प्रतिभासते / परस्तु दोषपुञ्जोऽपि निर्मलोऽमलचेतमाम् // परोपकारसाराणां कारणेऽपि च निठुरम् / कृतं कर्म करोत्येव पश्चात्तापं महाधियाम् // ततश्चाहूय तातेन निजोत्मङ्गे निवेशितः / तदाहं प्रनितश्चेत्थं सूरिर्गद्गदभाषिण // भदन्त विदितस्तावनूनमेष भवादृशाम् / ज्ञानालोकवतां लोके यादृशो रिपुदारण: // तदस्य मत्कुले जन्म सामग्रीयं मनोहरा / For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / संजाता किं पुनर्जातं तादृशं चरितं पुरा // सूरिणाभिहितं भूप न दोषो ऽस्य तपस्विनः / शैलराजमषावादावस्य सर्वस्य कारणम् // तातेनोक्तं / अनर्थसार्थहेतुभ्यां भदन्तेह कदा पुनः / श्राभ्यां पापवयवस्याभ्यां वियोगोऽस्य भविष्यति // सूरिराह महाराज वियोगो ऽद्यापि दुर्लभः / शोलराजमृषावादौ यतो ऽस्यात्यन्तवल्लभौ // कारणेन पुनर्यन वियोगोऽस्य भविष्यति / भूरिकाले गते तत्ते संप्रत्येव निवेदये // शुद्धाभिसन्धिर्विख्यातो नगरे शुभ्रमानसे / राजास्ति तस्य वे भार्थ वरतावर्यते किल // मृदुतासत्यते नाम तस्य दे कन्यके शुभे / विद्यते भुवनानन्दकारिके चारुदर्शने // माक्षादमृतरूपे ते ते सर्वसुखदायिके / अत्यन्नदुर्लभे भूप मृदुतासत्यते जनैः // एवं च स्थिते। कदाचिदेष ते कन्चे लस्यते रियुदारणः / तल्लाभे च वयम्याभ्यामाभ्यामेष वियोक्ष्यते // यतः / गुणसन्दोहभूते ते तथेमौ दोषपुञ्जको / तस्मात्ताभ्यां महावस्था नानयोभूप पापयोः // For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 717 ततः प्रयोजनस्थास्य कश्चिदन्यो विचिन्तकः / यत्त तेऽभिमतं भूप तदेवाचर माम्पतम् // तच्छ्रुत्वाचिन्तयद्राजा स तदा नरवा इनः / अहो करामहो कष्टं सूनोर्मम तपखिनः / यस्येदृशौ रिपू नित्यं पार्श्वस्थौ दुःखदायिनौ / अहो वराको नेवासौ यथार्थो रिपुदारणः // ततः किं क्रियतामत्र नेवास्त्वस्य प्रतिक्रिया / त्यनमङ्गो ऽधुनाहं तत्करोमि हितमात्मने // ततोऽभिषिच्य मां राज्ये कृत्वा स यथोचितम् / विचक्षणगरोः पार्श्व निक्रान्तो नरवाहनः // ततश्च / विवेकशिखरस्थोऽपि स विचक्षणामूरिणा / सार्ध बाह्येषु देशेषु विजहार महामतिः // ममापि राज्ये संपन्ने लब्धावमरमौष्ठवौ / शैलराजमृषावादौ नितरामभिवर्धितौ // हणतन्यं जगत्मत्रं पश्यामि सुतरां ततः / जलगण्डषसंकाशमनृतं प्रतिभाति मे // एवं च / षिङ्गरुत्प्राप्यमानम्य निन्द्यमानस्य पण्डितैः / तुष्टस्य धूर्ततचनैरलोकैश्चाटुकर्मभिः // पुण्योदयस्य माहात्म्याद्राज्यं पालयतो मम / गतानि कतिचिद्भद्रे वर्षाणि किल लीलया // For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / इतश्चोग्रप्रतापज्ञः सार्वभौमो द्विषतपः / चक्रवर्ती तदा लोके तपनो नाम भूपतिः // स सर्वबलसामय्या महौदर्शनलौ लया / भ्रमंस्तत्र समायातः पुरे मिद्धार्थनामके / ततो विदिततवार्तेरहं मन्त्रिमहत्तमः / हितकारितया प्रोको विज्ञातनपनौतिभिः / यदुत / चक्रवर्ती जगज्ज्येष्ठस्तपनोऽयं महीपतिः / तदस्य क्रियतां देव गत्वा सन्मानपूजनम् // पूज्योऽयं सर्वभूपानामर्चितस्तव पूर्वजैः / विशेषतो ग्रहायातः साम्प्रतं मानमर्हति // अहं तु शैलराजेन विधुरीकृतचेतनः / आभातस्तब्धसर्वाङ्गस्तानाभाषे तदेदृशम् // यदुत / अरे विमूढाः को नाम तपनोऽयं ममाग्रतः / येनास्य पूजनं कुर्यामहं न पुनरेष मे // तदाकर्ण्य मन्त्रिमहत्तमेस्त / देव मा मैवं वदतु देवः / अस्य हि पूजनमकुर्वता देवेन लवितः पूर्वपुरुषक्रमः परित्यक्ता राजनीतिः प्रलयं नौताः प्रकृतयः समुज्झितं राज्यसुखं परिहापितो विनयः अपकर्णितमम्मवचनं भवति / तन्नैवं वदितुमर्हति देवः / क्रियतामस्माकमनुरोधेन तपनराजस्याभ्युद्गमनं देवेनेति वदन्तः पतिताः सर्वेऽपि मम चरणयोः। ततो मृदूझतो मनाङ् मे For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / शैलराजीयहृदयावलेपनावष्टम्भः। केवलं मंज्ञितोऽहं मृषावादेन / ततो मयाभिहितं / न ममात्र क्षणे चित्तोत्साहः / तगच्छत यूयं कुरुत यथोचितं / अहं त पश्चादागमिष्यामि / दत्तास्थाने राजनि प्रवेक्ष्यामौति। ततो यदाज्ञापयति देव इति वदन्तो निर्गतास्तपनाभिमुखं मन्त्रिमहत्तमा राजलोकश्च / मन्ति च तस्य तपननपते विविधदेशभाषावेषवर्णस्वरभेद विज्ञानान्तर्धानविज्ञातारो बहवश्चर विशेषाः / ततः केनचिच्चरेण विदितोऽयं वृत्तान्तो निवेदितस्तपनाय। इतश्च मन्त्रिमहत्तमैर्विहिता तपनराजस्य प्रतिपत्तिरूपस्थापितानि महार्हप्राभूतानि समावर्जितं हृदयं / दत्तं चास्थानं तपननरेन्द्रेण / पृष्टा रिपुदारणवार्ता / मन्त्रिमहत्तमैरुक्त। देव देवपादप्रसादेन कुशली रिपुदारणः / समागच्छति चैष देवपादमूलमिति। ततो दत्ता ममाहायकाः / विजृम्भितौ शैलराजमृषावादौ / ततस्ते मयाभिहिताः / यदुत अरे वदत तान् गत्वा सर्वानमन्त्रिमहत्तमान् / यथा केनात्र प्रहिता यूयं दुरात्मानो नराधमाः // ___ ततो मया नागन्तव्यमेव / तूर्णमागच्छत यूयं। दूतरथा नास्ति भवतां जीवितमिति / तदाकर्ण्य गतास्तत्समीपमाकायकाः। निवेदितं मन्त्रिमहत्तमानां मदीयवचनं / ततस्ते तत्र स्थाने सवैलक्ष्याः सत्रामाः मोडेगा नष्टजीविताशाः परस्पराभिमुखमोक्षमाणा अहो रिपुदारणस्य मर्यादेति चिन्तयन्तः किमधुना कर्तव्यमिति विमूढाः सर्वेऽपि मदीयमन्त्रिमहत्तमाः / लक्षितास्तपननरेन्द्रेण / ततोऽभिहितमनेन / भो भो लोका धौरा भवत / For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 720 उपमितिभवप्रपञ्चा कथा / मा भैषुर्न दोषोऽयं भवतां / प्रतीतं मे रिपुदारणस्य शौलं। ततोऽई खयमेव तेन भलिब्यामि / केवलं भवद्भिरवस्तु निर्बन्धधरैर्न भाव्यं / मोक्तव्यस्तस्योपरि स्वामिबहुमानः। नोचितोऽमौ राजलक्ष्म्याः / न योग्यो युभद्विधपदातीनाम् / तथाहि शुभ्ररूपाणां रतानां शुद्धमानसे / न जातु राजहंसानां काको भवति नायकः // तन्मुञ्चत सर्वथा तस्योपरि स्नेहभावं। ततो मयि विरक्तवात्तेषामभिहितं सर्वैरपि। यदाज्ञापयति देव इति / ततो ऽभिहितस्तपनराजेन योगेश्वरनामा तन्त्रवादी कर्ण। यदुत गत्वा तस्येदमिदं कुरुष्वेति / योगेश्वरेणोक्तं। यदाज्ञापयति देवः / ततः समागतो मत्समीपे सह भूरिराजपुरुषेोगेश्वरः। दृष्टो ऽहं कृतावष्टम्भशैलराजेन ममालिङ्गितो मषावादेन परिवेष्टितश्चोत्यासनपरैर्नहिरङ्गैः पिङ्गलोकैः। ततः पुरुतः स्थित्वा तेन योगेश्वरेण तन्त्रवादिना प्रहतोऽहं मुखे योगचूर्णमुट्या। ततोऽचिन्यतया मणिमन्त्रौषधीनां प्रभावस्य तमिन्नेव क्षणे संजातो मे प्रकृतिविपर्ययः संपन्नं शून्यमिव हृदयं प्रतिभान्ति विपरीता इवेन्द्रिथार्थाः क्षिप्त व महागहरे न जानाम्यात्मस्वरूपं / तपनसत्कोऽयं योगेश्वर इति भौतो मदीयपरिवारः स्थितः किंकर्तव्यतामूढो मोहितश्च तेन योगशत्या / ततो विहितम्भकुटिना आः पाप दुरात्मनागच्छमि त्वं देवपादमूलमिति वदता ताडितोऽहं वेवलतया योगेश्वरेण / संप मे भयं / गतो दैन्यं पतितस्तच्चरणयोः / अत्रान्तरे नष्टोऽसौ मदयस्यः पुण्योदयः / तिरोभूतौ पोलराज For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 721 मृषावादौ / ततः मंजिता योगेश्वरेणात्ममनुष्यकाः / ततोऽहं क्षणेनैव संजातोन्मादो वेदयमानस्तोत्रमन्तस्तापं विहितस्तैर्यथाजातः कृतः पञ्चजटो विलिप्तो भृत्या चर्चितो माषपुण्ड्रकैः / प्रवृत्तास्ते तालारवं कर्तुं / समवतारितोऽहं रासमध्ये। ततो मां नाटयन्तः प्रारब्धास्ते मनुष्यास्त्रितालकं रामं दात / कथम् / यो हि गर्वमविवेकभरेण करिष्यते बाधकं च जगतामनृतं च वदिष्यते / नूनमत्र भव एव स तौत्रविडम्बना प्राप्नुवौत निजपापभरेण भृशं जनः // ध्रुवकः // एवं च मोलाममुगायन्तस्ते वलामानाः कुण्डकमध्ये मां कृत्वा विज़म्भितुं प्रवृत्ताः। ततोऽहं पतामि तेषां प्रत्येकं पादेषु / नृत्यामि हास्यकरं जनानां / समुल्लमामि तेषल्लसमानेषु / ददामि च तालाः / ततस्तैरभिहितं / पश्यतेह भव एव जनाः कुतुहलं शैलराजवरमित्रविलासकृतं फलम् / यः पुरैष गुरुदेवगणानपि नो नतः मोऽद्य दामचरणेषु नतो रिपुदारण: // पुनर्धवकः / यो हि गर्वमविवेकभरेण करिष्यत इत्यादि। ततो ममापि मुखं स्फुटित्वेदमागतं / यदुत / पोलराजवशवर्तितया निखिले जने हिण्डितोऽहमनृतेन वृथा किल पण्डितः / मारिता च जननौ हि तथा नरसुन्दरी 91 For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 722 उपमितिभवप्रयचा कथा / तेन पापचरितस्य ममात्र विडम्बनम् // पुनर्धवकः / यो हि गर्वमविवेकभरेण करिष्यत इत्यादि। ततो रामदायकाः प्रोका विदितपूर्ववृत्तान्तेन योगेश्वरेण / अरेरे एवं गायत / इदं च कुरुत / योऽत्र जन्ममतिदायिगुरूनवमन्यते मोऽत्र दासचरणाग्रतलैरपि हन्यते / यस्त्वलोकवचनेन जनानुपतापयेत् तस्य तपननृप इत्युचितानि विधापयेत् // पुनर्धवकः / यो हि गर्वमित्यादि / ततश्चेदं गायन्तस्ते गाढं पार्णिप्रहारैमी निर्दयं चूर्णयितुं प्रवृत्ताः / ततो निविडलोहपिण्डैरिव समकालं निपतद्भिरेतावद्भिः पादैर्दलितं मे शरीरं / विमूढा गाढतरं मे चेतना / तथापि ते राजपुरुषा नरकपाला इव मम कुण्डकानिःमारमयच्छन्तस्तथैवोल्ललमाना मां बलादाखेटयन्तस्त्रितालकं रामं ददमाना एव प्राप्तास्तपननरेन्द्रास्थानं। दर्शितं तत्र विशेषतस्तत्प्रेक्षणकं / प्रवृत्तं प्रहसनं / ईदृशस्यैव योग्योऽयं दुरात्मेति संजातो जनवादः / ततो योगेश्वरेण रामकदायकमध्ये स्थित्वाभिहितम् / यथा / नो नतोऽसि पिटदेवगणं न च मातरं किं इतोऽसि रिपुदारण पश्यसि कातरम् / नृत्य नृत्य विहिताहति देवपुरोऽधुना निपत निपत चरणेषु च सर्वमहीभुजाम् // पुनर्धवकः / यो हि गर्वमविवेकभरेण करिष्यत इत्यादि। For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रखावः। ततोऽहमुन्मादवभेन जौवितभयेन च दैन्यमुररीकृत्य नाटितोऽनेकधा पतितोऽन्यजानामपि चरणेषु संभातश्चावस्तुभूतः // तपननरेन्द्रेण तु मदीय एव कनिष्ठो भ्राता कुलभूषणो नामाभिषेचितः सिद्धार्थपुरे राज्ये / ततो भद्रग्टहीतसङ्केते तथा तैर्गाढपार्णिप्रहारैर्जरितशरीरस्य मे निपतितमुदरे रक संजातः सन्तापातिरेकः // ततो जीर्ण मे मैकभववेद्या गुडिका। दत्ता च ममान्या गडिका भवितव्यतया। तन्माहाम्येन गतोऽहं तस्यां पापिष्ठनिवासायां नगयों महातमःप्रभाभिधाने पाटके समुत्पन्नः पापिष्ठकुलपुत्रकरूपः / स्थितस्तत्रैव त्रयस्त्रिंशत्मागरोपमानि कन्दुकवदुसलमानोऽधस्तादुपरि च वज्रकण्टकैस्तुद्यमानः। तदित्यमवगाहितो मयातितीव्रतरदुःखभरमागरः। ततस्तत्यर्यन्ते जीर्णयां पूर्वदत्तगुडिकायां दत्ता ममान्या गुडिका भवितव्यतया / तत्तेजमा समागतोऽहं पञ्चाक्षपशुसंस्थाने नगरे। दर्शितस्तत्र जम्बकाकारधारको भवितव्यतया। एवं च भद्रेऽग्टहीतसङ्केते केलिपरतया तया निजभार्यया भवितव्यतया तस्यां पापिष्ठनिवासायां नगर्यामुपयुपरि स्थितेषु सप्तसु पाटकेषु तया पञ्चाक्षपशुसंस्थाने विकलाचनिवासे एकाचनिवासे मनुजगतौ किंबहुना तदसंव्यवहारनगरं विहायापरेषु प्रायेण सर्वस्थानेषु / जीर्णायां तस्थामेकभववेद्याभिधानायां कर्मपरिणाममहाराजसमर्पितायां पुनरपरापरां गुडिकां योजयन्यारघट्टघटौयन्त्रन्यायेन भ्रमितोऽहमनन्तं कालं प्रतिस्थानमनन्तवाराः / सर्वस्थानेषु च पर्यटतो मे जघन्या जाति For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 720 उपमिविभवप्रपच्चा कथा / निन्दितं कुलं अत्यन्तहीनं बलं गर्हितं रूपं निन्धं तपश्चरणं श्रा जन्म दारिद्र्य सततं च मूर्खता अलाभसन्तापदारुणं याचकत्वं सकलजनानिष्टत्वं च गुडिकाप्रयोगेणैव प्रकटितं भवितव्यतया। तथा जिहोत्पाटनं तप्तताम्रपानं मूकत्वं मन्मनत्वं जिकोच्छेदमित्यादि च विधापितवती। एवं च वदति संसारिजीवे प्रज्ञाविशालया चिन्तितं / अहो मानमृषावादयोर्दारुणता। तथाहि / तदशवर्तिनानेन संसारिजौवेन हारितो मनुष्यभावः प्राप्तास्तत्रैव विडम्बनाः अवगाहितो ऽनन्तः संसारमागरोऽनुभूतानि विविधदुःखानि प्राप्तानि गर्हितानि जात्यादौनौति / संमारिजीवः प्राह / ततोऽन्यदा दर्शितोऽहं भवचक्रपुरे मनुष्यरूपतया। संजाता मे तत्र मध्यमगुणता। ततस्तुष्टा ममोपरि भवितव्यता। आविर्भावितस्तया पुनरपि स सहचरो मे पुण्योदयः। ततोऽभिहितमनया। आर्यपुत्र गन्तव्यं मनुजगतौ भवता वर्धमानपुरे। स्थातव्यं तत्र यथासुखासिकया। अयं च तवानुचरः पुण्योदयो भविष्यति। मयाभिहितं। यदाज्ञापयति देवौ / ततो जीर्णायां प्राचीनगुडिकायां दत्ता पुनरेकभववेद्या मा ममापरा गुडिका भवितव्यतयेति // भवगहनमनन्तं पर्यटभिः कथंचिबरभवमतिरम्यं प्राप्य भो भो मनुष्याः / निरुपमसुखहेतावादरः संविधेयो न पुनरिह भवद्भिर्मानजिहानृतेषु // इतरथा बहुदुःखातेहता For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 725 मनुजभूमिषु लब्धविडम्बनाः / मदरसानृतम्टद्धिपरायणा ननु भविष्यथ दुर्गतिगामुकाः // एतनिवेदितमिह प्रकटं मया भो मध्यस्थभावमवलम्ब्य विशुद्धचिन्ताः / मानानृते रमनया सह संविहाय तस्माज्जिनेन्द्रमतलम्पटतां कुरुध्वम् / इत्युपमितिभवप्रपञ्चायां कथायां मानभूषावादरसनेन्द्रियविपाकवर्णनश्चतुर्थः प्रस्तावः समाप्तः // 4 // - For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ पञ्चमः प्रस्तावः / अथ तल्लोकविख्यातं सर्वसौन्दर्यमन्दिरम् / बहिरङ्ग जगत्यस्ति वर्धमानं पुरोत्तमम् // पूर्वाभाषौ शचिः प्राज्ञो दक्षिणो जातिवत्सलः / नरवर्गः सदा यत्र जैनधर्मपरायणः // विनौतः शौलसंपन्नः सर्वावयवसुन्दरः / मल्लनाभूषणो यत्र धार्मिकः सुन्दरौजनः / तत्र दर्पोद्धरारातिकरिकुम्भविदारण: / अभूबिया॑जसदौर्यो धवलो नाम भूपतिः // यः शशाङ्कायते नित्यं स्वबन्धुकुमुदाकरे / कठोरभास्कराकारं बिभर्ति रिपुतामसे // तस्यास्ति सर्वदेवीनां मध्ये लधपताकिका / सौन्दर्यशौलपूर्णङ्गो देवी कमलसुन्दरौ / तस्या गर्ने समुद्भूतः सद्भूतगुणमन्दिरम् / सुतोऽस्ति विमलो नाम तयोर्दैवीनरेन्द्रयोः // यस्तदा बालकालेऽपि वर्तमानो महामतिः / लघुकर्मतया धन्यो न स्पष्टो बालचेष्टितैः // अथ तत्र पुरे ख्यातः समस्तजनपूजितः / / अद्भूतहितः श्रेष्ठौ मोमदेवो महाधनः // धनेन धनदं धन्यो रूपेण मकरध्वजम् / For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 727 धिया सरगुरु धौरो यो विजिग्ये गतस्मयः // तस्थानुरूपा गौलाढ्या लावण्यामृतशालिनी / भर्दभकाभवद्भार्या नाना कनकसुन्दरौ / ततोऽहं गुडिकादानाद्भवितव्यतया तया / तस्याः प्रवेशितः कुक्षौ भने पुण्योदयान्वितः // अथ संपूर्णकालेन प्रविभक्तशरीरकः / स्थितश्चाई बहिोंने रङ्गमध्ये यथा नटः // ततः किल प्रसूताहं जातो मे पुत्रकोऽनघः / इति भावनया चित्ते जनन्या प्रविलोकितः // मोऽपि पुण्योदयो जातः केवलं नेक्षितस्तया / जनदृष्ट्या न दृश्यन्ते तेऽन्तरङ्गजना यतः // ज्ञातोऽहं सोमदेवेन परिवारनिवेदितः / ततश्च का रितस्तेन सुतजन्ममहोत्सवः // दत्तानि भूरिदानानि पूजिता गुरुसंहतिः / प्रनृत्ता बान्धवाः सर्वे वादितानेकमर्दलाः // अथातीतेऽतितोषेण द्वादशाहे च मोत्मवम् / ततो मे विहितं नाम वामदेव इति स्फुटम् // ततः संवर्धमानोऽहमत्यन्तसुखलाखितः / यावने समापन्नो व्यकचैतन्यसंगतः // तावदृष्टौ मया भद्रे कृष्णाकारधरौ नरौ / तयोश्च निकटे वक्रा नारौ वलितदेहिका // चिन्तितं च मया हन्त किमिदं मानुषचयम् / For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 727 उपमितिभवप्रपञ्चा कथा। मत्समौपे समायातं किं वाश्रित्य प्रयोजनम् // अथैकस्तत्र मां गाढं बलादालिंग्य मानवः / निपत्य पादयोस्तेषां ततश्चेत्थमभाषत // मित्र प्रत्यभिजानौषे किं मां किं नेति वा पुनः / मयोत नेति तच्छ्रुत्वा स जातः शोकविहलः // मयोत तात किं जातस्वमेवं शोकविहसः / तेनोक्त चिरदृष्टोऽपि यतोऽहं विस्मृतस्तव // मयोक कुत्र दृष्टोऽसि वं मया वरलोचन / तेनोक्त कथयाम्येष समाकर्णय माम्प्रतम् // पुरेऽसंव्यवहारे त्वमामौर्वास्तव्यकः पुरा / तत्रासन्मादृशास्तात बहवस्ते वयस्यकाः // केवलं तत्र नाभूवमहमद्यापि ते मखा / अन्यदा निर्गतोऽसि त्वं ततो भ्रमणकाम्यया // ततश्चैकाक्षवासे त्वं विकलासपुरे भ्रमन् / पञ्चाक्षपसंस्थाने कदाचित्पुनरागतः // तत्र ये गर्भजाः सन्ति संजिनः कुलपुत्रकाः / अन्यस्थानानि पर्यव्य तेषु प्राप्तोऽसि सुन्दर / अथ तत्र स्थितस्यायं जातस्तव वयस्यकः / तिरोभूतपरत्वेन न सम्यग् लचितस्वया // ततो भ्रमणशीलत्वात्तातानन्तेषु धामसु / अनन्तवारा धान्तोऽसि सह खौयमहेलया // कुतूहलवनाथ पुरे सिद्धार्थनामके / For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 726 बहिरङ्गे गतस्तात कदाचित्त्वं सभार्यकः / नरवाहनराजस्य भवने वं तदा स्थितः / / दिनानि कतिचिनाम्ना प्रसिद्धो रिपुदारणः / संसारिजीव इत्येतत्तात ते नामपूर्वकम् / वामके वामके नाम जायते चापरापरम् // ततस्तत्र स्थितेनाहं भवता वरलोचन / वयस्य प्रत्यभिज्ञातो मृषावाद इति स्फुटम् // ततस्तत्र मया माधं ललितोऽसि वरानन / संजाता च परा प्रोतिर्मदीयज्ञानकोशले // पृष्टश्चाहं त्वया तोषाद्यथेदं तव कौशलम् / जातं कम्य प्रसादेन ममानन्दविधायकम् // मयोनं प्रतिपन्नास्ति भगिनी मे महत्तमा / मूढतानन्दिनी माया रागकेसरिणोऽङ्गजा // इदं तस्याः प्रमादेन संजातं मम कौशलम् / सा हि संनिहिता नित्यं मम मातेव वत्सला // यत्र यत्र स्मृषावादस्तत्र तत्रेह मायया / भवितव्यमिति प्रायो विज्ञातं बालकैरपि // त्वयोक्तं दर्शनीयेति सात्मीया भगिनी मम / मयापि प्रतिपन्नं तत्तावकीनं वचस्तदा // नतस्तद्वचनं तात स्मरन्चेषोऽहमागतः / भगिनौं पुरतः कृत्वा दर्शयामौति ते किल / यावता। 92 For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रयचा कथा / स तदा तादृशः हस्तव तात मया सह / ते तादृशाः समुल्लापाः मा च मैत्री मनोहरा // तथापि। न त्वं प्रत्यभिजानौषे दृष्टमप्यधुना जनम् / महत्तरमतोऽपि स्यात्किं शोकभरकारणम् // तदेष मन्दभाग्योऽहं भवता परिवर्जितः / क यामि क च तिष्ठामि संजातश्चिन्तयातरः // मयोक्तं न स्मरामौमं वृत्तान्तं भद्र भावतः। तथापि हृदये मेऽस्ति यथा त्वं चिरसंगतः // यतः। दृष्टिम शौतलीभूता चित्तमानन्दपूरितम् / वयि भद्र मृषावादे जाते दर्शनगोचरे // नूनं जातिस्मरा मन्ये दृष्टिरेषा शरीरिणाम् / प्रिये हि विकसत्येषा दृष्टे दन्दह्यते ऽप्रिये // तस्मादत्र न कर्तव्यः शोको भद्रेण वस्तुनि / वयस्यः प्राणतुल्यस्त्वं ब्रूहि यत्ते प्रयोजनम् // तेनोक्रमियदेवात्र मम तात प्रयोजनम् / यदेषात्मीयभगिनी दर्शिता तेऽतिवत्सला // मायेति सुप्रसिद्धवापि जनैश्चरितरञ्जितैः / इयं बहुलिका तात प्रियनामाभिधीयते // तदेनया समं तात वर्तितव्यं यथा मया / अहं तिरोभविष्यामि नास्ति मेऽवसरोऽधुना / For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। किं तु। यत्रेयमास्ते तबाहं स्थित एवेह तत्त्वतः / परस्परानु विद्धं हि वरूपमिदमावयोः // अयं तु पुरुषस्तात कनिष्ठो मे महोदरः / युक्रस्ते मित्रभावस्य तेन मंदर्भितो मया // स्तेयनामा महावीर्यस्तिरोभूतः स्थितः पुरा। प्रस्तावमधुना ज्ञात्वा मोऽयं तात समागतः // तदेषोऽपि त्वया नित्यं यथाहमवलोकितः / तथैव स्नेहभावेन द्रष्टव्यः प्रियबान्धवः // मयो। येयं ते भगिनी भट्र मा ममापि न संशयः / यस्ते सहोदरो भ्राता स ममाप्येष बान्धवः // तेनोक्त। अहो महाप्रसादो मे विहितो मदनुग्रहः / संजातः कृतकृत्योऽहमेवं सति नरोत्तम // इत्युक्त्वा स मृषावादस्तिरोभावमुपागतः / ततो मे हृदि संजातो वितर्कः स च कीदृशः // अहो मे धन्यता नूनं संपन्न जन्मनः फलम् / भगिनी भ्रातरौ यस्य समापन्नौ ममेदृशौ // ततो विलप्ततस्ताभ्यां साधं मे मनमौदृशः / जाता वितर्ककल्लोला भने विभ्रान्तचेतसः // वञ्चयामि जगत्मवं नानारूपैः प्रतारणैः / For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / परेषां धनसर्वखं मुष्णामि च यथेच्छया / ततोऽहं वञ्चनेऽन्येषां हरणे चान्यसम्पदाम् / प्रवर्तमानो निःशकस्तुलितो लोकबान्धवैः / / ततस्तत्तादृशं वीक्ष्य मामकौनं कुचेष्टितम् / गणितस्तुणतुल्योऽहं तैः सर्वैर्लोकबान्धवैः // दूतश्च नृपतेर्भार्या या मा कमलसुन्दरौ। माभूत्कनकसुन्दर्याः सर्वकालं मखी प्रिया / ततोऽसौ तनयस्तस्या विमलो राजदारकः / जातो मे मासम्बन्धात्मखा निाजवत्सलः / / मदोपकारपरमः स्नेहनिर्भरमानसः / म महात्मा मया साधैं शायहीनः प्रमोदते // अहं तु तस्या वीर्येण भगिन्याः शठमानमः / निमलेऽपि मलापूर्णः संजातः कौटिलालयः // निर्मिथ्यशायभावेन तदेवं वर्तमानयोः / अनेकक्रीडनासारमावयोर्यान्ति वासराः / / ततश्च / कौमारे वर्तमानेन विमलेन महात्मना / प्रासाद्य सपाध्यायं ग्टहीताः सकलाः कजाः // योषितां नयनानन्दं मौनकेतनमन्दिरम् / लावण्यसागराधारं तारुण्यकमवाप मः // अथान्यदा मया साधे ललमानो महामतिः / स क्रीडानन्दनं नाम संप्राप्तो वरकाननम् // For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / तच कीदृशम् / अशोकनागपुन्नागबकुलाङ्कोलराजितम् / चन्दनागरुकर्पूरतरुपण्डमनोहरम् // द्राक्षामण्डपविस्तारवारितातपसुन्दरम् / विलमत्केतकौगन्धरड्यान्धीकृतषट्पदम् // अनेकतालहितालनालिकेरमहाद्रुमैः / यदाहयति हस्ताभैः सम्पर्धमिव नन्दनम् // अपि च / विविधाडतचतलताग्रहकं क्वचिदागतसारमहंसबकम् / सुमनोहरगन्धरणड्वमरं द्युमदामपि विस्मयतोषकरम् // स च तत्र मया सहितो विमलः सरलो मनसा बहुपूतमलः / उपगत्य तदा सुचिरं विजने रमते स्म मृगाक्षि मनोज्ञवने // अत्रान्तरे किं संपन्न / नूपुरारवसंमिश्रः माशको निभृतो ध्वनिः / कयोचिजल्पतोर्दूरादागतः कर्णकोटरम् // ततो विमलेनाभिहितं / वयस्य वामदेव कस्यायं ध्वनिः श्रूयते / मयोक्तं / कुमार अस्फुटाक्षरतया न सम्यङ् मयापि लक्षितो बहनां चात्र ध्वनिः संभाव्यते / यतोऽत्र काननाभोगे विचरन्ति यक्षाः परिभ्रमन्ति नरवराः संभाव्यन्ते विबुधा रमन्ते मिद्धा हिण्डन्ति पिशाचा: संभवन्ति भूता गायन्ति किन्नराः पर्यटन्ति राक्षसा निवसन्ति किम्पुरुषा विलसन्ति महोरगा ललन्ते गान्धर्वाः कौडन्ति विद्याधराः / तस्मात्पुरतो गत्वा निरूपयावः येन निश्ची For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 734 उपमितिभवप्रपञ्चा कथा / यते कस्यायं शब्द इति / प्रतिपन्नमनेन / गतौ स्तोकं भूमिभागं / दृष्टा पदपद्धतिः / विमलेनोक्तं / वयस्य वामदेव मनुषमिथनस्य कस्यचिदषा पदपद्धतिः। यतः। पश्यैकानि पदान्यत्र कोमलानि लघूनि च / दृश्यन्ते वालुकामध्ये सूत्मरेखाङ्कितानि च // तथान्यानि पुनर्व्यकचक्राङ्कुशझषादिभिः / लाञ्छितानि विभाव्यन्ते पदानि विरलानि च // लगन्ति च न देवानां पदानौह भुवस्तले / सामान्यपुरुषाणां च नेदृशौ पदपद्धतिः // तदत्र वयस्य वामदेव विशिष्टेन केनचित्ररमिथुनेन भाव्यं / मयोक्तं ! कुमार सत्यमेवमिदमग्रतो गत्वा निरूपयावः / ततो गतौ पुनः स्तोकं भूभागं / दृष्टमतिघनतरुगहनमध्ये लताग्रहकं / निरूपितं लतावितानविवरेण / तत्र च निलौनं दृष्टमपहसितरतिमन्मथमौन्दर्य तप्रिथनं। विलोकितं विमलेन नखाग्रेभ्यो वालाग्राणि यावत् / न दृष्टौ मिथुनेनावां / अपस्तौ कतिचित्पदानि / विमलेनोक्तं / वयस्य न सामान्याविमौ स्त्रीपुरुषो। यतोऽनयोः शरीरे विशिष्टानि लक्षणान्युपलभ्यन्ते / मयोक्तं / कीदृशानि नरनार्लिक्षणानि भवन्ति / महत्कुलहलं मे। ततस्तान्येव तावन्निवेदयतु कुमारः। विमलेनोक्तं / लक्षग्रन्थममाख्यातं विस्तरेण वरानन / पुलक्षणं झटित्येव कस्तवर्णायितुं क्षमः // तयैव लक्षणं नार्या विज्ञेयं बजविस्तरम् / For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 735 735 तवर्णनं हि को नाम पारयेत्कोऽवधारयेत् // अतः समासतस्तुभ्यं यदि गाढं कुतूहलम। ततोऽहं कथयाम्येष लक्षणं नरयोषितोः // मयोक्तं / अनुग्रहो मे / विमलेनोक्तं / रकस्निग्धमवक्रं च पद्माभं मृदु कोमलम् / प्रशस्तं वर्णितं प्राजैः सुस्लिष्टं पादयोस्तलम् // शशिवज्राङ्कुशच्छत्रशङ्खादित्यादयस्तले / पादयोर्यस्य दृश्यन्ते स धन्यः पुरुषोत्तमः / / एत एव च चन्द्राद्या यद्यसंपूर्णभिन्नकाः / भवेयुः पश्चिमाभोगाः संपद्यन्ते तदा नरे // रामभो वा वराहो वा जम्बुको वा परिस्फुटम् / दृश्येत पादतलयोर्यस्थासौ दुःखितो नरः // मयोक्तं। लक्षणे प्रस्तुते वहुं त्वयेदमपलक्षणम् / किमुक्तं विमलः प्राह समाकर्णय कारणम् // लक्ष्यते दृष्टमात्रस्य नरस्येह शुभाशुभम् / येन तल्लक्षणं प्रोक्तं तवेधा सुन्दरेतरम् // ततः सर्व समासेन सुखदुःखनिवेदकम् / शरीरसंस्थितं चिहं लक्षणं विदुषां मतम् // तेनापलक्षणस्यापि यदिदं प्रतिपादनम् / युक्तं तद्भद्र जानीहि प्रस्तुते नरलक्षणे // मयो। For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 736 उपमितिभवप्रपञ्चा कथा / कुमार परिहासोऽयं व्युत्पत्त्यर्थं मया कृतः / तहि सर्वे यदाच्यं द्विगुणोऽयमनुग्रहः // विमलेनोक्र। उत्तुङ्गाः पृथुलास्ताम्राः स्निग्धा दर्पणमन्निभाः / नखा भवन्ति धन्यानां धनभोगसुखप्रदाः // सितैः श्रमणता ज्ञेया रूक्षपुष्पितकैः पुनः / जायते किल दुःशौलो नखैलोकेऽत्र मानवः / मध्ये संक्षिप्तपादस्य स्वीकार्य मरणं भवेत् / निमीमावत्कटौ पादौ न प्रशस्तावुदाहतौ / कूर्मोन्नतौ घनौ स्निग्धौ मांसलौ ममकोमलौ / सुश्लिष्टौ चरणौ धन्यौ नराणां सुखमाधको / ये काकनवाः पुरुषास्तथैवोद्धिपिण्डिकाः / ये दीर्घस्थलजवाश्च दुःखितास्तेऽध्वगामिनः // ये हंमशिखिमातङ्गधगत्यनुकारिणः / नरास्ते सुखिनो लोके दुःखिनोऽन्ये प्रकीर्तिताः // जानुदयं भवेद्ढं गुल्फो वा सुसमाहिती। यस्यासौ सुखितो ज्ञेयो घटजानुर्न सुन्दरः // इखं राजीवमच्छायमुन्नतं मणिके शुभम् / वक्र दौर्घ विवर्णं च न लिङ्गमिह शस्यते // दीर्घायुष्का भवन्तौह प्रलम्बवृषणा नराः / उत्कटाभ्यां पुनस्ताभ्यां इखायुष्काः प्रकीर्तिताः / / मांसोपचितविस्तीर्णं शुभकारि कटौतटम् / For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 737 तदेव दारिद्र्यकरं विज्ञेयं स्वमङ्कटम् // यस्योदरं भवेत्तुल्यं सिंहव्याघ्रशिखण्डिनाम् / तथैव वृषमत्स्यानां भोगभोगी म मानवः / / वृत्तोदरोऽपि भोगानां भाजनं किल गोयते / शूरो निवेदितः प्राज्ञैर्मण्डकसमकुक्षिकः // गम्भौरा दक्षिणावर्ता नाभिरुक्तेह सुन्दरा / वामावर्ता च तुङ्गा च नेष्टा लक्षणवेदिभिः // विशालमुवतं तुङ्ग स्निग्धलोमशमार्दवम् / वक्षःस्थलं भवेद्धन्यं विपरीतमतोऽपरम् // कूर्मसिंहाश्वमातङ्गसमपृष्ठाः सुशोभनाः / उद्दद्धबाहवो दुष्टा दामास्तु लघुवाहवः / / प्रलम्बवाहवो धन्याः प्रशस्ता दीर्घबाहवः / अकर्मकठिनौ हस्तौ विज्ञेयाः पादवन्नखाः // दौर्घा मेषममः स्कन्धो निमांसो भारवाहकः / मामलो लक्षाज्ञानां लघुस्कन्धो मतः किल // कष्टो दुःखकरो ज्ञेयः कृशो दौर्धश्च यो भवेत् / स कम्युनिभः श्रेष्ठो वलित्रयविराजितः // लघ्वोष्ठो दुःखितो नित्यं पौनोष्ठः सुभगो भवेत् / विषमोष्ठो भवेशीरर्लम्बोष्ठो भोगभाजनम् // शुद्धवाः समाः शिखरिणो दन्ताः स्निग्धा घनाः शुभाः / विपरीताः पुनर्जया नराणां दुःख हेतवः // द्वात्रिंशद्रदनो राजा भोगी स्यादेकहीनकः / 93 For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / त्रिंशता मध्यमो ज्ञेयस्ततोऽधस्तान सुन्दरः / स्तोकदन्ता अतिदन्ता श्यामदन्ताश्च ये नराः / मूषकैः समदन्ताश्च ते पापाः परिकीर्तिताः / / बीभत्सैश्च करालेश्च दन्तर्विषमसंस्थितैः / तेऽत्यन्तपापिनो ज्ञेया दुष्टशीला नराधमाः // या पद्मदलमच्छाया सूक्ष्मा मा शास्त्रवेदिनाम् / भवेज्जिका विशालाचिचित्रिता मद्यपायिनाम् // शूराणां पद्मसच्छायं भवेत्तालु मनोरमम् / कृष्णं कुलक्षयकरं नौलं दुःखस्य कारणम् // हंससारसनादानुकारिणा: सुस्वरा नराः / भवन्ति सुखिनः काकखरनादास्तु दुःखिताः // दीर्घया सुखिनो नित्यं सुभगस्तु विशुद्धया / नसा चिपिटया पापश्चौरः कुञ्चितनामिकः // नौलोत्पलदलच्छाया दृष्टिरिष्टा मनस्विनाम् / मधुपिङ्गा प्रशस्तैव पापा मार्जारसन्निभा // सदृष्टिब्रिह्मदृष्टिश्च रौद्रदृष्टिश्च केकरा / दीनातिरका रूक्षा च पिङ्गला च विगहिता // इन्दीवराभा धन्यानां गम्भौरा चिरजीविनाम् / विपुला भोगिनां दृष्टिरुच्छला स्तोकजीविनाम् // काणावरतरोऽन्धः स्यात्केकरादपि काणकः / वरमन्धोऽपि काणोऽपि केकरोऽपि न कातरः // अबद्दलच्या सततं घूर्णते कारणं विना / For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः 739 रूक्षामा ग्लानरूपा च मा दृष्टिः पापकर्मणाम् // अधो निरीक्षते पापः सरलं ऋजुरीक्षते / उध्ये निरोचते धन्यस्तिरश्चीनं तु कोपनः / / दौर्घ पृथुलरूपे च मानसौभाग्यशालिनाम् / भ्रुवौ नराणां होने त योषिदर्थ महापदाम् // लघस्थलो महाभोगौ करें तो धनभागिनाम् / श्राखुकणे भवेन्मेधा लोमशौ चिरजौविनाम् // ललाटपट्टो विपुलश्चन्द्राभः सम्पदाकरः / दुःखिनामतिविस्तीर्णः संक्षिप्तः खल्पजीविनाम् / वामावर्ती भवेद्यस्य वामायां दिशि मस्तके / निर्लक्षण: दुधाचामो भिचामच्यात्म रूक्षिकाम् // दक्षिणो दक्षिणे भागे यस्यावर्तस्तु मस्तके / तस्य नित्यं प्रजायेत कमला करवर्तिनी // यदि स्याद्दक्षिणे वामो दक्षिणो वामपार्श्वके / पश्चात्काले ततस्तस्य भोगा नास्यत्र संशयः // स्फुटिता रूक्षमलिनाः केशा दारित्र्य हेतवः / सुखदास्ते मृदुस्निग्धा वन्ह्याभाः केलिहेतवः // अन्यच्च / उरोमुखललाटानि पृथूनि सुखभागिनाम् / गम्भीराणि पुनस्त्रीणि नाभिः सत्त्वं स्वरस्तथा // केशदन्तनखाः सूक्ष्मा भवनि सुखहेतवः / कण्ठः पृष्ठं तथा जो इखं लिङ्गं च पूजितम् // For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / रका जिहा भवेद्धन्या पाणिपादतलानि च / पृथुलाः पाणिपादास्तु धन्यानां दीर्घजीविनाम् // स्निग्धदन्तः शुभाहारः सुभगः स्निग्धलोचनः / नरोऽतिदौ| हुस्खश्च स्थूलः कृष्णश्च निन्दितः // वचि रोमसु दन्तेषु जिहायां चिहुरेषु च / नेत्रयोश्चातिरूक्षा ये ते न धन्याः प्रकीर्तिताः // पञ्चभिः शतमुद्दिष्टं चतुर्भिर्नवतिस्तथा / त्रिभिः षष्टिः समुद्दिष्टा लेखाकै लवर्तिभिः // चत्वारिंशत्पुनः प्रोन वर्षाणि नरजीवितम् / ताभ्यां दाभ्यां तथैकेन त्रिंशद्वर्षाणि सुन्दर // किं च / अस्थिवर्थाः सुखं मांसे त्वचि भोगाः स्त्रियोऽक्षिषु / गतो यानं खरे चाज्ञा सर्व मत्त्वे प्रतिष्ठितम् // गतेर्धन्यतरो वर्ण वर्णद्धन्यतरः स्वरः / खराद्धन्यतरं सत्त्वं सर्वं सत्त्वे प्रतिष्ठितम् // यथा वर्णस्तथा रूपं यथा रूपं तथा मनः। यथा मनस्तथा सत्त्वं यथा सत्त्वं तथा गुणाः // तदिदं ते समासेन वर्णितं नरलक्षणम् / अधना योषितां भद्र लक्षणं मे निशामय // मयोक्त। कुमार भवता तावदाधारमिह कीर्तितम् / सर्वस्य लक्षणस्यास्य सत्त्वमत्यन्तनिर्मलम् / For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 741 तच किं यादृशं जातं तादृगेवावतिष्ठते / किं वा कथंचिदर्धत नराणामिह जन्मनि / / विमलेनोक्त। मन्ति संवर्धनोपायाः सत्त्वस्यात्रैव जन्मनि / ते मे ज्ञानविज्ञानधैर्यस्मृतिममाधयः // ब्रह्मचर्य दया दानं निःस्पृहत्वस्मृतं तपः / औदासीन्यं च सर्वत्र सत्त्वसंशद्धिहेतवः // एतैरविमलं मत्त्वं शड्यूपायैर्विशुध्यति / मृज्यमान वादर्णः क्षारचेलकरादिभिः / यतः / भावस्नेहं निराकृत्य रूक्षयन्ति न संशयः / भावा एतेऽन्तरात्मानं सेव्यमानाः पुनः पुनः // रूक्षीभूतात्पतत्यस्मादात्मनो मलसञ्चयः / ततः शुद्धा भवेल्लेण्या सा च मत्त्वमिहोच्यते // शद्धे च सत्त्वे कुर्वन्ति लक्षणनि बहिर्गुणम् / अपलक्षणदोषाश्च जायन्ते नैव बाधकाः / / तदेवं भद्र विद्यन्ते ते भावा यैर्विवर्धते / समस्तगुणमम्भाराधारं तत्सत्त्वमुत्तमम् // एवं च वदति विमले मया भद्रे न विज्ञातो भावार्थस्तत्र कश्चन / तथापि भगिनीदोषात्तं प्रतीदं प्रजल्पितम् // कुमार माधु साधूनं नष्टो मे संशयोऽधुना / For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / तत्तावतर्णयेदानौं लक्षणं मम योषिताम् // अन्यच्च कीदृशं तावदिदं ते प्रतिभासते / मिथुनं लक्षणैर्यन जातस्ते विस्मयोऽतुलः // विमलेनोक्तं / श्राकर्णय। चक्रवर्ती भवत्येव नरोऽमूदृशलक्षणैः / ललनापौदृशौ भद्र भार्या तस्यैव जायते // तेन मे विस्मयो जातो दृष्वेदं मिथुनोत्तमम् / निगामय ततो भद्र लक्षणं योषितोऽधुना // मयोकं / कथयत कुमारः / विमलेनोकं / मुखमधु शरीरस्य सर्वे वा मुखमुच्यते / ततोऽपि नासिका श्रेष्ठा नापिकातोऽपि लोचने // चक्र पद्मं ध्वजं छचं स्वस्तिकं वर्धमानकम् / यासां पादतले विद्यास्ताः स्त्रियो राजयोषितः / / दासत्वं पृथुलैः पादैर्वक्रः शूर्पनिभैस्तथा / शुष्कर्दारिद्र्यमाप्नोति शोकं चेति मुनेर्वचः // अङ्गल्यो विरला रूक्षा यस्याः कर्मकरौ तु मा / स्थलाभिर्दुःखमाप्नोति दारिद्र्यं च न संशयः / / लक्ष्णाभिः संहताभिश्च सुवृत्ताभिस्तथैव च / रक्ताभिर्नातिदौर्षाभिरङ्गालोभिः सुखान्विता / पौनौ सुमंहतौ स्निग्धौ मिरारोमविवर्जितौ / हस्तिहस्तनिभौ यस्या जसोरू सा प्रशस्यते // विस्तीर्णमांसला गुस् चतुरस्रा तिशोभना / For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 743 समुन्नतनितम्बा च कटिः स्त्रीणां प्रशस्यते // उदरेण मिरालेन निमांसेन क्षुधार्दिता। विलममध्यशोभेन तेनैव सुखभागिनी // कुनखैः मत्रणे: खिनेविस्तीर्णे रोमशः खरैः / विकृतैः पाण्डुरै रूर्नार्यो हस्तैः सुदुःखिताः // यावच्चैवं किल विस्तरेण निवेदयिष्यति मम नारीलक्षणं विमलास्तवदकाण्ड एव किं संपन्न / आकाशे भास्कराकारौ निष्कृष्टामौ विभीषणौ / नरौ विलोकितौ वर्णमागच्छन्तौ तदा मया // ततः मसंधमं तदभिमुखमवलोकयता मयाभिहितं / कुमार कुमारेति। ततो विमलेनापि विस्फारिता किमेतदिति चिन्तयता नदभिमुखं विमलकोमलकमलदल विलासलामिनी दृष्टिः। अत्रान्तरे प्राप्तौ लताग्रहकस्योपरि तौ पुरुषो। ततोऽभिहितमेकेन / अरेरे निर्लज्ज पुरुषाधम नास्ति नश्यतोऽपि भवतो मोक्षः। तदिदानौं सुदृष्टं कुरु जीवलोकं। स्मरेष्टदेवतां पुरुषो वा भवेति / एतच्चाकोसौ लताग्रहकमध्यवर्ती पुरुषो धौरा भवेति संस्थाप्य तां ललनामरेरे न विस्मर्तव्यमिदमात्मजल्पितं पश्याम को वात्र नश्यतीति ब्रुवाणः समाकृष्य करवालमुत्यतितस्तदभिमुखं / ततस्ताभ्यां समं तस्य विसलत्खड्गवारणम् / प्रेवत्खणखणारावसिंहनादातिभौषणम् // अनेककरणोद्दामवल्गनोद्धतिबन्धुरम् / जातमायोधनं भौममाकाशे सतविस्मयम् // For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / तयोश्चैकः पुरुषो मुहुर्मुहुलताग्टहक प्रवेष्टुमभिवाञ्छति स्म / ततः सा बाला भयविहला वेपमानपयोधरा हरिणिकेव सिंहत्रासिता दशस्वपि दिक्षु चक्षुः क्षिपन्तो निर्गत्य पलायितुं प्रवृत्ता। ततो दृष्ट्वा विमलकुमारमभिहितमनया / चायख पुरुषोत्तम त्रायख गतास्मि तवाहं शरणं / विमलेनोक्तं / सुन्दरि धौरा भव नास्त्यधुना ते भयं / अत्रान्तरे तनहणार्थ प्राप्तः स पुरुषः / स च विमलकुमारगुणगणोपार्जिततया तस्मिन्नेव गगने स्तम्भितो वनदेवतया। ततो विस्फारिताक्षोऽसौ विलक्षो विगतक्रियः / चित्रभित्ताविव न्यस्तो गगनस्थः स्थितो नरः // अत्रान्तरे स तस्य द्वितीयः पुरुषो निर्जितस्तेन मिथुनकेन पलायितुं प्रवृत्तः / लग्नस्तत्पृष्ठतो मिथुनकः / दृष्टः स्तम्भितनरेण / ग्टहीतोऽसौ रोषोत्कर्षण / प्रवृत्ता पृष्ठतो गमनेच्छा। लक्षितो देवतया तद्भावः / ततश्चोत्तम्भितोऽमावनया। प्रवृत्तः पृष्ठतो वेगेन। इतश्च लच्चित्तौ दृष्टेर्गोचरमितरौ / गतः सोऽपि तदनुमार्गणादर्शनं / ततः सा बाला प्रार्यपुत्र हा आर्यपुत्र क यासि मां मुक्का मन्दभाग्यामिति प्रलपितुं प्रवृत्ता। संस्थापिता कथंचिदिमलेन मया च / गता कियत्यपि वेला / अत्रान्तरे जयश्रिया परीताङ्गो लसत्कान्तिमनोहरः / समागतः स वेगेन तस्या मिथुनको नरः / ततस्तं दृष्ट्वा मा बालिकामृतसेकसितव गता परमपरितोषं। निवेदितश्च तया तस्मै वृत्तान्तः / ततः स पुरुषो विमलकुमारं प्रणम्येदमाह। For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / बन्धुर्धाता पिता माता जीवितं च नरोत्तम / त्वं मे येन प्रिया धीर रचितेयं मम वया // अथवा। दागोऽहं किङ्करो वयः प्रेव्यस्ते कर्मकारकः / तद्दौ यतां ममादेशः किं करोमि तव प्रियम् // विमलेनोकं / महासत्त्व अलमत्र सम्भमेण / के वयमत्र रक्षित। रक्षितेयं स्वमाहात्म्येनैव भवता। केवलं महत्कौतुकं मे। कथयतु भद्रः कोऽयं वृत्तान्तः किं वा ते गतस्य संपन्न मिति / तेनोक्तं / यद्येवं ततो निषौदत कुमारः। महतोयं कथा / ततो निषमाः सर्वेऽपि लताग्रहके / स प्राह / कुमाराकर्णय / अस्ति शरच्छशाधरकरनिकरधवलो रजतमयो वैताब्यो नान पर्वतः। तत्र चोत्तरदक्षिणे दे श्रेणी। तयोश्च षष्टिः पञ्चाशच यथाक्रमं विद्याधरपुराणि वसन्ति / तत्र दक्षिणश्रेषशामस्ति गगनशेखरं नाम पुरं / तत्र मणिप्रभो राजा / तस्य कनकशिखा देवी। तस्याश्च रत्नशेखरस्तनयो रत्नशिखामणिशिखे च दुहितरौ। तत्र रत्नशिखा मेघनादस्य दत्ता मणिशिखा त्वमितप्रभम्य / ततस्तयो रत्नशिखामेघनादयोर्जातोऽहं तनयः / प्रतिष्ठितं मे नाम रत्नचूड इति / मणि शिखा मितप्रभयोस्तु द्वौ सूनू जातावचलश्च चपलश्च / रत्नखरस्य च रतिकान्ता पनौ। तस्यायमेका चूतमचरी दुहिता जातेति। सहकौडितानि सर्वाण्यपि वयं बालकाले / प्राप्तानि कुमारभावं। ग्टहीताः कुलक्रमायाता विद्याः। इतश्च रत्नशेखरस्य बालवयस्योऽस्ति चन्दनो नाम सिद्धपुत्रकः / स च / For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / सर्वज्ञागममद्भावभावितो निपुणस्तथा / निमित्ते ज्योतिषे मन्त्र सतन्त्रे नरलक्षणे // ततस्तदीयमम्पर्कात्मजातो रत्नशेखरः / गाढं रको दृढं भको धर्म सर्वजभाषिते / ततो मदीयताताय मेघनादाय मादरम् / दत्तस्तेनापि सद्धर्मो भगिन्यै मह्यमेव च / / दूतश्च / निर्दिष्टश्चन्दनेनाहं किंचिदालोक्य लक्षणम् / यथायं दारको विद्याचक्रवर्ती भविष्यति // अत्रान्तरे मयोक्तं / कुमार संवदति तत्तावकौनं वचनं / विमलेनोक्तं / वयस्य वामदेव न मामकौनं तत्किं तांगमवचनं / तत्र च कुतो विसंवादः / रत्नचूडेनोक्तं / ततस्तेन मदौयमातुलेन रत्नशेखरेण साधर्मिकोऽयमुचितोऽयं मलक्षणोऽयमिति मत्वा दत्ता मह्यमियं चूतमञ्जरी। परिणीता मया। ततः प्रकुपितावचलचपलौ / न च मां परिभवितुं शक्तः। मृगयेते विट्राणि / ततो मया छलघाताशङ्कया मुक्तो मुखरनामा चरः। तेन चागत्य निवेदितं मे। यथा कुतश्चिदवाप्ता ताभ्यामचलचपलाभ्यां काली विद्या तत्साधनार्थं तौ कुत्रचिङ्गताविति / मयोक्तं / भद्र यदा तावागच्छतस्तदा निवेदनीयं भवता / मुसरेणोक्तं / यदाज्ञापयति देवः / ततोऽद्य प्रभातममये निवेदितं तेन मे। यथा। देव समायातौ तौ / सिद्धा काली विद्या / जातं तयोर्मन्त्रणं / अगिहितमचलेन यथा चपल मया रत्नचूडेन सह योद्धव्यं भवता तु For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। उतमञ्जरी हरणीयेति। एतदाकर्ण्य देवः प्रमाणं / ततो मया चिन्तितं / कोऽहं सविद्ययोरपि तयोनिराकरणे। केवलं न मारयितव्यौ मादथ्वसुः पुत्रौ तौ तावदचलचपली मया धर्मक्षतिभयाल्लोकापवादभयाञ्च / दुष्टशीलश्चासौ चपलः / ततश्छलेन हत्वा यद्येनां चूतमञ्जरौं विनाशयिष्यति ततो मे ग्टहतो मुञ्चतश्चनां लाघवं संपत्स्यते / न चान्योऽस्ति मे महायो यो युध्यमानस्य मे चूतमन्नरौं रक्षति / तस्मादत्रावसरे ममापक्रमणं श्रेयः। ततो ग्टहीत्वा चूतमञ्जरीमपक्रान्तोऽहं। दृष्टपूर्वं च मयेदं बहुशः क्रीडानन्दनमुद्यानं / ततोऽत्र समागत्य स्थितो लताग्रहके यावदनुमार्गेणैव मे समागतौ तावचलचपलौ। समाइतश्चाहं गगनवर्तिनैव मतिरस्कारं सस्पधे निष्ठुरमचलेन / ततस्तद्वचनमाकर्णयतो मे हृदयं कीदृशं संपन्न / इतः प्रियतमास्नेहतन्तुभिर्बन्धकौलितम् / दूतश्च शत्रुदुर्वाक्यैः सङ्ग्रामरसभासुरम् // न तिष्ठति न वा याति मूढं कर्तव्यताकुलम् / डोलारूढमिवाभाति क्षणं मे हृदयं तदा // तथापि गाढामर्षवशेन समुत्पतितोऽहं तदभिमुखं / लममायोधनं। दृष्टं च तत्यायो युभाभिः / यावत्रष्टोऽचलो गतोऽहं तदनुमार्गेण / यावत्प्राप्तोऽसौ मया उत्तेजितः परुषवचनैः वलितो मदभिमुखं / पुनर्लनमायोधनं / ततो मया दत्त्वा बन्धमास्फोटितोऽसावचलो गगनस्थेनैव भूतले। ततस्तस्य चूर्णितान्यङ्गोपाङ्गानि विगलितं पौरुषं संजातं दैन्यं न वहन्ति विद्या निष्पन्दं शरीरं / For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 980 उपमितिभवप्रपञ्चा कथा / ततो मया चिन्तितं। सर्वथा तथा संपन्नो यथा न पुनरागच्छति। किंतु। हतं मुधिभिराकाशं कण्डिताच तुषा मा / योऽस्याहं पृष्ठतो लगतां हित्वा चूतमचरीम् // यतः सेकाकिनी बाला भयेनैव मरिष्यति। अथवा चपलः पापः म तां नूनं हरिष्यति // यद्वा किमत्र वक्तव्यं हतेव ननु बालिका। ग्टहीत्वा तां गतो दुष्टः किं तु नो लक्षिता मया // तदधुना क याति म दुरात्मेति विचिन्ध चलितोऽहं वेगेन / यावदृष्टो मया मम्मुखमागच्छंश्चपलः। ततेा मया चिन्तितं / श्रये किमेष चपलः ममागतः। किं न दृष्टानेन नतमञ्जरी। किं वानिच्छन्ती सुरतं रोषानिपातितानेन पापेन। मर्वथा तस्यां स्वाधौनायां जोवन्यां वा न कथंचिदस्यागमनं युज्यते / तथाहि / शून्ये दधिघटौं दृष्ट्वा काकः स्थगनवर्जिताम् / लब्धवादोऽपि तां मुक्का कथमन्यत्र गच्छति // ततो निश्चितं न जीवति मे प्रियतमा। यावच्चैवमहं चिन्तयामि तावदापतितश्चपल्लः / लग्नं युद्धं / ततः मोऽपि मया तथैवास्फोटिता भूतले / जाता तस्यापि सैव वार्ता / ततो हा हन्त किं मृता सा किं नष्टा मा किं विनष्टा मा कि क्वचिह्नोपायिता मा किमन्यम्य कस्यचित्करीभूतेति प्रियतमागोचरानेककुविकल्पलोलकलोलजालमालाकुलतानदीस्रोतःलवे प्लवमानः प्राप्तोऽहमिममुद्देशं / दृष्टा प्रियतमा। ततः समुच्छ्रमितं हृदयेन पुलकितमङ्गेन For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / स्थिरीभूतं चेतनया कृतमास्पदं शरीरे सुखा सिकया विगतं चित्तोवेगेनेति / कथितं चानया मे समस्हवृत्तान्तं भवदीयमाहात्म्यं / तदेष मया निवेदितः ममासेन प्रस्तुतवृत्तान्तः / एवं च स्थिते / तंदेनां रक्षता तात रक्षितं मम जीवितम् / कृता कुलोन्नतिर दत्तं मे निर्मलं यशः // किं वात्र बहनोन नास्ति तदस्तु किंचन / महानुभाव लोकेऽत्र यन मे विहितं त्वया // सुप्रमिद्धं चेदं लोके / यदुत कृते प्रत्युपकारोऽत्र वणिग्धर्मो न साधुता / ये तु तत्रापि मुह्यन्ति पशवस्ते न मानुषाः // नद्दीयतां ममादेशः क्रियतां मदनुग्रहः / येन संपादयत्येष प्रियं ते किङ्करो जनः // विमलेनोक्त। अहो कृतज्ञशेखर अलमतिसम्भमेण / किं वा न संपन्नमस्माकं युष्मदर्शनेन। किमतोऽप्यपरं प्रियतरमस्ति / तथाहि / वचागहरीण मतां न सुन्दरं हिरण्यकोव्यापि न वा निरौक्षितम्। अवाप्यते मज्जनलोकचेतमा न कोटिलरपि भावमौलनम् // किं वात्र मया विहितं ते येनैवमात्मानं पुनः पुनः संभ्रमयति भद्रः / इत्येवं वदति विमले कुतः सुजनेऽर्थित्वं कर्तव्यश्चास्य मया कश्चित्प्रत्युपकारो न भवत्यन्यथा मे चित्तनिवृत्तिरिति मन्यमानेन प्रकटितं रत्नचडेनेक रत्नं हस्ततले / तच्च कौदृशं / किं नौलं किमिदं रक्तं किं पोतं यदि वा मितम् / किं कृष्णमिति सुव्यक्तं लोकदृष्ट्या न लक्ष्यते // For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / द्योतिताशेषदिक्चक्रं सर्ववर्णविराजितम् / लगदच्छ प्रभाजालेर्दिन बद्धेन्द्र कार्मुकम् // तच्च दर्शयित्वाभिहितं रत्नचूडेन / कुमार। सर्वरोगहरं धन्यं जरादारिद्र्यनाशनम् / गुणैश्चिन्तामणेस्तुल्यमिदं रत्नं सुभेचकम् // दत्तं ममेदं देवेन ताषितेन स्वकर्मणा / दह लोके करोत्येतत्सर्वा शापूरणं नृणाम् / / तदस्य ग्रहणेन ममानुग्रहं करोतु कुमारो नान्यथा मे तिः संपद्यते / विमलेनोक्तं / महात्मन कर्तव्यो भवताग्रहो न च विधेया चेतस्थवभावना। दत्तमिदं त्वया ग्टहीतं मया। केवलं तवैवेदं सुन्दरं। अतः संगोप्यतामिदं। मुच्यतामतिसम्ममः / ततश्चतमयति / कुमार न कर्तव्यो भवतार्यपुत्रस्यायमभ्यर्थनाभङ्गः / तथाहि। निःस्पृहा अपि चित्तेन दातरि प्रणयोद्यते / सन्तो नाभ्यर्थनाभङ्गं दाक्षिण्यादेव कुर्वते // एवं च चूतमञ्जर्या वदन्यां विमलः किल / किमुत्तरं ददामीति यावचिन्तयते हृदि // तावइस्त्राच्चले तस्य रत्नचूडेन सादरम् / तद्रत्नं बद्धमेवोच्चैर्दिव्यकर्पटके स्थितम् // अथ तादृशरत्नस्य लाभेऽपि विगतस्पृहम् / मध्यस्यं हर्षनिर्मुकं विमलं वौच्य चेतसा // स रत्नचडः खे चित्ते तद्गुणैर्गाढभावितः / तदा विचिन्तयत्येवं विस्मयोत्फुल्ललोचनः / For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 751 अहो अपूर्व माहात्म्यमहो निःस्पृहतातस्ता / इदमस्य कुमारस्य लोकातीतं विचेष्टितम् // यद्वा यम्येदृशं जातं चित्तरत्नं महात्मनः / तस्यास्य बाबेर्लोकेऽत्र किं वा रत्नैः प्रयोजनम् // एतदेवं विधं चित्तं जायते पुण्यकर्मणाम् / प्रायोऽनेकभवेर्धर्मकर्मरजितचेतमाम् // ये तु पापाः सदा जीवाः शुद्धधर्मबहिष्कृताः / तेषां न संभवेत्यायो निर्मलं चित्तमौदृशम् // ततश्चैवमवधार्य चिन्तितं रत्नचूडेन / श्रये पृच्छामि तावेदनमस्य कुमारस्य सहचरं। यद्त कुत्रत्योऽयं कुमारः किनामा किंगोत्रः किमर्थमिहागतः किं वास्यानुष्ठानमिति। ततः पृष्टोऽहं यथाविवक्षितमेकान्ते कृत्वा रत्नचडेन। मयापि कथितं तस्मै / यया। अत्रैव वर्धमानपुरे क्षत्रियस्य धवलनृपतेः पुत्रोऽयं विमलो नाम / अभिहितं चाद्यानेन / यथा वयस्य वामदेव यदिदं क्रीडानन्दनमुद्यानमतिरमणीयं जनवादेन श्रूयते तन्मम जन्मापूर्वं ततो ऽद्य गच्छावस्तद्दर्शनार्थ / मयोक्तं / यदाज्ञापयति कुमारः। ततः समागताविह / श्रुतो युवयोः शब्दः। तदनुमारेण गच्छद्भ्यां दृष्टा पदपद्धतिः / तया लक्षितं नरमिथुनं / ततो लताग्रहके दृष्टौ युवां / निरूपितौ कुमारेण / कथितं मे लक्षणं / निर्दिष्टं च यथायं चक्रवर्तीयं चास्यैव भार्या भविष्यति। तदिदमिहास्यागमनप्रयोजन। अनुष्ठानं पुनरस्य सर्वं यथा चेष्टितं सापनीयं विदुशमभिमतं लोकानामाह्लादकं बन्धूनामभिरुचितं वयस्थानां स्पक्षणीयं मुनीना For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 752 उपमितिभवप्रपञ्चा कथा / मपौति। केवलं न प्रतिपन्नमनेनाद्यापि किं चद्दर्शनं / रत्नचूडेन चिन्तितं। अये सर्व सुन्दरमाख्यातमनेन / तदिदमन प्राप्तकालं / दर्शयाम्यस्य भगवद्दिम्बं / उचितोऽयं तद्दर्शनस्य / संपत्स्य तेऽस्य तद्दर्शनेन महानुपकारः। एवं च कुर्वतो ममापि प्रत्युपकारकरणमनोरथः परिपूर्ण भविष्यतीति / विचिन्याभिहिताऽनेन विमलकुमारः / यथा। कुमार इह कौडानन्दने समागतः क्वचित्पूर्व मदौयमातामहो मणिप्रभः। प्रतिभातमिदमतिकमनीयं काननं / ततेाऽत्र पुनः पुनर्विद्याधराणामवतारार्थं महाभवनं विधाय प्रतिष्ठितं तेन भगवतो युगादिनाथस्य बिग्बं / अत एव बहुशोऽहमिहागतः पूर्व / तता ममानुग्रहेण तट्रष्टुमईति कुमारः। विमलेनोक। यहदत्यार्यः / तदाकर्ण्य इष्टो रनचूडः / ततो गता वयं भवनाभिमुखं / दृष्टं भगवती मन्दिरं / तच्च कीदृशम् / विमलम्फटिकच्छायं स्वर्णराजिविराजितम् / तडिदलयसंयुक्तशरदम्बुधरोपमम् // विलमजवैडूर्यपद्मरागमणित्विषा / नष्टान्धकारसम्बन्धमुद्योतितदिगन्तरम् // अपि च / लसदच्छाच्छनिर्मल स्फटिकमणिनिर्मित कुट्टिमवान्त विलसत्तापनौयस्तम्भं स्तम्भविन्यस्तविद्रुमकिरणकदम्बकर तमुक्ताफलाइचलं अवचूलविरचितमरकतमयूखण्यामायमानसित चमरनिकरं मितचमरनिकरदण्डचामौ करप्रभापिञ्जरितादर्भमण्डलं श्रादर्शमण्डलगतविराजमानारुणमणिहारनिकुरुम्ब हारनिकुरुम्बावलम्बितविशदहाटक For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 753 किङ्किणीजालमिति / तत्र चैवं विधे भुवननाथस्य भवने प्रविश्य तैरवलोकितं भगवतो युगादिनाथस्य बिम्बं / तच्च / दिक्षु प्रेसत्यभाजालं शातकुम्भविनिर्मितम् / शान्तं कान्तं निराटोपं निर्विकारं मनोहरम् // ततः सर्वैरपि विहितो हर्षभरविस्फारिताक्षैः प्रणामः / वन्दितं च विशदानन्दपुलको दसुन्दरं वपुर्दधानाभ्यां विधिवञ्चूतमञ्जरीरत्नचूडाभ्यां / तच्चेदृशं सचराचरभुवनबन्धोर्भगवतो बिम्ब निरूपयता विमलकुमारस्य सहसा समुल्लसितं जीववीर्य विदारितं भूरिकर्मजालं वृद्धिमुपगता सहुद्धिः प्रादुर्भुतो दृढतरं गुणानुरागः / ततश्चिन्तितमनेन / अहो भगवतेोऽस्य देवस्य रूपं / अहो मौम्यता अहो निर्विकारता अहो सातिशयत्वं अहो अचिन्त्यमाहात्म्यता / तथाहि / श्राकार एव व्याचष्टे निष्कलङ्को मनोहरः / अनन्तमस्य देवस्य गुणसम्भारगौरवम् // वीतरागो गतदेषः सर्वज्ञः सर्वदर्शनः / सुनिश्चितमयं देवो बिम्बादेवावगम्यते // यावत्संचिन्तयत्येवं मध्यस्थेनान्तरात्मना / विमल: चाल पन्नाचेर्मलमात्मौयचेतमः / तावत्तस्य ममुत्पन्नं स्वजातः स्मरणं तदा अतीतभवसन्तानवृत्तान्तस्मृतिकारणम् // अथ संजातमोऽमावचिन्यरमनिर्भरः / पतितो भूतले मद्यः सर्वेषां कृतसंभ्रमः / 95 For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। अथ वायुप्रदानेन संजातः स्पष्टचेतनः / पृष्टं किमेतदित्येवं रत्नचूडेन सादरम् // ततः प्रादुर्भवद्भक्तिः स्फुटरोमाञ्चभूषणः / हर्षीत्फुल्लविशालाक्षः प्रबद्धाञ्जलिबन्धुरः // विमलो रत्नचूडस्य ग्रहीत्वा चरणद्वथम् / धामन्दोदकपूर्णाक्ष: प्रणनाम मुर्मुहुः / / शरीरं जीवितं बन्धु थो माता पिता गुरुः / देवता परमात्मा च त्वं मे नास्त्यत्र संशयः / / येनेदं दर्शनादेव पापप्रक्षालनक्षमम् / त्वया मे दर्शितं धीर सहिम्ब भवभेदिनः // एतद्धि दर्शयता रत्नचूड भवता दर्शिता मे मोक्षमार्गः कृतं परममौजन्यं छेदिता भववालरी उन्मूलितं दुःखजालं दत्तं सुखकदम्बकं प्रापितं शिवधामेति / रत्नचूडेनोक्तं / कुमार नाहमद्यापि विशेषताऽवगच्छामि किमत्र संपन्नं भवतः / विमलेनोक्तं / श्रार्थ संपन्नं मे जातिस्मरणं। स्मृतोऽद्यदिनमिवातीता भूरिभवसन्तानः / यतः पुरोऽपि निवेशिता मया भनिभर निर्भरेण भूरिभवेषु वर्तमानेन भगवदिम्बे दृष्टिः निर्मलीकृतं सम्यग्ज्ञाननिर्मलजलेन चित्तरत्नं रञ्जितं सम्यग्दर्शनेन मानसं मात्मकृतं मदनुष्ठानं भावितो भावनाभिरात्मा वामितं तत्माधुपर्युपासनचान्तःकरणं मात्मभूता मे समस्तभूतेषु मैत्री गतोऽङ्गागौभावं गुणाधिकेषु प्रमोदः धारितं बकश्चित्ते लिए मानेषु कारुण्यं For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चसः प्रस्तावः / 755 दृढौभूता दुर्विनौतेषूपेक्षा निश्चलीभूतं वैषयिकसुखदुःखयोरौदामौन्यं तथा परिणतः प्रामः परिचितः संवेगः चिरमंस्तुती भवनिर्वेदः प्रगुणिता करुणा अनुगुणितमास्तिक्यं प्रगुणीभूता गुरुभक्तिः क्षेत्रीभूतौ तपःसंयमाविति ततो यावष्टं मयेदं भुवनभर्तुर्भगवतो निष्कलङ्क बिम्बं तावदहं मिक्त वामृतरसेन पूरित व रत्या स्वीकृत दुव सुखामिकया मृत दुव प्रमोदेन / ततः स्फुरितं मम हृदये / यदुत रागद्वेषभयाज्ञानशोकचिन्हेर्विवर्जितः / प्रशान्तमूर्त्तिर्देवोऽयं लोचनानन्ददायकः // दृश्यमानो यथा धत्ते ममालादं तथा पुरा / नूनं क्वचिन्मया मन्ये दृष्टोऽयं परमेश्वरः // एवं च चिन्तयन्नेव लोकातीतं रमान्तरम् / प्रविष्टोऽनुभवद्वारमंवेद्यमतिसुन्दरम् / यता भवात्समारभ्य प्राप्तं मन्यव मुत्तमम्। ततः सृता मया सर्वे तदारानिखिता भवाः // तदिदं महात्मन्नत्र मे संपन्नं / अतः कृतं तन्मे भवता यत्परमगुरवः कुर्वन्तौ ति ब्रुवाणो रत्नचूडचरणयोर्निपतितः पुनर्विमलकुमारः। ततेो नरोत्तम अलमलमतिमंभ्रमेणे ति वदता समुत्थापितोऽसौ रत्नचूडेन माधर्मिक इति वन्दितः सविनयं अभिहितं च / कुमार संपन्नमधुना मे समोहितं परिपूर्णा मनोरथाः कृतस्ते प्रत्यपकारो यदेवं मादृशजनोऽपि ते परिचिततत्त्वमार्गप्रत्यभिज्ञाने कारणभावं प्रतिपन्न इति। स्थाने च कुमारस्यायं हर्शतिरेकः / For Private and Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 756 उपमितिभवप्रपञ्चा कथा / यतः / मत्कलचे सुते राज्ये द्रविणे रत्नसञ्चये / अवाप्ते स्वर्गसौख्ये च नैव तोषो महात्मनाम् // तथाहि / तुच्छानि स्वल्पकालानि सर्वाणि परमार्थतः / एतानि तेन धौराणां नैव तोषस्य कारणम् // जैनेन्द्रं पुनरासाद्य मार्ग भौमे भवोदधौ / सुदुर्लभं महात्मानो जायन्ते हर्षनिर्भराः // तथाहि / संप्राप्तस्तत्क्षणादेव मार्गः सर्वज्ञभाषितः / शमसातामृताखादसंवेदनकरो नृणाम् // अनन्तानन्दसंपूर्णमोक्षहेतश्च निश्चितः / अतः सतां कथं नाम न हर्षोल्लासकारणम् // मत्त्वानुरूपं वाञ्छन्ति फलं सर्वेऽपि जन्तवः / श्वा हि तथ्यति पिण्डेन गजघातेन केसरी // मूषको बौहिमासाद्य नृत्यत्युत्तालहस्तकः / गजेन्द्रोऽवज्ञया मुंके यत्नदत्तं सुभोजनम् // तथा / अदृष्टतत्त्वा ये मूढाः स्तोकचित्ता मनुष्यकाः / धनराज्यादिकं प्राप्य जायन्ते ते मदोत्कटाः // त्वं तु पूर्व For Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। चिन्तामणिसमे रत्ने लधे मध्यस्थतां गतः / न लक्षिता मया धौर हर्षदोषकलङ्कितः // अधुनैवं पुनर्धन्यः स्फुटरोमाञ्चसुन्दरः / सन्मार्गलाभे तुष्टोऽसि माधु माधु नरोत्तम // केवलमत्र जने नैवमतिगुरूत्वमारोपणीयं कुमारेण / किमत्र मया विहितं कुमारस्य / निमित्तमात्र अत्र संपन्नोऽहं / स्वयमेव योग्योऽसि त्वमेवंविधकल्याणपरम्परायाः। मयापि हि तावकौनां पात्रतामुपलक्ष्यायं विहितो यत्नः / तथाहि / स्वयंविज्ञातमद्भावा लोकान्तिकसरैस्तदा / यदि नाम प्रबोध्यन्ते तीर्थनाथाः कथंचन // तथापि ते सुरास्तेषां न भवन्ति महात्मनाम् / गुरवस्तादृशे पक्षे द्रष्टव्योऽयं त्वया जनः // विमलेनोक्तं / महात्मन्मा मैवं वोचः / न मदृशमिदमस्योदितं भवता / नहि भगवति बोधयितव्ये लोकान्तिकसुराणां निमित्तभावः / भवता तु दर्शयता भगवहिम्बं संपादितमेव ममेदं सकलं कल्याणं / इह च / निमित्तमात्रतां योऽपि धर्म सर्वज्ञभाषिते / प्रतिपद्येत जीवस्य स गुरुः पारमार्थिकः // एवं मे विदधानस्वं गुरुरेव न संशयः / उचितं तु मतां कत मद्गुरोविनयादिकम् // तस्मादुचितमेवेदं सर्वं तावकोपकारस्येति / किं च / एषा भगवतामाज्ञा मामान्यस्यापि सुन्दरम् / For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 75 उपमितिभवप्रपञ्चा कथा / कार्यः माधर्मिकस्येह विनयो वन्दनादिकः / / किं पुनस्ते महाभाग नैवं मद्धर्मदायिनः / युज्यते विनयः क निर्मिथ्यस्थापि मगुरोः // रत्नचूडेनोकं / मा मैवमादिशतु कुमारः। तथाहि / गुणप्रकर्षरूपस्त्वं पूजनीयः सुरैरपि / त्वमेव गरुरस्माकं तवं वक्तमईसि // विमलेनोक्तं / गुणप्रकर्षरूपाणां कृतज्ञानां महात्मनाम् / इदमेव स्फुटं लिङ्गं यहुरोभक्तिपूजनम् / / स महात्मा स पुण्यात्मा स धन्यः म कुलोद्गतः / स धौरः म जगद्वन्द्यः म तपस्वी म पण्डितः / यः किङ्करत्वं प्रेष्यत्वं कर्मकारलमञ्जसा / दासत्वमपि कुर्वाण: सगुरूणां न लज्जते / म कायः लाघितः पुंसां यो गुरोविनयोद्यतः / मा वाणी या गरोः स्तोत्री तन्मनो यहुरौ रतम् // अनेकभवकोटौभिरुपकारपरैरपि / धर्मापकारकर्तृणां निक्रयो न विधीयते // अन्यच्चेदमधुना पर्यालोच्यं भवता माधं मया। यदुत विरक्तं तावन्मे भवचारकवाभाच्चित्तं ग्टहौता दुःखात्मकतया विषयाः भाविता लोकोत्तरायाताखादरूपतया प्रशमः / न स्यातव्यमधना ग्रहपञ्जरे। ग्रहीतव्या भागवती दौथा। केवलं सन्ति मे तातप्रभृतयो बहवो बान्धवाः। तेषां का प्रतिबोधनोपायः स्यात् / For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। एवं हि तेषां मया बन्धुत्वकार्यमाचरितं भवति यदि तेऽपि मन्त्रिमित्तकं भगवद्भाषिते धर्म प्रतिबुध्यन्ते नान्यथा। रत्नचडेनोक्तं / अस्ति बुधो नामाचार्यः / म यदीह कथंचिदागच्छेत्ततस्तानपि तव ज्ञातीनवश्यं प्रतिबोधयेत् / म हि भगवानिधिरतिशयानामाकरश्चित्तज्ञतानपुण्यस्य प्रकर्षः प्राणिप्रशमलब्धेरियत्ताभूमिर्वचनविन्यासस्येति। विमलेनोक्तं / आर्य क पुनरसौ दृष्टो बुधसूरिर्भवता। रत्नचूडेनोक्त / अत्रैव क्रीडानन्दने ऽस्यैव च भगवद्भवनस्य द्वारभूमिभागे दृष्टोऽसौ मया यतः ममागतोऽहमतीताटम्यां मपरिकरो भगवत्पूजनार्थमिह मन्दिरे। प्रविशता च दृष्टं मया हत्तपोधनमुनिन्दं। तस्य च मध्ये स्थितः कृष्णो वर्णन बीभत्सो दर्शनेन त्रिकोणेन शिरमा वक्रदीर्घया शिरोधरया चिपिटया नामिकया विरलविकरालेन दशनमण्डलेन लम्बेनोदरेण सर्वथा कुरूपतयोद्वेगहेतर्दृश्यमानः केवलं परिशद्धमधुरगम्भौरेण ध्वनिना विशदेन वर्णाच्चारणेनार्थसमर्पिकया गिरा धर्ममाचक्षाणो दृष्टो मयैकस्तपस्वी। संजातश्च मे चेतसि वितर्कः / यथा बत भगवतो न गुणानुरूपं रूपं / प्रविष्टोऽहं चैत्यभवने / निवेशिता भक्तिसारं भगवद्दिम्बे दृष्टिः। अवतारितं निर्माल्यं / विधापितं सन्मार्जनं। कारितमुपलेपनं। विरचिता पूजा। विकीर्णः पुष्पप्रकरः / प्रज्वालिता मङ्गलप्रदीपाः / समुल्लासितः सुगन्धिधूपः / निःशेषितं पूर्वकरणीयं / प्रमार्जितमुपवेशनस्थानं / न्यस्तानि भूमौ नानुकरतलानि। निबद्धवा भगवददने दृष्टिः / प्रवर्धितः सद्भावनया शुभपारणामः / संजातो भक्त्यतिशयः / प्लावितमानन्दोदकबिन्दुनिष्यन्द For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 760 उपमितिभवप्रपञ्चा कथा / मन्दोहेण लोचनयुगलं। संपन्नं कदम्बकुतुनमनिभं रहदानन्दविशदपुलकोद्भेदसुन्दरं मे शरीरं। पठिती भावार्थानुस्मरणगर्भ भक्निनिर्भरतया शक्रस्तवः / कृतः पञ्चाङ्गप्रणिपातः। निषलो भूतले। स्तुतः सर्वज्ञप्रणीतप्रवचनोन्नतिकरै-गमुद्रया प्रधानस्तोत्रैर्भावमारं भगवान् / रञ्जितं भगवगुणैरन्तःकरणं / विहितो भूयः पञ्चाङ्गप्रणिपातः। तदवस्येनैव वन्दिताः प्रमोदद्धिजनकाः सूरिप्रभृतयः / ममुत्थिता जिनमुद्रया। संपादितं चैत्यवन्दनं / तदन्ते कृतं प्रणिधानं मुक्ताशुक्रिमुद्रया॥ अत्रान्तरे मत्परिवारेण निर्वतित भगवता बलिविधानं मज्जौकृतं स्नात्रोपकरणं विस्तारिता विचित्रवस्त्रासकारोलोचाः। प्रारब्धं मङ्गीतक। समापूरिताः कलकाहलाः / चालिताः सुघोषघण्टाः / राणितानि कणकणकमाणकानि / ध्वानिता दिव्यदुन्दुभयः / नादिता मधुर शङ्खाः / वादिताः पटुपटहाः / श्रास्फालिता घर्घरिकया मृदङ्गाः। समुच्छलितानि क्रमालकानि। विजम्भितः स्तोचरवः। प्रवर्तितो मन्त्रजापः। विमुक्त कुसुमवर्षं / झणझणायिता मधुपावली / अभिषेचितं महाईरमगन्धौषधिसत्तीर्थादकैर्विधिना जगज्जीवबन्धोर्भगवता विम्बं / प्रवृत्ता मन्धरं चूतमञ्जरी। विलसितमुद्दामानन्दोचितं शेषविलासिनोजनेन / दत्तानि महादानानि। कृतमुचितकरणौयं // एवं महता विमर्दैन विधाय भगवदभिषेकपूजनं निर्गताऽहं साधुवन्दनार्थं यावत्तथैव तस्य सुसाधुवृन्दस्य मध्ये स्थितः स तपस्वी निविष्टः कनककमले रतिविरहित व मकरकेतनो रोहिणीवियोजित व मृगलाञ्छनः शचौविनाकृत दूव पुरन्दरः उत्तमकार्तवरभास्वरेणाकारेण उल्लमन्महाप्रभाप्रवाह For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / पिञ्जरितमुनिमण्डलः कुन्नितेन पादतलेन गूढसिराजालेन प्रशस्तचाञ्छनलाञ्छितेन दर्पणाकारनखेन सुस्लिष्टाङ्गुलिना चरणयुगलेन वरकरिकराकारेण जवादयेन कठिनपौनसुवृत्तविस्तीर्णन केसरिकिशोरलौलाविडम्बिना कटौतटेन त्रुटितमनोहरेणोदरदेशेन विशालेन वक्षःस्थलेन प्रलम्बेन भुजदण्डयुगलेन मत्तमहेभकुम्भास्फालनमहाभ्यां कराभ्यां त्रिवलिविराजितेन कण्ठेन अधरितशशधरारविन्दशोभेन वदनेन उत्तुङ्गसुसंस्थितेन नासिकावंशेन सुनिष्टमांसलप्रलम्बेन कर्णयुगलेन अपहमितकुक्लयदलाभ्यां लोचनाभ्यां संहतममया स्फुरत्किरणजालरञ्जिताधरपुटया दन्तपद्धत्या मुश्लिष्टाष्टमौशशधरसन्निभेन ललाटपट्टेन अधस्तनावयवचूडामणिनोत्तमाङ्गभागेन किं बहुना सर्वथोपमातीतरूपधारी दृष्टो ऽसौ मया तथैव धर्ममाचक्षाणः। प्रत्यभिज्ञातश्च तेन पूर्वावधारितेन ध्वनिना। संजातो मे मनसि विस्मयः / ततश्चिन्तितं मया / स एवायं तपस्वी। कथं पुनरोदृशकमनीयरूपः क्षणादेव संपन्न इति। अथवा किमत्राश्चयं / निवेदितं मे पूर्व धर्मगुरुणा चन्दनेन / यथा। भवन्ति भगवतां सुसाधूनां लब्धयः / तन्माहात्म्येन च भवन्त्येते यथेच्छया विविधरूपधारिणः / जायन्ते परमाणुवमूक्ष्माः / संपद्यन्ते पर्वतवद्गुरवः / वर्तन्तेऽर्कढलवल्लघवः / पूरयन्ति खदेहविस्तारेण भुवनं / श्राज्ञापयन्ति किङ्करमिव देवेश्वरं / निमन्जन्ति कठिनशिलातले / कुर्वन्येकघटाहटशतसहस्रं। दर्शयन्त्येकपटात्पटशतसहस्रं / श्राकर्णयन्ति सर्वाङ्गोपाङ्गः। हरन्ति स्पर्णमात्रेण निःशेषरोगगणं / गच्छन्ति पवनवद् गगने / सर्वथा नास्ति किंचिदमाध्य 96 For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 062 उपमितिभवप्रपश्चा कथा / मेतेषां भगवतां मुसाधूनां / प्राप्तलब्धयो ह्येते सर्वस्य करणपटवो भवन्ति / अतोऽयं मुनिसत्तमः पूर्वं तथा कुरूपो मया दृष्टोऽधुना पुनरेवंविधरूपधारी दृश्यते / तबूनं प्राप्तलधिरेष भगवानित्य हो भगवतोऽतिशयः / ततः प्रष्टचेतमा वन्दितो मया भगवानन्यमुनयश्च / अभिनन्दितोऽहं सर्वैः स्वर्गापवर्गमार्गसंसर्गनिसर्ग हेतुना धर्मलाभेन। निविष्टो भूतले / श्रुता चामृतकल्या आक्षेपकारिणौ भव्यचित्तानां विक्षेपजननौ विषयविषाभिलाषस्य अभिलाषोत्पादनौ शिवसुखे निर्वेदसम्पादनी भवप्रपञ्चे बाधनी विमार्गस्य भगवती धर्मदेशना / रन्जितोऽहं तस्य गुणप्राम्भारेण / पृष्टश्च निकटोपविष्टः शनैरेको मुनिया। यदुत कोऽयं भगवान् किनामा कुत्रत्यो वेति। तेनोकं / सूरिरष गुरुरस्माकं बुधो नाम / स धरातलपुरवास्तव्यस्तदधिपतेरेव शुभविपाकनृपतेस्तनयो निजमाधुतानन्दनस्तुणवदपहाय राज्यं निष्क्रान्तः साम्प्रतमनियतविहारेण विहरतौति। ततोऽहमाकर्ण्य तच्चरितं दृष्ट्वा तदतिशयं निरीक्ष्य रूपं श्रुत्वा धर्मदेशनाकौशलं मंचिन्त्य च हृदये यथाहो रत्नाकरकल्पमिदं भगवतां दर्शनं यत्रैवं विधानि पुरुषरत्नान्युपलभ्यन्ते ततः संजातो भगवदर्हत्प्रणीते मार्ग मेरुशिखरवनिष्पकम्पः / स्थिरौभूतश्च धर्म तेनैव बुधसूरिदर्शनेन मदौयः सोऽपि परिकरः / ततोऽभिवन्द्य भगवन्तं गतोऽहं स्वस्थानं। भगवानपि कचिदन्यत्र विहरतौति। तेनाहं ब्रवीमि। यद्यसौ बुधसूरिरागच्छेत्ततस्ते बन्धुवर्ग बोधयति। परोपकारकरणैकव्यसनौ हि स भगवान् / यतस्तदापि मम मत्परिकरस्य च मद्धर्म स्थैर्यार्थं विहितं तेन तत्तादृशं For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः परतावः / 762 वैक्रियरूपमिति // विमलेनोक्र / प्रार्य सोऽपि कथंचिदिहागमनाय भवतैवाभ्यर्थनीयः / रत्नचूडेनोक्त। यदादिशति कुमारः / केवलमस्मद्वियोगेन साम्प्रतं विधुरस्तातो विसंस्थुलाम्बा वर्तते / तगच्छामि तावदहं तयोः संधौरणार्थं स्वस्थाने / ततः करिष्यामि युभदादेशं / नात्र कुमारेण विकल्पो विधेय इति / विमलेनोक्तं / पार्य किं गन्तव्यं / रत्नचूडः प्राह / कुमार युभत्मनामृतचोदलवाखादस्य मेऽधुना / गन्तव्यमिति काव्ये भारती न प्रवर्तते // तथाहि / जडोऽपि सनने दृष्टे जायते तोषनिर्भरः / उदिते विकमत्येव शशाङ्के कुमुदाकरः // स तत्र क्षणमात्रेण प्रौतिसंबद्धमानमः / जीववेव न तं मुक्का नूनमन्यत्र गच्छति // समारेऽनन्तदुःखौघपूरितेऽप्यमृतं परम् / इदमेकं बुधैरुतं यत्मद्भिश्चित्तमौलनम् // कोऽधं कर्तुं समर्थाऽत्र मतां मङ्गस्य भूतले / यदि तद्विघटने हेतुर्न स्थादिरहमुहरः // चिन्तामणिमहारत्नममृतं कल्पपादपम् / स दृष्टं संत्यजेन्मूढः मज्जनं यो विमुञ्चति // कुमारविरहोत्रामा निहा लगति तालुके / तवापि पुरतो मेऽद्य गन्तव्यमिति जल्पतः // For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 764 उपमितिभवप्रपञ्चा कथा / इदं वज्राशनेस्तुल्यमिदमत्यन्तनिष्ठुरम् / यन्मे भवादृशामग्रे गच्छाम इति जल्पनम् / / तथापि ताताम्बाचित्तसन्तापरूपं मंचिन्त्य कारणम् / . महगन्तव्यमेवेति मयेदमभिधीयते // विमलेनो। आर्य यद्येवं ततो गम्यतां भवता / केवलं न विस्मरणीयमिदमार्यण मदीयमभ्यर्थनं आनेतव्यः स कथंचिदत्र बुधसूरिरिति। रत्नचूडेनोक्तं / कुमार कोऽत्र विकल्पः। ततो भाविसुजनदर्शनविच्छेदकातरहदया चूतमनरौ मवाष्पगगदया गिरा विमलं प्रत्याह / कुमार महोदरोऽसि मे भ्राता देवरोऽसि नरोत्तम / शरीरं जीवितं नाथस्वं मे भवसि सुन्दर // तदेष गुणहीनोऽपि स्मरणीयः क्वचिजनः / भवादृशां महाभाग धन्या हि स्मृतिगोचरे // विमलेनोकं / आर्य गुरुश्च गुरुपत्नी च यदि न स्मृतिगोचरे / ततो मे कौदृशो धर्मः किं वा सौजन्यमुच्यताम् // एवं च कृत्वा मयापि सह सम्भाषणं गतौ चूतमञ्जरोरत्नचूडौ। मम पुनरग्टहीतसङ्केते भद्रे समाकर्णयतोऽपि तथा विमलरत्नचूडयोः सम्बन्धिनं धर्मजल्यं गुरुकर्मतया दूरभव्यतया च मत्तस्येव सुप्तस्येव विक्षिप्तचित्तस्येव मूर्छितखेव प्रोषितस्येव मृतस्येव न तदा परिणतमेकमपि धर्मपदं हृदये वज्रशिलाशकल घटितमिव मना For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्ताव 765 गपि द्रावितं जिनवचनामृतरससेकेनापि चित्तं। ततो विशेषतः संस्तुत्य भगवन्तं निर्गतश्चैत्यभवनान्मया महितो विमलः / ततोऽभिहितमनेन / वयस्य वामदेव यदिदं रत्नचडेन मह्यं दत्तं रत्नं महाप्रभावमिदमाख्यातं तेन। ततः कदाचिदिदमुपयुज्यते कचिन्महति प्रयोजने। मम च नास्थाधुना रत्नादिके / ततो रहौतमिदमनादरेण कथंचिन्नक्ष्यति / तस्मादत्रैव कुत्रचित्प्रदेशे निधाय गच्छाव इति / मयोक्तं / यदादिशति कुमारः। ततो विमोच वस्त्राञ्चलं समर्पितं तद्रनं मे विमलेन / निखातं मयैकत्र भूप्रदेश। कृतो निरुपलक्षः म प्रदेशः / प्रविष्टौ नगरे / गतोऽहं स्वभवने / कृतः स्तेयबहुलिकाभ्यां मम गरौरेऽनुप्रवेशः / ततश्चिन्तितं मया। तद्रत्नं रत्नचडेन सर्वकार्यकरं परम् / निवेदितं समझ मे तुल्यं चिन्तामणेर्गुणैः / / तत्तादृशमनर्घयं रत्नं को नाम मुञ्चति / हरामि त्वरितं गत्वा किं ममापरचिन्तया // ततोऽवलम्ब्य जघन्यतां विस्मृत्य विमलस्नेहं अविगणय्य सङ्गावार्पणं अपलोच्यायतिं अनाकलय्य महापापं अविचार्य कार्याकार्य अधिष्ठितः स्तेयबहलिकाभ्यां गतोऽहं तं प्रदेशं / उत्खातं तद्रनं निखातमन्यत्र प्रदेशे। चिन्तितं च मया। कदाचिदधुनेवागच्छति विमलः / ततो रिक्तऽस्मिन्दृष्टे प्रदेश भवेदम्य विकल्पो यथा वामदेवेन ग्टहीतं तद्रत्नं। यदि पुनरत्र प्रदेशे यथेदं कर्पटावगुण्ठितं निखातं तथैवान्यस्तत्प्रमाण: पाषाणो निखन्यते ततो विमवस्य तं दृष्ट्वा भवेदेवंविधो वितर्कः यथा तद्रत्नं ममैवापुष्यैरेवं For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 766 उपमितिभवप्रपञ्चा कथा / पाषाणीभूतमिति / एवं च विचिन्य मया निखातस्तत्प्रमाणाः कर्पटावगुण्ठितस्तत्र प्रदेश पाषाणा: / समागतो ग्रहं / लवितं तद्दिनं / समायाता रजनौ। स्थितोऽहं पर्यङ्के। समुत्पन्ना मे चिन्ता / अये विरूपकं मया कृतं यनानौतं तद्रन / दृष्टः केनचिदहं तथा कुर्वाणः / ग्रहोंव्यति कश्चिदन्यस्तद्रत्न / तदधुना किं करोमौति / वितर्ककल्लोलमालाकुलितचित्तवृत्तेश्चित्तसन्तापेन विनिद्रस्यैवातीता सर्वापि शर्वरी। प्रभाते च समुत्थायातित्वरितं गतोऽहं पुनस्तं प्रदेशं / दूतश्च समागतो मद्भवने विमलः / न दृष्टोऽहमनेन। पृष्टो मत्परिजनः क्व वामदेव इति। कथितमनेन यथा क्रीडानन्दनोद्यानाभिमुखं गत इति / ततः समागतो ममानुमार्गण विमलः / स चागच्छन् दूरे दृष्टो मया / ततः संजाता ममाकुलता / विस्मृतो रत्नप्रदेशः। समुत्खातः पाषाणो गोपितः कटौपयां। कृती निरुपलक्षः म प्रदेशः। गतोऽहमन्यत्र गहनान्तरे / संप्राप्तो विमलः / दृष्टोऽहमनेन / लक्षितो भयतरललोचनः / ततोऽभिहितमनेन / वयस्य वामदेव किमेकाको त्वमिहागतः। किं वा भौतोऽमि / मयोकं / श्रुतः प्रभाते मया त्वमिहागतः। तेनाहमप्यागतः / ततो न दृष्टस्लमत्र / तेन संजातो मम हृदये त्रामः क्व कुमारो गत इति चिन्तया। माम्प्रतं तु त्वयि दृष्टे यदि परं स्वस्थौभविष्यामौति / विमलेनोक्तं / यद्येवं ततः सुन्दरमिदं संपन्नं यदिहागतौ। माम्प्रतं गच्छावो भगवद्भवने / मयोतमेवं भवतु / ततो गतौ जिनमन्दिरे। प्रविष्टोऽभ्यन्तरे विमलः / स्थितोऽहं द्वारदेशे। चिन्तितं मया / नूनं विज्ञातमनेन। ततो नश्यामि त्वरितं। दूतरथा ममेद For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / मेष रनमुद्दालयिष्यति / म चात्र पुरे तिष्ठतो ममास्त्यस्मान्मोक्षः / अतः पतामि निर्देश इति। तत: पलायितोऽहं वेगेन। क्रान्तो बहुविषयं। ऊढस्त्रीणि रात्रिदिनानि / गतोऽष्टाविंशति-जनानि / छोटितो रवग्रन्थिः / दृष्टो निष्ठरपाषाणः / ततो हा हतो ऽस्मौति गतो मूळीं / लब्धा कृच्छ्रण चेतमा / ग्टहीतः पश्चात्तापेन प्रारब्धः प्रलयितुं भ्रष्टोऽहं / कथंचित्ततः स्थानात् तत्पुनर्सलामौत्यभिप्रायेण वलितः स्वदेशाभिमुखं / ___ दूतश्च जिनसदनाविनतेन न दृष्टोऽहं विमलेन / ततः संजाता विमलस्य चिन्ता क पुनर्गतो वामदेव इति। गवेषितः सर्वत्र कानने न चोपलब्धः। ततो भवने पुरे च सर्वत्र गवेषितो यावत्तत्रापि न दृष्टः ततः सर्वदिक्षु प्रहिता ममान्वेषकपुरुषाः / प्राप्तोऽहमेकीतस्तेभ्यः / अभिहितस्तैः। यथा वामदेव शोकार्तस्ववियोगेन विमलो वर्तते वयमानेतारस्तवानेन प्रहितास्तेन गम्यतामिति / ततो मया चिन्तितं। अये न लक्षितोऽहं विमलेन / ततो विगतं मे भयं / नौतोऽहं तैर्विमलममोपे। दृष्टो विमलेन ममालिङ्गितः स्नेहेन। मुक्तमुभाभ्यां नयनैर्विमलमलिलं किं तु मया कपटेन प्रियमौलकमुदा विमलेन / निवेशितोऽहमर्धामने अभिहितश्चानेन / वयस्य वामदेव वर्णय किमनुभूतं भवता / मयोकं / कुमाराकर्णय / अस्ति तावप्रविष्टस्त्वं जिनमन्दिरे / ततो यावत्तत्र किलाहमपि प्रविशामि तावदृष्टा मया वर्णमागच्छन्ती गगनतलेऽम्बरचरौ। मा च कीदृशौ / प्रकाशयन्तौ दिक्चक्रं रूपलावण्यशालिनी / प्राकष्टकरवाला च यमजिहेव भौषणा | For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपश्चा कथा / ततस्तां दृष्ट्वा यावदहमभिलाषोत्त्रामसंकीर्णं रसान्तरमनुभवामि तावदुत्पाटितस्तया नेतुमारब्धो गगनमार्गेण / ततोऽहं हा कुमार कुमारेति रटनुचैः सुविहलः / नौत एव तया दूरं भो विद्याधरयोषिता / किं च / पयोधरभरेणोच्चैः सस्नेहमवगूहितः / चुम्बितच बस्लाइवे प्रार्थितो रतकाम्यया // तथा रक्तापि मा बाला विषरूपा प्रभामते / कुमार वरमित्रेण त्वया विरहितस्य मे // चिन्तितं च तदा मया / यदुत / अनुरक्ता सुरूपा च यद्यप्येषा तथापि मे / वरमित्रवियुक्तस्य न सुखाय प्रकल्पते // अत्रान्तरे समायातान्याम्बरचरी। विलोकितोऽहमनया। गता मापि मय्यभिलाषं / प्रवृत्ता चोद्दालने / ततश्च श्राः पापे कुत्र थासौति शब्दमन्दर्भभौषणम् / जातं परस्परं युद्धं तयोः खचरयोषितोः // ततो व्याकुलितायां निथुटितोऽहं हस्तात्पतितो भूतले चूर्णितो गात्रभारेण / चिन्तितं मया। यद्यपि दलितोऽहं न मनोमि वेदनया नंष्टुं तथापि यावदनयोरेका न ग्टह्णाति मां तावनग्यामि येन जौवन्नेव विमलकुमारवरवयम्यं पश्यामि / ततः पलायितोऽहं त्वरया दृष्टश्चामौभिर्मनुष्यैः प्रापितः कुमारसमीपं। तदिदं कुमार मयानुभूतमिति / तच्छ्रुत्वा रञ्जितो विमलो मदौयनिकृत्रिमस्नेहेन / हृष्टा मेऽन्तर्गता बहुलिका किल प्रत्यायितोऽयं मया For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Palamawati, Faso. 1-4 Rs.80 Parigista Parvan, (Text) Faso. 1-6 @ /6/ saob... 114 Prakrita-Pningalam, Fago. 1-7 @ 16) each Prithiviraj Rasa, (Text) Part 11, l'asc. 1-6 @ Ditto (English) Part II, Fago. 1 . Praksta Laksanam, (Text) Faso. 1 .. Paracara Smrti, (Text) Vol. I, Faso. 1-8 Vol. II, Faso. 1-6; Vol. Tagc, 1-6 @ /6/ each .... .... .. .... " Paracara, Institutes of (English) ... Prabandhaointimani(English) Fane. 1-3 @ /12/ ench Sama Veda Samhita, (Text) Vols, I, Fabo. 6-10; II, 1-6; IV, 1-6; V,1-8, @[6) each Fasc. Sankhya Sutra Vrtti, (Text) Fasc. 1-4 @ /6/ each Ditto (English) Fasc. 1-3 @ /12/ each Sraddha Kriya Kaumudi, Fasc, 1-6.. Suctuta Sari hita, (Eng.) Fasc. 1 /12) *Taittereya Sambita, (Text) Fasc. 14-45 @ /6) each Tandya Brahmana, (Text) Fasc. 1-19 @ /6) each Trantra Vartika (Euglish) Fasc. 1-3 @ /12/ .. Tattva Cintamani, (Text) Vol. I, l'asc.' 1-9, Vol. II, Faso. 2 Vol. III, Fasc. 1-2, Vol. IV, Fasc. 1, Vol. V, Fago. 1-5, Part IV, Vol. Fago. 1-12 @ /6/ each Taftvarthadhigama Sutrom, Fasc. 1-2 Trikanda-Mandanam, (Text) Faso. 1.3 @[6] ... Upamita-bhava-prapanoa-katha (Text) Fasc. 1-7 @/6/ each U vagagadago, (Text and English) Faec. 1-6 @ 12/ Vallala Carita, Faso. 1 Varuba Purina, Text) Fasc. 1-14 @ 16/ each ... Varga Krya Kaumudi, Fasc. 1-6 @ 16/ *Vayu Prirana, (Texti Vol. I, Faso, 2-6; Vol. II, Fasc. 1-7, @ 16/ each Vidhano Parigata, Faso. 1-6 .. . . .. Vionu Smrti, i Text Fasc. 1-2 @ /6/ each Vivadaratnakara, (Text) Fagc. 1-7 @ /6/ each ... Vpbannaradiya Purana, (Text) Fasc. 2-6 @ /6/ ... Vphat Svayambhu Purana, Fasc. 1-6 Tibetan Series. -Pag-Sam Thi S'ii, Fasc: 1-4 @ 1/ each Bhor-Phyin, Vol. I, Faso. 1-5; Vol. II, Fagc. 1-3; Vol. III, Fago. @ 1/ each ... Rogs brjod dpag hkhri BoiB (Tibe & Sang.) Vol. I, Fago. 1- 6; Vol. Fasc. 1-5 @ 1/ each . Arabic and Persian Series. *Alamgirnamah, with Index, (Text) Fasc. 1-13 @ 16/ each.. Al-Muqaddasi (English) Vol. I, Fasc. 1-3 @ /12/ Ain-i-Akbari, (Text) Fasc. 1-22 @ 1/ each . Ditto (English) Vol. I, Fasc. 1-7, Vol. II, Faac. 1-5, Vol. 111, Fasc. 1-3, @ 1/12) each Akbarnamah, with Index, (Text) Fasc. 1-37 @ 1/ each Ditto English Vol. I, Fasc. 1-8; Vol. II, Fasc. 1 @: Arabic Bibliography, by Dr. A. Sprenger' ... Badshannamah, with Index, (Text) Fasc. 1-19 @ 16/ each ... Catalogue of Arabic Books and Mannscripts 1-2 Catalogue of the Persian Books and Manuscripts in the Library of the Asiatic Society of Bengal. Fasc. 1-3 @ 1/ each Dictionary of Arabio Technical Terms, and Appendix, Fasc, 1-21 @ 1/ each ... Farhang-i-Rashidi, (Text) Fasc. 1-14 @ 1/ each Fihrist-i-Tusi, or, Tuoy's list of Shy'ah Books, (Text) Faso. each Futan-ush-Sham of Waqidi, (Text) Fasc. 1-9 @ /6) each ... Ditto of Azadi, (Text) Fasc. 1-4 @ /6/ each ... Haft Asman, History of the Persian Masnawi, (Text) Fasc. 1 History of the Caliphs, (English) Fasc. 1-6 @ /12/ each Iqbalnamah-i-Jahangiri, (Text) Fasc. 1-3 @ 76/ each Isabah, with Supplement, (Text) 51 Fasc. @ 12/ each . Maagir-ul-Umara, Vol. I, Fasc. 1-9, Vol. II, Fasc. 1-9; Vol. III, 1-10; . Index to Vol. I, Pasc. 10-11; Index to Vol. II, Fagc. 10-12; Index to Vol. III, Kaso. 11.12@ /6) each " ... 13 2 Maghazi of Waqidi, (Text) Fasc. 1-5 @ 76] each * The other Fascionli of these works are out of stook, and complete copies oannot be supplied. For Private and Personal Use Only ANO O O OO OOOOOOOOOoo COALAND ANORAMA COM Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 . . Muntakhabu-t-Tawarikh, (Text) Faso. 1-15 @ 16 each Rs. 6 Montakhabn-t-Tawarikh, (English) Vol. I, Fago. 1-7: Y II, Fasc. 1-6 and 8 Indexes; Vol. III, Faso. I @ /12/ each Muntakhabu-l-Lubab, (Text) Faso. 1-19 @ /6) each. Ma'asir-i-'Alamgiri, (Text), F'abo. 1-6 @ // each Nukhbatu-l-Fikr, (Text) Faso. 1 . Nizami's Khiradnamah-i-Iskandari, (Text) Faso. 1.2 @ (12) each Rijazu-s-Salatin, (Text) Faso. 1-5 @ /6/ each ... Ditto Ditto (English) Faso. 1-5 Tabaqat-i-Nasiri, (Text) Fasc. 1-5 @ 6/ each ... Ditto (English) Faso. 1-14 @ /12/ each Ditto * Index Tarikh-i-Firuz Shahi of Ziyan-d-din Barni (Text) Faso. 1-7 @ 6/ each... Tarikh-i-Firuzshahi, of Shams-i-Siraj Aif, (Text) Fago. 1-6 @ /6/ each... Ten Ancient Arabic Poems, Fasc. 1.2 @ 1/8/ each Wig o Rumin, (Text) Faso. 1-5 @ /6/ each Zafaruamah, Vol. I, Fasc. 1-9, Vol. II, Fasc. 1-8 @ /6/ each Tazuk-i-Jahangiri (Eng.) Fasc. 1 ... ܟܐܕܘܚܕܢܚܙܢܘܟܬ ܟܢܤܢܙܗܘ . ... 12 8), 1879 (7), 1886 1873 (8) 1874(81.9746), 1868 (6), 1869845 (12), 1846 67; 1888 (7), 1889.883; (6), 188355 1711877 (8), 187% 191898 7,228856 (8), of them in braciers. 2. B. Shof the ASIATIC SOCIETY'S PUBLICATIONS. 1. ABIATIC RESEARCHES. Vols. XIX and XX @ 10/ each ... 20 2. PROCEEDINGS of the Asiatic Society from 1866 to 1869 (inol.) @ /6/ per No.; and from 1870 to date @ 78/ per No. 3. JOURNAL of the Asiatic Society for 1843 (12), 1844 (12), 1845 (12). 1846 (5), 1847 (12), 1848 (12), 1866 (7), 1867 (6), 1868 (6), 1869 (8), 1870 (8) 1871 (7), 1872 (8), 1873 (8) 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 8), 1879 (7), 1880 (8), 1881 (7), 1882, (6), 1883 (5), 1884 (6), 1885 (6), 1886 (8), 1887 (7), 1888 (7), 1889-(10), 1890 (11), 1891 (7), 1892 (8). 1893 (11), 1894 (8), 1895 (7), 1896 (8), 1897 (8), 1898 (8), 1899 (8), 1900 17 & 1901 (7), 1902 (9), 1908 (8), @ 1/8 per No. to Members and @ 2/per No. to Non-Members. N.B. The figures enclosed in brackets give the number of Nos, in each Volume. 4. Centenary Review of the Researches of the Society from 1784-1883 ... 3 A sketch of the Turki language as spoken in Eastern Turkistan, by R. B. Shaw (Extra No., J.4.8.B., 1878) Theobald's Catalogue of Reptiles in the Museum of the Asiatio Society (Extra No., J.A.S.B., 1868) Catalogue of Mammals and Birds of Burmah, b lyth (Extra No., J.A.S.B., 1875) ... 5. Anis-ul-Musharrabin ... 6. Catalogue of 'Fossil Vertebrata 7. Catalogue of the Library of the Asiatio Society, Bengal 8. Inayah, a Commentary on the Hidayah, Vols. II and IV, @ 16/ sach... 32 9. Jawamlu-l-'ilm ir-riyazi, 168 pages with 17 plates, 4to. Part I 10. Khizanatu-l-'ilm 11. Mahabharata, Vols. III and IV, @ 20) each :: 12. Moore and Hewitson's Descriptions of New Indiau Lepidopters. Parts I-III, with 8 coloured Plates, 4to. @ 6) each 13. Sharaya-ool-Islam ... 14. Tibetan Diotionary, by Csoma de Koros 15. Ditto Grammar >> 16. Kasmiracabdamsta, Parts" I and II @ 1/81 17. A descriptive catalogue of the paintings, statues, &o., in the rooms of the Asiatio Society of Bengal, by O. R. Wilson... 18. Memoir on maps illustrating the Ancient Geography of Kasmir. M. A. Stein, Ph.D., JI. Extra No. 2 of 1899 of the Turki the Researches give the number of Extral de Cataloga. No 1.4.8 spoken i society from us, in each Anis-ul-Mush Fossil Vertebreithe Asiatic Sool. II and IV, 1 * 600W0000 Ooooo Notices of Sanskrit Manuscripte, Faso. 1-29 @ 1/ each oh... 1. ... ... 29 0 Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra N.B.--All Cheques, Money Orders, &o., must be made payable to the "Treasuror A natio Bociety," only. 12-12-04. Books are supplied by V.-P.P. For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BIBLIOTHECA INDICA: COLLECTION OF PRIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL NEW SERIES, No. 1140. VONSONAN - 4 - 6 Vy DIA उपमितिभवप्रपञ्चा कथा। fagfagutati THE UPAMITIBHAVAPRAPANCA KATHA OF SIDDHARSI. ORIGINALLY EDITED BY THE LATE PETER PETERSON, M.A., AND CONTINUED BY PROFESSOR DR. HERMANN JACOBI, of the University of Bonn. FASCICULUS IX. CALCUTTA: PRINTED AT THE BAPTIST MISSION PRESS, AND PUBLISHED BY THE ABIATIO SOCIETY, 57, PARK STREET. : 1906. For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE Asiatic Society of BENGAL, No. 57, PARK STREET, CALCUTTA, AND OBTAINABLE FROM THE SOCIETY'S AGENTS, MR. BERNARD QUARITOH, 115, PICCADILLY, LONDON, W., AND MR. OTTO HARRASSOWITZ, BOOKSELLER, LEIPZIG, GERMANY. ach Complete copies of those works marked with an asterisk * cannot be supplied--some of the Fasciculi being out of stock. BIBLIOTHECA INDICA. Sanskrit Series. . Advaita Brahma Siddhi, (Text) Fasc. 2-4 @18) each... Re. Advaitaohinta Kaustubhe, Fasc. 1-2 "Agni Purana, (Text) Faso. 4-14 @ 16/ each .. Aitareya Brahmana, Vol. I, Fasc. 1-5 and Vol. II, 1 .1-6; Faso. 1-5, Vol. IV, Fasc. 1-6 @ /6 Aphorisms of Sandilya, (English) Fasc. 1 A tasahasrika Prajnaparamita, (Text) Fago. 1-6 @ Aqvavaidyaka, (Text) Fasc. 1-5 @ 16) each Avadana Kalpalata, (Sang. and Tibetan) Vol. I, Faso. 2-5; Vol. II. Fasc. 1-6 @1/ each A Lower Ladakhi version of Kegarsaga, Fasc. 1. Bala Bhatti, Vol. I, Fasc. 1-2 Baudhayana Srauta Sutra, Faso. 1-3 @ /6/ each Bhatta Dipika Vol. 1, Faso. 1-5 .... ... Brhaddevata (Text) Fasc. 1-4 @ 16/ each ... Byhaddharma Purana, (Text) Fasc. 1-6 @ 16/ each Bodhicaryavatara of Cantidevi, Fasc. 1-3 . ... Catadusani, Fasc. 1-2 Catalogue of Sanskrit Books and MSS., Faso. 1-4 @ 2) each Qatapatha Brahmana, Vol. I, Fasc, 1-7; Vol. II, Faso, 1.3, V Fasc. 1-7 Qatasahasrika-prajnaparamita (Text) Part I, Faso. 1-10 @ /6/ each *Caturvarga Chintamani (Text) Vols. II, 1-25; III. Part I, Faso. 1-18. Part II, Fasc. 1-10 @ 16/ each ; Vol IV, Fasc. 1-5 ... Qlokavartika, (English) Fasc. 1-5 ... "Orauta Sutra of Apastamba, (Text) Fasc. 6-17 @ /6/ each Ditto Cankhayana, (Text) Vol. I, Fago. 1-7; Vol. II, Fa . 1-4; Vol. III, Fasc. 1-4 @ /6/ each ; Vol 4, Faso. 1 Cri Bhashyam, (Text) Fasc. 1-3 @ /6/ each ... Dan Kriya Kaumudi, Fasc. 1-2 ... Gadadhara Paddhati Kalasara, Vol 1, Faso. 1-7... Ditto . Acarasara, Vol. II, Faso. 1. ... Kala Viveka, Fasc. 1-6 ... ... Kataptra, (Text) Fago. 1-6 @ /12/ each Katha Sarit Sagara, (English) Fasc, 1-14 @ /12/ each Kurma Purana, (Text) Fasc. 1-9 @ /6/ each ... Lalita-Vistara, (English) Fasc. 1-3 @ 12/ eact Madana Parijata, (Text) Faso. 1-11 @ /6) each... Maha-bhasya-pradipodyota, (Text) Fasc. 1-9 & Vol. Il III, Faso. 1-4. @/6/ each. V Manatika Sangraha, (Text) Fasc. 1-3 @ /6/ each Markandeya Purana, (English) Fasc. 1-9 @/12 each *Mimamga Darcana, (Text) Fasc. 7-19 @ /6/ each Nyayavartika, (Text) Faso. 1-6 @ /6 Nirukta, (Text) Vol. IV, Fanc. 1-8 @ 18/ vuoh Nityacarapaddhati Faso. 1-7 (Text) .. 16/ ... no no no no ... 27 OWO COU OS ho no no w For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्ताव विमलो मुग्धबुद्धिरिति / अत्रान्तरे ग्रस्त इव मकरेण दलित दव वज्रेण समाघात व कृतान्तेन न जाने का प्राप्तोऽहमवस्थां / यतः समुन्मलयदिवान्त्राणि मे प्रादुर्भूतमुदरशूलं उत्पाटयन्तीव लोचने प्रवृद्धा शिरोवेदना प्रकम्पितानि सन्धिबन्धनानि प्रचलितं रदनजालं ममुलमित: श्वाससमौरणः भग्ने नयने निरुद्धा भारती। समाकुलीभूतो विमलः / कतो हाहारवः / समागतो धवलराजः / मिलितो जनसमूहः / समाहृतं वैद्यमण्डलं / प्रयुक्तानि भेषजानि / न संजातो विशेषः / स्मृतं विमलस्य तद्रत्नं। प्रथमवसरस्तस्येति मत्वा गतो वेगेन तत्प्रदेशं / निरूपितं यत्नेन यावन्न दृस्यते तद्रनं ततो जाता विमलस्य मदौयचिन्ता / कथममौ जीविष्यति। ततः समागतो मम ममीपे // अत्रान्तरे विजम्भितेका वृद्धनारी। मोटितमनया शरीरं उद्देल्लितं भुजयुगलं मुत्कलौभूताः केशाः कृतं विकरालरूपं मुक्ताः फेत्कारारावाः वल्गिनमुद्दामदेहया / भौतः मराजको जनः / ततो विधाय पूजामुत्पाद्य धूपं पृष्टासौ। भट्टारिके का लमसौति ! मा प्राह / वनदेवताहं। मयायमेवं विहितो वामदेवो यतोऽनेन पापेन सद्भावप्रतिपन्नोऽपि वञ्चितोऽयं मरलो विमलः / हतमस्य रत्नं निखातमन्यप्रदेश पुनर्यहोवा नष्टः पुनरानौतेन रचितमालजालं / एवं च कथितं तया वनदेवतया सविस्तरं मदौयं विलसितं दर्शितं तत्र प्रदेशे रत्नं। श्राह च / तदेष मया चूर्ण नीयो दुष्टात्मा वामदेवः। विमलेनोक्तं / सुन्दरि मा मैवं कार्यों महानेवं क्रियमाणे मम चित्तसन्तापः संपद्यते / ततो विमलाभ्यर्थनया मुक्कोऽहं वनदेवतया। निन्दितोऽहं 97 For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / लोकेन धिक्कारितः शिष्टजनेन हसितो बालमार्थन बहिष्कृतः खजनवर्गण। जातस्तुणादपि जनमध्ये लघुतरो ऽहमिति / तथापि महानुभावतया विमलो मामवलोकयति चिरन्तनस्थित्या न दर्शयति विप्रियं न मुञ्चति स्नेहभावं न शिथिलयति प्रमादं न रहयति मां क्षणमप्येकं / वदति च / वयस्य वामदेव न भवता मनागयज्ञजनवचनैश्चित्तोद्वेगो विधेयः / यतो दुराराधोऽयं लोकस्ततो भवादृशामेष केवलमवधोरणामहतौति / न च न प्रतोतं तस्य महात्मनो विमलस्य तदा मदीयचरितं / तथापि अहं बहुलिकादोषात्तादृशो दुष्टचेष्टितः / म तादृशो महाभागस्तत्रेदं विद्धि कारणम् // वारुण्यामुदयं गच्छेदस्तं प्राच्यां दिवाकरः / लवयेत स्वमर्यादां यदा क्षौरमहार्णवः // अथवा / वकिपिण्डोऽपि जायेत कदाचिद्धिमशीतलः / अलाबुवत्तरेबोरे निक्षिप्तो मेरुपर्वतः // निर्व्याजस्नेहकारुण्यः सद्दाक्षिण्यमहोदधिः / तथापि सुजनो भने प्रतिपन्नं न मुञ्चति // अन्यच्च / जानबपि न जानौते पश्यन्नपि न पश्यति / भ श्रद्धत्ते च शुद्धात्मा मज्जनः खलचेष्टितम् // ततोऽहं बन्धुभिस्यको लोके संजातलाधवः / विचरामि तदा साधं विमलेन महात्मना / For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 992 अथान्यदा मया युको विमलो विमलेक्षणः / संप्राप्तस्तत्र जैनेन्द्रमन्दिरे वन्दनेच्छया // विधायाशेषकर्तव्यं प्रणिपत्य जिनेश्वरम् / अथासौ स्तोतुमारब्धो विमलः कलया गिरा // अत्रान्तरे लसद्दीप्तिर्विद्योतितदिगन्तरः / स रत्नचूड: संप्राप्तः खचरैः परिवेष्टितः // अथासौ मधुरध्वानमाकर्ण्य श्रुतिपेशलम् / ततः संचिन्तयत्येवं रत्नचूछ: प्रमोदितः // प्रये म स्तौति धन्यात्मा विमलो जन्तबान्धवम् / भगवन्तं महाभागं तत्तावच्छ्रयतामिदम् // ततो निमृतसञ्चारो मूकोकृत्य स्वखेचरान् / सहैव चूतमचर्या चित्रन्यस्त दव स्थितः // अथ गम्भौरनिर्घोषः स्फुटकण्टकभूषणः / अानन्दोदकपूर्णाक्षः चिप्तदृष्टिर्जिनानने // सद्भत्यावेशयोगेन साचादिव पुरः स्थितम् / जिनेशं परमात्मानं भगवन्तं सनातनम् // मोपालम्भं मविश्रम् मस्नेहं प्रणयान्वितम् / ततः संस्तोतुमारब्धो विमलोऽमलमानसः // अपारघोरसंसारनिममजनतारक / किमेष धोरसंसारे नाथ ते विस्मृतो जनः // सद्भावप्रतिपन्नस्य तारणे लोकबान्धव / वयास्य भुवनानन्द येनाद्यापि विलम्ब्यते // For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 772 उपमितिभवप्रपञ्चा कथा / धापनपरणे दौने करुणामृतसागर / न युक्रमौदृशं कर्तुं जने नाथ भवादृशाम् // भौमेऽहं भवकान्तारे मृगगावकसन्निमः / विमुक्को भवता नाथ किमेकाको दयालुना // रतश्चेतश्च निक्षिप्तचक्षुस्तरलतारकः / निरालम्बो भयेनैव विनश्येऽहं त्वया विना // अनन्तवीर्यसम्भार जगदालम्बदायक / विधेहि निर्भयं नाथ मामुत्तार्य भवाटवीम् / न भास्कराइते नाथ कमलाकरबोधनम् / यथा तथा जगन्नेत्र त्वदृते नास्ति निर्दृतिः // किमेष कर्मणां दोषः किं ममैव दुरात्मनः / किं वास्य हतकालस्य किं वा मे नास्ति भव्यता // किं वा मद्भक्निनिर्याह्य सद्भक्तिस्त्वयि तादृशौ / निश्चलाद्यापि संपन्ना न मे भुवनभूषण // लौलादलितनिःशेषकर्मजाल रुपापर / मुक्रिमर्थयते नाथ येनाद्यापि न दीयते // स्फुटं च जगदालम्ब नाथेदं ते निवेद्यते / नास्तौह शरणं लोके भगवन्तं विमुच्य मे // त्वं माता त्वं पिता बन्धस्त्वं स्वामौ वं च मे गुरुः / त्वमेव जगदानन्द जीवितं जीवितेश्वर // वयावंधौरितो नाथ मौनवज्जलवर्जिते / निराशो दैन्यमालम्ब्य मियेऽहं जगतीतले // For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 773 खसंवेदनमिद्धं मे निश्चलं त्वयि मानसम् / साक्षाभूतान्यभावस्य यदा किं ते निवेद्यताम् // मच्चित्तं पद्मवनाथ दृष्टे भुवनभास्करे / त्वयौह विकसत्येव विदलत्कर्मकोशकम् // अनन्तजन्तुसन्तानव्यापाराक्षणिकस्य ते / ममोपरि जगनाथ न जाने कौदृशौ दया // समुन्नते जगन्नाथ त्वयि सद्धर्मनौरदे / नृत्यत्येष मयूराभो मद्दोर्दण्डशिखण्डिकः // तदस्य किमियं भकिः किमुन्मादोऽयमौदृशः / दौयतां वचनं नाथ कृपया मे निवेद्यताम् // मञ्जरीराजिते नाथ सच्चते कलको किलः / यथा दृष्टे भवत्येव लमत्कलकलाकुलः // तथैष सरसानन्दबिन्दुसन्दोहदायक / त्वयि दृष्टे भवत्येवं मूर्खाऽपि मुखरो जनः // तदेनं मावमन्येथा नाथासंबद्धभाषिणम् / मत्वा जनं जगज्ज्येष्ठ सन्तो हि नतवत्सलाः // किं बालोऽलोकवाचाल भालजालं लपत्रपि / न जायते जगन्नाथ पितुरानन्दवर्धनः // तथालौलाक्षरोलापजल्पाकोऽयं जनस्तव / किं विवर्धयते नाथ तोषं किं नेति कथ्यताम् // अनाद्यभ्यासयोगेन विषयाशुचिकर्दमे / गते सूकरसंकाशं याति मे चटुलं मनः // For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 774 उपमितिभवप्रपञ्चा कथा / न चाहं नाथ शक्रोमि तनिवारयितुं चलम् / अतः प्रमोद तद्देव देव वारय वारय // किं ममापि विकल्पोऽस्ति नाथ तावकशामने / येनैवं लपतोऽधीश नोत्तरं मम दीयते // आरूढमियतों कोटौं तव किङ्करतां गतम् / मामप्यतेऽनुधावन्ति किमद्यापि परौषहाः // किं चामो प्रणताशेषजनवौर्यविधायक / उपसर्गा ममाद्यापि पृष्ठं मुञ्चन्ति नो खलाः // पश्यन्नपि जगत्मवं नाथ मां पुरतः स्थितम् / कषायारातिवर्गण किं न पश्यसि पौडितम् // कषायाभिद्रुतं वौच्य मां हि कारुणिकस्य ते / विमोचने समर्थस्य नोपेचा नाथ युज्यते // विलोकिते महाभाग त्वयि संसारपारगे / श्रासितुं क्षणमप्येकं संसारे नास्ति मे रतिः // किं तु किं करवाणौह नाथ मामेष दारुणः / श्रान्तरो रिपुसङ्घातः प्रतिबध्नाति सत्वरम् // विधाय मयि कारुण्यं तदेनं विनिवारय / उद्दामलीलया नाथ येनागच्छामि तेऽन्तिके // तवायत्तो भवो धीर भवोत्तारोऽपि ते वयः / एवं व्यवस्थिते किं वा स्थौयते परमेश्वर // तबीयतां भवोत्तारो मा विलम्बो विधीयताम् / नाथ निर्गतिकोलापं न पटण्वन्ति भवादृशाः // For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 775 इत्येवं विमलो यावत्सद्भावार्पितमानसः / भूतनाथमभिष्टुत्य पञ्चाङ्गप्रणतिं गतः // तावदुल्लासितानन्दपुलको दसुन्दरः / संतुष्टस्तस्य भारत्या रत्नचूडः स खेचरः // साधु साधु कृतं धौर स्तवनं भवभेदिनः / त्वयेत्येव ब्रुवाणोऽसौ प्रादुगसौत्तदा पुनः // धन्यस्वं कृतकृत्यस्त्वं जातोऽसि त्वं महौतले / यस्येदृशौ महाभाग भनिर्भुवनबान्धवे // मुक्त एवासि समारानिश्चितस्वं नरोत्तम / प्राप्य चिन्तामणिं नैव नरो दारिद्यमहति // एवं च कलवाक्येन विमलं खचराधिपः / अभिनन्द्य ततो माथं वन्दित्वा भक्रिनिर्भरः // तदन्ते विमलस्योच्चैर्वन्दनं प्रविधाय सः / प्रथमं वन्दितस्तेन निविष्टः शुद्धभूतले // ततो विहितकर्तव्या निषला चतमञ्जरी / विद्याधरनरेन्द्राश्च निषणा नतमस्तकाः // अथ पृष्टतनूदन्तौ जाततोषौ परस्परम् / विमलो रवडश्च सम्भाषं कर्तुमुद्यतौ // उक्तं च रत्नचूडेन महाभाग निशम्यताम् / हेतुना येन संजातं मम कालविलम्बनम् // नानौतो भवदादिष्टः स सूरिबंधनामकः / तत्रापि कारणं किंचिन्महाभाग निशामय // For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 776 उपमितिभवप्रपञ्चा कथा / इतो गतोऽहं वैताब्ये दृष्टाम्बा शोकविहला / तातश्च मदियोगेन तौ च संधीरितौ मया // अथातीते दिने तस्मिन् मङ्गमानन्दबन्धुरे / रात्रौ स्थितोऽहं शय्यायां कृतदेवनमस्कृतिः / ध्यायतः परमात्मानं भगवन्तं जिनेश्वरम् / समागता च मे निद्रा द्रव्यतो न तु भावतः // तावद् भो भो महाभाग भुवनेश्वरभनक / उत्तिष्ठेति गिरं श्टण्वन् विबुद्धोऽहं मनोहराम् // अथ विद्योतिताशेषदिक्चक्रप्रतिभाखराः / तदाहं पुरतः साक्षात्पश्यामि बहुदेवताः // ततः ससम्भमोत्थानविहितातुलपूजनम् / ताभिमी श्लाघयन्तीभिरिदमुक्तं वचस्तदा // धन्योऽसि कृतकृत्योऽसि पूजनीयोऽसि मादृशाम् / यस्य भागवतो धर्मः स्थिरस्ते नरसत्तम // रोहिण्याद्या वयं विद्यास्तव पुण्येन चोदिताः / सर्वास्ते योग्यतां मत्वा ममायाताः स्वयंवराः // श्रावर्जिता गुणैस्तात तावकोनैः सुनिर्मलैः / अत्यन्तमनुरनास्ते सर्वाः सर्वात्मना वयम् // यस्य भागवतो धौर नमस्कारो हृदि स्थितः / सदा जाज्वल्यते लोके तस्य ते किमु दुर्लभम् // एताः पञ्चनमस्कारमन्त्रमाहात्म्ययन्त्रिताः / आगत्य स्वयमेवेह वयं किङ्करतां गताः / / For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 777 करिष्यामः प्रवेशं ते शरीरे पुरुषोत्तम / प्रतीच्छ भवितव्यं च भवता चक्रवर्तिना // एतच्चास्माभिरादिष्टं विद्याधरबलं तव / पदातिभावमापनमायातं द्वारि वर्तते // लमत्कुण्डलकेयूरकिरीटमणिभाखराः / ततः प्रविश्य ते सर्व खेचरा मे नतिं गता // अत्रान्तरे प्रहतमुद्दामातोद्यशब्दं प्राभातिकतरं / पाँठतं च कालनिवेदकेन / यदुत एष भो भास्करो लोके स्वभावादृदयं गतः / प्रबोधकारको नृणां दृष्टिप्रसरदायकः // सदनुष्ठानहेतुश्च सर्वामामर्थमम्पदाम् / सम्पादक इति ख्यातः मद्धर्म व वर्तते // ततः / भो भो लोकाः समुत्थाय सद्धर्म कुरुतादरम् / येन वोऽतर्किता एव संपद्यन्ते विभूतयः // एतच्चाकर्ण्य चिन्तितं मया / अये भगवद्भाषितमद्धर्ममाहात्म्यमिदं यदतर्कितोपनता एव सिद्धा ममैता: सर्व विद्याः / न चेदं मे हर्षस्थानं / विघ्नः खल्वेष समुपस्थितो मे। न भविष्यति विमलेन साधं दीक्षाग्रहणं / यतः पुण्यानुबन्धि पुण्यमपि भगवता मौवर्णिकनिगडतुल्यं व्याख्यातं / श्रादिष्टं च पूर्वमेव मे चन्दनेन विद्याधरचक्रवतित्वं समर्थितं च महात्मना विमलेन। तत्का गतिः / भवितव्यमेवमनेन / तदेवं चिन्तयत एव मे कृतो देवताभिः 98 For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा शरौरेऽनुप्रवेशः। प्रारब्धो विद्याधरसमूहैम राज्याभिषेकः / कृतानि कौतकानि विहितानि माङ्गलिकानि ममुपनौतानि मत्तीर्थोदकानि प्रकटितानि रत्नानि सन्नौकताः कनकरत्नकलशाः / एवं च महता विमर्दैन निर्वतितो मे राज्याभिषेकः / ततः पूजयतो देवान सन्मानयतो गरून् स्थापयतो राजनीति निरूपयतो मृत्यवर्ग कुर्वतो यथाईप्रतिपत्तिं समाचरतोऽभिनवराज्योचितं सर्वे करणीयं लवितानि मम कियन्यपि दिनानि / ततो निराकुलौभूतस्य मे संस्मृतो युभदादेशः / चिन्तितं च / अये नान्वेषितो ऽसौ मया बुधसूरिन नौतो विमलसमोपं / अहो मे प्रमत्तता / नतस्तगवेषणार्थं स्वयमेव भ्रान्तोऽहं भूरिभूमिमण्डलं / दृष्टश्चैकत्र नगरे मया बुधसूरिः / निवेदितो युभवृत्तान्तः / ततोऽभिहितमनेन / गच्छ त्वं तावदिदमिदं च विमलाय निवेदय / अहं तु पवादागमिष्यामि / अयमेव हि विमलबन्धूनां प्रतिबोधनोपायो नान्यः / ततः कर्णभ्यर्ण स्थित्वा भनेः कथितो विमलाय रत्नचूडेन म प्रच्छन्नो बुधमूरिसन्देशकः / म तु मया नाकर्णित इति / प्राह च रत्नचडः / तदनेन कारणेन मंजातो मे काल विलम्बः / अमुना च हेतुना नानौतो बुधमूरिरिति / विमलेनोकं / सुन्दरमनुष्ठितमार्यण / ततः प्रविष्टाः सर्वेऽपि नगरे / स्थित्वा च महाप्रमोदेन द्वित्राणि दिनानि गतः स्वस्थानं रत्नतः / विमलस्तु ततः प्रति गाढतरमभ्यस्ततया कुशलभावस्य प्रहोणनया कर्मजालस्य विशुद्धतया ज्ञानस्य हेयतया विषयाणां उपादेयसया प्रशमस्य अविद्यमानतया दुश्चरितानां प्रबलतया जीववीर्यस्य For Private and Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। प्रत्यामन्नतया परमपदसम्पत्तेन बहुमन्यते राज्यश्रियं न कुरुते शरौरसंस्कारं न ललति विचित्रलोलाभिः नाभिलषति ग्राम्यधर्मसम्बन्धगन्धमपौति / केवलं भवचारकविरक्तचित्तः शुभध्यानानुगतः कालं गमयति / तं च तथा विधमालोक्य पितुर्धवलनृपतेर्मातुश्च कमलसुन्दर्याः समुत्पना चिन्ता / यथेष विमलकुमारः सत्यपि मनोहरे तारुण्ये विद्यमानेऽप्यपहमितधनदविभवे विभवे पश्यन्नप्यधरितामरसुन्दरीलावण्या नरेन्द्रकन्यका अधःकृतमकरकेतनोऽपि रूपातिशयेन संगतोऽपि कलाकलापेन नौरोगोऽपि देहेन संपूर्णाऽपौन्द्रियमामय्या रहितोऽपि मुनिदर्शनेन नालीयते यौवनविकारैर्न निरौचते ऽर्धाक्षिनिरीक्षितेन न जन्पति मन्मनस्वलितवचनेन न सेवते गेयादिकला न बहुमन्यते भूषणानि न ग्टह्यते मदान्धतया न विमुच्यते सरलतया न विषहते विषयसुखनामापौति / तत्किमिदमौदृशमस्य संसारातौतमलौकिकं चरितं / यावच्चैष प्रियपुत्रको विषयसुखविमुखः खल्वेवं मुनिवदवतिष्ठते तावदावयोरिदं निष्कलं राज्यं अकिञ्चित्करी प्रभुता निष्प्रयोजना विभवा मृतसमानं जीवितमिति / ततः कथं पुनरेष विषयेषु प्रवर्तिव्यते कुमार इति संपन्नो देवीनृपयो रहसि पलोचः / स्थापितः सिद्धान्तः / यदुत स्वयमेव तावदभिधीयतां विषयसुखानुभवं प्रति कुमारः / स हि विनीततया दाक्षिण्यधनतया च न कदाचन पित्रोर्वचनमतिलचयिष्यतीति / मत्वा ततोऽन्यदाभिहितो रहमि जननौजनकाभ्यां विमलकुमारः / यथा पुत्र मनोरधशतेस्त्वमावयोर्जातोऽसि राज्यधर्धरणक्षमश्च वर्तसे / तत्किमिति नानुपौलयमि For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 780 उपमितिभवप्रपञ्चा कथा / निजावस्थानुरूपं / किं नाधितिष्ठसि राज्यं / किं न कुरुषे दारमंग्रहं / किं नानुभवसि विषयग्राम। किं न वर्धयसि कुलसन्ततिं / किं नोत्पादयसि प्रजानामानन्दं / किं नाह्वादयसि बन्धुवर्ग / किं न पूरयसि प्रणयिजनं / किं न तर्पयमि पिलदेवान् / किं न भन्मानयसि मित्रवर्ग। किं न जनयमि वचनमिदं कुर्वन्नावयोः प्रमोदसन्दोहमिति / विमलेन चिन्तितं / सुन्दरमिदमाभ्यामभिहितं / भविष्यत्ययमेव प्रतिबोधनोपायः / ततोऽभिहितमनेन / यदाज्ञापयति तातो यदादित्यम्बा तत्समस्तं मादृशां करणोचितं / नात्र विकल्पः / किं तु ममायमभिप्रायः / यदि मर्वेषां स्वराज्ये दुःखितलोकानामपहत्य बाधां संपाद्य च सुखं ततः स्वयं सुखमनुभूयते तत्सुन्दरं / एवं हि प्रभुत्वमाचरितं भवति नान्यथा। तथाहि / विधाय लोकं निर्बाधं स्थापयित्वा सुखेऽखिलम् / यः स्वयं सुखमन्विच्छेत्म राजा प्रभुरुच्यते // यस्तु लोके सुदुःखाते सुखं मुंके निराकुलः / प्रभुत्वं हि कुतम्तम्य कुक्षिभरिरमो मतः // तदिदमत्र प्राप्तकालं / वर्तते तावदेष संतापिताशेषभूमण्डलो ग्रीष्मसमयः / ततोऽहमचैव मनोनन्दनाभिधाने ग्रहोपवने यको बन्धवर्गण परिवृतो मिचन्देन सेवमानो धर्मसमयोचितां राजखोला संपादयामि ताताम्बयोः सम्बन्धिनमादेशं / केवलं नियुज्यन्तां राजपुरुषा ये सर्व दःखदौर्गत्योपहतं लोकं गवेषयित्वा समानौय च मया माधं सुखमनुभावयन्तौति / एतच्चाकर्ण्य प्रष्टो For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 781 धवलराजः प्रमुदिता कमलसुन्दरौ। ततोऽभिहितमाभ्यां / माधु वत्म गुरुवत्सल साधु चारु जल्पितं वत्सेन युक्तमिदमौदृशमेव भवतो विवेकस्येति // ततस्तत्र मनोनन्दने ग्रहोपवने मज्जीकारितमतिविशालं नरेन्द्रेण हिमग्टहं। तच्चाच्छादितं निरन्तरं नलिनौदलैः समन्तादुपगूढं मरकतहरितैः कदलीवनैर्वेष्टितं सततवाहिन्या कर्पूरपूरितोदकप्रवाहया ग्रहनद्या विलेपितं मलयजकर्पूरक्षोदगार्या कृतविभागमुशौरमृणालनालकल्पितैर्भित्तिभागैः। ततस्तत्र तादृशे यौनमन्तापहारिणि शिशिरसुखोल्कम्पकारिणि महति हिमभवने विरचितानि शिशिरपल्लवशयनानि कल्पितानि शिशिरसुखदमदून्यामनानि प्रवेशितः मह लोकसमूहेन विमलकुमारः / ततः समस्तेनापि जनममुदयेन महित एव विलिप्तः सरसचन्दनेन गुण्डितः कर्पूररेणुना मालितः सुर भिपाटलादामभिर्विराजितो मल्लिकाकुसुमस्तबकैरालिङ्गितः स्थनमुना फलकलापेन निवमितः सूक्ष्मकोमलवमनेाज्यमानः शिशिरबिन्दुवर्षिभिस्तालालितः खादुकोमलेनाहारेण प्रौत व सुरभिताम्बूलेन प्रमोदित दव मनोहारिकाकसिगौतेन मानन्द इव विविधकरणाङ्गहारहारिणा नृत्तेन माह्वाद व ललितविलासिनौलोककुवलयदललोललोचनमालावलोकनेन प्रविष्ट इव मह लोकेनावगाहित रतिमागरं / तदेवं जननीजनकयोः प्रमोदसन्दोहदानायें सर्वेषामपि लोकानामात्मनोऽप्यधिकतरं बहिःसुखं संपादयनामित प्रवृत्तो विमलकुमारः / प्रवेशयन्ति च यथादर्श राजादेशेन नियुक्तपुरुषा दुःखदौर्गत्योपहतं तत्र लोकं / ततः क्रियते तेषां दुःखापनोदः मंपाद्यते चानन्दातिरेक इति / एवं च / For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / नृपतोषविधायिविलासकरे सुखसागरवर्तिनि राज्यधरे / अथ तत्र सुते सुभगे विमले प्रमदः क्रियते नगरे सकले // एवं चानन्दिते राजनि तुष्टायां महादेव्यां प्रमुदिते सकले जने विमलसुखसागरावगाहनेन प्रविष्टाः केचिनियुक्तपुरुषास्तत्र हिमग्टहे / दत्ता तैरन्तरा जवनिका / तया च व्यवहितमेकं पुरुषं संस्थाप्य कृतप्रणामैर्विज्ञपितं तैः / यथा देव देवादेशेन विचरनिरस्माभिदृष्टोऽयमत्यन्तदुःखितः पुरुषः समानौतश्च देवसमीपं / न चेष गाढबौभत्मतया देवदर्शनयोग्य इति मत्वा जवनिकया व्यवहितोऽस्माभिरिह प्रवेशित इत्येतदाकर्ण्य देवः प्रमाणं / धवलराजेनोक्तं / भो भद्राः क्व दृष्टोऽयं युमाभिः कथं चात्यन्तदुःखित इति / ततोऽभिहितमेकेन / देव अस्ति तावदितो निर्गता वयं देवादेशेन दुःखदारियोपहतलोकानयनाथं / निरूपितं नगरं यावदृष्टं समस्तमपि तत्मततानन्दं / ततो गता वयमरण्ये यावदृष्टा दूरादयं पुरुषः / कथं / वर्तमानेऽतिमध्यान्हे भूतले वहिमनिभे // उत्तप्तलोहपिण्डाभे जगत्तपति भास्करे / निर्दाहिमुर्मुराकारे सूक्ष्मधलौमहाचये // पादत्राणविनिर्मुक्तो गच्छन्नेष विलोकितः / ततोऽयं दुःखित इति कृत्वा दूरादुच्चैरभिहितो ऽस्माभिः / यदुत भो भो भद्र तिष्ठ तिष्ठति। अनेनोक्तं / भो भद्राः स्थितोऽहं ययं तिष्ठतेति / ब्रुवाणो गन्तुं प्रवृत्तः / ततो मया गत्वा वेगेन बलादानौतोऽयं तस्मूले / निरूपितः सर्वै राज For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / पुरुषैः यावद्दवदग्धस्थाणरिवातिकृष्णो वर्णन बुभुक्षाक्षामेणोदरेण पिपामाशोषितेनाधरोष्ठेन अध्वखेदनिःमहेनाङ्गेन बहिरन्तस्तापसूचकेन खेदजलेन कुष्ठेन गलता कृमिजालोल्वणेन देहेन अन्त:शूलनिवेदकैर्मुखभङ्गः प्रकम्पमानया जराजौर्णकपोलया गात्रयच्या महाज्वरसूचकेन दौ_ष्णनिःश्वामजालेन मलाविलेनाश्रुगलनाविकलेन लोचनयुगलेन प्रविष्टया नामिकया शटितप्रायः करचरगैरभिनवलुञ्चितेन मस्तकेनात्यन्तमलिनैश्चीवरखण्डेललमानेन कम्बलेन ग्टहीतेन मदण्डेनालाबुद्दयेन करतलविलम्बिनौर्णिकपिच्छेन / मर्वथा निधानं मर्वदुःखानां दारिद्यस्य परा गतिः / अयमेवेति सर्वेषां तदामा हृदि स्थितम् // एनं वौक्ष्य नरं नाथ गाढं बीभत्मदर्शनम् / चिन्तितं च तदास्माभिः सोऽयं प्रत्यक्षनारकः / / ततोऽभिहितोऽस्माभिः / भद्र किमित्येवं विधे मध्याहे बम्धमौषि / किमिति शीतलच्छायायामुपविष्टः सुखामिकया न तिष्ठमौति / अनेनोक्तं / भद्रा न खल्वहं स्वायत्तोऽस्मि / गुरोरादेशेन पर्यटामि। तदायत्तोऽहं / अस्माभिश्चिन्तितं / अये परवशोऽयं वराकः / अहो कष्टमिदमस्य महत्तरं दुःखकारणं यदौदृशावस्थस्थापि पराधीनत्वं नाम / ततोऽभिहितमस्माभिः / भट्र किं पुनरेवमहर्निशमादेशं कुर्वतस्ते स गुरुः करिष्यति / अनेनोतं / भद्राः मन्ति मम कृतान्तसदृशा बलिनोऽष्टाणिकाः / तेभ्यो ग्रन्थिदानेन मां मोचयिष्यति / ततोऽस्माभिश्चिन्तितं / अहो कष्टतरमि For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7g उपमितिभवायचा कथा / दमस्य वराकस्य महत्तमं दुःखकारणं थदेवंविधावस्थस्थापि दानग्रहणं तन्मोचनदुराशा चेति / सर्वथा नातः परतरो दुःखौ जगति लभ्यते / ततोऽस्मा भिरुतं / भद्र प्रवर्तख गच्छ राजकुले येन ते सर्वदुःखदारिद्र्यमणविमोक्षः क्रियते / अनेनोकं / प्रलं भवतां मदौयचिन्तया / न खलु भवादृशेर्मोचितो मुच्येऽहमिति / बुवाणो गन्नु प्रवृत्तः / ततश्चिन्तितमस्माभिः / अरे मोन्माद इवायं दुरात्मा / तथापि कर्तव्यं राजशासनं / नेतव्योऽयं देवसमौपमिव्याकलय्यानौतोऽस्माभिरिति / धवलराजेनोकं / महत्कुतहलं मे। पश्याम्येनं / अपनयत जवनिकामिति / ततोऽपनौता तेवनिका / दृष्टो यथानिर्दिष्टवरूपः पुरुषः / विस्मितः सपरिवारो राजा। विमलेन चिन्तितं / श्रये समागतः स एष भगवान् बुधमूरिः / अहो भगवतो वैक्रियरूपकरणातिशयः अहो ममोपरि करुणा अहो परोपकारकरणेकरसत्वं अहो खसुखकार्यनिरपेक्षता अहो निा - जसौजन्यातिरेक इति / तथाहि / स्वकार्यमवधौर्येव परकार्य कृतोद्यमाः / भवन्ति सततं मन्तः प्रकृत्येव न संशयः // अथवा / स्वकार्यमिदमेतेषां यत्परार्थ प्रवर्तनम् / भानोः किं किंचिदस्त्यन्यलोकोद्योतादृतेः फलम् // अथवा। निजे सत्यपि माधनां कार्य नैवादरः क्वचित् / मलाञ्छनो जगयोती दृष्टान्तोऽत्र निशाकरः / For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। DEU नाभ्यर्थिताः प्रवर्तन्ते परकार्य महाधियः / केन हि प्रार्थिता लोके वृष्टये धौर नौरदाः / स्वप्रेऽपि न स्वदेहस्य सुखं वाञ्छनि साधवः / क्लिप्यन्ते यत्परार्थे ते सैव तेषां सुखासिका // यथानिर्दाहपाकाय जौवनाय यथामृतम् / स्वभावेन तथा चोके परार्था माधुसन्ततिः // कथं ते नामृतं मन्तो ये परार्थपरायणाः / ढणायापि न मन्यन्ते ससुखे धनजीविते // इत्येवं ते महात्मानः परार्थे कृतनिश्चयाः / आत्मनोऽपि भवन्येव नूनं सिद्धप्रयोजनाः // कुलकम् / तदेष भगवानेवं रूपमास्थाय वैक्रियम् / बोधनार्थं समायातो महन्धूनां कृतोद्यमः // मंदिष्टं चानेन मम भगवता रत्नचडस्य हस्ते / यथाहमागमिष्यामि रूपान्तरेण भवता च दुःखितमत्त्वान्वेषणं कार्य / न चाहं विज्ञातोऽपि वन्दनीयः / न तावदात्मा परखचवितव्यो भवता यावत्वार्थसिद्धिर्न संपनेति / ततः कृतो विमलेन बधमूरेनिमिको नमस्कारः / कथं / नमस्ते ज्ञातमद्भाव नमस्ते भव्यवमल / नमस्ते मूढजन्तना सम्बोधकरणे पटो // अज्ञानापारनौरेशमन्तारणपरायण / खागतं ते महाभाग चारु चार त्वया कतम् // इति / 99 For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपचा कथा / भगवतापि मनसैवाभिहितं / संसारसागरोत्तारौ सर्वकल्याणकारकः / खकार्यसिद्धये भद्र धर्मलाभोऽस्तु तेऽनघ / अत्रान्तरे हिमभवनमध्ये प्रवेशितः म राजपुरुषैः पुरुषः / म च खेदनिःमहतया द्राकृत्य निषलो भूतले प्रचलायितुं प्रवृत्तः / ततस्तं तादृशमवलोक्य केचिदुपहन्ति केचिच्छोचन्ति केचिन्त्रिन्दति केचिदवधीरयन्ति / तथान्ये परस्परं जल्पन्ति / यदुत दुःखौ दोनो रुजाकान्त: श्रान्तः क्लान्तो बुभुक्षितः / एष प्रेक्षणकप्रायः समायातो नराधमः // कानौतः केन वानौत: किंचिदेष सुदुःखितः / न वराको विजानौते केवलं प्रचलायते // एतक्षाकर्य तेन रूपान्तरवर्तिना बुधभूरि किं कृतम् / प्रदीपभाखरौ हत्वा लसन्तावचिगोलको / कोपाटोपात्तदास्थानं ज्वलतेव निरीक्षितम् // श्रा: पापा: किमहं जातो युभत्तोऽपि विरूपकः / दुःखितो वा यतो ययं मामेवं हसथाधमाः // कृष्णवर्णा बुभुक्षार्तास्तृष्णार्ताः खेदनिःसहाः / नापार्ताः कुष्टिनो यूयं नाहं भो मूढमानवाः // शूलाक्रान्ता जराजौर्ण महाज्वरविबाधिताः / मोन्मादा विकलाचाश्च यूयं नाहं नराधमाः // यूयमेव परायत्ता यूयमेव ऋणार्दिताः / For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 9 . यूचं च प्रचलायध्वे माहं भो मूढमानवाः // हे पापा: कलिता यूयं नूनं कालेन बालिशाः / मुनिं मां दुर्बलं मत्वा तेनैवं हमथाधना // अथ तौ भास्कराकारौ दृष्ट्वा तस्याधिगोलको / जाज्वल्यमानौ सहसा प्रकाशितदिगन्तरौ // जिहां च विद्युदाभामां दन्तपंक्ति च भाखराम् / दृष्ट्वा श्रुत्वा च तां वाचं जगतः कम्पकारिणीम् / क्षणादेव तदास्थानं भौतकम्पितमानसम् / संजातं सिंहनादेन यथा हरिणयूथकम् // ततो धवलराजेन विमलं प्रति भाषितम् / कुमार नेष कोऽपौह नरः प्रकृतिमानुषः // तथाहि / मसाविलं पुरा चक्षुरधुना भास्कराधिकम् / अस्य देदीप्यते वत्म तेजमा वक्रकोटरम् // अनेकरणसट्टभटकोटिविदारिणः / श्रुत्वाम्य भारतौं वत्म कम्पते मम मानसम् // नदेष न भवत्येव तावत्मामान्यमानवः / देवः कश्चिदिहायातः प्रच्छनो मुनिवेषकः // एवं च स्थिते / यावत्र तेजमा वाम सर्वं भस्मौकरोत्ययम् / तावत्प्रसादयाम्येनं क्रोधान्ध मुनिपुङ्गवम् // विमलेनोक्तं / For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 787 उपमितिभवप्रपमा कथा / एवमेतत्र सन्देहः सम्यकातेन निश्चितम् / नैष सामान्यपुरुषो विषमः कोऽप्ययं महान् // ततश्च वणे प्रमाद्यतामेष यावत्रो याति विक्रियाम् / भनिगाया महात्मानः क्रियता पादवन्दनम् // तच्छ्रुत्वा विलमलोलकिरौटकटकुण्डलः / धावबुधैर्महाराजो मुनेः पादनतिं गतः // ततो दृष्ट्वा महाराज पतितं क्रमयोस्तथा / तथैव प्रणतं सूरेः सर्वं जनकदम्बकम् // उकं च नरपतिना। चाम्यत्वेनं महाभागो दोषमज्ञजनैः कृतम् / ददातु च प्रमादेन खौयं मे दिव्यदर्शनम् // ततो यावन्नपो भूमेरुत्थाय पुनरोचते / तावत्म कीदृशस्तेन मलोकेन विलोकितः // लोचनानन्दिलावण्यनिर्जितामरविग्रहः / विलसद्दीप्तिविस्तारः माचादिव दिवाकरः / / अषक्षक्षणोपेतः सर्वावयवसुन्दरः / निषणः कमले दिव्ये मत्कार्तखरभाखरे // अथ तं तादृशं वौक्ष्य कान्तरूपं मुनीश्वरम् / मनृपास्ते जना जाता विस्मयोत्फुललोचनाः // परस्परं च जल्पितुं प्रवृत्ताः / यदुत कथं वा तादृशः पूर्वं कथमेवंविधो ऽधना / For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 7t नूनमेष महाभागो देव एव न संशयः // ततः कृत्वा नरेन्द्रेण ललाटे करकुङ्मतम् / म पृष्टो भगवानेवं कस्त्वं भो नाथ कथ्यताम् // मुनिरुवाच / यतिरस्मि महाराज न देवो नापि दानवः / विशेषयतिरूपं तु लिङ्गादेवावगम्यते // धवचराजेनोकं / यद्येवं किमिदं नाथ विहितं भवताहृतम् / ईदृशं रूपनिर्माणं पूर्व बीभत्मदर्शनम् // कृष्णवर्णादयो दोषा निजदेहविवर्तिनः / अस्माकं भवतादिष्टाः किं वा संचिन्य कारणम् // कथं वा क्षणमात्रेण दिव्यरूपधरः परः / भगवान्नाथ संपन्नो मादृशां छत विसायः // तदिदं मे प्रसादेन म नाथ निवेदय / ममोत्पलं मनोमध्ये महदत्र कुबहलम् // मुनिराह महाराज कृत्वा मध्यस्थमानसम् / कथ्यमानमिदं सर्वं ममाकर्णय साम्प्रतम् // इदं विरचितं पूर्व मया रूपं नरेश्वर / निदर्शनार्थं जीवानां संसारोदरवर्तिनाम् // यत: एवं भूता इमे सर्व जौवाः संमारवर्तिनः / तथापि न विजानन्ति खरूपं मूढमानसाः // For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / अतोऽमौषां प्रबोधार्थ तादृग् बौभत्मदर्शनम् / दृष्टान्तभूतं भूतानां रूपं भूप निरूपितम् // मुनिवेषधरं तच्च यन्मथा भूप निर्मितम् / कृष्णवर्णादयो दोषा यमाकं ये च योजिताः // तत्रापि कारणं भूप वर्ण्यमानं मया स्फुटम् / विधाय निपुण बुद्धिं धौर चित्ते ऽवधारथ // मुनयो ये महात्मानो बुद्धाः सर्वज्ञदर्शने / तपासंयमयोगेन चालिताखिलकल्मषाः / / ते कृष्णवर्णा बौभत्माः क्षुत्पिपासादिपौडिताः / कुष्टिनोऽपि बहिर्भूप सुन्दराः परमार्थतः // एते तु लोका राजेन्द्र ये सद्धर्मबहिष्कृताः / ग्रहस्थाः पापनिरताः विषयामिषग्रनवः // एते यद्यपि दृश्यन्ते नौरोगाः सुखनिर्भराः / तथापि तत्त्वतो ज्ञेया दुःखिता रोगपीडिताः // किं च / कृष्णवर्णादयो दोषा ग्रहिणां मन्ति ते यथा / तथा न सन्ति माधूनां तदिदं ते निवेद्यते // बहिः कनकवोऽपि पण्डितैः परमार्थतः / अन्तः पापतमोलिप्तः कृष्णवर्णाऽभिधीयते // बहिरङ्गारवर्णोऽपि चित्ते स्फटिकनिर्मलः / नरो विचक्षणैप स्वर्णवर्णो ऽभिधीयते // एवं च कृष्णवर्णोऽपि माधुः मंशद्धमानमः / For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। विज्ञेयः परमार्थन स्वर्णवर्ण नराधिप // ग्रहस्थस्तु मदा भूप पापारम्भपरायणः / हेमावदातदेहोऽपि विज्ञेयः कृष्णवर्णकः // अनेन परमार्थन मयोक्तमिदमञ्जमा / न कृष्णवर्णोऽहं लोका यूयमेव तथाविधाः // तथा / संप्रारपि नो दृप्तिर्विषयैर्या नराधिप / विद्वद्भिः परमार्थेन मा बुभुक्षा प्रकीर्तिता // तया बुभुक्षिताः सर्वे भवनोदरचारिणः / अमौ वराकाः सद्धर्मविकला मूढजन्तवः // ते हि यद्यपि दृश्यन्ते तप्ताः संपूरितोदराः / तथापि तत्त्वतो ज्ञेया बुभुक्षाक्षामितोदराः // माधवस्तु महात्मानः सदा सन्तोषपोषिताः / न पौडितास्तया भूप भौमभावबुभुक्षया // तेन यद्यपि दृश्यन्ते विरिकजठराः परम् / तथापि तत्त्वतो ज्ञेयास्ते हप्ताः स्वस्थमानमा || दूदं कारणमालोच्य बुभुचार्ताः पुरा मया / यूयमुक्का धरानाथ हप्तश्चात्मा प्रकाशितः // तथा। अनागतेषु भोगेषु योऽभिलाषो नराधिप / मा पिपामेति विजेया भावकण्ठस्य शोषण // तया पिपामिताः सर्वे पिबन्नोऽप्युदकं जनाः / For Private and Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 762 उपमितिभवप्रपचा कथा / ये केचिर्प दृश्यन्ते जैनधर्मबहिष्कृताः // मुनयस्तु सदा धन्या भाविभोगेषु निःस्पृहाः / तेनोदकं विनाप्येते पिपासादूरवर्तिनः // अत: पिपामिता यूयमहं तु न हषार्दितः / मयेदं कारणं मत्वा पुरा राजनिवेदितम् // तथा / अलन्धमूलपर्यन्तो दोषचौरशताकुन्तः / विषमो विषयव्यालो दुःखधूल्या प्रपूरितः // अयं नरेन्द्र संसारो विद्यद्भिर्भावचक्षुषा / अध्वा निरौक्षितो घोरः खेदहेतुः शरीरिणाम् // एते च सततं जीवा ग्टहीत्वा कर्मशम्बलम् / वहन्तो भवमार्गेऽत्र न कुर्वन्युत्प्रयाणकम् // तेनामी जैनसद्धर्मरहिता मूढजन्तवः / संभाराध्वमहाखेदखेदिताः मतनं मताः // ततो यद्यपि दृश्यन्ते रहे शौतलमण्डपे / तथापि तत्त्वतो ज्ञेया गच्छन्तः पथि ते सदा // मुनयस्त सदा भूप विवेकवरपर्वते / पारूढाः मतताहादे वर्तन्ते जैनसत्पुरे // तत्र चित्तसमाधानं मण्डपं हिमगौतलम् / प्रासाद्य निर्वतात्मानस्तिष्ठन्ति विगतमाः // ततो यद्यपि दृश्यन्ते ते बहिः खेदनिःमहाः / विज्ञेयाः खेदनिर्मुकास्तथापि परमार्थतः // For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 763 तदिदं कारणं मत्वा भवन्तः खेदनिःसहाः / अहं तु नेति राजेन्द्र मया पूर्व निवेदितम् // तथा / क्रोधो मानस्तथा माया लोभश्चेति चतुर्विधः / तापः संमारिणां भूप मर्वाङ्गीण: सुदारुणः // तेन दन्दह्यमानास्ते तापार्ताः सततं मताः / यद्यपौह विलोक्यन्ते चन्दनादिविलेपिताः // माधवस्तु महाराज सततं शान्नमानसाः / निष्कषाया महात्मानो निस्तापाः पापसूदनाः // ततो यद्यपि दृश्यन्ते ते बहिस्तापपौडिताः / तथापि परमार्थन विज्ञेयास्तापदूरगाः // इदमेव मया ज्ञात्वा यूयं तापार्दिताः पुरा / अहं तु नेति राजेन्द्र प्रतिज्ञातमशङ्कया / तथा / कुविकल्पकृमिस्थानं मिथ्यात्वं भूप देहिनाम् / गलदास्तिक्यजाम्बालं कुष्ठमुक्त मनीषिभिः / विनाशयति तर्प गडुद्धिवरनासिकाम् / घर्घराव्याघोषं च नरं धत्ते मदोद्धतम् // शमसंवेगनिवेदकारुण्यानि च मूलतः / हस्तपादसमान्येषां शाटयत्येव देहिनाम् // तेन मिथ्यात्वकुठेन विद्वदुद्वेगहेतुमा / श्राक्रान्ताः पृथिवीनाथ सदामौ मूढजन्तवः // 100 For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 988 उपमितिभवप्रपञ्चा कथा ततो यद्यपि दृश्यन्ते सर्वावयवसुन्दराः / तथापि भावतो ज्ञेयाः कृमिजालक्षताङ्गकाः / / सम्यग्भावेन पूतानां मुनौनां पुनरोदृशम् / कुष्ठं नास्येव तेनामी सर्वावयवसुन्दराः // ततश्च / कथंचिदपि यद्यते बहिः कुष्ठसमन्विताः / भवेयुर्भावतो भूप तथापि न तथाविधाः // अत एव मया पूर्वमिदमालोय कारणम् / तथोक्ताः कुष्ठिनो यूयं नाहं कुष्ठौति चोदितम् // तथा / परेषु देषदुष्टानां समृद्धिं वीक्ष्य देहिनाम् / ईर्ष्या या जायते भूप मा शूलमभिधीयते / ईर्ष्याशूलेन चाकान्ताः परेषां व्यसने क्षमाः / देषाधाताः प्रकुर्वन्ति वत्रामङ्ग पुनः पुनः // तच नास्ति महाशूलं मुनौनां धरणीपते / सर्वत्र समचित्तास्ते वौतद्वेषा हि साधवः // इदं कारणमाश्रित्य शूलाक्रान्ताः पुरा मया / यूयमुकास्तथात्मा च शूलहीनः प्रकाशितः // अनादिभवचक्रे ऽत्र यथा भूताः कथंचन / तथाद्यापि प्रवर्तन्ते सदामी भूप जन्तवः // कदाचित्र पुनः प्राप्तं विद्याजन्म मनोहरम् / नैतैर्विवेकतारुण्यं न मृता भावमृत्युना // For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 765 जराजोर्णास्ततो भूप यावत्संमारजीविनः / जन्तवोऽनन्तदुःखालोवलीपलितमंगताः // बहिस्ते तरुणाकारं धारयन्तोऽपि मानवाः / विज्ञेयास्तत्त्वतो भूप जराजौर्णकपोलकाः // माधुभिर्भूपते लब्धं विद्याजन्म मनोहरम् / प्राप्तं विवेकतारुण्यं दौचासम्भोगसुन्दरम् // अप्राप्य तां जरां घोरां तारुण्ये वर्तमानकाः / तथा च ते मरिष्यन्ति यथोत्पत्तिन जायते // अतः सर्वे जराजौर्णा ये भवे दौर्घजीविनः / मन्तस्तु यौवनारूढाः कर्मनिर्दलनक्षमाः // तथा / यतोऽमौ देहिनो मूढा रागसन्तापतापिताः / तेनोच्यन्ते मया भूप महाचरविबाधिताः // मत्साधूनां पुन: रागगन्धोऽपि विद्यते / ते बहिर्बरवन्तोऽपि विज्ञेयास्तेन विज्वराः // तथा / यत् कृत्यं सदनुष्ठानं तन कुर्वन्ति मूढकाः / वारिता अपि कुर्वन्ति पापानुष्ठानमञ्जसा // ततोऽमी जगतौनाथ येऽपि पण्डितमानिनः / मोन्मादा इति विज्ञेयास्तेऽपि भावेन देहिनः // मदनुष्ठानरताना माधूनां पुनरोदृशः / . नोन्मादोऽस्ति धरानाथ तस्मात्ते शुद्धबुद्धयः // For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। जराजौर्ण रुजाक्रान्ताः मोन्मादा इति तत्पुरा / यूयं नाहमिति प्रोक्तं सर्वमेतेन हेतुना // तथा / पश्यन्तोऽपि विशालेन चक्षुषा बहिरनमा / अन्तर्वसुंधरानाथ कामान्धा मूढजन्तवः // विकलाक्षा मया पूर्व तेनामी परिकीर्तिताः / साधूनां विकलावलं कामजन्यं न विद्यते // अतो यद्यपि दृश्यन्ते ते बहिनष्टदृष्टयः / तथापि माधवो नैव विकलाचा नराधिप / तेनामौ जन्तवः प्रोक्ता विकलाक्षा मया पुरा / श्रात्मा प्रकाशितो भूप मज्जाचश्चारुलोचनः / राजनेते परायत्ता यथा गेहस्थजन्तवः / माधवस्वपरायत्तास्तथा ते कथ्यतेऽधुना // निःखेहं परमार्थन भिन्नकर्मविनिर्मितम् / इदं कलत्रपुत्रादि तत्पोषणमदोद्यताः // अदृष्टपरमार्थानामत्यन्तं मनमः प्रियम् / तत्त्वभूतमिदं तेषां मूढानां प्रतिभासते // ततस्तदर्थं क्लिश्यन्ते दामाः कर्मकरा यथा / रात्रौ दिवा च मोहेन पशभता वराककाः / पाहारयन्ति न वस्था रात्रौ निद्राविवर्जिताः / चिन्तयाकुलिता नित्यं धनध्यानपरायणाः // तदेवं ते कुटुम्बस्य मदेवादेशकारिणः / For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 767 परायत्ता न जानन्ति परमार्थममेधसः // तथाहि / माता भ्राता पिता भार्या दुहिता पुत्र इत्यपि / सर्वेऽपि जन्तवो जाता निरादिभवचक्रके // ततो विज्ञातमद्भावः को हि नाम मकर्णकः / तदायत्तो भृशं भूत्वा स्वकार्ये हारयेन्नरः // अत एव महात्मानस्तत्कनचादिपञ्चरम् / संपरित्यज्य निःशेषं जाता निःमजबुद्धयः // न एव छपरायत्तास्त एव कृतिनो नराः / त एव स्वामिनो भूप सर्वस्य जगतोऽनघाः // गुरूणां ते परायत्ता भवन्तोऽपि महाधियः / निर्मुक्का गृहपाशेन तस्मादत्यन्तमुत्कलाः // इदं च पदये कृत्वा कारणं मानवेश्वर / यूयमुक्ताः परायत्ता मयात्मा तदिलक्षणः // तथा / ये च तेऽष्टौ मया पूर्वमणिकाः संप्रकाशिताः / विद्धि तान्यष्ट कर्माणि दुःखदानोह देहिनाम् // ते चामी सततं जौवाः कदर्थ्यन्ते मुर्मुहुः / दानपहणिकैर्भूप कर्मभिस्तौबदारुणैः // बुभुक्षिताः क्वचिद्दौना धार्यन्तेऽत्यन्तविकलाः / कचिङ्गाद प्रपौद्यन्ने चिन्ता नरककोष्ठके // माधूनामपि ते सन्ति ऋणिकाः किं तु नो तथा / For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SIC उपमितिभवप्रयचा कथा / कदर्थनं प्रकुर्वन्ति शुद्धप्राथमृणं यतः // शोधयन्ति च ते नित्यं माधवः कृतनिश्चयाः / मृणं तत्तेन ते तेषामणिका नैव बाधकाः // मृणार्दिता मया पूर्व यूयमेतेन हेतुना / प्रोता भूप तथात्मा च पृणमुक्तः प्रकाशितः / / यथा च प्रचलायन्ते भावतोऽमी नरेश्वर / जैनधर्मबहिर्भूता जन्तवस्तन्निशामय // दुरन्तः कर्मसन्तानो घोरः संसारसागरः / रौद्रा रागादयो दोषास्तरलं देहिनां मनः // चटुलश्चेन्द्रियग्रामो दृष्टनष्टं च जीवितम् / चला विभूतयः सर्वा देहश्च क्षणभङ्गुरः // शत्रुः प्रमादो जीवानां दुस्तरः पापमञ्चयः / असंयतत्वं दुःखाय भीमो नरककूपकः // अनित्याः प्रियसंयोगा भवन्त्यप्रियसङ्गमाः / क्षणरत्नविरक्ताश्च योषितो मित्रबान्धवाः // उग्रो मिथ्यात्ववेतालो जरा करविवर्तनौ / भोगाश्चानन्तदुःखाय दारुणो मृत्युभूधरः // एतत्सर्वमनालोच्य कृत्वा पादप्रसारिकाम् / विवेकचक्षः संमौल्य स्वपन्ति ननु जन्तवः / / महाघुरघुरारावं कुर्वन्तो नष्टचेतनाः / कथंचित्र प्रबुध्यन्ते शब्दैरपि विवेकिनाम् / विबुद्धा अपि कृच्छ्रेण पूर्णमानेन चक्षुषा / For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 88 भूयो भयः स्वपन्येव ते महामोहनिद्रया // अन्यच्च / कुतो वयं समायाताः प्रापिता: केन कर्मणा / क्वागताः क्व च यास्थामो विदन्येतन्त्र मूढकाः // ततो यद्यपि दृश्यन्ते वल्गमानाः पृथग्जनाः / तथापि तत्त्वतो भूप विज्ञेयाः प्रचलायिताः // साधूनां पुनरेषा भो महामोहतमोमयौ / निद्रा नात्येव धन्यानां तेन ते नित्यजागराः // सर्वज्ञागमदीपेन माधवस्ते महाधियः / गत्यागती प्रपश्यन्ति स्वस्थान्येषां च देहिनाम् // ततश्च / ते बहिन्द्रिया भूप सुप्ता अपि कथंचन / असुप्ता इति विज्ञेया विवेकोन्मीलितेक्षणाः // दूदमेव मया सर्व संचिन्त्य हृदये पुरा / यूयं भोः प्रचलायचे नाहमित्येव भाषितम् // तथा। ययमेव न जानौथ स्वरूपं मोहनिद्रिताः / मम प्रत्यक्षमेवेदं विवेकस्फुटचक्षुषः // अन्यच्चैवं व्यवस्थिते / ये सद्धर्मबहिर्भूतास्त एव परमार्थतः / देहिनो भूप विज्ञेया दारिद्र्याक्रान्तमूर्तयः // तथाहि / For Private and Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Co. उपमितिभवप्रपञ्चा कथा / ज्ञानदर्शनचारित्रवीर्यादौनि नरेश्वर / न मन्ति भावरत्नानि तेषां पापहतात्मनाम् // तान्येव धनसाराणि तान्येवैश्वर्यकारणम् / तान्येव सन्दराणौह तैर्विना कीदृशं धनम् // अतस्तै रहिता येऽत्र दृश्यन्ते धमपूरिताः / विज्ञेयास्तेऽपि राजेन्द्र निर्धनाः परमार्थतः // तत्माधनां पुनस्तानि भावरत्नानि भूपते / चित्तापवरके नित्यं जाज्वल्यन्ते महात्मनाम् / अतस्ते धनिनो धन्यास्त एव परमेश्वराः / ते शका भुवनस्यापि पोषणे नास्ति संशयः // मलिना मलिनैर्भूप बहिश्चीवरखण्डकैः / अलाबुहस्ता दृश्यन्ते दरिद्रा व मुग्धकैः / तथापि परमार्थन ते महारत्ननायकाः / विज्ञेयाः पण्डितै प मुनयः परमेश्वराः // किं च / तणादनकोटौश्च पातयन्ति खतेजमा / यदि कार्यं भवेत्ताभिस्तेषां भूप महात्मनाम् // अतः खकीयं दारियमनालोच भवाः / महाधनोऽपि मादृशः कथमुक्तो दरिद्रकः / मलिनोऽपि स एवाच यः कर्ममतपूरितः / बहिः चालितसगात्रवस्त्रोऽपि जगतीपते / तुषारहारगोचौरनिर्मलीमसमानस: / For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 801 बहिर्मलधरोऽप्यत्र निर्मलो मानवेश्वर // तदिदं भावमालिन्यमविचार्यात्मनि स्थितम् / अहं हा इसितः केन कारणेन पुरा जनाः / / सुभगोऽपि जगत्यत्र सद्धर्मनिरतो नरः / विवेकिनां समस्तानां यस्मादत्यन्तवल्लभः / / सुरासरममायुकं जमदेतच्चराचरम् / बन्धुभृतं हि वर्तत सद्धर्मगतचेतमाम् // तस्मात्माधुः सदाचारो लोके सौभाग्यमर्हति / तत्र ये कुर्वते द्वेषं पापिष्ठास्ते नराधमाः // पुमानधर्मभूयिष्ठो दुर्भगो भावतो मतः / निन्दन्ति तं यतः सर्व महाराज विवेकिनः // तस्मात्यापे रतः प्राणी लोके दौर्भाग्यमर्हति / तमप्यत्र प्रशंसन्ति ये ते पापा नराधिप // एवं च स्थिते / धार्मिको मुनिवेषेण प्रकटोऽपि पुरा जनैः / दुर्भगैः सुभगोऽप्यस्मि केन कार्येण निन्दितः // एवं च स्थिते महाराज य इमे जिनवचनामृतबहिर्भताः संसारोदरवर्तिनो जन्तवोऽनवरतं वराका बध्यन्ते दृढकर्मसन्तानरग्वा पौद्यन्ते विषयासन्तोषबुभुक्षया शव्यन्ति विषयाशापिपास्या खिद्यन्ते निरन्तरभवचक्रधमणेन सततोपतप्ताः कषायपश्मिणा ग्टह्यन्ते मिथ्यात्वमहाकुष्ठेन तुद्यन्ते परेाशूलेन जौर्यन्ते दीर्घसंमारावस्थानेन दन्दान्ने रागमहाज्वरेण अन्धी क्रियन्ते कामकाच J01 For Private and Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 802 उपमितिभवप्रपञ्चा कथा / पटलेन श्राक्रम्यन्ते भावदारिद्र्येण अभिभूयन्ते जराराक्षस्या त्राच्छाद्यन्ते मोहतिमिरेण आकय्यन्ते हषीकतुरङ्गमैः पापच्यन्ते क्रोधतोत्रवहिना अवष्टभ्यन्ते मानमहापर्वतेन वेश्यन्ते मायाजालिकया साव्यन्ते लोभसागरलवेन परिताप्यन्त इष्टवियोगवेदनया दोदूयन्ते ऽनिष्टमङ्गमतापेन दोलायन्ते कालपरिणतिवशेन तन्तम्यन्ते कुटुम्बपोषणपरायणतया कदीन्ते कर्मदानग्रहणिकैः अभियन्ते महामोहनिद्रया कवलौक्रियन्ते मृत्युमहामकरेणेति, त इमे महाराज जन्तवो यद्यपि श्टण्वन्ति वेणुवीणाम्मृदङ्गकाकलौगीतानि पश्यन्ति विभ्रमविब्बोककारिमनोहारिरूपाणि आखादयन्ति सुसंस्कृतकोमलपेशलहृदयेष्टविशिष्टाहारप्रकारजातं श्राजिघ्रन्ति कर्पूरागुरु कस्तूरिकापारिजातमन्दारनमेरुहरिचन्दनमन्तानकसुमनोहरकोष्ठपुटपाकादिगन्धजातं आलिङ्गन्ति कोमलललितललनाच्यादिस्पर्शजातं तथा ललन्ते मह स्निग्धमित्रवृन्देन विलमन्ति मनोरमकाननेषु विचरन्ति यथेष्टचेष्टया क्रीडन्ति नानाक्रीडाभिः भवन्ति सुखाभिमानेनानाख्येयरसव शनिर्भरा निमीलिताक्षाः तथाप्यमौषां जन्तनां क्लेशरूप एवायं यथासुखानुशयः / एवंविधविविधदुःखहेतशतवातपूरितानां हि महाराज कीदृशं सुखं का वा मनोनिईतिरिति / तदिमे दुःखपूरेण पूरिताः परमार्थतः / मोहादेवावगच्छन्ति जन्तवः सुखमात्मनः // व्याधैर्विलुप्यमानस्य प्रकिनाराचतोमरैः / यत्सुखं हरिणस्येह तत्सुखं भूप गेहिनाम् // गलेन ग्रह्यमाणस्य निर्भिन्ने तालुमर्मके / For Private and Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्रमा प्रस्तावः। 803 यत्मुखं मूढमौनस्य तत्सुखं भूप गेहिनाम् // एतावदुःखमङ्घातपातनिर्भिन्नमस्तकाः / मद्धर्मरहिता भूप गेहिनो नारकोपमाः // मत्माधूनां पुनर्भगवतां महाराज नण्यन्येवामी पूर्वोदिताः सर्वे ऽपि चद्रोपद्रवाः / यतस्तेषां भगवतां प्रनष्टं मोहतिमिरं आविर्भूतं मम्यगज्ञानं निवृत्तः सर्वत्राग्रहविशेषः परिणतं सन्तोषामृतं व्यपगता दुष्टक्रिया त्रुटितप्राया भवंवल्लरी स्थिरीभूतो धर्ममेघसमाधिः / तथा गाढानुरक्तमन्तरङ्गमन्तःपुरं। यतस्तेषां भगवतां सन्तोषदायिनी तिसुन्दरी चित्तप्रसादहेतुः श्रद्धा आल्हादकारिणी सुखामिका निर्वाणकारणं विविदिषा प्रमोद विधायिनी विज्ञप्तिः मद्दोधकारिणी मेधा प्रमदातिरेकनिमित्तमनुप्रेक्षा अनुकूलचारिणी मैत्री अकारणवत्सला करुणा सदानन्ददायिनी मुदिता सर्वोद्वेगघातिनी उपेक्षेति / तदेताभिः समायुकाः सुन्दरौभिर्नरेश्वर / दृष्टाभिदृढरक्ताभिर्मोदन्ते ते मुनीश्वराः // मंमारमागरोत्तौणं निर्वाणसुखमागरे / निमग्नं ते मदात्मानं मन्यन्ते मुनिपुङ्गवाः // नेन्द्राणां तत्र देवानां नापि तच्चक्रवर्तिनाम् / मयानपरिपूतानां यत्सुखं शान्तचेतसाम् // ये खकेऽपि महात्मानो वर्तन्ते देहपञ्जरे / परा इव सुखं तेषां भूप कः प्रष्टुमर्हति // संमारगोचरातीतं यत्सुखं वेदयन्ति ते / For Private and Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / त एव यदि जानन्ति रसं तस्य न चापरे // एवं व्यवस्थिते राजन् दुःखिभिः सुखपूरितः / परमार्थमनालोच्य निन्दितोऽस्मि मुधा जनैः // किं वा सुखाभिमानेन यूयमेवं विनाटिताः / न लक्षयथ राजेन्द्र परमार्थसुखं परम् // नृपतिरुवाच / भगवन् यद्येवं विषया दुःखं प्रशमः सुखमुत्तमम् / नदेष लोकः सर्वोऽपि कस्मात्रेदं प्रबुध्यते // मुनिराह महाराज महामोहवशादिदम् / न बुध्यते जनस्तत्त्वं यथासौ वठरो गुरुः // धवलराजेनोक्तं / भदन्त कोऽसौ वठरगुरुः कथं चामौ न बुध्यते स्म तत्त्वं / बुधमूरिराह / महाराजाकर्णय / अस्ति भवो नाम विस्तौणे ग्रामः / तस्य च मध्ये स्वरूपं नाम शिवायतनं / तच्च सदा पूरितमनर्धयरत्नैः भृतं मनोजैर्विविधखण्डखाद्यकैः ममायुक्त द्राक्षापानादिपानकैः समृद्धं धनेन निचितं धान्येन संपन्नं हिरण्येन पर्याप्तं कनकेन अन्वितं वरचेलेन पुष्टमुपस्करण / सर्वथा सर्वसामय्या संयुक्त सुखकारणम् / तद्देवमन्दिरं शैवं तुझं स्फटिकनिर्मलम् // तत्र च शिवभवने तस्य स्वामी मारगुरुर्नाम शेवाचार्यः सकुटुम्बकः प्रतिवसति / स चोन्मत्तको हितमपि वत्मलमपि सुन्दरमपि तदात्मीयं कुटुम्बकं न पालयति न च जानौते तस्य स्वरूपं For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 805 न लक्षयति तां शिवभवनसमृद्धिं। ततो विज्ञातमिदं तस्य चेष्टितं तगामवासिभिस्तस्करैः। ततो धूर्ततया तैरागम्य कृता तेन भौतेन सह मैची। तस्य चोन्मत्तकतयैव ते तस्कराः सुन्दरा वत्माला हितकारिणो वल्लभाश्च प्रतिभासन्ते / ततोऽपकर्ण्य तदात्मीयं कुटुम्बकं तैरेव मार्धमनवरतं विलसन्नास्ते / ततोऽसौ वारितो माहेश्वरैः / यथा भट्टारक चौराः खल्वेते मा कार्षीरमौभिः सह सम्पर्कमिति / म तु न श्टणोति तद्वचनं / ततो मूर्ख इति मत्वा तैर्माहेश्वरैः सारगुरुरिति नामापत्य तस्य वठरगुरुरिति नाम स्थापितं / परित्यकं च सर्वमाहेश्वरैधूर्ततस्करपरिकरितं तन्मित्रभावमापन्नं वठरगुरुमुपलभ्य तद्देवमन्दिरं / ततो लब्धप्रसस्तै—ततस्करोगदानेन तस्य वर्धितो गाढतरमुन्मादो वशीकृतं शिवायतनं अभिभूतं तत्कुटुम्बकं चिप्तं मध्यापवरके तालितं तस्य द्वारं / ततो वशीभूतमस्माकं सर्वमिति मत्वा तुष्टचित्तैस्तैरेकः स्थापितो महाधूर्तस्तस्करो नायकः / ततः कृततालारवास्तस्याग्रतस्तं वठरगुरुं नाठयन्तस्तिष्ठन्ति / गायन्ति चेदं गौतकं / यदुत। धर्तभावमुपगम्य कथंचिदहो जना वञ्चयध्वमपि मित्रजनं हतभोजनाः / मन्दिरेऽत्र वठरस्य यथेष्टविधायका एत एत ननु पश्यथ वयमिति नायकाः // क्वचित्पुनरेवं गायन्ति / यदुत / वठरो गुरुरेष गतो वाता वसतिं वयमस्य सरत्नगताम् / For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / निजधर्ततया प्रकटं जगतां खादेम पिबेम च हस्तगताम् // स पुनरधन्यो वठरगुरुर्न लषयति तामात्मविडम्बनां नाव. बुध्यते निजकुटुम्बव्यतिकरं न जानौते समृद्धशिवायतनहरणं नावगच्छति तेषां रिपुरूपतां मन्यते च महामित्रभावं / ततो हष्टतुष्टो रात्रौ दिवा च तेषां तस्कराणां कुटुम्बस्य मध्यगतो नृत्यनास्ते / तत्र च ग्रामे चत्वारः पाटकाः प्रतिवमन्ति / तद्यथा / जघन्योऽतिजघन्य उत्कृष्ट उत्कृष्टतरश्चेति / ततोऽसौ वठरगरू बु. भुक्षाधामस्तान् भोजनं याचते / ततस्तैः समर्पितं तस्य तस्करैम . हाघटकपरं। चर्चितो मषोपुण्डकैरभिहितश्च / वयस्य गुरो भिक्षामट / विहितमेव तत्तेन। ततस्तैः परिवेष्टित एव गतोऽमौ तत्रातिजघन्यपाटके भिक्षार्थे / ततो यहे ग्टहे नृत्यन्नसौ वेष्टितस्तैर्विहिततालारवैर्विचरितुं प्रवृत्तः / मंज्ञितास्तस्करैः पिङ्गलोकाः यथा चूर्णयतैनं / ततस्तैः किं कृतं / यष्टिमुष्टिमहालोष्टप्रहारैस्ताडितो भृशम् / स वराको रटन्नुच्चैः कृतान्तैरिव दारुणैः // अनुभूय महादुःखं चिरं भिचाविवर्जितः / निर्गतः पाटकात्तस्मात्ततोऽसौ भमकर्परः // ततः समर्पितं तैस्तस्करस्तस्य शरावं / नौतमात्र जघन्ययाटके / तत्रापि न लभते भिक्षा बाध्यते षिगजनेन / ततमात्रापि पर्यव्य चिरं भग्ने शरावके / उत्कृष्ट पाटके नौतस्तैर्दत्त्वा ताम्रभाजनम् // For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। तत्रासौ विरलां भिक्षां लभते छायया तया / यथायं देवगेहस्य रत्नपूर्णस्य नायकः // कदर्यते च तत्रापि षिगसोकैस्तथा परैः / अथान्यदा क्वचित्तस्य भग्नं तत्ताम्रभाजनम् // तत्र भग्ने पुनः पात्रे दत्त्वा राजतभाजनम् / तथेव वेष्टितचौरैनौतोऽसौ तुर्यपाटके // तत्र चात्यन्तविख्यातः किलायं रत्ननायकः / ततः सुसंस्कृतां भिक्षां लभतेऽसौ ग्रहे ग्राहे // एवं ते तस्करास्तेषु पाटकेषु पुनः पुनः / भ्रमयन्येव तं भौतं नाटयन्तो दिवानिशम् // हमन्तश्चर्णयन्तश्च वल्गमाना ग्टहे ग्रहे। कृततालारवा हृष्टा नानारूपैविडम्बनः // म तथा क्रियमाणोऽपि तस्करैठरो गुरुः / भिक्षामात्रेण हृष्टात्मा वल्गते पूरितोदरः // गायति च / कथम् / अतिवत्सलको मम मित्रगण: कुरुते विनयं च समस्तजनः / तदिदं मम राज्यमहो प्रकटं भ्रियते जटरं सुधया विकटम् / / श्रात्मानं मन्यते मूढो मनं च सुखसागरे / द्वेष्टि तस्करदोषाणां कथकं स जडो जनम् // न पुनरमौ वराको बहिर्भावितं रनादिसमृद्धवादात्मौयभवना For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / च्यावितमनुरक्तसुन्दरनिजकुटुम्बात् पातितं दुःखसमुद्रे शोच्यमात्मानमाकलयतौति // तदेष महाराज निवेदितस्ते मया वठरगुरुयेन सदृशोऽयं लोक इति // नृपतिराह / कथमेतत् / भगवतोतं / आकर्णय / ग्रामोऽत्र भूप संसारो विस्तीर्णस्तस्य मध्यगम् / स्वरूपं जीवलोकस्य विज्ञेयं शिवमन्दिरम् // तदेव ज्ञानवौर्यादिरत्नपूरैश्च पूरितम् / संपूर्ण सर्वकामैश्च परमानन्दकारणम् // जीवलोकश्च तत्वामी भौताचार्यो निगद्यते / तस्य स्वाभाविकाः सर्वे ये गुणस्तत्कुटुम्बकम् // तत्तु स्वाभाविकं तस्य सुन्दरं हितकारि च / तथापि जौवलोकस्य न चित्ते प्रतिभासते // सोऽयं लोकः मदोन्मत्तः कर्मयोगेन वर्तते / न जानौते निजं रूपं गुणरत्नादिपूरितम् // रागादिदोषाः सर्वेऽपि तस्कराः परिकीर्तिताः / त एव हि महाधूर्ता जौवलोकस्य वञ्चकाः // सुहृदस्ते प्रभामन्ते जीवलोकस्य वल्लभाः / ते च गाढं प्रकुर्वन्ति कन्मिादस्य वर्धनम् // ते खरूपं वशीकृत्य जीवलोकस्य ये गुणाः / कुटुम्बमन्तस्तत्क्षिप्ता चित्तद्वारं निरुन्धते / तदेवं ते धरानाथ गुणसम्भारपूरितम् / स्वरूपं जौवलोकस्य हृत्वा मन्दिरमन्निभम् // For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्ताव अभिभूय तिरोधाय तस्य भावकुटुम्बकम् / रहःपमं राज्ये महामोहं निधाय च // रागादिदोषाः सर्वेऽपि तस्याग्रे इष्टमानसाः / तं लोकं वर्धितोन्मादं नाटयन्ति वशीकतम् // म एष श्रूयते भूप महाकोलाहलः सदा / गौततालरवोन्मिश्रः कृतो रागादितस्करैः / / माहेश्वरास्तु विज्ञेयास्ते जौवा जैनदर्शने / प्रबुद्धास्ते हि तं लोकं वारयन्ति क्षणे क्षणे // कथं / जौवलोक न युतस्ते मङ्गो रागादितस्करीः / सर्वस्वहारका दुष्टास्तवैते भावशत्रवः // स तु कर्ममहोन्मादविहलोभूतचेतनः / हितं तत्तादृशं वाक्यं जौवक्षोकोऽवमन्यते // सुन्दराः सहदो धन्या ममैते हितहेतवः / एवं हि मन्यते मूढो रागादौनेष भावतः // ततो माहेश्वराकारैः स सारगुरुसन्निभः / तैतितत्त्वैर्मूर्खत्वाइटरो गुरुरुच्यते // तं लोकभोतं विज्ञाय कृतं रागादितस्करैः / जैनमाहेश्वरास्तस्य त्यजन्ति शिवमन्दिरम् // यथा च याचितास्तेन क्षुधाक्षामेण भोजनम् / ते तस्कराः करे दत्तं तैस्तस्य घटकर्परम् // विलिप्तश्च मषोपुण्ड्रैनौतो भिक्षाटनेन मः / 102 For Private and Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1. उपमितिभवप्रपञ्चा कथा। नदिदं जौवलोकेऽपि ममानमिति गृह्यते // तथाहि / भोगाकांक्षाचुधाचामो जीवलोकोऽपि वर्तते / रागादौनेष यत्नेन याचते भोगभोजनम् // ततस्तेऽपि भवग्रामे भिक्षाटनविधित्मया / निःसारयन्ति दर्पिष्ठास्तं लोकं भौतसचिभम् // कथम् / कृष्णपापमषोलेपपुण्डकैर्गाढचर्चितम् / विशालनरकायुष्कवितीर्णघटकर्परम् // तिर्यनारकमानुष्यदेवसम्बन्धिनो भवाः / विज्ञेयास्ते भवग्रामे चत्वारः पाटकावया // जघन्यातिजघन्यौ दौ तबाद्यौ परिकीर्तितौ / उत्कृष्टो मानुषो ज्ञेयस्तथोत्कृष्टतरः परः // कपरं च शरावं च तानं राजतमेव च / भाजनं लोकभौतस्य तदायुष्कमुदाहृतम् // स एष जौवलोकस्तैर्वेष्टितो भावतस्करैः / पापात्मा नरकं यायादाद्यपाटकसन्निभम् // तत्रामौ याचमानोऽपि नाश्रुते भोगभोजनम् / घोरैर्नरकपालेश्च पौद्यते षिङ्गसबिभैः // तौबानन्तमहादुःखसवातमनुभूय च / आयुष्ककपरे भने निर्गच्छेच्च ततः कचित् // अथ तिर्यग्भवं प्राप्य द्वितीयमिव पाटकम् / For Private and Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। नतोऽसौ पर्यटेत्तत्र भोगभोजनलम्पटः // अथ तत्रापि नैवासौ लभते भोगभोजनम् / चुदादिषिङ्गलोकेन केवलं परिपौद्यते // पुनश्च तिर्यगायुष्के क्वचिनिष्ठां गते सति / बतौयपाटकाकारं मानुय्यकमवाप्नुते // अथ तत्र भवेदस्य पुण्यलेशः कथंचन / श्रान्तरेश्वर्ययुकत्वे मा छाया परिकीर्तिता // ततश्च / या छायास्य महाराज मा पुण्यलवलक्षणा / तया हि जीवलोकोऽत्र लभते भोगभोजनम् // तथा मनुष्यभावेऽपि राजदायदतस्करैः / रागादिभिश्च पौधेत धूर्ताकजनमन्निभैः / स ताम्रभाजनाकारे नरायुम्केऽतिलजिते / गच्छेद्देवभवं लोकस्तुर्यपाटकसन्निभम् // अन्तरङ्गमहारनच्छाया तत्र गरीयसी। नरेन्द्र जीवलोकस्य देवलोके विभाव्यते // ततस्तत्र भवे भूरि लभते भोगभोजनम् / दधानो राजताकारममरायुष्कभाजनम् // एवमेष महाराज लोकभौतो दिवानिशम् / बुभुक्षितो भवग्रामे बम्भमौति पुनः पुनः // उन्मत्तः कर्मयोगेन पापमव्या विलेपितः / रागादिभिः कृतारावैर्वेष्टितो धूर्ततस्करैः // For Private and Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रयच्चा कथा। हसन् गायन् रटबुच्चैनैत्यबुद्दामलोख्या / तेषु तेषु महाराज योनिगेहेषु हिण्डते // यथा च हृदये तुष्टः म भौतो भिक्षया तया / वराको नैव जानौते इतं रत्नमृतं ग्रहम् // अभिभूतं कुटुम्बं च सुन्दरं गाढवत्सलम् / न लक्षयति चात्मानं दुःखमागरमध्यगम् // केवलं मोहदोषेण संतुष्टः सुखनिर्भरः / वल्गमानो जने गाढं करोत्यात्मविडम्बनम् // तथायमपि राजेन्द्र जीवलोकः कथंचन / संसारे यद्यवाप्नोति तुच्छ वैषधिकं सुखम् // तथा। इन्द्रवं विबुधवं वा राज्यं रत्नधनादिकम् / पुत्रं कलत्रमन्यद्दा लभते यदि किंचन // ततोऽलोकाभिमानेन किलाहं सुखनिर्भरः / मौलनिःसन्दमन्दाक्षो न चेतयति किंचन // नतश्च / अहो सुखमहो खो धन्योऽहमिति भावितः / एवं विचेष्टते भूप यथा तावको जनः // अनन्तदर्शनज्ञानवौर्यानन्दादिभिः सदा / भावरतं त्वात्मस्वरूपं नावबुध्यते // वराको न च जानौते यथेदं भावतस्करः / इतं रागादिभिर्मेऽत्र स्वरूपं मन्दिरोपमम् / For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पक्षमा प्रस्तावः / 13 क्षमामार्दवमत्यादिरूपं भावकुटुम्बकम् / न चायं बुध्यते लोकः सुन्दरं हितवत्सलम् // इदं च न विजानौते चित्तापवरके यथा / अमौभिरेव रागाद्यैरभिभूय तिरोहितम् // ततोऽयं तादृशैश्वर्यादनन्तानन्ददायिनः / भ्रंशितः सुखहेतोच कुटुम्बात्तैर्वियोजितः // क्षिप्तश्चात्र भवग्रामे दुःखसङ्घातपूरिते / तथापि लोको रागादौन् वयस्थानिव मन्यते // भिक्षाभूतमिदं तन्धा तथा वैषयिकं सुखम् / इष्टो नृत्यति मूढात्मा यथासौ वठरो गुरुः // तदेवमेव राजेन्द्र जनस्तत्त्वं न बुध्यते / दुःखसागरमध्यस्थः सुखित्वं तेन मन्यते // धवलराजेनोकं / भदन्त यद्येवं ततः सततमुन्मत्ता वयं विषमा रागादितस्कराः मुषितं स्वरूपशिवायतनं नाशितं भावकुटुम्बं पर्यटामो भवग्रामे सुदर्लभा भोगभिक्षा तलवलाभेन तष्टा वयं निमग्राः परमार्थतो दुःखमागरे। अतः कथं पुनरितोऽस्माकं मोक्षो भविष्यतीति / बुधमूरिणोतं / महाराज भविष्यति भवतामितो भवविडम्बनान्मोक्षो यदि यादृशं तस्य वठरगुरोर्वृत्तान्तान्तरं संपलं तादृशं भवतामपि संपद्येत / नृपतिराह / भदन्त किं पुनस्तस्य संपवं / भगवतो / महाराज तं तथानवरतं तेधूर्ततस्करैः खलीक्रियमाणं वठरगुरुमुपलभ्य समुत्पना कस्यचिदेकस्य महामाहेश्वरस्य तस्योपरि करुणा / यदुत कथमस्थ दुःखविमोचो जायेत / ततः For Private and Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। पृष्टोऽनेनेको महावैद्यः / दत्तस्तेनोपदेशः / सम्यगवधारितोऽनेन / ग्टहीतमुपकरणं / गतो रात्रौ शिवायतनं / दूतश्च बहती वेला नाटयित्वा वठरगुरुं श्रान्ता व प्रसुप्तास्ते तस्मिनवसरे धूर्ततस्कराः। ततः प्रविष्टो माहेश्वरः। प्रचालितोऽनेन शिवमन्दिरे प्रदीपः / ततो दृष्टोऽसौ वठरगुरुणा माहेश्वरः / तथाभव्यतया च संजातखेदेन याचितोऽसौ जलपानं / माहेश्वरः प्राह / भट्टारक पिबेदं तत्त्वरोचकं नाम सत्तीर्थोदकं / पौतमनेन / ततः प्रनष्टः क्षणादुन्मादो निर्मलीभूता चेतना विलोकितं शिवमन्दिरं दृष्टास्ते धूर्ततस्कराः / किमेतदिति पृष्टो माहेश्वरः / कथितोऽनेन शनैः शनैः सर्वोऽपि वृत्तान्तः / ततोऽभिहितं गैवेन / तर्हि किं मयाधुना विधेयं / ततः समर्पितो माहेश्वरेणास्य वज्रदण्डः / प्राह च / भट्टारक वैरिणस्तवैते / ततो निपातय मा विलम्बिष्ठाः / ततः समुत्थाप्य चूर्णिता वज्रदण्डेन ते सर्वेऽपि तस्कराः शैवेन / प्रविघाटितश्चित्तापवरकः / प्रकटौभूतं कुटुम्बकं / आविर्भूता रत्नराशयः / प्रविलोकिता सर्वापि निजशिवमन्दिरविभूतिः / संजातः प्रमोदातिरेकः / ततो बहुतस्करं परित्यज्य तं भवग्रामं स्थितस्ततो बहिर्भूते निरुपद्रवे शिवालयाभिधाने गत्वा महामठे स मारगुरुरिति / तदयमौदृशो वृत्तान्तस्तस्य संपन्नः // नृपतिरुवाच / भदन्त कथमेष वृत्तान्तोऽत्र जने समानः / भगवानाह। महाराजाकर्णय / महामहेश्वरस्थानीयोऽत्र सद्धर्मप्रबोधकरो गुरुद्रष्टव्यो / यतः / विडम्ब्यमानं रागादितस्करैर्दुःखपौडितम् / For Private and Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / भावैश्वर्यपरिभ्रष्टं खकुटुम्बवियो जितम् // लोकभौतं भवग्रामे वीक्ष्य भिवाचरोपमम् / तन्मात्रेणैव संतुष्टं कर्मोन्मादेन विहलम् // मद्धर्मगुरुरेवात्र जायते करुणापरः / अमुभाहुःखसन्तानात्कथमेष वियोक्ष्यते // इति / ततो जिनमहावैद्योपदेशादवधारयति सद्धर्मगुरुस्तत्रोपायं / ततो धूर्ततस्करेविव सुप्तेषु रागादिषु क्षयोपशममुपगतेषु प्रज्वालयति जीवस्वरूपशिवमन्दिरे मज्ञानप्रदीपं पाययति सम्यग्दर्शनामलजलं समर्पयति चारित्रवज्रदण्डं / ततोऽयं जीवलोकः मतानप्रदीपोद्योतितखरूपशिवमन्दिरे महाप्रभावसम्यग्दर्शनमलिलपाननष्टकोन्मादो ग्टहीतचारित्रदण्डभासुरो गुरुवचनेनैव निर्दलयति मस्पर्धमाहय महामोहादिधूर्ततस्करगणं / तं च निर्दलयतोऽस्य जीवलोकस्य विशालौभवति कुशलाशयः चौयन्ते प्राचीनकर्माणि न बध्यन्ते नूतनानि विलीयते दुश्चरितानुबन्धः समुल्लमति जीववीर्य निर्मलीभवत्यात्मा परिणमति गाढमप्रमादो निवर्तन्ते मिथ्याविकल्पाः स्थिरीभवति समाधिरत्नं प्रहीयते भवसन्तानः / ततः प्रविघाटय त्येष जीवलोकश्चित्तापवरकावरणकपाटं / ततः प्रादुर्भवति खाभाविकगुणकुटुम्बकं / विस्फुरन्ति ऋद्धिविशेषाः / विलोकयति तानेष जीवलोको विमलसंवेदनालोकेन / ततः संजायते निरभिष्वङ्गानन्दमन्दोहः / समुत्पद्यते बहुदोषभवग्रामजिहासा / उपशाम्यति विषयमगढष्णिका / रूचीभवत्यन्तर्यामौ / विचटन्नि सूक्ष्मकर्मपरमाणवः / व्यावर्तते चिन्ता / संतिष्ठते विशद्धध्यानं / For Private and Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 उपमितिभवप्रपचा कथा / दृढौभवति योगरत्नं / जायते महामामाथिकं / प्रवर्ततेऽपूर्वकरणं / विजृम्भते आपकश्रेणौ / निहन्यते कर्मजालशकिः / विवर्तते शुक्लध्यानानलः। प्रकटौभवति योगमाहात्म्यं। विमोच्यते सर्वथा घातिकर्मपाशेभ्यः क्षेत्रज्ञः / स्थाप्यते परमयोगे / देदीप्यते विमलकेवलालोकेन / कुरुते जगदनुग्रहं / विधत्ते च केवलिममुद्दातं / समानयति कर्मशेषं / संपादयति योगनिरोधं / समारोहति शैलेश्यवस्थां / त्रोटयति भवोपग्राहि कर्मबन्धनं / विमुञ्चति सर्वथा देहपञ्चरं / ततो विहाय भवग्राममेष जीवलोकः सततानन्दो निराबाधो गत्वा तत्र शिवालयाभिधाने महामठे मारगुरुरिव सभावकुटुम्बकः सकलकालं तिष्ठतौति // अनेन हेतुना महाराज मयोकं / यथा यादृशं तस्य सारगुरोईत्तान्तान्तरं संपन्नं तादृशं यदि भवतामपि संपद्येत ततो भवेदितो विडम्बनान्मोतो नान्यथेति / ततः श्रुत्वा मुनेर्वाक्यमिदमत्यन्तसुन्दरम् / इष्टः स धवलो राजा ते च लोकाः प्रमोदिताः / ततश्च / विदलत्कर्मजालस्तैः समस्तैभक्तिनिर्भरैः / इदमुक्तमनूचानललाटे कृतकुड्मलैः // येषां नो भगवान्नाथः संपन्नोऽत्यन्तवत्सलः / तेषां न दुर्लभो नाम वृत्तान्तोऽयं यतीश्वर / / अतो भगवतास्माकं निर्विकल्पेन चेतमा / दीयतामधुनादेशो मा दृशैः किं विधीयताम् // For Private and Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 27 बुधसूरिराह / चारु चारूदितं भद्राः सुन्दरा भवतां मतिः / विज्ञातं ननु यमाभिः सर्व मामकभाषितम् // बुद्धो मदीयवाक्यार्थः सभावार्थो नरोत्तमाः / साम्प्रतं हि महाराज सफलो मे परिश्रमः // दयानेव ममादेशो भवद्भिः क्रियतामिह / यन्मया विहितं भूप तद्भवद्भिर्विधीयताम् // नृपतिरुवाच / भदन्त किं भवद्भिर्विहितं / बुधसूरिराह पर्यालोच्य मयासारं संसारं चारकोपमम् / दौक्षा भागवतो भूप रहौता तनिवर्हिणौ // युश्माकमपि चेज्जातो मदीयवचनेन भोः / अनन्तदुःखविस्तारे निर्वेदो भवचारके // ततो ग्टहीत तां दीक्षां संसारोच्छेदकारिणीम् / हे लोका मा विलम्बध्वं धर्मस्य त्वरिता गतिः // नृपतिरुवाच / यदादिष्टं भदन्तेन स्थितं तन्मम मानसे / किंचित्तु भवता तावत्कथ्यतां मे कुहल्लम् // एते प्रबोधिता नाथ यत्नेन भवता वयम् / भवांस्तु बोधितः केन कथं वा कुत्र वा पुरे // किं वा जातः स्वयंबुद्धो भदन्त परमेश्वरः / मवें निवेद्यतां नाथ ममेदं हितकाम्यया // सूरिराह महाराज साधनामात्मवर्णनम् / 103 For Private and Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। नैवेह युज्यते कत तद्धि लाघवकारणम् / ममात्मचरिते तच कथ्यमाने परिस्फुटम् / यतः संपद्यते तस्मान युक्तं तस्य कीर्तनम् // ततो धवलराजेन प्रणम्य चरणद्वयम् / म पृष्टः कौतुकावेशानिर्बन्धेन पुनः पुनः / अथ विज्ञाय निर्बन्ध तादृशं तस्य भूपतेः / कुलहलं जनानां च ततः सूरिरभाषत // यद्यस्ति ते महाराज महदत्र कुबहलम् / ततो निवेद्यते तुभ्यं समाकर्णय साम्प्रतम् // अस्ति लोके सुविख्यातं विस्तीर्णमतिसुन्दरम् / अनेकाद्भुतवृत्तान्तं पुरं नाम धरातलम् // तत्र प्रसिद्धमाहात्म्यो जगदाह्लादकारकः / राजा शुभविपाकोऽस्ति प्रतापाक्रान्तभृतलः // तस्यातिवल्लभा साध्वी ममस्ताङ्गमनोहरा। विद्यते विदिता लोके सुन्दरौ निजसाधुता // अन्यदा कालपर्यायादासाद्य निजमाधुताम् / समुत्पनो बुधो नाम तत्सुतो लोकविश्रुतः / / भाकरो गुणरत्नानां कलाकौशलमन्दिरम् / स वर्धमानः संजातो रूपेण मकरध्वजः // भ्राता शुभविपाकस्य जगत्तापकरः परः / तथाशभविपाकोऽस्ति भीषणो जनमेजयः // तस्य विख्यातमाहात्म्या लोकसन्तापकारिणी / For Private and Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः देवी परिणतिर्नाम विद्यते भौमविग्रहा / अथ ताभ्यां समुत्पनो दारुणाकारधारकः / विषारोपमः क्रूरो मन्दो नाम सुताधमः // श्रावासो दोषकोटौनां गुणगन्धविवर्जितः / संपन्नो वर्धमानोऽसौ तथापि मदविकलः // पिटव्यपुत्रभावेन तयोश्च बुधमन्दयोः / यदृच्छया वा संपन्ना भाचोमैत्री मनोहरा / सहितावेव तौ नित्यं नगरे काननेषु च / ततो विचरतः खेच्छाक्रौडारमपरायणौ // अथास्ति धिषणा नाम पुरे विमलमानसे / भाभिप्रायराजस्य दुहिता चारुदर्शना // मा तेन यौवनस्थेन बुधेन वरलोचना / स्टहे स्वयंवरायाता परिणीता कृतोत्मवा / / तस्याश्च कालपर्यायानिःशेषगुणमन्दिरम् / मनोरथशतैर्जातो विचारो नाम पुत्रकः / अथान्यदा निजे क्षेचे कौडतोर्बुधमन्दयोः / यस्तदानौं समापनो वृत्तान्तस्तं निबोधत // अस्य क्षेत्रस्य पर्यन्ने दृष्टस्ताभ्यां मनोरमः / ललाटपट्टसनामा विशालो वरपर्वतः / / तस्योपरिष्टादुत्तुङ्गे शिखरे सुमनोहरा / निलोनालिकुलच्छाया कवर्याख्या वनावलौ / ललाटपट्टनामानं पर्वतं तं निरोचितम् / For Private and Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir E20 उपमितिभवप्रपञ्चा कथा / अथ तौ लौलया तत्र प्रदेश समुपागतौ / यावदृष्टा सुदीर्घाभिः शिलाभिः परिनिर्मिता / तस्याधस्ताङ्गता दूरं नासिकाख्या महागुहा // अथ तां तादृशौं वीक्ष्य रमणीयां महागुहाम् / तनिरूपणलाम्पयं संजातं बुधमन्दयोः / अथारे संस्थितौ तस्यास्तनिरीक्षणलालमौ / यावदृष्टं सुगम्भौरं तत्रापवरकद्दयम् // युक्त तदन्धकारेण लोचनप्रसरातिगम् / अदृश्यमानपर्यन्तं दाराभ्यामुपलक्षितम् // ततो मन्दो बुधं प्राह पश्यापवरकद्वयम् / अनेनैव विभक्केयं नासिकाख्या महाराहा // तदाकर्ण्य बुधेनोक्तं भ्रातः सम्यग्विनिश्चितम् / एषा शिलानयोर्मध्ये विभागार्थं विनिर्मिता // एवं च जल्पतोर्दू नदानौं बुधमन्दयोः / गुहातो निर्गता काचिद्दारिका चटुलाकृतिः // प्रणम्य पादयोस्वर्ण तयोः सा राजपुत्रयोः / पुरतो दर्शितप्रौतिस्ततश्चेत्यमभाषत / स्वागतं भवतोरच विहितो मदनुग्रहः / प्रतिजागरणं मेऽद्य युवाभ्यां यदनुष्ठितम् // ततो मन्दो लमत्तोषो दृष्या वचनपाटवम् / तां दारिकां मृदूलापैः सस्नेहं समभाषत / कथम् / For Private and Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / निवेदयावयोर्चाले कामि त्वं वरलोचने / . किमर्थं वा वमस्यत्र गुहाकोटरचारिणी // एतच्च वचनं श्रुत्वा मा शोकभरपीडिता / मूर्छया पतिता बाला भूतले नष्टचेतना // ततो वायुप्रदानाद्यैर्मन्देनाश्वामिता पुनः / स्थूलमुक्ताफलानौव माश्रुबिन्दूनमुञ्चत // भने किमेतदित्येवं पृच्छतश्च पुनः पुनः / मन्दस्य साब्रवीदेवं स्नेहगढ्दया गिरा // नाथ मे मन्दभाग्यायाः किं स्तोकं शोककारणम् / युवयोर्विस्मृतास्मीति याहं स्वखामिनोरपि // अहं भुजङ्गता नाम भवतोः परिचारिका / युवाभ्यामेव देवाभ्यां गुहायां विनियोजिता // अस्यां हि भवतोरस्ति प्राणनामा वयस्यकः / तिष्ठामि युभदादेशात्तस्याहं परिचारिका / चिरकालप्ररूढं हि युक्यास्तेन संगतम् / यथा चेदं तथा नाथ समाकर्णय माम्प्रतम् // पुरोऽसंव्यवहाराख्ये पुराभृद्भवतोः स्थितिः / ततः प्रचलितौ कर्मपरिणामस्य शासनात् // गतावेकाक्षसंस्थाने विकलाचे पुनस्ततः / भूरिलोकाकुलं तत्र विद्यते पाटकत्रयम् // द्वितीये पाटके मन्ति बहवः कुलपुत्रकाः / तत्र त्रिकरणे नाम तन्मध्ये मंस्थितौ युवाम् // For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 822 उपमितिभवप्रपञ्चा कथा। म कर्मपरिणमाख्यो नरेन्द्रस्तत्र तिष्ठतोः / प्रसन्नो युवयोस्तेन दत्तेयं वां महागुहा // अयं च घाणसंज्ञोऽत्र वयस्यो हितकारकः / युवयोर्विहितस्तेन गुहायाः परिपालकः // सुखसागर हेतुश्च युक्योरेष वत्सलः / वयस्योऽचिन्यमाहात्म्यस्ततः प्रति वर्तते // किंतु। राजादेशवशादेष न गुहाया विनिर्गतः / तत्रैव वर्तमानोऽयं युवाभ्यां लालितः पुरा // तथाविधेषु स्थानेषु यत्र यत्र गतौ युवाम् / लालितस्तत्र तत्रायं गन्धैर्नानाविधैः पुरा // पुरौं मनुजगत्याख्यामन्यदा कचिदागतौ / तस्यां पुनर्विशेषेण युवाभ्यामेष लालितः // अहं च विहिता खेहादस्यैव परिचारिका / युवाभ्यामेव मित्रस्य मन्दभाग्या भुजङ्गता // तदेवं चिररूढेषा घाणेन मह मैत्रिका / युवयोरनुचरौ लोके प्रसिद्धाहं भुजङ्गता // तथापि देवौ यद्येवं कुर्वाते गजमौलिकाम् / अतः परतरं नाथ किं शोकभरकारणम् // तम्याच्चिरन्तनस्थित्या दृश्यतां किङ्करो जनः / युवाभ्यां नाथ निर्मिथ्यं पाल्यतामेष बान्धवः // एवं वदन्तौ सालोकोहदर्शितसम्ममा / For Private and Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पक्षमा प्रस्तावः। 23 पादेषु पतिता गाढं बालिका बुधमन्दयोः / बुधेन चिन्तितं हन्त दारिका नैव सुन्दरा / दयं हि धूर्ततासारा कारणैः प्रविभाव्यते // यतः / कपोलसूचितं हास्यं सलनं मृदुभाषितम् / भवतौह कुलस्त्रीणां निर्विकारं निरीक्षितम् // एषा तु रहदाटोपा विलासोल्लामिलोचना / वागाडम्बरमारा च ततो दुष्टा न संशयः // ततोऽवधार्य चित्तेन बुधेनेत्थं महात्मना / कृतावधोरणा तस्याः किंचिनो दत्तमुत्तरम् // मन्दस्तु पादपतितां समुत्थाप्य भुजङ्गताम् / संजातनिर्भरस्नेहस्ततश्चेदमवोचत / विषादं मुञ्च चार्वजि धौरा भव वरानने / एवं हि गदितुं बाले युक्तं ते चारुलोचने // वृत्तान्तो विस्मृतोऽप्येष तथा संपादितस्त्वया / अनेन स्नेहसारेण यथा प्रत्यक्षतां गतः // तदत्रभवती तावन्निवेदयतु मेऽधुना / यदेष कुरुते भद्रे स्नेहकोतो जनस्तव // नयोक्रमियदेवात्र कर्तव्यं नाथ साम्प्रतम् / अयं चिरन्तनस्थित्या लालनीयो वयस्यकः // मन्दः प्राह यथा कार्य लालनं कमलानने / मयास्थ वरमित्रस्य तत्सर्वं मे निवेदय // For Private and Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 824 उपमितिभवप्रपञ्चा कथा / भुजङ्गताह सगन्धलुब्धबुद्धिरयं सदा / अतः सुगन्धिभिव्यैः क्रियतामस्य लालनम् // चन्दनागरुकर्पूरकुरङ्गमदमिश्रितम् / कुङ्कुमक्षोदगन्धाढ्यं रोचतेऽस्मै विलेपनम् // एलालवङ्गकर्पूरसज्जातिफलसुन्दरम् / तथा सुगन्धिताम्बूलं खदतेऽस्मै मनोरमम् // मधुपा विविधा गन्धा वर्तिकाः पुष्यजातयः / यत्किंचित्मौरभोपेतं तदेवास्थातिवल्लभम् // दुर्गन्धिवस्तुनामापि नैवास्य प्रतिभासते / तस्मात्सुदूरतस्याज्यं तदस्य सुखमिच्छता // तदेवं क्रियतां तावलालनं मित्रपालनम् / एतद्धि भवतो?ःखवारणं सुखकारणम् // यदेवं लालितेनेह घ्राणेन भवतोः सुखम् / संभविष्यति तद्देव को हि वर्णयितुं क्षमः // मन्देनोक्तं विशालाक्षि सुन्दरं गदितं त्वया / सर्व विधीयते सुभ्र तिष्ठ भने निराकुला // एवं च वदतो मन्दस्य पादयोः पतिता भूयो हर्षविस्फारितेक्षणा / महाप्रमाद इत्येवं वदन्तौ सा भुजङ्गता // बुधस्तु मौनमालम्ब्य शून्यारण्ये मुनिर्यथा / अवस्थितो यतस्तेन ठोऽयं लक्षितस्तया // ततो न किंचिदुक्कोऽसौ काकली विहिता परम् / For Private and Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 825 बुधेन तु तदालोक्य चित्तेनेदं विवेचितम् // प्रये क्षेत्र मदीयं शैलश्च मामिकेयं महागुहा / श्रतोऽस्यां यः स्थितो घ्राणः स मे पाल्यो न संशयः / केवलं यदियं वक्ति दारिका शायसारिका / तन्मया नास्य कर्तव्यं लालनं सुखकाम्यया // किंतु यावत् क्षेत्रं न मुच्चामि तावदस्यापि पालनम् / कार्य विशुद्धमार्गेण लोकयात्रानुरोधतः // एवं निश्चित्य चित्तेन बुधस्तं पालयबपि / प्राणं न युज्यते दोषैर्लभते सुखमुत्तमम् // मन्दस्तु तां पुरस्कृत्य गठचित्तां भुजङ्गताम् / धाणलालनलाम्पत्यालभते दुःखमागरम् // कथं। सुगन्धिद्रव्यसम्भारकरणोद्यतमानमः / . तन्तम्यते वृथा मूढस्तनिमित्तं दिवानिशम् // दुर्गन्धपरिहारं च कुर्वाण: खिद्यते मुधा / शमसौख्यं न जानौते हस्यते च विवेकिभिः // तथापि मोहदोषेण सुखसन्दर्भनिर्भरम / आत्मानं मन्यते मन्दः प्रसक्तो घ्राणलालने / दूतश्च यौवनारूढो विचारो राजदारकः / 104 For Private and Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / कथंचिल्लोलया गेहाद्देशकालिकया गतः / / बहिरङ्गान्तरङ्गेषु म देशेषु पुनः पुनः / पर्यव्य क्वचिदायातः खगेहे राजदारकः // अथ तत्र समायाते प्रहृष्टौ धिषणाबुधौ / संजातो सहदानन्दः संतुष्टं राजमन्दिरम् // ततश्च वृत्ते महाविमर्दैन समागममहोत्सवे / सा ज्ञाता मैत्रिका तेन घ्राणेन बुधमन्दयोः / / ततो रहसि संस्थाप्य तमात्मपितरं बुधम् / स विचारः प्रणम्येत्थं प्रोवाच कृतकुड्मलः // तात यो युवयोर्जातो प्राणनामा वयस्यकः / मोऽयं न सुन्दरो दुष्टस्तत्राकर्णय कारणम् // अस्ति तावदहं तात देशदर्शनकाम्यया / अपृष्ट्वा तातमम्बां च निर्गतो भवनात्तदा // ततोऽनेकपुरग्रामखेटाकरमनोहरा / विलोकिता मया तात भ्रान्त्वा भान्वा वसुन्धरा // अन्यदा भवचक्रेऽहं संप्राप्तो नगरे परे / राजमार्ग मया दृष्टा तत्रैका वरसुन्दरौ / मा मां वौच्य विशालाक्षी परितोषमुपागता / रमान्तरं भजन्तौ च कीदृशौ प्रविलोकिता // सिक्केवामृतसेकेन कल्पपादपमञ्जरौ / घष्टा नौरदनादेन नृत्यन्तीव मयूरिका // For Private and Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। अगे सहचरस्येव मिलिता चक्रवाकिका / अम्भोदबन्धनेनेव विमुका चन्द्रलेखिका // राज्ये कृताभिषेकेव क्षिप्तेव सुखसागरे / मया मा लक्षिता साध्वी प्रौतिविस्फारितेक्षणा // ततस्तां वीक्ष्य संपन्नो ममापि प्रमदस्तदा / चित्तं ह्याझैभवेदृष्टे सजने स्नेहनिर्भरे // ततः कृतप्रणामोऽहं प्रोक्तो दत्ताशिषा तया / बेहि वत्स कुतस्योऽसि त्वं मे हृदयनन्दनः // मयोक्रमम्ब जातोऽहं धिषणाया धरातले / पुत्रोऽहं बुधराजस्य देशकालिकया गतः // एतच्चाकर्ण्य मा नारी विलसन्नयनोदका / स्नेहेन मां परिष्वज्य चुम्बित्वा मस्तके मुहुः / / ततः प्राह महाभाग चारु चारु कृतं त्वया / [त्वमादावत्र मे वत्स विदितश्चित्तलोचनैः // जातिस्मरे जनस्यैते लोचने हृदयं च भोः / यतोऽमनि विजानन्ति दृष्टमात्र प्रिया प्रियम् // ] वत्म त्वं नैव जानौषे मां प्रायेण विशेषतः / लघिष्ठोऽसि मया वत्म विमुको बालकस्तदा / अहं हि मातस्ते वत्स धिषणाया वयस्यिका / वल्लभा बुधराजस्य नाम्ना मार्गानुमारिता // शरीरं जीवितं प्राणः सर्वस्वं मम मानधा / तव माता महाभाग पिता ते जौविताधिकः // For Private and Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 827 उपमितिभवप्रयचा कथा / तयोरेव समादेशादहं लोकविलोकनम् / कत विनिर्गता वत्म जातमात्र पुरा त्वयि // अतोऽमे भागिनेयस्त्वं पुत्रस्वं जीवितं तथा / सर्वस्वं परमात्मा च सर्व भवसि सुन्दर // सुन्दरं च कृतं वत्स देशदर्शनकाम्यया / यदेवं निर्गतो गेहाजिगीषुस्वं न संशयः // तथाहि / यो न निर्गत्य निःशेषां विलोकयति मेदिनीम् / अनेकामुतवृत्तान्तां स नरः कूपदर्दुरः // यतः / क विलामाः क पाण्डित्यं क बुद्धिः क्व विदग्धता / क देशभाषाविज्ञानं क्व चैषाचारचारुता // यावर्तशताकीर्ण नानावृत्तान्तसङ्कुला / नानेकशः परिभ्रान्ता पुरुषेण वसुन्धरा // तथेदं सुन्दरतरं वत्सेन विहितं हितम् / भवचक्रे यदायातस्त्वमत्र नगरे परे // इदं हि नगरं वत्म भूरिदृत्तान्तमन्दिरम् / अनेकाडतभूयिष्ठं विदग्धजनमङ्कुलम् // विलोकयति यः सम्यगेतद्धि नगरं जनः / तेन सर्वमिदं दृष्टं भुवनं सचराचरम् // अथवा किमनेन बहुना / For Private and Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 29 धन्यास्मि कृतकृत्यास्मि यस्था मे दृष्टिगोचरम् / खत एवागतोऽसि त्वं वत्म मद्रनपुञ्जकः // मयोक्कमम्ब यद्येवं ततो मे चारु वेधसा / ददं संपादितं हन्त मौलितोऽहं यदम्बया // अधुना दर्शयत्वम्बा प्रसादेन विशेषतः / ममेदं बत निःशेषं भवचक्र महापुरम् // ततः मा बाढमित्युक्त्वा तात मार्गानुसारिता / समस्तं भवचक्र मे मवृत्तान्तमदर्शयत् // अथैकत्र मया दृष्टं पुरं तत्र महागिरिः / तच्छिखरे रमणीयं च निविष्टमपरं पुरम् // सतो मयो / निवेदयाम्ब किंनाम पुरमेतदवान्तरम् / किनामायं गिरिः किं च शिखरे दृश्यते पुरम् // मार्गानुसारिता प्राह वत्म नो लक्षितं त्वया / सुप्रसिद्धमिदं लोके पुरं मात्त्विकमानसम् // एषोऽपि सुप्रसिद्धोऽत्र विवेकवरपर्वतः / प्ररूढमप्रमत्तत्वमिदं च शिखरं जने // इदं तु भुवनख्यातं वत्स जैनं महापुरम् / तव विज्ञातसारस्य कथं प्रष्टव्यतां गतम् // यावत्मा कथयत्येवं मम मार्गानुमारिता / तावजातो ऽपरस्तत्र वृत्तान्तस्तं निबोध मे // गाढं प्रहारनिर्भिनी नौयमानः सुविकलः / For Private and Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 83. उपमितिभवप्रपञ्चा कथा / पुरुर्वेष्टितो दृष्टो मयैको राजदारकः // ततो मयो / क एष दारको मातः किं वा गाढप्रहारितः / कुत्र वा नौयते लमः के वामी परिचारकाः // मार्गानुमारिता प्राह विद्यतेऽत्र महागिरौ / राजा चारित्रधर्माख्यो यतिधर्मस्तु तत्सुतः // तस्यायं संयमो नाम पुरुषः ख्यातपौरुषः / एकाकी च क्वचिदृष्टो महामोहादिशत्रुभिः // ततो बहुत्वाच्छचूणां प्रहारैर्जर्जरीकृतः / अयं निहितो वत्म रणभूमेः पदातिभिः / अमौ पदातयो वत्स नेष्यन्तीम खमन्दिरे / अस्य चात्र पुरे जैने सर्वे तिष्ठन्ति बान्धवाः // मयोक्तं / अम्बिके / दृष्ट्वेमं यत्करिष्यन्ति शत्रुभिः परिपीडितम् / चारित्रधर्मराजाद्या वृहन्मे तत्र कौतुकम् // श्रतो महाप्रसादेन नौत्वा मां गिरिमस्तके / अधुना दर्शयत्वम्बा खामिनोऽस्य विचेष्टितम् // मार्गानुमारितयोक्तं / वत्मैवं क्रियते / ततस्तदनुमार्गण विवेकगिरिमस्तके / आरूढा मा मया साधं तत्र मार्गानुसारिता // अथ तत्र पुरे जैने राजमण्डलमध्यगः / For Private and Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 831 दृष्टश्चित्तसमाधाने मण्डपे स महानृपः // नामतो गुणतः सर्वे वर्णिताश्च पृथक् पृथक् / ममाग्रे ते महीपालास्तया विज्ञाततत्त्वया // इतश्च तैर्नरैस्वर्ण समानौतः स संयमः / दर्शितश्च नरेन्द्रस्य वृत्तान्तश्च निवेदितः // ततस्तं तादृशं ज्ञात्वा शुत्रुजन्यं पराभवम् / तत्रास्थाने समस्तास्ते सुभटाः क्षोभमागताः // ततश्च भौमध्वानः कराघातप्रकम्पितमहीतलेः / तर्जातं तत्मदः क्षोभविभ्रान्तोदधिनिभम् // केचिन्मुञ्चन्ति हुशारं कुपितान्तकसन्निभाः / भुजमास्फालयन्त्यन्ये पुलको दसुन्दराः // रोषरताननाः केचिनाता भृकुटिभोषणाः / अन्ये वृत्तानितोरस्काः खङ्गे विन्यस्तदृष्टयः // क्रोधान्धबुद्धयः केचित्संपन्ना रतलोचनाः / अन्ये स्फुटाट्टहासेन गर्जिताखिचभूधराः // अन्येऽन्तस्तापसंरम्भाद्विगलत्खेदबिन्दवः / केचिद्रक्ताङ्गभीमाभाः माक्षादिव कृशानवः // अतस्तं तादृशं वीक्ष्य क्षुभितं राजमण्डलम् / चारित्रधर्मराजेन्द्रं मबोधः प्रत्यभाषत // देव नैष सतां युक्तो धीराणां कातरोचितः / अकालनौरदारावमन्निभः क्षोभविनमः // For Private and Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 332 उपमितिभवप्रपञ्चा कथा / तस्मादेते निवार्यन्तामलमुत्तालमानसाः / राजानः क्रियतामेषामभिप्रायपरीक्षणम् // ततो निवारणाकूतलीलया प्रविलोकिताः / चारित्रधर्मराजेन क्षणं मौनेन ते स्थिताः // उक्ताश्च ते तेन नराधिपेन / यथा भो भो महीपाला ब्रूत यदो विवक्षितम् / एवं व्यवस्थिते कार्य किमत्र क्रियतामिति // एतचाकर्ण्य सत्यशौचतपस्त्यागब्रह्माद्यास्ते नराधिपाः / प्रवृद्धरभसोत्साहा योद्धकामाः प्रभाषिताः // इत्थं महापराधे तैः संयमस्य कदर्थने / प्रमह्य विहिते देव किमद्यापि विलम्ब्यते // येऽपराधक्षमापथ्यसेवया वृद्धिमागताः / तेषामुच्छेदनं देव केवलं परमौषधम् // अन्यच्चेह कुतस्तावत्मुखगन्धोऽपि मादृशाम् / न यावत्ते हताः पापा महामोहादिशत्रवः // यावच्च देवपादानां नेच्छा तत्र प्रवर्तते / न स संपद्यते तावहातस्तेषां दुरात्मनाम् // यतः / एकैकोऽपि भटो नाथ तावकीनो महाहवे / सर्वाचिर्दलयत्येव कुरङ्गानिव केसरौ // क्षणेन लावयन्तौमे क्षभिताम्भोधिविभ्रमाः / For Private and Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 833 रिपुसैन्यं न चेदेषां स्यात्तवाज्ञा विधारिका // एवं च ते महीपालाः शौण्डौरा रणाशालिनः / सर्वेऽपि स्वामिनोऽध्यक्षमेकवाक्यतया स्थिताः // रणकण्डपरोताङ्गांस्तानेवं वौच्य भूभुजः / दुर्दान्तमत्तमातङ्गनिर्दारिहरिमन्निभान् // म राजा मन्त्रिणा माधैं सबोधेन सभान्तरे / प्रविष्टो गुह्यमन्त्रार्थमाय च महत्तमम् // अथ तत्रापि मा तात साध्वी मार्गानुमारिता / अन्तर्धानं विधायोः प्रविष्टा सहिता मया // ततस्तत्रोचितं राज्ञा पृष्टौ मन्त्रिमहत्तमौ / म सम्यग्दर्शनस्तावद्राजानं प्रत्यभाषत / देव यत्मभटैः प्रोक्तं सत्यायैः प्रत्यविक्रमैः / तदेव प्राप्तकालं ते काँ को छात्र संशयः // यतः / वध्यानां दुष्टचित्तानामपकारं सुदुःमहम् / शत्रणामौदृशं प्राप्य मानौ कः स्थातुमिच्छति // वरं मृतो वरं दग्धो मा संभूतो वरं नरः / वरं गर्भ विलौनोऽसौ योऽरिभिः परिभूयते // म धूलि: म हृणं लोके म भस्म म न किंचन / योऽरिभिर्मद्यमानोऽपि स्वस्थचित्तोऽवतिष्ठते / यस्यैकोऽपि भवेद्राज्ञः शत्रुः सोऽपि जिगोषति / तत्तेन युज्यते स्थातुमनन्ता यस्य शत्रवः // 105 For Private and Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 834 उपमितिभवप्रपञ्चा कथा / अतो निर्भिद्य निःशेषं शत्रुवर्ग नराधिप / निष्कण्टकां महौं कृत्वा ततो भव निराकुम्लः // तदेवमुद्धतं वाक्यमभिधाय महत्तमः / मौनेनावस्थितः सद्यः कृत्वा कार्यविनिर्णयम् // अथाभिधातुं यत्कृत्यं लौलामन्थरया दृशा / चारित्रधर्मराजेन मद्दोधः प्रविलोकितः // ततो निर्गीय गर्भार्थं कार्यतत्त्वस्य कोविदः / मद्दोधः सचिवः सारं वाक्यमित्यमभाषत // साधु साधूदितं देव विदुषा तेन ते पुरः / संप्रत्यसाम्प्रतं वक्तुं मादृशामत्र वस्तुनि // तथापि ते महाराज यन्ममोपरि गौरवम् / तदेव लम्भितोत्माहं वाचालयति मादृशम् // ततः सम्यग्दर्शनं प्रत्याह / अहो तेज:प्रधानत्वमहो वाचि प्रगल्भता / अहो ते स्वामिभक्तत्वं चारु चारु महत्तम // सत्यं मानवतां धौर दुःसहोऽरिपराभवः / सत्यं पराभिभूतस्य लोके निःमारता परा // सत्यं दुष्टाः शाठा वध्या महामोहादिशत्रवः / सत्यं नहातकाः सर्वे देवपादानुजीविनः // किं च / तिष्ठन्तु पुरुषास्तावद्देवशासनवर्तिनः / नार्योऽपि देवसैन्यस्य तेषां निर्घातने क्षमाः / For Private and Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 935 किंतु। प्रस्तावरहितं कार्य नारभेत विचक्षणः / नौतिपौरुषयोर्यस्मान्प्रस्तावः कार्यसाधकः // अथवा देवपादानां भवतश्च पुरो मया / नौतिशास्त्रं यदच्येत हन्त तत्यिष्टपेषणम् // तथाहि / षड् गुणाः पञ्च चाङ्गानि शनित्रितयमुत्तमम् / सोदयाः मिळूयस्तिस्रस्तथा नौतिचतुष्टयम् // चतस्रो राजविद्याश्च यच्चान्यदपि तादृशम् / प्रतीतं युवयोः म तद्धि किं तस्य वर्ण्यते // यतः / स्थानं यानं तथा मन्धिर्विग्रहश्च परैः सह / संश्रयो वैधभावश्च षड् गुणाः परिकीर्तिताः // तथा / उपायः कर्मसंरम्भे विभागो देशकालयोः / पुरुषद्रव्यसम्पच्च प्रतीकारस्तथापदाम् // पञ्चमौ कार्यमिद्धिश्च पर्यालोयमिदं किल / अङ्गानां पञ्चकं राज्ञा मन्त्रमार्ग विजानता // तथा। उत्साहपतिः प्रथमा प्रभुशक्रिर्दितौयिका / हतीया मन्त्रशक्रिय भनित्रयमिदं परम् // शक्तिचितयसंपाद्यास्त्रय एवोदयास्तथा / For Private and Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 उपमितिभवप्रपञ्चा कथा हिरण्यमित्रभूमौनां लाभाः सिद्धिचयं विदुः / / तथा / सामभेदोपदानानि दण्डश्चेति चतुष्टयम् / नौतौनां सर्वकार्यषु पर्यालोच्चं विजानता // तथा। श्रान्वौतिको चयो वार्ता दण्डनौतिस्तथा परा / विद्याश्चतस्रो भूपानां किलेताः सन्ति गोचरे / / तदेतद्देवपादानां भवतश्च विशेषतः / प्रतीतमेव निःशेषं वर्ण्यतां किं महत्तम // केवलं ज्ञातशास्त्रोऽपि स्वावस्था यो न बुध्यते / तस्याकिञ्चित्करं ज्ञानमन्धस्येव सुदर्पण: // प्रवर्तताविवेकेन स ह्यसाध्येऽपि वस्तुनि / ततश्च / लोके स जायते हास्यः समूलश्च विनश्यति / इदं मूलविनष्टं हि तात मवं प्रयोजनम् / अतोऽद्य तावकोत्साहः कुत्र नामोपयुज्यताम् / यतः / भवचक्रमिदं सर्व वयं ते च महारयः / म कर्मपरिणामाख्यो यश्च राजा महाबलः // आयत्तं सर्वमेवेदं तस्यैकस्य महात्मनः / तात संसारिजीवस्य यस्यायत्ता महाटवौ // म चाद्यापि न आनौते नामापि खल मादृशाम् / For Private and Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। महामोहादिमैन्यं तु मन्यते गाढवल्लभम् // इतश्च / यत्र संसारिजीवस्य पक्षपाती बलेऽधिकः / तस्यैव विजयो नूनं स हि सर्वस्य नायकः // ततो यावन जानौते मोऽस्माकं सैन्यमुत्तमम् / यावच्च पक्षपातोऽस्य नाद्याप्यस्मासु जायते // तावन युक्तः संरम्भो न यानं न च विग्रहः / युक्त माम तदा स्थानमुपेक्षा गजमौलिका // संकुचन्ति हि विद्वांसः कार्य संचिन्य किंचन / केसरौ गजनिर्घाते यथोत्यातविधित्मया // न पौरुषं गलत्यत्र नश्यतोऽपि विजानतः / मेषो ह्यपसरत्येव रहदास्फोटदित्मया // सम्यग्दर्शनेनोकं / धार्य संमारिजीवोऽसौ न जाने ज्ञास्यते न वा / अस्मानेतेऽरयो नित्यमधुनैवं विवाधकाः // तदद्य संयमस्तावदित्थमेभिः कदर्थितः / श्वः सर्वानपि हन्तारस्ततः स्थातं न युज्यते // मद्दोधेनोकं / आर्य मोत्तालतां कार्षीः कालमाध्ये प्रयोजने / ध्रुवं संसारिजीवोऽसौ ज्ञास्यते नः कदाचन // यतः / स कर्मपरिणामाख्यो नरेन्द्रोऽत्र बलदये / For Private and Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। समानपक्षपातेन मदा प्रायेण वर्तते // दूतश्च / तस्य संसारिजौवोऽपि निःशेषं कुरुते वचः / अतोऽस्मानेष तस्योच्चैः कदाचितापयिष्यति / / ततश्च / ज्ञाताः संमारिजोवेन मप्रसादेन पूजिताः / वयमार्य भविष्यामः शत्रुनिर्दलनक्षमाः // केवलमसावपि कर्मपा रामः क्वचिदवसरे पर्यालोच्य महत्तमभगिन्या सह लोकस्थित्या पृष्ट्वा चावमरं निजभायां कालपरिणति कथयित्वात्मीयमहत्तमाय स्वभावाय कृत्वा विदितं नियतियदृच्छादीनां निजपरिजनानामनुकूलयित्वा संमा रजौवस्यैव महादेवौं भवितव्यतामपेक्ष्य मप्रसादोऽयमिति विज्ञप्तिकावसरं ततः संमारिजीवस्य समस्तमम्महन्तान्तं सर्वेषामभिरुचिते सति विज्ञापयिष्यति / ततः प्रतिबन्धकाभावालगिय्यति मा विज्ञप्तिका / भविष्यति संसारिजीवोऽस्मासु सप्रमादः / ततश्च / निर्मूलानाशयिष्यामः शत्रूनेतान्महत्तम / तेन कालविलम्बोऽत्र रुचितो मे प्रयोजने सम्यग्दर्शनेनोक। यद्येवं प्रेष्यतां तावतस्तेषां दुरात्मनाम् / न लयन्ति मर्यादां येन ते दूतभर्मिताः // सबोधेनोक्त। न कार्य तत्र दूतेन प्रहितेन महत्तम / For Private and Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 836 तिष्ठामस्तावदत्रैव बकवनिमतेन्द्रियाः // सम्यग्दर्शनेनोकं / न भाव्यमतिझौतेन भवता पुरुषोत्तम / सुरुष्टा अपि ते पापाः किं करिष्यन्ति भादृशाम् // अन्यच्च / यदि नो रोचसे तात दूतस्ते दण्डपूर्वकः / ततः सन्धिविधानार्थं सामपूर्वः प्रहीयताम् // सबोधेनोक्तं / आर्य मा मैवं वोचः / यतः / कोपाध्याते कृतं साम कलहस्य विवर्धकम् / जाज्वलौति हि तोयेन तप्तं सर्पिन संशयः // अथवा / फलेन दृश्यतामेतत्पूर्यतां से कुढहलम् / येन संपद्यते तात प्रत्ययो मम जल्पिते // दूतः प्रहीयतां तेषां यदि देवाय रोचते / ततो विज्ञाय तनावमुचितं हि करिव्यते // अथ चारित्रधर्मेण तदाक्यमनुमोदितम् / ततस्तैः प्रहितो दूतः मत्याख्यः शत्रुसंहतः // अथ दूतानुमार्गेण मापि मार्गानुसारिता / गता तात मया साधं महामोहबले तदा // प्रमत्ततानदौतौरे चित्तविक्षेपमण्डपे / दृष्टश्च विहितास्थानो महामोहमहानृपः // अथ दूतः स मत्याख्यस्तत्रास्थानेऽरिपूरिते। For Private and Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। प्रविष्टः प्रतिपत्त्या च निविष्टः शुभविष्रे // ततः पृष्टतनूदन्तो वाक्यमेवमुदारधीः / स माह माहसाब्योऽपि कोपाग्नेः शान्तिकाम्यया // चित्तवृत्तिमहाटव्या यः प्रभुः परमेश्वरः / लोके संसारिजौवोऽसौ तावदो मूलनायकः // बहिरङ्गान्तरङ्गाणं संसारोदरचारिणाम् / राज्ञां ग्रामपुराणां च स स्वामौ नात्र संशय // एवं च स्थिते यूयं वयं च ये चान्ये केचिदान्तरभूभुजः / ते कर्मपरिणमाद्याः सर्वे तस्यैव किङ्कराः // ततश्चैकमिदं राज्यं सर्वेषामेक एव च / खामी संसारिजीवोऽतः को विरोधः परस्परम् // यतः। शकाः खखामिनो भनाः संहताश्च भवन्ति ते / मृत्या बन्धूपमा नैव खपक्षक्षयकारकाः // तदस्तु सततानन्दमतः प्रभृति सुन्दरम् / युमाभिः सह राजेन्द्र प्रेम नः प्रौतिवर्धनम् // दूदं सत्योदितं सत्यं वाक्यमाकर्ण्य मा सभा / माहामोही महाक्षोभमथ प्राप्ता मदोद्धरा // ततश्च / दष्टोष्ठा रक्रमर्वाङ्गा भूमिताडनतत्पराः / क्रोधान्धबुद्धयः सर्वे समकालं प्रभाषिताः // For Private and Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 81 अरे रे दुष्ट केनेदं दुरात्मंस्ते निवेदितम् / यथा संसारिजौवो नः स्वामी सम्बन्धिनो वयम् // पातालेऽपि प्रविष्टानां नास्ति मोक्षः कथंचन / युभाकमालजालेन किमनेन नराधमाः // समारिजीवो नः स्वामी ययं सम्बन्धिनः किल / अहो सम्बन्धघटना अहो वाक्यमहो गुणाः // तत्तर्ण गच्छ गच्छति देवतास्मरणोद्यताः / यूयं भवत शान्यर्थमेते वो वयमागताः / एवं च। सहस्ततालमुत्तालाः प्रविहस्य परस्परम् / तथान्ये निष्ठुरैर्वाक्यैः कृत्वा दूतकदर्थनम् // चलितास्तत्क्षणादेव क्रोधान्धास्ते महौभुजः / संनद्धबद्धकवचा महामोहपुरस्मराः // सत्येनापि समागत्य सर्वं तच्चेष्टितं प्रभोः / चारित्रधर्मराजस्य विस्तरेण निवेदितम् // अथाभ्यागतां मत्वा महामोहमहाचमूम् / चारित्रधर्मराजौयं संनद्धमखिलं बलम् // ततः परिसरे रम्चे लगमायोधनं तयोः / चित्तवृत्तिमहाटव्यां सैन्ययोः कृतविस्मयम् // तच कीदृशं / विनमितभटकोटिसवातहे तिप्रभाजालविस्तारसञ्चारनि भिताशषतामिस्रमेकत्र चारित्रधर्मानुसञ्चारिराजेन्द्रवृन्दैरतोऽन्यत्र दुष्टा 106 For Private and Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 842 उपमितिभवप्रपञ्चा कथा / भिसन्ध्याधनेक प्रचण्डोग्रभूपेन्द्रश्टङ्गाङ्गमच्चायकायप्रभोल्लामबद्धान्धकारप्रतानप्रनष्टाखिलज्ञानमद्योतसन्तानजातं ततो भोषणे तादृशे कातराणां नराणां महाभौतिसम्पादके वादितानेकविब्बोकवादित्रनिर्घातसंचासिताशेषसंसारसञ्चारिजौवौघमंग्राम-सम्मदनालोकिम त्मिद्धविद्याधरे भो रणे ते महामोहराजेन्द्रसका भटाः पाटयन्तः परानौकमुद्देल्लिता इति / ततश्च / बहुदारुणशस्त्रशतैः प्रहतं दलिताखिलवारणवाजिरथम् / श्रुतभीषणवैरिनिनादभयात्तदशेषमकम्पत धर्मवलम् // ततश्चारिवधोऽसौ सबलो बलशालिना / महामोहनरेन्द्रेण जितस्तात महाहवे // नंष्ट्रा प्रविष्टः स्वस्थाने ततस्ते रिपवस्तकम् / लसत्कलकलारावा रोधयित्वा व्यवस्थिताः // ततः परिणतं राज्यं महामोहनराधिपे / चारित्रधर्मराजस्तु निरुद्धोऽभ्यन्तरे स्थितः // मार्गानुसारिता प्राह दृष्टं तात कुतूहलम् / सुष्टु दृष्टं मयाप्युक्तमम्बिकायाः प्रसादतः // केवलं कलहस्थास्य मूलमम्ब परिस्फुटम् / अहं विज्ञातुमिच्छामि तनिवेदय साम्प्रतम् // मार्गानुसारिता प्राह रागकेसरिणोऽग्रतः / योऽयं दृष्टस्त्वया वत्स मन्त्री निर्व्याजनैपुणः // अनेन मन्त्रिणा पूर्वं जगत्माधनकाम्यया / For Private and Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 43 मानुषाणि प्रयुक्तानि पञ्चात्मीयानि कुत्रचित् // अभिभूतानि तानौह सन्तोषेण पुरा किल / चारित्रधर्मराजस्य तन्त्रपालेन लीलया // तनिमित्तः समस्तोऽयं जातोऽमौषां परस्परम् / कलहो वत्म साटोपमन्तरङ्गमहौभुजाम् // मयाभिहितं / अम्बिके किन्नामानि तानि मानुषाणि कथं वा पञ्चैतानि जगत्माधयन्ति / मार्गानुसारितयोक्तं / वत्म विचार स्पर्शरसनाघ्राणदृष्टिश्रोत्राणि तान्यभिधीयन्ते / तानि च स्पर्श रसे च गन्धे च रूपे शब्दे च देहिनाम् / आक्षेपं मनसः कृत्वा साधयन्ति जगत्त्रयम् // एकैकं प्रभवत्येषां वशौकत् जगत्त्रयम् / यत्पुनर्वत्म पञ्चापि तत्र किं चित्रमुच्यताम् // ततो मयोक्तं संपूर्ण देशदर्शनकौतुकं / अधुना तातपादानां पार्श्वे यास्यामि सत्वरम् // तयोक्तं गम्यतां वत्म निरूप्य जनचेष्टितम् / अहमण्यागमिष्यामि तत्रैव तव सन्निधौ / अथाहमागतस्वर्ण निश्चित्येदं प्रयोजनम् / ततस्तात वयस्योऽयं घ्राणनामा न सुन्दरः // वञ्चको मुग्धबुद्धीनां पर्यटत्येष देहिनाम् / मानुषाणां वतीयोऽयं रागकेसरिमन्त्रिणाम् // यावनिवेदयत्येवं बुधाय निजदारकः / For Private and Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 844 उपमितिभवप्रपञ्चा कथा / मार्गानुमारिता तावदायाता भो नरेश्वर // समर्थितं तया सर्व विचारकथितं वचः / त्यजामि घ्राणमित्येवं बुधस्यापि हदि स्थितम् // दूतश्च / भुजङ्गतासमायुको घ्राणलालनलालमः / मन्दः सुगन्धिगन्धानां मदान्वेषणतत्परः // तत्रैव नगरे भूप लोलावत्याः कथंचन / म देव राजभाया भगिन्या भवने गतः // ततश्च / मपत्नौपुत्रघातार्थं तस्मिन्नेव क्षणे तया / आत्तो डोम्बौकराइन्वसंयोगो मारणात्मकः // ततश्च / तां गन्धपुटिकां द्वारे मुक्का लोलावतौ ग्रहे / प्रविष्टा स च संप्राप्तो मन्दः सा तेन वौचिता // ततो भुजङ्गतादेशाच्छोटयित्वा निरूपिता / दत्ता घ्राणाय ते गन्धास्ततस्तेन दुरात्मना / ततश्चाघूर्णिते घ्राणे तैर्गन्धेस्तस्य मूर्छया / स्नेहमोहितचित्तत्वात्म मन्दः प्रलयं गतः // ततो विनष्टमालोक्य प्राणलालनलम्पटम् / तं मन्दं घाणसम्पर्कादिरको नितरां बुधः // ततश्च मा बुधेनेदं पृष्टा मार्गानुसारिता / भद्रे कथं ममानेन संसर्गो न भविष्यति // For Private and Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 845 मार्गानुमारिता प्राह देव हित्वा भुजङ्गताम् / तिष्ठ त्वं साधु मध्यस्थः सदाचारपरायण: // ततोऽयं विद्यमानोऽपि दोषसंश्लेषकारणम् / न ते संपत्स्यते देव ततस्त्यनो भविष्यति // बुधेनापि कृतं सर्वं विज्ञाय हितमात्मने / मार्गानुसारितावाक्यं तत्तदा प्राप्य सद्गुरुम् // ततो ग्रहौतदीचोऽसौ साध्वाचारपरायणः / विज्ञातागमसद्भावो गुरूपामनतत्परः // श्राचार्यैः पात्रतां मत्वा गच्छनिक्षेपकाम्यया / उत्पनलब्धिमाहात्म्यः सूरिस्थाने निवेशितः // स एष भवतां भूप मत्प्रबोधविधित्मया / विहाय गच्छमेकाको बुधमूरिः समागतः // योऽयं निवेदयत्येवं टण्वन्ति च भवादृशाः / सोऽहमेव धरानाथ बुधनामेति ग्टह्यताम् // प्रबोधकारणं भूप तदिदं संविधानकम् / मम संपबमेतद्धि तुल्यं युभादृशामपि // यतः / विचरन्ति मदा तानि मानुषाणि जगत्त्रये / तत्पृष्ठतोऽनुधावन्ति महामोहादिशत्रवः / ततश्च / यो यस्तैः प्राप्यते प्राणो म सर्वो गाढदारुणैः / निर्भिद्य खण्डशः कृत्वा क्षणेनैव विलुप्यते // For Private and Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / इदमेव परं भूप निर्भयस्थानमुत्तमम् / अमौभिनुष्यमानस्य जैनेन्द्रं वरशासनम् // एवं च ज्ञाततत्त्वानां प्रवेष्टुमिह युज्यते / न युक्त क्षणमप्येकं धरानाथ विलम्बितम् // त्यज्यन्तां विषया भूप कालकूटविषोपमाः / श्राखाद्यतामिदं दिव्यं प्रशमामृतमुत्तमम् // ततो धवलराजेन विहस्य विमलः क्षणम् / तथा सर्वेऽपि ते लोकाः माकृतं प्रविलोकिताः // उक्त च। भो भो लोका यदादिष्टं भदन्तेन महात्मना / इदमाकर्णितं चित्ते लग्नं च भवतां वचः // ततस्ते बुधमनानोः प्रतापेन प्रबोधिताः / कमलाकरमकामा प्रोत्फुल्लमुखपङ्कजाः // भक्त्या ललाटपट्टेषु विन्यस्तकरकुड्मलाः / सर्वेपि लोकास्तत्रेदं समकालं प्रभाषिताः // बाढमाकर्णितं देव वचोऽस्माभिर्महात्मनः / विज्ञातस्तस्य सद्भावो महाभागप्रसादतः // विधूयाज्ञानतामिस्रं मनोऽनेन प्रकाशितम् / जौविताश्चामृतेनैव मिथ्यात्वविषपूर्णिताः // तल्लनमिदमस्माकं चित्ते गाढं मुनेर्वचः / . संपाद्यतां तदादिष्टं मा विलम्बो विधीयताम् // एतत्वाकर्ण्य राजेन्द्रः परं हर्षमुपागतः / For Private and Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 847 ततो राज्याभिषेकार्थं विमलं प्रत्यवोचत / ग्रल्हामि पुत्र प्रव्रज्यां राज्यं वमनुशौलय / पुण्यैर्मे भगवानेष संपन्नो गुरुरुत्तमः // विमलः प्राह किं तात नाहं ते चित्तवल्लभः / येन दुःखाकरे राज्ये मां स्थापयितुमिच्छसि // इत्थं क्षिपसि मां तात संसारे दुःखपूरिते / वयं गच्छसि निर्वाणमहो ते तात चारुता // ततो गाढतरं तुष्टस्तच्छ्रुत्वा वैमलं वचः / माधु माधूदितं वत्म न मुञ्चामौत्यभाषत // ततः कमलनामानं राज्ये संस्थाप्य पुत्रकम् / विधाय जिनपूजां च दिनान्यष्ट मनोहराम् // तथा दत्त्वा महादानं विधाय नगरोत्सवम् / विहिताशेषकर्तव्यः शुभकाले समाहितः // विमलेन समं राजा सपनौकः मबान्धवः / सपौरलोकः सहसा निक्रान्तो विधिपूर्वकम् // किंबहुना। यैः समाकर्णितं सूरेस्तद्वाक्यममृतोपमम् / तेषां मध्ये जनाः स्तोका ये ग्टहेषु व्यवस्थिताः // तेऽपि चावाप्तसम्यक्वा व्रतरत्नविभूषिताः / जाता रत्नाकरे प्राप्ते कः स्याद्दारिद्र्यभाजनम् // अहं तु भद्रे तत्रापि वामदेवतया स्थितः / दृष्ट्वा तत्तादृशं सूरे रूपनिर्माणकौशलम् // For Private and Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir C8G उपमितिभवप्रपञ्चा कथा / श्रुत्वा तत्तादृशं वाक्यं महामोहतमोपहम् / तथापि च न बुद्धोऽस्मि तत्राकर्णय कारणम् // यासौ बहुलिका पूर्व योगिनी भगिनी मम / शरौरेऽनुप्रविष्टामौत्सा मे तत्र विजम्भिता // यतोऽग्टहीतसङ्केते तदशेन दुरात्मना / म तादृशो महाभागो वञ्चकः परिकल्पितः // चिन्तितं च मया हन्त मुनिवेषविडम्बकः / मिद्धेन्द्रजालचातुर्यः कश्चिदेष समागतः // अहो भाव्यमहो जालमहो वाचाचतातुला / अहो मूढा नरेन्द्राद्या येऽमुनापि प्रतारिताः // तथाहि / अङ्गे बहुलिका येषां विवर्तत दुरात्मनाम् / ते हि सर्व मठप्रायं मन्यन्ते भुवनत्रयम् // तदेवं तं बुधाचार्य तदालोकविकल्पनैः / विकल्पयन्वहं भद्र न प्रबुद्धो दुरात्मकः // प्रव्रज्यावसरे तेषां राजादौनां मया पुनः / इदं विचिन्तितं भट्रे खचित्ते पापकर्मणा // श्रये / प्रव्रज्यां ग्राहयेदेष विमलो मां बलादपि / पादितो वञ्चयित्वेमं ततो नश्यामि सत्वरम् // बड़ा मुष्टिदयं गाढं ततोऽहं तारलोचने / तथा नष्टो यथा नैव गन्धमप्येष बुध्यते // For Private and Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / C&E अथ दीक्षा दिने प्राप्ते विमलेन महात्मना / क्व वामदेव इत्येवं सर्वत्राहं निरूपितः // अदृष्ट्वा मां पुनः पृष्टो बुधमूरिर्महात्मना / क्क गतो वामेदवोऽसौ किं वा संचिन्त्य कारणम् // ज्ञानालोकेन विज्ञाय विमलाय निवेदितम् / ततो मदीयचरितं निःशेषं बुधमूरिणा // विमलेनोदितं नाथ किं न भव्यः स मे सुहृत् / श्रुतेऽपि तावके वाक्ये येनैवं बत चेष्टते // मूरिणाभिहितं भद्र नाभव्यः किं तु कारणम् / यत्तस्य तादृशे शौले तत्ते सर्व निवेदये // एका बहुलिका नाम भगिनौ तस्य वल्लभा / अख्यन्तरङ्गा भ्राता च द्वितीयः स्तेयनामकः // ताभ्यामधिष्ठितेनेदं वामदेवेन चेष्टितम् / पुरा च विहितं तात रत्नस्य हरणादिकम् // तस्मात्तस्य न दोषोऽयं प्रकृत्या सुन्दरो हि सः / स्तेयो बहुलिका चास्य दोषसंश्लेषकारणम् // विमलेनोदितं नाथ किं ताभ्यां म वराककः / क्वचिन्मुच्येत पापाभ्यां किं वा नेति निवेद्यताम् // सरिराह महाभाग भूरिकालेऽतिलजिते / स ताभ्यां मोक्ष्यते तत्र कारणं ते निवेद्यताम् // शुभाभिसन्धिनृपतेः पुरे विशदमानसे / भार्य स्तो निर्मलाचारे शुद्धतापापभीरते // 107 For Private and Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir c50 उपमितिभवप्रपञ्चा कथा / तयोश्च गुणसंपूर्ण जनतानन्ददायिके / मृजताचोरते नाम विद्यते कन्यके शुभे // अत्यन्तसरला माध्वी सर्वलोकसुखावहा / ऋजुता मा महाभाग प्रतौ तेव भवादृशाम् // अचोरतापि लोकेऽत्र निःस्पहा शिष्टवल्लभा / सर्वाङ्गसुन्दरौ नूनं विदितैव भवादृशाम् // ते च कन्ये क्वचिद्धन्ये सुहत्ते परिणेष्यति / स्तेयोऽयं बडला चास्य ततो भो न भविष्यतः // तयोराभ्यां महावस्था प्रकृत्यैव न विद्यते / ततस्तात तयोर्लाभे द्वाभ्यामप्येष मोच्यते // ततो न योग्यताद्यापि वामदेवस्य विद्यते / धर्म प्रतीति निश्चित्य कुरु तस्यावधोरणम् // ततश्चेदं मुनेर्वाक्यं विमलेन महात्मना / श्रुत्वा तथेति वदता विहिता मेऽवधौरण // अहं तु प्राप्तः काञ्चनपुरे प्रविष्टो हट्टमार्ग। दृष्टः सरखो नाम वाणिजः / गतस्तस्यापणे / विजृम्भिता बडलिका / कृतमस्य पादपतनं / नटेनेव भूतमानन्दोदकस्य नयनयुगलं / तदवालोक्या भृतः मरतः / ततोऽभिहितमनेन / भद्र किमेतत् / मयोकं / तात युभानवलोक्य मयात्मजनकस्य स्मृतं / मरलेनोक्त / यद्येवं ततो वत्म पुत्र एवासि त्वं। ततो नौतोऽहमनेन खभवने समर्पितो बन्धमत्याः स्वभार्यायाः / कारितः स्वानभोजनादिकं / पृष्टो नामकुलादिकं / निवेदितं मथा। सजातीयोऽयमिति तुष्टः सरलः / अभिहितमनेन / For Private and Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पश्वमा प्रस्तावः / 52 अपुत्रयोः प्रिये पुत्रो वृद्धयोः परिपालकः / दत्तः मंचिन्ध देवेन वामदेवोऽयमावयोः // तदाकर्ण्य हृष्टा बन्धुमतौ / निक्षिप्तं सरलेन मय्येव ग्रहं / दर्शितमापणनिहितं रत्नादिकमन्तर्धनं / स च तस्यैव मूईया मया महितस्तत्रैवापणे खपिति स्म / अन्यदा सन्ध्यायामावयोमहे तिटतोः समागतः मरलस्य बन्धुलनाम्नः प्रियमित्रस्य ग्टहादाहायकः / यथा मम पुत्रस्य षष्ठीजागरे भवतागत्येह वस्तव्यमिति / ततोऽभिहितोऽहं सरलेन / पुत्र वामदेव गन्तव्यं मया बन्धुलग्टहे / वं पुनरापणे गत्वा वसेति / मयोक / प्रल मे तातरहितस्थापणे गमनेनाद्य तावदम्बाया एव पादमूले वल्या मि / ततोऽहो खेहमारोऽयमिति चिन्तयन्नेवं भवविति वदन गतः सरलः / स्थितोऽहं रहे / रात्रौ विजृम्भितः स्तेयः / चिन्तितं मया / हरामि तदन्तर्धनं / ततोऽर्धराचे गतस्तमापणं / उहाटयतय समागता दाण्डपाशिकाः / दृष्टोऽहमेतैः प्रत्यभिज्ञातश्च / ततः पश्यामस्तावत्किमेषोऽर्धराचे करोत्यापणमुद्दाव्येति संचिन्य स्थितास्वष्णौँभावेन प्रच्छन्नाः / उत्खातं मया तदन्तर्धनं निखातं तस्यैवापणस्य पश्चाभागे। विभातपायायां च रजन्यां कृतो हाहारवः / मिलितो नगरलोकः / संप्राप्तः सरलः / प्रकटौभूता दाण्डपाशिकाः / प्रवृत्तः कलकलः / सरलेनोक्तं / वत्म वामदेव किमेतत् / मयोतं / हा तात मुषिता मुषिताः स्म इति / दर्शितश्चोखाटितापणो निधानस्थानं च / सरलेनोक्तं / पुत्र त्वया कथमिदं ज्ञातं / मयोक्त / अस्ति तावनिर्गत तातः / ततो मे तातविरहवेदनया नागता निद्रा / For Private and Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 852 उपमितिभवप्रपञ्चा कथा / स्थितः शय्यायां विपरिवर्तमानः / रात्रिशेषे च चिन्तितं मया / अयि यदि परमेतस्यां तातस्पर्शपूतायां श्रापणशय्यायां निद्रासुखं संपद्यते नान्यत्रेति संचिन्त्य समागतोऽहमापणे / दृष्टमिदमौदृशं चौरविलसितं / ततः कृतो हाहारव इति / दाण्डपाशिकैश्चिन्तितं / निश्चितमेतत्तस्करोऽयं दुरात्मा वामदेवः / अहो अस्थालजालचात्य अहो वाचालता अहो वञ्चकत्वं अहो कृतघ्नता अहो विश्रम्भघातित्वमहो पापिष्ठतेति / ततस्तैरुक्तं / श्रेष्ठिबिराकुलो भव / लब्ध एवास्तेऽस्माभिश्चौरः / ततः माकूतमवलोकितं मर्मदभिमुखं। ज्ञातोऽहमेतैरिति संजातं मे भयं। ततः पुनः सलोन ग्रहीय्याम इत्यालोच्य गतास्तावहाण्डपाशिकाः। दत्तो ममावरक्षकः। अनेककुविकल्पाकुलस्य मे खचितं तद्दिनं / सन्ध्यायां ग्टहीत्वा तदन्तईनं पलायमानोऽहं ग्रहोतो दाण्डपाशिकः / जातः कोलाहलः / मिलितं पुनर्नगरं। कथितो दाण्डपाशिकः समस्तोऽपि लोकाय मदीयव्यतिकरः / संजातो मचरितेन विस्मयः / नौतो ऽहं रिपुसूदनराजसमौपे / श्राज्ञापितस्तेन वध्यतया। समागतः सरलः / पतितो नृपचरणयोः / अभिहितमनेन / ममायं पुत्रको देव वामदेवोऽतिवल्लभः / अतो मेऽनुग्रहं कृत्वा मुच्यतामेष बालकः // ग्राह्यतां मम सर्वखं मैष देव निपात्यताम् / अन्यथा जायते देव मरणं मे न संशयः // ततोऽतिमरलं मत्वा सरलं तं नराधिपः / अमुश्चन्मां प्रसादेन तस्यायच्छच्च तद्धनम् // For Private and Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 53 केवलं सरलस्तेन तदा प्रोको महौभुजा / श्रेष्ठिनेष सुपुत्रस्ते समोपे मम तिष्ठत् // यतः / अयं विषाङ्कराकारस्तस्करो जनतापकः / तदेष मद्ग्रहाबाह्यो वामदेवो न सुन्दरः // इतश्च / पुरापि दुर्बलौभृतः साम्प्रतं नष्ट एव सः / पुण्योदयो वयस्थो मे दृष्वा तदुष्टचेष्टितम् // ततश्च / श्रेष्ठिना प्रतिप, तबरेन्द्रवचनं तदा / धिक्कारविहतो दोनः स्थितोऽहं राजमन्दिरे // राजदण्डभयादुगाइयेन प्रशमं गते / भद्र निवसतस्तच ते मे स्तेयबहलिके | तथापि लोको मां भद्रे सर्वकार्येषु शकते / अन्येनापि कृतं चौर्य ममोपरि निपात्यते // ब्रुवाणस्यापि मद्भूतं न प्रत्येति च मे जनः / धिक्कारैर्हन्ति मामेवं दृष्टा ते सत्यवादिता // सर्वस्योद्वेगजनकः कृष्णाहेस्तुल्यतां गतः / तत्राग्रहीतसङ्केते बकालं विडम्बितः // अन्यदा श्रीग्रहं राज्ञो विद्यामिद्धेन केनचित् / निःशेषं मुषितं भट्रेस च चौरो न लक्षितः // ततोऽहं दृष्टदोषत्वादस्यैवंविधसाहसम् / For Private and Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 854 उपमितिभवप्रपञ्चा कथा / संभाव्यं नापरस्येति ग्राहितस्तेन भूभुजा // अनेकयातनाभिश्च नानारूपैविडम्बनैः / ततोऽहं गाढरुष्टेन तेन भद्र कदर्थितः // न स्थितः सरलस्यापि वचनेन नराधिपः / उल्लम्बितो विशालाचि ततोऽहं विरटबलम् // अत्रान्तरे च मा जीर्ण गुडिका मम पूर्विका / भवितव्यतया दत्ता ततोऽन्या गुडिका मम // तस्याः प्रभावतो भने तीव्रदुःखौघसम्पदि / गतः पापिष्ठवासायां नगर्यामन्यपाटके / तत्रानुभूय दुःखानि तौवानन्तानि विकलः / असंख्यकालं भूयोऽपि गुडिकादानयोगतः // पञ्चाक्षपशुसंस्थाने समागत्य पुरे ततः / भ्रान्तोऽहं बहुशोऽन्येषु नगरेषु पुनः पुनः तन्नास्ति नगरं भद्र ग्रामो वा वरलोचने / मुलासंव्यवहाराख्यं बहुशो यन्त्र वौक्षितम् // तथापि पशुसंस्थाने योषिदाकारधारकः / बहुशो बहुलिकादोषादिशेषेण विडम्बितः // मोढानि नानादुःखानि स्थाने स्थाने मया तदा / ताभ्यां पापवयस्याभ्यां प्रेरितेन वरानने // एवं वदति संसारिजौवे प्रज्ञाविशालया। ददं विचिन्तितं गाढं संवेगापबचित्तया // अहो दुरन्तः स्तेयोऽसौ माया चात्यन्तदारुणा / For Private and Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 8 ययोरामनचित्तोऽयं वराको भूरि नाटितः // तथाहि / वञ्चितस्तादृशोऽनेन महात्मा विमलः पुरा / तन्माहात्म्येन लोके च गतोऽयं रणतुल्यताम् // सरलो वत्सलः स्निग्धो मुषित्वा च प्रतारितः / प्राप्तोऽयं तत्प्रसादेन तत्र घोरविडम्बनम् // तथा / यदयं तादृशेनापि महाभागेन सूरिणा / बुधेन बोधितो नासौत्मा माया तत्र कारणम् // ब्रुवाणस्थापि सद्भूतं न प्रत्येति स्म यज्जनः / धिक्वरोति च तत्रापि सैव मायापराध्यति // यदन्यजनितेनापि दोषेणायं विबाधितः / संसारिजीवस्तत्रापि स्तेयो माया च कारणम् // एवं चानन्तदोषाणामाकरस्ते दुरात्मिके / तथापि लोकः पापिष्ठः स्तेयमाये न मुञ्चति // अन्यच्च / तथा संसारिजौवे भोः कथयत्यात्मचेष्टितम् / स भव्यपुरुषस्तत्र चिन्तयामास विस्मितः // अपूर्वमिदमस्याहो तस्करस्थातिजल्पितम् / अतिचित्रमसंभाव्यं लोकमार्गातिदूरगम् // अप्रसिद्धं ममात्यन्तं हृदयाक्षेपकारि च / नदस्य परमार्थी यः स मया नावधारितः // For Private and Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 856 उपमितिभवप्रपञ्चा कथा / तथाहि / पूर्व तावदनेनोनं यथासोत्किल सर्वदा / पुरेऽसंव्यवहाराख्ये वास्तव्योऽहं कुटुम्बिकः // कालं तत्र स्थितोऽनन्तं भवितव्यतया मह / खकर्मपरिणामाख्यराजादेशेन निर्गतः // एकाक्षपशुसंस्थाने तथान्येषु च भूरिषु / तथाविधेषु स्थानेषु भ्रान्तो दुःखैः प्रपूरितः // अन्यच्चेदमनेनोक्तमनन्तं कालमेकशः / सर्वेषु तेषु स्थानेषु नाटितः किल भार्यया // तथाहि / नन्दिवर्धनरूपेण रिपुदारणलौलया / वामदेवविधानेन किलाहं भ्रमितस्तया / अतीतोऽनन्तकालश्च सर्वेषामन्तरान्तरा / कृतान्यनन्तरूपाणि तथान्यानि स्वभार्यया // गुडिकादानयोगेन किलेदं विहितं तया / तदस्य चरितं सर्व विरुद्धमिव भासते // तथाहि / पुरुषश्चेत्कथं तस्य स्थितिः कालमनन्तकम् / किं वाजरामरो हन्त भविष्यत्येष तस्करः // तावत्कालस्थितिहन्त का चेयं भवितव्यता / कथं वा निजभार्यापि प्रतिकूलत्वमागता // का चेयं गुडिका नाम महावीर्या यया कृतः / For Private and Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। एकोऽप्यनन्तरूपोऽयं भवितव्यतया तया / अन्यच्च / नगराण्यन्तरङ्गाणि मित्राणि खजनास्तथा / येऽमुना गदितास्तेऽपि न मया परिनिश्चिताः / तदिदं स्वप्नसङ्काशमिन्द्रजालाधिकं गुणैः / अस्य मंसारिजीवस्य चरितं प्रतिभाति मे // यं च मुखरागेण बुध्यमानेव लक्ष्यते / साध्वी प्रज्ञाविशालेदं निःशेषं चरितं हृदि / इदं मे लेशतः मर्वं निर्दिष्टमनया पुरा / अस्य संसारिजीवस्य वृत्तं प्रज्ञा विशालया / केवलं विस्मृतप्रायं मम तदर्ततेऽधुना / प्रकाण्डे पृच्छतश्चेत्यं संजायेत ममाज्ञता / तत्तावत्कथयत्येष तस्करो यद्विवक्षितम् / अहं तु प्रश्नयिष्यामि पश्चादनां रहस्थिताम् / इदं निश्चित्य हृदये स भव्यपुरुषस्तदा / वचः संसारिजीवस्य दूष्णीमाकर्णयन् स्थितः / / मुखं संसारिजीवस्य पश्यन्तौ विस्मितेक्षणा / स्थिताग्टहौतमङ्कता सम्यगज्ञातभावना // मदागमस्तु भगवानिःशेषं तस्य चेष्टितम् / वेत्ति संसारिजीवस्य ततो मौनेन संस्थितः // ममारिजौवेनोक्र / अथाहमन्यदा भद्र तुष्टया निजभार्यया / संजानकृपया प्रोतः केनचिच्छुभकर्मणा // 108 For Private and Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 उपमितिभवप्रपचा कथा। त्वयार्यपुत्र गन्तव्यमधुना लोकविश्रुते / आनन्दनगरे तत्र वस्तव्यं चारुलीलया // मयो / यद्देवि रोचते तुभ्यं कर्तव्यं तन्मया ध्रुवम् / ततः पुण्योदयो भूयः स तया मे निदर्शितः // तथान्यः सागरो नाम महायो मे निरूपितः / प्रस्तावोऽस्येति विज्ञाय भवितव्यतया तया // उक्त च / मूढतानन्दनो नाम रागकेसरिणोऽङ्गजः / मयायं विहिताऽद्यैव महायस्ते मनोहरः // ततोऽहं महितस्ताभ्यां महायाभ्यां प्रवर्तितः / अानन्दनगरे गन्तुं गुडिकादानयोगतः // इति / ये घाणमायानृतचौर्यरका भवन्ति पापिष्ठतया मनुष्याः / इहैव जन्मन्यतुलानि तेषां भवन्ति दुःखानि विडम्बनाश्च // तथा परत्रापि च तेषु रकाः पतन्ति संसारमहासमुद्रे / अनन्तदुःखौघचितेऽतिरौद्र तेषां ततश्चोत्तरणं कुतस्त्यम् // जैनेन्द्रादेशता वः कथितमिदमहो लेशतः किंचिदत्र प्रस्तावे भावमारं कृतविमलधियो गाढमध्यस्थचित्ताः / एतद्विज्ञाय भो भो मनुजगतिगता ज्ञाततत्त्वा मनुष्याः स्तेयं मायां च हित्वा विरहयत ततो घ्राणलाम्पत्यमुच्चैः / / इत्यपमितिभवप्रपञ्चायां कथायां मायास्तेयघ्राणेन्द्रियविपाकवर्णनः पञ्चमः प्रस्तावः समाप्तः॥ For Private and Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ षष्ठः प्रस्तावः / अथास्ति सततानन्दमन्दिरं दोषदूरगम् / श्रानन्दनामकं लोके बहिरङ्ग महापुरम् // विलासोल्लासलावण्यललिता लोचनैनरा / मोन्मेधैर्यत्र भाव्यन्ते देवेभ्योऽभिन्नमूर्तयः // प्राकृष्टदृष्टयो नृणां नार्यो निष्यन्दलोचनाः / यत्र संपादयनएचरमराकारधारिताम् // चित्रांशरत्नसञ्चारतारं यत्र विभाव्यते / पाखण्डलधनुर्दण्डखण्डमण्डितमम्बरम् // परेभकुम्भनिर्भदवर्धितोत्माइसाहसः / तत्राकान्तमहीपौठः केसरी नाम भूपतिः / अनेकसुन्दरौवन्दमध्ये लब्धपताकिका / देवी कमलपत्रादौ तस्यास्ति जयसुन्दरौ // अथास्ति नगरे तत्र वल्लभस्तस्य भूपतेः / निःशेषनगराधारो वाणिजो हरिशेखरः // येन मेधायितं दानादर्थिसस्येषु सर्वदा / मुहत्कमलखण्डेषु सततं भास्करायितम् // तस्यास्ति इदयस्येष्टा लावण्यामृतकुण्डिका / साध्वी बन्धुमती नाम भार्यकुलसम्भवा // या रूपमिव रूपस्य प्रत्यादेश व श्रियः / For Private and Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपचा कथा। श्रावास व शौलस्य भभकेस्तु मन्दिरम् / अथाग्टहीतसङ्केते भवितव्यतया तया / तदाहं गुडिकादानात्तस्याः कुक्षौ प्रवेशितः // ततः संपूर्णकालेन मित्राभ्यां परिवारितः / नरकादिव निक्रान्तो योनियन्त्रनिपौडितः / / नतो बन्धुमती तुष्टा मुदितो हरिशेखरः / संजातं पुत्रजन्मेति कारितश्च महोत्सवः // भानन्दपूर्वकं ताभ्यां द्वादशाहेऽतिलजिते / प्रतिष्ठितं च मे नाम यथायं धनशेखरः // जातावपि मया साधे तौ पुण्योदयसागरौ / अन्तरङ्गवयस्यौ मे जनकाभ्यां न लक्षितौ // ततोऽहं सहितस्ताभ्यां वर्धमानः सुखैः किल / संप्राप्तो यौवनं भरे मौनकेतनमन्दिरम् // अथ कंचित्ममासाद्य कलाचार्य तदा मया / एकां धर्मकला मुक्का ग्रहौताः सकलाः कलाः // संपादिताः खवीर्येण चित्तकल्लोलकाश्च मे / तदानेन वयस्येन मागरेण क्षणे क्षणे // अथ कीदृशाः पुनस्ते मागरवौर्योलासिताश्चित्तकलोलाः संपा'दिताः // धनमत्र जगत्सारं धनमेव सुखाकरः / धनमेव जनश्लाध्यं धनमेव गुणधिकम् // धनमेव जगबन्ध धनं तत्तत्त्वमुत्तमम् / For Private and Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। 61 धनं हि परमात्मेति धने सर्व प्रतिष्ठितम् // धनेन रहितो लोके पुरुषः परमार्थतः / तणं भस्माशु चिधूलियंदा नास्त्येव किंचन // धनादिन्द्रो धनाद्देवा धनादेते महौभुजः / अन्येभ्योऽभ्यधिका भान्ति नान्यत्किंचन कारणम् // एको दाता परोऽर्थोति खाम्येकः सेवकोऽपरः / पुरुषत्वे ममानेऽपि धनस्येदं विजम्भितम् // तदत्र परमार्थोऽयं सर्वयत्नेन तद्धनम् / स्वीकर्तव्यं नरेणोचैरन्यथा जन्म निष्फलम् // एवं च स्थिते / कुलक्रमागतं भूरि यद्यप्यस्ति ग्टहे धनम् / ममात्मौयं तथाप्यन्यदर्जयामि ततोऽधिकम् // कुतः सुखामिका तावज्जायेत मम मानसे / विलमद्दीप्तयो यावन्न दृष्टा रत्नराशयः // गत्वा देशान्तरं कृत्वा सर्वकर्माणि सर्वथा / मयात्मभवनं काय रत्नराशिप्रपूरितम् // ततोऽनेकविकल्पैस्तैराकुलौकतमानमः / तदाग्टहीतसङ्केते ताताभ्यर्णमहं गतः // उक्त च मया / तात मामनुजानीहि धनोपार्जनकाम्यया / गच्छाम्यहं विदेशेषु करोमि पुरुषक्रियाम् // हरिशेखरेणोक / For Private and Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। विद्यते विपुलं वत्म कुतक्रमममागतम् / धनं ते दानसम्भोगविलासकरणक्षमम् // तनदेव धनं वत्म नियुञ्जानो यथेच्छया / ग्टहे तिष्ठ न शनोऽस्मि स्थातं हि रहितस्त्वया // मयो / या पूर्वपुरुषैस्तात भूरिलक्ष्मोपार्जिता / तां भुञानस्य मत्पुंमः कथं न त्रपते मनः // मातेव स्तनपानेन सा बालैः परिभुज्यते / अवाप्तपौरुषाणां तु तद्भोगो लब्जनीयकः // भुज्यमाना च मा तात कियत्कालं भविष्यति / बिन्दुभिः क्षयमायाति समुद्रोऽप्यनुपार्जनः // तन्मे धनार्जनोत्साहं न तातो भंतमहति / अत एव विसोढव्या तातेन विरहव्यथा // किंबहुना। यावगुजबलेनोच्चै!पात्ता रत्नराशयः / गत्वा देशान्तरं तात तावन्मे न सुखासिका // तत्सर्वथापि गन्तव्ये मदौयमनसि स्थिते / कथं विघातस्तातेन गमनस्य विधीयताम् // ततो विज्ञाय निर्बन्ध तादृशं हरिशेखरः / मामुवाच तथा भद्र स्नेहाभूतमानमः // यथेष निश्चयो वत्म स्थितस्ते मनमि स्थिरः / तद्विधेहि निजाकृतं पूर्यतां ते मनोरथः // For Private and Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घष्ा प्रस्तावः। केवलं वत्म सुखलालितस्वमसि मरतः प्रकृत्या। दवीयो देशान्तरं। विषमा मार्गाः / कुटिलहदया लोकाः / वञ्चनप्रवणाः कामिन्यः / भूयांसो दुर्जनाः / विरल विरलाः सज्जनाः / प्रयोगचतुरा धूर्ताः / मायाविनो वाणिजकाः / दुष्परिपालं भाण्डजातं / विकारकारि नवयौवनं / दुरधिगमाः कार्यगतयः / अनर्थरुचिः कृतान्तः / अनपराधक्रुद्धाश्चौरचरटादयः / तत्सर्वथा भवता क्वचित्पण्डितेन क्वचिन्मूर्खण क्वचिदक्षिणेन क्वचिनिष्ठुरेण कचिद्दयालुना क्वचिन्त्रिकृपेण क्वचित्मभटेन क्वचित्कातरेण क्वचित्त्यागिना क्वचित्कृपणेन क्वचिद्धकवृत्तिना क्वचिद्विदग्धेन सर्वथा परैरलब्धमध्यागाधदुग्धनौरधिधौरगम्भौरधिषणेन भवितव्यं / मयोक / / तात महाप्रसादः / सम्यगनुशिष्टोऽस्मि तातेन / पश्यतु च तातो मे बुद्धिपौरुषमाहाम्यं / तथाहि / सत्त्वमात्रधनो गत्वा रूपकेण विवर्जितः / आगच्छेयं कृतार्थोऽहं यदि तात पुनर्सहम् // ततः / धनशेखरनामाई तव सूनुर्न संशयः / अन्यथा मृत एवास्मि दातव्यो मे जलाञ्जलिः / / यतः / मार्थभाण्डमहायादिसामग्रौं धनसाधनौम् / प्राप्यायति योषापि धनं किमु युवा नरः / / मम त्वेष विशेषः स्थात्मामग्रौरहितोऽपि यत्, पूरथामि ग्यहं तात खोपात्तै रत्नराशिभिः / For Private and Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपना कथा / एवं ब्रुवाणस्तातस्य वन्दित्वा चरणदयम् / नत्वा चाम्बा सुतस्नेहजाताश्रुफ्तदुर्दिनाम् // कृतार्धस्फालको गेहानिर्गतः कृतनिश्चयः / सार्धमन्तरमित्राभ्यां ततोऽहं रुदतोस्तयोः // ततः पौरुषमवलम्ब्य स्थापिता रुदती हरिशेखरण बन्धुमतौ / अभिहितमनेन। प्रियतमे मा दिहि हर्षस्थानमेतत् / तथाहि / या माहमविनिर्मुक्रमलसं दैवतत्परम् / निर्वीय जनयेत्पुत्रं मा हिरोदितमहति // त्वया तु जनितो धीरः सुतोऽयं कुलभूषणः / निर्व्याजसाहसस्तस्मानास्ति रोदनकारणम् // श्रयं नूनं गुणोऽस्माकं व्यवसायपरायणः / यदेष पुत्रको जातस्ततो मुश्च विषादिताम् // इति / दूतश्च निर्गतोऽहं नगरागन्तुं प्रवृत्तो दक्षिणममुद्रवेलाकूलाभिमुखं / प्राप्तश्च क्रमेणोदधितटाभ्यर्णवर्तिनि जयपुरे / निषलो बहिष्कानने / तत्र तु चिन्तितुं प्रवृत्तः / कथं / विलसल्लोलकल्लोलमालं कि मकराकरम् / लवयित्वा व्रजाम्युच्चै रनौपे धनाकरे // किं वा रणे विनिर्भिद्य हठादीश्वरमण्डलम् / तल्लमों स्वौकरोम्यस्या न दुष्टो हि स्वयंग्रहः // किं वा पाटितदोर्दण्डखण्डै रुधिरपिच्छितः / चण्डिका तर्पयित्वोच्चैस्तुष्टां तां धनमर्थये // किं वा रात्रि दिवं शेषच्यापाररहितः स्वयम् / For Private and Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ 6 17 enol Ks. 8 8 SON 10. TT 1-6 ... of - VNO-OO ... Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Nyaya Kusumissjali Prakarana (Text) Yound 1-8 @ 16/oaoh .. Padumswati, Faso. - 4 3 / Parigista Parvan, (Text) Basc. -8 @ 18/eash.' Prakrita-Paingalam, Faso. 1-7 @ 18/ engle Faed. Prithiviraj Rasa, (Text) Part Ii, l'asc. I 5 @ 8] onols ... * Ditto (ingligla) Part 11, Fasc. ! ... Prakrta Laksanam, (Text) Faso. 1. ... Paracara Smrti, (Text) Vol. 1, Fago. 1-8 Vol. II, vabo. 1-4; Vol. F'anc. 1-6 @16) each ... Paricara, Institutes of (English: ... Prabandhaointamani(English) Faso. 1-8 /12/ each Sama Veda Samhita, (Text) Vols. I, Faso. 5-10; IT, IV,1-6; V, 1-8, @ 16) each Fasc. ** 12 Sonkhya Sutra Vrtti, (Text) Fasc. 1-4 @ /6/ each * Ditto (English) Fasc. 1-3 @118) each Sraddha Kriya Kaumudi, Fasc. 1-6 .... Sucruta Samhita, (Eng.) Fasc. 1 @ (12) Suddhi Kaumudi, Faso. 1-4 ... Shaddareana-Samuochchaya, Faso. 1, *Taittereya Samhita, (Text) Faso. 22-45 @ /6/ Tandya Brahmana, (Text) Fasc. 1-19 @ /6/ each Trantra Vartika (English) Fasc. 1-4 @/12/ .. "Tattva Cintamani, (Text) Vol. I, Faso.' 1-9, Vol. II, Faso. 2-10, Vol. III, Fago. 1-2, Vol. IV, Faso. 1, Vol. V, Faso, 1-5, Part IV, Vol. II, Faso. 1-12 @ 16) each Tattvarthadhigama Sutrom, Fasc. 1-8 Trikanda-Mandanam, (Text) Fasc. 1-3 @ 16 ... Tal'si Satsai (Text) Fasc. 1-5 @ /6/ Upamita-bhava-prapanca-katha (Text) Faso, 1.8 @ 101 eaob Uvagagadagao, (Text and English) Faso. 1-6 @ 1131 Vallala Carita, l'aso. 1 Varga Krya Kaamadi, Tasc: 1-6 @ 16 . *Vayu Ptrana, (Text) Vol. I, Fasc. 2-6; Vol. 17, Fuso. 1-7, Q /6/ each 4 Vidhano Parigata, Fago. 1-7 Vivadaratnakara, (Text) Fasc. 1-7 @ /6/ each .. Vrhat Svayambhi Purana, Fasc. 1-6 Tibetan Series. Pag-Sam s'hi 8'ia, Fagc. 1-4 @1/ each.. ... Sher-Phyin, Vol. I, Faso. 1-6, vol. II, Faso. 1-2; Vol. III, Fabu. 1-6 Rtogs" brjod dpag hkhri jʻia (Tib. & Sans.) Vol. I, Faso. 2-6; Vol. II. Fasc. 1-5 @ 11 each .. Arabic and Persian Series. * Alamgirnamah, with Index, (Text) Fasc. 1-13 @ /6/ each... Al-Muqaddasi (English) Vol. I, Fasc. 1-3 @ 112/ Ain-i-Akbari, (Text) Faso, 1-22 @ 1/ each ... Ditto (English) Vol. I, Fasc. 1-7, Vol. II, Faso. 1-5, Vol. II/2912 Faso. 1-5, @ 1/12) each . ** / 37 Akbarnimah, with Index, (Text) Fago. 1-37 @ 1/ each . Ditto English Vol. I, Fasc. 1-8; Vol. II, Fasc, 1-2 Arabio Bibliography, by Dr. A. Sprenger Badshahnamah, with Index, (Text) Fago, 1-19 @ /8/ each ... Catalogue of Arabio Books and Manuscripts 1-2 Catalogue of the Persian Books and Manuscripts in the Libris Asiatio Society of Bengal. Fasc. 1-3 @ 1/ each Dictionary of Arabio Technical Terms, and Appendix," 1/ each ... " Farhang-i-Rashidi, (Text) Fasc. 1-14 @ 1/ eact. Fihrist-i-Tugi, or, Tugy's list of Shy'ah Books, Text) Fas each Futun-ush-Sham of Waqidi, (Text Faso. 1-9 @16/ egr Ditto of Azadi, (Text) Fasc. 1-4 @ 76/epo Haft Asmun, History of the Persian Magnawi, (Tex History of the Caliphs, (English) Fasc. 1-6 @ 1410 Iqbalnamah-i-Jahangiri, (Text) Fasc. 1-3 @ 19 eac Isabah, with Supplement, (Text) 51 Fasc. /12 Maasir-ul-Umara, Vol. I. Tag. 1-9 T X , Fasc, 1-9; Vol. III, 1-10; Index to Vol. I, Fab. 10-11. dex to Vol. 11, Fago. 10-12 i Index to Vol. III, Faso. 11.js@ /6/ each Maghazi of Waqidi, (Text) Fasc.) @ /6/ each ... a muleta nanies cannot For Private and Personal Use Only OO HOGY CYG also: 7.0/6/ each .. 9) * .. of the 1 3 0 terms, and Appendix fase Firhangri-Rashidi, in 8, (Text) Fagn 1-4 ... 38 - 6. :... 8 . 1. 2 14 Page #299 -------------------------------------------------------------------------- ________________ : *** Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir do. 1-15 10 saob ... . 6 10 sh) Vol. I, Faso. 1-7; Vol. 1, Kago. ,,B'aso. 1 @/12, each --) Fasc. 1-19 @ (6) esch Muntakhabu-t-ia eb), Faso. 1-6 @ 18) each Muntakhaba-t-t) Faso. 1 ... .. 1-5 and Hinah-i-Iskandari, (Text) Faso, 1.2 @ 118) ench Muntakbm, (Text) Faso. 1-5 @ 16/ each ... Ma'orDitto (English) Faso. 1-5 MAT-i-Nasiri (English) Faso. l-14 @ /12/ each Disco Index Tarikh-i-Firuz Shahi of Ziyau-d-din Barni (Text) Faso. 1-7 @ 16/ eaoh... Tarikh-i-Firuzshahi, of Shams-i-Siraj Aif, (Text) Fasc. 1-6 @ 6) each... Ancient Arabio Poems, Fasc. 1.2 @ 1/8/ each Tis o Romin, (Text) Faso. 1-5 @ /6) each ". hafarnamah, Vol. 1, Faso. 1-9, Vol. II, Fasc. 1-8 @.[6] eacb Taznk-i-Jahangiri (Eng.) Faso. I .... emܚܙ ܝܝ ܘܘܗ̄ܝ، ܟܼܬ ܟܣ ܩܝܪܗ O ...0 12 0 ASIATIC SOCIETY'S PUBLICATIONS, 1. ASIATIC RESEARCHES. Vols. XIX and XX @ 10) each ... 20 2. PROCEEDINGS of the Asiatic Sooiety from 1865 to 1869 (incl.) @ /6/ per No.; and from 1870 to date @ /8/ per No. 3. JOURNAL of the Asiatio Society for 1848 (12), 1844 (12), 1845 (12), 1846 (6), 1847 (12), 1848 (12), 1866 (7), 1867(6), 1868 (6), 1869 (8), 1870 (8), 1871 (7), 1872 (8), 1873 (8) 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 :8), 1879 (7), 1880 (8), 1881 (7), 1882, (6), 1883 6), 1884 (6), 1885 6,, 1886.(8), 1887 (7), 1888 (7), 1889 (10), 1890 (11), 1891 (7), 1892 (8), 1893 (11), 1894 (8), 1895 (7), 1896 (8), 1897 (8), 1898 (8), 1899 (8), 1900 (7) & 1901 (7), 1902 (9), 1903 (8), 1904 (16) @ 1/8 per No. to Members and @ 2/per No. to Non-Members. N.B.--The figures enclosed in brackets give the number of Nos. in each Volume, 4. Journal and Proceedings, N.S., Vol. I, Nos. 1-10, 1905, @ 1-8 per No. to members and Rs. 2 per No. to non-members. Memoirs Vol. I, No. 1, 4, 5, @ 1/8 to non-members and to members ... 1 Ditto No. 2 @ 1/ Ditto Ditto Ditto No. 3 @ 21 Ditto Ditto 5. Centenary Review of the Researches of the Society from 1784-1888 ... A sketch of the Turki language as spoken in Eastern Tarkistan, by R. B. Shaw (Extra No.. J.A.8.B., 1878) .. Theobald's Catalogue of Reptiles in th Museum of the Asiatic Society (Extra No., J.A.S.B., 1868) Catalogue of Mammals and Birds of Barmah, by E. Blyth (Extra N V.1..B., 1875) sisnl-Musharrahin s logue of Fogsil Vertebrata.... 9. Inaye gue of the Library of the Asiatio Society, Bengal 10. Jawanimira a Commentary on the Hidayah, Vole. TI and IV, @ 16/ each... 32 Al-'ilm ir-riyazi, 168 pages with 17 plates, 4to. Part I - 12. Mahabhar. 13. Moore and bhafta, Vols. III and IV, @ 20/ each .... and Hewitson's Descriptions of New Indian Lepidoptera, 14. Sharaya-ool-Idam with 8 coloured Plates, 4to. @ 6/ each 15. Tibetan Dictionary, by Osoma de Koros 16. Ditto Gramma' 17. Kacmira cabdamsta Parte I and II @1/8 "" v catalome of the paintings, statues, &o. in the rooms the Asiatic Society o.Bengal, by 0. R. Wilson... mps illusthting the Ancient Geography of Kasmir, by M. A. Stein, Ph.D JI letra No. 2 of 1899 20. Persian . Translation of Haji Baba of Ispahan, by Haji Shaikh Ahmad-i-Kirmasi, ndanited with notes by Major D. U. Po AND COCOA cu cocooOOOOO000000000 11. Khizana .-'ilm sore ai lith 8 colo... do Koros he room Notices of Sanskrit Manusca pt. Fasc. 1-29 @ 1/ each ... Nepalese Buddhist Sanskrit Iheratare, by Dr. R. L. Mitra B.All Uneques, Money Orders, & must be made payable to the "Treaenrer Asiatic Society" only. i 29. 5 0 14-7-05 Books are supplied by V.-P.P. For Private and Personal Use Only I . Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BIBLIOTHECA INDICA I COLLECTION OF PRIENTAL Works PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. NEW SERIES, No. 1153. उपमितिभवप्रपच्चा कथा। fugfagntati THE UPAMITIBHAVAPRAPANCA KATHA SIDDHARSI. OF SIR:WILLIAM JONES IMDCCXLVI-MDCCXCM ww. ORIGINALLY EDITED BY THE LATE PETER PETERSON, M.A., AND CONTINUED BY PROFESSOR DR. HERMANN JACOBI, of the University of Bonn. FASCICULUS X. CALCUTTA: PRINTED AT THE BAPTIST MISSION PRESS, AND PUBLISHED BY THE ABIATIC SOCIETY, 57, PARK STREET 1906. For Private and Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir LIST OF BOOKS FOR SALE AT THE LIBRARY OF TAB: ASIATIC Society of BENGAL No. 67, PARK STREET, CALCUTTA, AND OBTAINABLE FROM TRE SOCIETY'S AGENTS, MR. BERNARD QUARITCE, 15, PICCADILLY, LONDON, W., AND MR. OTTO HARRASSOWITZ, BOOKSELLER, LEIPZIG, GERMANY. ... 8 10 Complete copies of those works marked with an asterisk * cannot be supplied--some of the Fasciculi being out of stock. BIBLIOTHECA INDICA. Sanskrit Series, *Advaita Brahma Siddhri, (Text) Faso. 2, 4 @ 18) each Advaitaobinta Kaustabha, Faso. 1-2, "Agni Purana, (Text) Fasc. 4-14 @ /6) each ... Aitaraya Brahmana, Vol. I, Fasc. 1-5 and Vol. II, Fago. 1-5; Vol. III, Fasc. 1-5, Vol. IV, Faso. 1-8 @ /6/ Aphorisms of Sandilya, (English) Fasc. 1 ...0 12 Asasahasrika Prajnaparamita, (Text) Faso. 1-6 @16) each Aqvavaidyaka, (Text Tasc. 1-5 @ /6/ each *Avadana Kalpalata, (Sans. and Tibetan) Vol. I, Fano. 1-5; Vol. II. Fanc. 1-5 @ 1/ each A Lower Ladakhi version of Kesarsaga, Faso. 1-2 Bala Bhatti, Vol. I, Fasc. 1-2 ... Baudhayana Sranta Sutra, Fasc. 1-3 @ /6/ each Bhatta Dipika Vol. I, F'ago. 1-5 .. Brhadde vata (Text) Fasc. 1-4 @ /6! each Brhaddharma Purana, (Text) Fago. 1-6 @ /B) each Bodhiqarga vatara of Cantideva, Fasc. 1-4 ... Qatadusani, Fasc. 1-2 ... ... 0 Catalogue of Sanskrit Books and M88., Faso. 1-4 @ 2/ each Qatapatha Brahmana, Vol. I, Faso, 1-7; Vol. II, Fasc. 1-3, Vol. III, Faso. 1-7 Qatasa hasrika-prajnaparamita (Text) Part I, Faso. 1-12/ /6/ baob *Caturvarga Chintamani Text) Vols. II, 1-25; III. Part 1, Fago. 1-18. * Part II, Fasc. 1-10, Vol IV, Faso. 1-5 @ /6/ each ... Qlokavartika, (English) Fasc. 1-5 @ /12/ each ..., ... 3 Qrauta Sitra of .pagtamba, (Text) Faso. 6-17 @ 18) each Ditto Cankhayana, (Text) Vol. I, Fago. 1-7; Vol. II, Faso. 1-4; Vol. III, Fasc. 1-4 @ 16/ each ; Vol 4, Faso. 1 Sri Bhashyam, (Text) Fase. 1-3 @ 16) each ... Dan Kriya Kaumudi, Fago. 1-2 ... Gadadhara Paddhati Kalasara, Vol 1, Faso. 1-7... Ditto Acarasara, Vol. II, Faso. 1-2 ... Kala Viveka, Fasc. 1-7 ... Katantra, (Text) Fasc. 1-6 @ /12/ each Katha Sarit Sagara, (English) Fasc. 1-14 @ /12/ each Kurma Purana, (Text) Faso. 1-9 @ 16/ each ... Lalita. Vistara, (English) Faso. 1-3 @ /12/ each Madana Parijata, (Text) Fasc. 1-11 @ /6/ each... Maha-bhasya-pradipodyota, (Text) Vol. I, Fago. 1-9 & Vol. II, Fabo. 1-12 Vol. III, Fasc. 1-4. @/6/ each. Manutika Saggraha, (Text) Fasc. 1-3 @/6/ each Markandeya Porana, (English) Fasc. 1-9 @/12 each *Mimarsk Dargana, (Text) Taso. 7-19 @ 76) each Nyayavartika, (Text) Faso. 1-6 @ /6 ... Mirukta, (Text) Vol. IV, Faso. 1-8 @16) Bach Nityacarapaddhati, Faso. 1-7 (Text) @ 18/ ... Nityaoarapradipa, Faso. 1-7 Nyiyabindutika, (Text) ... - For Private and Personal Use Only O com com OR COA D MONON90 0-100 650NC NH CON Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। __ 865 खनामि रोहणं यावत्पातालतलमुच्चकैः // अहो गिरिदरौं गत्वा संप्राप्य रसकूपिकाम् / धातुवादबलेनैव दधे स्वर्णं यथेच्छया // एवं विविधकलोलैर्धनोपार्जनकाम्यया / मित्रसागरवीर्येण हतोऽहं बहुशस्तदा // अत्रान्तरे मचिन्तस्य दृष्टिस्तरलतारिका / पुरःस्थिते गता भद्रे मम किंशुकपादपे // यावद्विनिर्गतस्तस्य शाखाया वौक्षितो मया / प्रारोहो भूमिसंप्राप्तः क्रशीयान् कृतविस्मयः // तं च किंशुकपादपप्रारोहमवलोक्य स्मृतो मयाभिनवशिक्षितः खन्यवादः। चिन्तितं च। नूनमत्यत्र किंचिद्धनजातं / यतोऽभिहितं खन्यवादे / नात्येव चौरवृक्षस्य प्रारोहो धनवर्जितः / स्तोकं वा भूरि वा तत्र ध्रुवं बिल्वपलाशयोः / प्रारोहे भूरि तत् स्थूले तनुके स्तोकमुच्यते / रात्रौ ज्वलति तद्भरि सोमणि स्वल्पमौरितम् / विद्वे तत्र भवेद्रक यदि रत्नानि लक्षयेत् / श्रय चौरं ततो रूप्यं पौतं चेत् कनकं भवेत् // प्रारोहः स्यादुपयुचैर्यन्मात्रेऽधोऽपि तावति / प्रदेशे निहितं नूनं विद्यते तनिधानकम् // उपरिष्टात्तनुश्चेत्स्यादधस्तात् पृथुलो यदि / प्रारोहोऽसौ निधिं प्राप्तो विपरीतस्तु मोऽन्यथा // 109 Upaniitibhavaprapalici Katha. Vol. I. Fasc.X. N.S. No 1140, For Private and Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 866 उपमितिभवप्रपञ्चा कथा / __ ततो निरूपितोऽसौ मया पलाशपादपप्रारोहो यावत्तनुकः तत्र चिन्तितं मथा / स्तोकमत्र द्रविणं / ततो नखशुक्त्या विद्धोऽसौ मया यावनिर्गतं पीतवर्णं चौरं ततः स्थितं मम मानसे यथा कनकेनात्र भवितव्यं / ततः प्रेरितोऽहं सागरण तस्योत्खननार्थ / ततो नमो धरणेन्द्राय नमो धनदाय नमो धनपालाथेति मन्वं पठता खातः प्रदेशो मया / दृष्टं दीनारभूत ताम्रभाजनं / हृष्टः सागरः / परिगणितं प्रयत्नेन यावत्महस्रमा / तच्च मे तेन पुण्योदयेन निजवौर्येण संपादितं / मम तु तदा महामोरवयात्मजातः मागरे पक्षपातो ममेदमनेन जनितमिति भावनया / लतः संपन्नं मे तावद्भाण्डमूल्यमिति तुष्टोऽहं चेतमा / प्रविष्टो अयपुरेऽवतीर्णे हट्टमार्गे दृष्टो बकुलश्रेष्ठिना / चोदितोऽसौ मत्पुरुयोदयष समागतो मम समीपं / कृतं सम्भाषणं / संजाता प्रीतिः / प्रशारिताः स्नेहतन्तवः / नौतोऽहं स्वभवने / समादिष्टा भार्या ओमिनौ। कुरुवातिथेयमस्मै / ततः कारितोऽहं मज्जनं परिभाषितो कोमलदुकूलयुगलं निवेशितो वरविष्टरे भोजितो मनोहारि ओअवं सह श्रेष्ठिना ग्राहितः सुरभि ताम्बूलं / पृष्टः सप्रणवं कुलाभिधानादिकं / यथावस्थितमेव निवेदितं सर्व मया / ततः कुलेन शोलेन यौवनेन रूपेण सर्वथायमुचितो महुहितुर्भनैति संचिन्य समुपस्थापिता मेऽपकर्णितमकरकेतनवधूरूपविभवा कमलिनी नाम कन्यका / शुभमुहत ग्राहितोऽहं पाणिमस्याः / ततोऽभिहितोऽहं बकुलश्रेष्ठिना / वत्स स्वभवनमिदं ते / ततो इत्र निरुदिनो वत्मया सह ललमानस्तिष्ठेति / मयोक्त / तात For Private and Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। यावन्निजभुजाभ्यां भो नार्जिता रत्नराशयः / तावत्सर्वामहं मन्ये भोगलौला विडम्बनाम् // ततस्तात न दातव्यो ममादेशोऽयमौदृशः / प्रस्थापय सुमार्थन रत्नदीपं व्रजाम्यहम् // श्रेष्ठिनोक्त / यद्येवं ततः अलं ते वत्म दुर्लध्यसागरोत्तरणच्छया / मदीयधनमादाय कुर्वत्रैव धनार्जनम् // मयोन। तात यद्येष ते निर्बन्धो यदुत न गन्तव्यमन्यच मया ततः भाण्डमूल्यं ममास्त्येव न टलामि च तावकम् / पृथग्ग्टहे स्थितस्तेन पणेऽहं पृथगापणे // बकुलेनोक्त। एवं कुरु / ततः प्रारमोऽहं वाणिज्यं विधातुं / तेन च मागरेण प्रियमित्रेण प्रतिक्षणं प्रेर्यमाणस्य मे विवर्धन्ते मनोरथकल्लोलाः विगलति धर्मबुद्धिः अपसरति दयालुता नश्यति सरलता प्रभवति धने तत्त्वबुद्धिः विघटते दाक्षिण्यं प्रलीयते सन्तोषोऽपौति / ततः संग्रहामि धान्यानि / भाण्डशालयामि कार्पामतेलादिकं / खौकरोमि लानां / व्यवहरामि गुलिकया / पौडयामि जन्तुसंसकतिलान् / दायाम्यङ्गारान् / छेदयामि वनं / जल्पाम्यलोकं / मुष्णामि मुग्धजनं / वञ्चयामि विश्रब्धक्रायकं / करोम्यूनाधिकं मानोन्मानेन विनिमयं / सर्वथा न पिबामि तपार्लोऽपि न भुञ्जे च बुभुक्षितः / रात्रावपि न सुप्तोऽहं धनोपार्जनलोलुपः // For Private and Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / नैव भृङ्गायितं तस्याः कमलिन्याः क्वचिन्मया / वदनाम्बुरुहे दिव्ये धनापूर्णितचेतमा // ततश्च। तावता क्लेशजातेन कालेन कमलेक्षणे / तद्दीनारमहस्रं मे साधं वर्धयतः स्थितम् / ततः प्रवृत्ता में वाञ्छा सहस्रद्वयमीलने / तत्रापि जाते जातोऽहं दौनारायुतलालमः // कथंचित्तच्च संपन्नं ततो लचे मतिर्गता / नानोपायर्मया भने कृतं तस्यापि मौलनम् // ततोऽपि लक्षदाके सागरप्रेरितस्य मे / बुद्धिर्धावति कालेन भूयसा तच्च मौलितम् // ततः स सागरो भूयः कोटीमोलनकाम्यया / उत्साहयति मां भद्रे नियुञ्जानः क्षणे क्षणे // मा च पूर्वोक्तवाणिज्यैर्न कथंचित्प्रपूर्यते / ततः कृता बहूपायास्तस्याः पूरणकाम्यया // तद्यथा / प्रवर्तिता देशान्तरेषु सहगन्त्रीसार्थाः / प्रस्थापिता महोष्ट्रमण्डलिकाः / प्रेषितान्यनेकबोहित्थानि / प्रवाहितानि रामभमण्डलानि / निरूपिता भामहवाणिजकाः। ग्रहीता राजकुलहस्ताद्देशाः / कारितानि षण्टपोषणानि / विहिता धनोपार्जनगणिकाः / समाश्रिता हेयतवृत्तिका। विधापितो रसमन्धानविक्रयः / कापिता वरकरिदशनाः / वापिता विविधकृषिसङ्घाताः / प्रकीर्णानि महेक्षुकरणानि / सर्वथा For Private and Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पछः प्रस्तावः / नास्ति प्रायेण तल्लोके धनोपार्जनमाधनम् / यत्तदा न कृतं भद्रे सागरस्येच्छया मया // नास्ति मे पातकाशङ्का न तदा लोगभीरता / न सुखेच्छा न वा तोषस्तस्याज्ञावशवर्तिनः // अथानेकमहापापैर्मया कालेन भूयसा / पुण्योदयस्य माहात्म्यात्मा कोटिः परिपूरिता // ततः स सागरो भूयः प्रवृत्तोत्साहमाहसः / अवाप्तप्रसरो नित्यं प्रेरयत्येव मामलम् // कथं / ययेदं मत्प्रमादेन संपन्न विपुलं धनम् / तथोत्सा हेन ते रत्नकोटयोऽपि न दुर्लभाः // ततः संपादिता तेन बुद्धिः मागरलाने / मम रत्नौघलाभाय देवैरप्यनिवर्तिका // ततः कथितो बकुलश्रेष्ठिने मया निजोऽभिप्रायः / तेनाभिहितं / वत्स। यथा यथायं पुरुषः पूर्यते भूरिभिर्धनैः / तथा तथास्य गुरवो विवर्धन्ते मनोरथाः // नैव ते विनिवर्तन्ते रत्नकोटिशतैरपि / को हि वैश्वानरं दीप्तमिन्धनस्तर्पयिष्यति // तत्सन्तोषः परं श्रेयानार्जितं विपुलं धनम् / इदमेव नियुञानस्तिष्ठात्रैव निराकुलः // मयोत। तात मा मैवं वद / यतः / For Private and Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। यावन्नरो निरारम्भस्तावलक्ष्मीः पराङ्मुखा / मारम्भे तु नरे लक्ष्मीः स्निग्धलोलविलोचना // आलिष्टमपि मुञ्चत्मा नरं साहसवर्जितम् / कुलटेव विटभ्रान्या ग्टहीतं दुर्भगं नरम् // निर्माप्य कार्य योऽन्यत्र दत्तधीस्तं निरीक्षते / कमला कुलबालेव व्याक्षिप्तं लज्जया प्रियम् // विषमस्थोऽपि यो धौरो धनोत्साहं न मुञ्चति / वक्षःस्थले पतत्युच्चैस्तस्य लक्ष्मौः स्वयंवरा || यो बध्नाति धिया धौरो विक्रमेण नयेन च / पद्मा प्रतीक्षते तं भी यथा प्रोषितभर्टका / / यस्तु स्तोकां ममासाद्य लक्ष्मी तुष्यति मानवः / तं तुच्छप्रकृति मत्वा मा लक्ष्मी भिवर्धते // इत्येवं स्वगुणैः पद्मा यो नरो नैव रञ्जयेत् / सिद्धोऽपि न भवेत्तस्य प्रेमाबन्धश्चिरं तया // तस्मान्न तोषः कर्तव्यो विदुषा धनसङ्ग्रहे / अतस्तातोऽनुजानात रत्नदीपे गमं मम // श्रेष्ठिनोक / वत्स / पाताले मेरुशिखरे रत्नद्वीपे रहेऽपि च / पूर्वोपात्तं भवेत् पुंसः सोद्यमस्येतरस्य च // तथापि यदि निर्बन्धस्तवायमतुलस्ततः / अनुज्ञातो मयावत्स गम्यतां यत्र रोचते // मयोतं। तात महाप्रसादः / ततो ग्टह्यन्ते भाण्डानि उप For Private and Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। 871 चर्यन्ते निर्यामकाः गण्यते गमनदिनं विचार्यते लमशद्धिः निरूप्यन्ते निमित्तानि क्रियन्तेऽवश्रुतयः संस्मर्यन्तेऽभीष्टदेवताः पूज्यते समुद्र देवः मनीक्रियन्ते मितपटाः ऊर्धी क्रियन्ते कूपकस्तम्भाः बध्यन्ते काष्ठमञ्चयाः भियन्ते जलभाजनानि श्रारोप्यते भाण्डोपस्करः विधीयते रणसामयौ मौल्यन्ते तद्दीपगामिनः सांयात्रिका इति / संपूर्ण सर्वसामय्या सममन्यैर्महाधनैः / स्थितोऽहं गमने सज्जो हित्वा भायीं पितुर्महे // अथ प्राप्ते शुभे काले कृतनिःशेषमङ्गलः / यानपात्रे समारूढो मित्राभ्यां परिवारितः // चलत्सु च यानपाचेषु प्रहतानि बराणि प्रवादिताः शङ्खाः प्रगीतानि मङ्गलानि पठन्ति पटुबटवः अाशिषं ददतो निवर्तन्ते गुरुजनाः दैन्यमवलम्बन्ते मुक्तप्रियतमाः इष्टविषणो मित्रलोकः मनोरथप्रवणाः सचना इति / एवं च / पूरयित्वार्थिसखातं कृत्वा कालमहोत्सवम् / अनुकूले लमहाते सर्वेऽपि चलिता वयम् // ततः पूरिताः सितपटाः / उत्क्षिप्ता नङ्गराः। चलिताशावल्पकाः / दत्तावधानाः कर्णधाराः / पतितानि वर्तन्यां यानपात्राणि। प्रवृत्ती मनोभिमतः पवनः / ततश्च प्रबलपवनवेगकल्लोलमत्स्यौघपुच्छच्छटाघातमंजातखादारवित्रस्तयादःसमूहेन संबन्धफेनेन निर्नटकूर्मेण मार्गेण गन्तुं प्रवृत्तानि तानि प्रभूतानि बोहित्थरूपाणि विस्तीर्णदीर्घ च तीणे समुद्रेत्र For Private and Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 872 उपमितिभवप्रपचा कथा। भूरिप्रकारेण वृत्तान्तजातेन तद्रत्वपूर्ण महादीपमुच्चैः प्रयातानि तानि प्रमोदेन पूर्णमिति // ततः समुत्तीर्ण वाणिजकाः / ग्टहीतं दर्शनीयं / दृष्टो नरपतिः / विहितोऽनेन प्रसादः / वर्तितं शुल्कं / परिकलितं भाण्डं / दत्ता हस्तसंज्ञाः। विक्रीतं खरुच्चा। ग्टहीतं प्रतिभाण्डं / वितीर्ण दानं / प्रतिनिवृत्ताः स्वकूलाभिमुखं शेषवाणिजकाः / धृतोऽहं सागरेण / उनं चानेन / वयस्य / निम्बपत्रादिभिर्यच वन्यन्ते रत्नसञ्चयाः / विमुच्य तदिदं दीपं किं झटित्येव गम्यते // ततः स्थितोऽहं विधायापणं / प्रारब्धं रत्नग्रहणवाणिज्यं / / अन्यदा समागतेका वृद्धनारी / तयाभिहितं / वत्स अस्ति भवता मह किंचिदकव्यं / मयोक्त / वदत भवती। तयोक। अस्त्यानन्दपुरे केसरी नाम राजा। तस्य द्वे भार्य जयसुन्दरी कमलसुन्दरौ च / स च राज्यसुखलोलतया जाताजातान्निजसुतान्मारयति / अतः मा कमलसुन्दरौ संजातगर्भापत्यस्नेहमोहिता मां सहचरौं ग्रहोत्या रात्रौ पलायिता। पतिता महाटव्यां / अनुभूतो भूरिक्तशः। संजातो रात्रिशेषः / अत्रान्तरे तस्या मे खामिन्या विजृम्भितं नितम्बविम्ब स्फुरितं मवेदनं नाभिमण्डलं प्रवृत्तानि दारुणानि उदरशूलानि स्तम्भितमूरुयुगलं विदलन्ति चाङ्गानि ममुद्देलितं हृदयेन मुकुलिते लोचने प्रवृत्ता जृम्भिका / ततोऽभिहितमनया / सखि वसुमति न शक्नोम्यहं गन्तुं / महतो मे शरीरबाधा वर्तते / मया चिन्तितं / हा हन्त किमेतत् / ततो For Private and Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। cox लक्षितं मया / अये प्रत्यासमोऽस्याः प्रसवसमयः / ततो धौरा भवेति वदन्त्या एव मम कुर्वत्यास्तत्कायोचितं कर्म वेदनाविहला द्राकृत्य पतिता स्वामिनी भूतले / तस्मिंश्वेतश्चेतच वेल्लमाना करुणानि कूजितुं प्रवृत्ता। निर्गच्छति च योनिद्वारेण दारके विमुक्ता प्राणैः / निर्गतो दारकः / ततोऽहं मन्दभाग्या तं तादृशं वृत्तान्तमुपलभ्य वजाहतेव भौतेव विलक्षेव नष्टसर्वखेव मूर्छितेव मृतेव ग्रहाटहीतेव सर्वथा शून्यहृदया न जाने किं करोमि म केवलं वितपितुं प्रवृत्ता / कथं / हा देवि देहि मे वाचं किं न जल्पसि सप्रिये / जातस्ते तनयो दिव्यः पश्येमं चारुलोचने / यस्याथै सन्दरं राज्यं भर्तारमतिवमलम् / हित्वा कचित् प्रवृत्तासि पश्येमं तं सुपुचकम् // हा हा हतास्मि दैवेन गाढवैशसकारिणा / येन संपादितो वत्मः खामिनी च निपातिता / हा हा वत्म न युक्तं ते यत्ते रक्षणतत्परा / मातातिवत्सला साध्वी जायमानेन धातिता // किलेषा पुत्रसौख्यानि प्रास्यते त्यक्तभलका / यावदीदृक्सुखं मातस्वया वत्म विनिर्मितम् // एवं प्रलपन्या एव मे विभाता रजनी समुद्तो दिनकरः / ममागतस्तेन पथा सार्थः / दृष्टाहं प्रलपन्तौ सार्थवाहेन / संस्थापितानेन / पृष्टो वृत्तान्तः / कथितो मया। विस्मितोऽसौ। पृष्टश्च मया / क यातव्यं भवता / तेनोक्तं / वेलाकूलं प्राप्य बोहित्येन 110 For Private and Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 874 उयमितिभवप्रपञ्चा कथा / रत्नदीपं यास्यामि / मया चिन्तितं / श्रुतो मयास्ति रत्नदीपे कमलसुन्दर्याः महोदरो नीलकण्ठो राजा / तदेनं दारकं भागिनेयमनेनैव सुमार्थेन गत्वा तस्मै मातुलाय समर्पयामि / ततः समागताहं तेन धरणेन मार्थवाहेन मार्धमिमं द्वौपं / दारकस्नेहेन च प्रस्तुतं मे स्तनयुगलं / वर्धितोऽसौ मदीयस्तन्येन / दहितो नौलकण्ठाय / कथिता कमलसुन्दरीवार्ता। जातो नीलकण्ठस्य विषादगर्भो हर्षः / प्रतिष्ठितं दारकस्य हरिरिति नाम / अपि च / वर्धमानः क्रमेणासी जीवितादपि वल्लभः / भागिनेयोऽस्य संपनी नौलकण्ठस्य भूपतेः // ततो ग्राहितः कलाकलापं संप्राप्तो यौवनं संजातः सुरकुमाराकारधारक इति / कथितश्चास्य मया पूर्वको वृत्तान्तः / श्रुतश्च तेन भवान् यदानन्दपुरादागत इति। ततो वत्म स हरिकुमारो भवन्तं सदेशजं मत्वा द्रष्टुमभिलषति / ततस्तत्समीपं गन्तुमर्हति वत्सः / __ मयोक्त। यदाज्ञापयत्यम्बा / ततः सह तया वसुमत्या गतोऽहं हरिकुमारसमोपं / दृष्टो मित्रवृन्दमध्यगतो हरिकुमारः। विहितो मया पादप्रणामः / निवेदितोऽहमस्मै वसुमत्या / ततः मद्दर्शनात्म तुष्टात्मा प्रौतिविस्फारितेक्षणः / गाढमाश्लिष्य मां खोये स्थापयत्यर्धविष्टरे / उक्त चानेन / भद्र अम्बया कथितस्तात वयस्यो हरिशेखरः / मया तस्य च सूनुस्वं विज्ञातो जनवार्तया // ततो भ्रातासि मे भद्र शरीरं जीवितं तथा / For Private and Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पछः प्रस्तावः / 875 संपनं सुन्दरं चेदं यदत्रागमनं तव / मयोक्तं / देव श्रुतो मया सर्वो वृत्तान्त: कथितोऽम्बया / श्रत्यादरं मृत्यजने न देवः कर्तुमर्हति // यथानुजौवी तातो मे तत्र केसरिभूपतेः / तथाहमपि देवस्य किङ्करो नात्र संशयः // ततो गाढतरं तुष्टः श्रुत्वा तन्मामकं वचः / म हरिः कारयत्युच्चैर्मित्रागममहोत्सवम् // ततो हरिकुमारेण साधं मित्रममायुजा / ललमानस्य मे तत्र लीलया यान्ति वासराः // अन्यदा मन्मथोद्दीपो वनराजिविभूषणः / प्रमोदहेतुर्जन्तूनां वसन्तः ममुपागतः // ततो हरिकुमारोऽसौ ग्टहीत्वा मित्रमण्डलम् / बभ्रमौति मया युक्तो दिदृक्षुः काननश्रियम् // अथ चूतवनं प्राप्य प्रकूजत्कलकोकिलम् / सहितो मित्रवृन्देन निविष्टस्तत्र लीलया // यावज्जराविशौर्णाङ्गी रौद्राकारविधारिणौ / आशीर्वादं च कुर्वाणा वतिनी काचिदागता || . अथ प्रणामसम्भाषैः कुमारेणाभिनन्दिता / मा दर्शयति सानन्दं चित्रविन्यस्तकन्यकां // तां चार्पयित्वा मा प्रौढा गाढदर्शितविक्रिया / कुमारभावं पश्यन्ती मंस्थिता स्तिमितेक्षणा // For Private and Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / ततः कुमारमाचितं मविकारं विलोक्य मा। व्रजामौत्यभिधायोच्चैः शीघ्रमेव विनिर्गता // कुमारोऽपि च तां पश्यन्नशरीरशरेरितः / विकारकातरः सर्वैर्वयस्यैरुपलक्षितः / / यतः। क्षणं अङ्कारकरणं क्षणं मूर्ध्नः प्रकम्पनम् / क्षणं च स्कोटिकादानं क्षणमव्यक्तभाषणम् // क्षणं दौष्णनिःश्वास क्षणं च करधूननम् / मुडमुडचित्रगतां तां वौक्ष्य कुरुते हरिः / क्षणं स्मेरमुखोऽत्यन्तं विस्फारयति लोचने / क्षणं निष्पन्दमन्दाक्षः स्निग्धचक्षुर्निरौक्षते // ततोऽभिहितं स्मितबन्धुरं मन्मथेन / कुमार किमिदमात्मगतविविधरममारमप्रकटितकरणाङ्गहारं नरौनृत्यते / ततः कृतमाकारसंवरणं हरिणा। अभिहितमनेन। अहो रञ्जितोऽहमनेन चित्रकरकौशलेन। तथाहि। पच सुविशुद्धा रेखा संगतानि भूषणानि उचितक्रमा वर्णविच्छित्तिः परिस्फुटो भावातिशय इति / दुष्कर च चित्रे भावाराधनं तदेव चाभिमतमतिविदग्धानां। तस्य चात्र प्रकर्षः परिस्फुटो दृश्यते / यस्मादुपारूढयौवना समदना चेयमालिखिता कन्यका तदस्यां सम्बन्धिनममुं भावविशेषमनिवेदितमपि अक्षयन्ति बालका अपि किमुत विद्वांसः / तथापि। लावण्यमुहिरन्तीव प्रोभिन्नस्तनचचुका / एषा प्रोद्दामतारूण्यमात्मानं कथयत्यलम् // For Private and Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। 877 पन्नामितैकभूभङ्गौलामन्थरितेक्षण / मन्दं निवेदयत्येषा वचनैरिव कन्यका // कपोलस्फुरितैर्दिव्यैः स्मेरवक्त्राजबन्धुरा / विभाव्यतेऽतिलोलाचौ वहन्ती मकरध्वजम् // तदनेन केनचिच्चित्रकरेणालिखतामू कन्यकां जनितो मे चेतश्चमत्कारः। स्थितमिदं मनसि मे यथा नास्तीदृशमन्यस्य जगति कौशल मिति। मन्मथः प्राह / पद्मकेसर किं सत्यमिदं / पद्मकेसरेणोक। मखे सत्यं / केवलं विचित्ररूपाः प्राणिनां चित्तवृत्तयः / ततो में चित्रकरादपि चित्रे कुशलतरयमेव कन्यका प्रतिभासते। ललितेनोक। सखे किमनया विहितं / कच्चिचित्रमवलोकितं भवता / पद्मकेसरः प्राह / बाढमवलोकितं / विलासेनोक्त / सखे वर्णय तत्कौदृशं / पद्मकेसरः प्राह / यदनया कन्यकया दुर्गममन्यनारीणं दुलंध्यमम्बरचरौणमहायं किन्नरोणां अमाध्यममरसुन्दरीणां विषयो गन्धर्वादिपुरीणां मदनातुराणामपि सत्त्वैकमारमपहस्तितरजस्तमोविकारं कुमारमानसं चित्रविन्यस्तरूपयापि दृढमवगाहितं पदमनया कन्यकया चित्रं विहितं। तच्च मयैव न केवलमवलोकितं किं तर्हि स्फुटतरं भवनिरपि। विभ्रमः प्राह / नन्वाश्चर्यमिदं कथं चित्रं / पद्मकेसरेणोक्त / ननु मूर्खचूडामणे पाश्चर्यमेव चित्रशब्देनोच्यते / कपोलः प्राह / कथमिदमवगतं भवता यथा कुमारमानसमनयावगाहितमिति / पद्मकेसरेणोक्तं / ननु वठरशेखर किमिदमेतावन्मात्रमपि न खक्षयसि / तथाहि। For Private and Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 878 उपमितिभवप्रपञ्चा कथा / नो इकारादयस्तावद्भवन्त्येवं परिस्फुटाः / भद्र कल्लोलका यावन्न क्षुब्ध मानसं सरः / ___ यदि च मदचने न प्रत्ययो भवतस्ततः कुमारमेव पृच्छ येन परिस्फुटीभवत्येषोऽर्थः / हरिकुमारणोतं / सखे पद्मकेमर अलमनेनासंबद्धप्रलापेन / पठ तावत्किंचिच्चारुप्रश्नोत्तरं / ततः महासमभिहितमनेन / यदाज्ञापयति कुमारः / पठितं च / पश्यन् विस्फारिताक्षोऽपि वाचमाकर्णयन्नपि / कस्य को याति नो बप्तिं किं च संमारकारणम् // हरिकुमारेण तु तया चित्रोपलब्धकन्यकथापहतचित्तेन दत्तः शून्यो हुङ्कारः / पद्मकेसरण चिन्तितं / नेदं प्रायः मम्यगवधारितं कुमारेण / ततः पुनः स्फुटतरं पठामि / पठितमनेन / पुनर्दत्तो हरिकुमारेण शून्य एव हुङ्कारः / ततो लक्षितं पद्मकेसरेण यथा शून्यौकतहृदयोऽयमनया चित्रकन्यकया। ततो हसितमनेन / निरूपितानि समस्तैः स्मितगमें परस्परं वदनानि / तदालोक्य प्रत्यागतं हरिकुमारस्य चित्तं। अमौभिरण्याकलितोऽहमिति संजातोऽस्थाभिमानः। संहृतः कुविकल्पः / विहितोऽवष्टम्भः / संपन्नो दत्तावधानः / प्रवर्तितो विमर्शः / ततोऽभिहितमनेन / मा हस मखे। पुनः पठ। पठितः पद्मकेसरेण पश्यन्नित्यादि पुनः प्रश्नः / ततोऽनन्तरमेव हरिकुमारेणोपलब्धमुत्तरं / उक्तमनेन / हु ममत्वमिति / विस्मितः पद्मकेसरः / पुनरन्यत्पठितमनेन / कस्था बिभ्यगौरन भवति सङ्ग्रामलम्पटमनस्कः / वाताकम्पितक्षा निदाघकाले च कौदृक्षाः // For Private and Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पछः प्रस्तावः। ESE हरिकुमारेणोक्त / पुनः पठ / पठितं पद्म केसरेण / विचिम्योक हरिणा / इदमत्रोत्तरं दलनायाः / ततोऽर्हद्दर्शनवासितमतिनाभिहितं विलासेन / कुमार मयापि चिन्तितं किंचित्प्रश्नोत्तरं / हरिकुमारेणोक / पठ / पठितं विलासेन / कौदृग्राजकुलं विषौदति विभो नश्यन्ति के पावके बोध्यं काननमच्युतश्च बहवः काले भविष्यन्यलम् / कौदृक्षाश्च जिनेश्वरा वद विभो कस्यै तथा रोचते गन्धः कीदृशि मानवे जिनवरे भकिन संपद्यते // हरिकुमारः प्राह / सहदिदं व्यस्तं समस्तं च / अतो भूयः स्पष्टतरं पठतु भवान् / पठितं विलासेन / विमृश्योक्तं हरिणा / इदमत्रोत्तरं। अकुशलभावनाभावितमानसे / हसितं विभ्रमेण / कुमारेणोक्तं / भद्र किमेतत् / विभ्रमेणोक / कुमार चार विहितं भवता यदस्य विलासस्थापनौतः प्रश्नोत्तरगर्वः / न लब्धमिदमस्माभिरामौत् / ततोऽयं गर्वितोऽभूदिति / विलासेनोक्त / वत्म न केवलं मम किं तर्हि निर्दलयति सर्वेषामप्यद्य गर्व कुमारः। पठत्वन्योऽपि येन यत्किंचिचिन्तितमिति / मन्मथेनोक्त / कुमार मया स्पष्टान्धकद्वयं चिन्तितं / कुमारेणोक्त / झटिति पठत्वार्यः / पठितं मन्मथेन / दास्यसि प्रकटं तेन ग्लानि न करात्तव / भिक्षामित्युदिता काचिद्भिक्षुणा लज्जिता किल // तथा करोति कठिनो राजनरौभकटघट्टनम् / विधत्ते करवालस्ते निर्मूला शत्रुसंहतिम् // For Private and Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CCO उपमितिभवप्रपञ्चा कथा / ततो विहस्योक्त' हरिकुमारेण / प्रथमं तावदेवं भव्यते / दासौ असि गणिका भवसि तेन कारणेन तव इस्तानियां न ग्टहामि / शेषं स्फुटमेव / द्वितीयस्य पुनरेष भङ्गः / करो इस्तोऽतिकठिनो गाढनिष्ठुरस्तव हे राजन् अरोभकटघट्टनं शत्रुकरिकुम्भास्फालनं विधत्ते कुरुते तथा करवालस्ते निर्मूलां शत्रुसंहतिं विधत्त इति सम्बन्धः / मन्मथेनोक्त / अहो कुमारस्य प्रज्ञातिशायः / इतश्च तस्मिन्नेव चणे मयापि चिन्तितं गूढचतुर्थकमेकं / निवेदितं हरिकुमाराय / ततस्तदुक्तेन पठितं मया / यदुत विभूतिः सर्वसामान्या परं शौर्य चपा मदे / भूत्यै यस्य स्वतः प्रज्ञा / विचिन्त्य हरिकुमारेण लब्ध हृदये। तुष्टश्चेतसाभिहितमनेन। साधु सखे धनशेखर साधु चारु विरचितं गूढचतुर्थ भवता / ततः समस्तैरभ्यधायि / कुमार कीदृशोऽस्य तरीयः पादः / कुमारेणोक्त / “पात्रभूतः स भूपतिः" इति / एतदाकी विस्मिता वयस्याः। कपोलः प्राह। मदीयमपि गूढचतुर्थमाकर्ण यत् कुमारः। वद वदेत्यु हरिणा पठितं कपोलेन / न भाषणः परावर्ण यः समो रोषवर्जितः / भूतानां गोपकोऽत्रस्तः // तदनन्तरमेवोक्त हरिकुमारेण / “म नरो गोचभूषणः" / कपोलः प्राह / मादृशामिदं कुर्वतां केवलं कालविलम्बोऽभूत्र पुनः कुमारस्य / अहो सर्वत्राप्रतिहतशक्तिः कुमारस्य बुद्धिप्रकर्षः / शेषैरभिहितं / एवमिदं नात्र सन्देहः // For Private and Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। 81 एवं दत्तावधानस्थ हरेः प्रश्नोत्तरादिषु / सा चिचकन्यका भने विस्मृतामौत्तदा क्षणम् // अथ पारापतं दृष्ट्वा टहिण्याचाटुकारिणम् / सा कन्यका पुनश्चित्ते तस्य शीघ्र समागता / ततः प्रदीप व खरतरपवनोत्कलिकया हृद व पतन्या महाशिलया दरिद्र दूव निजकुटुम्वभरणचिन्तया मानधन व परपरिभूत्या अविरतसम्यग्दृष्टिरिव संसारभौरतया क्षणादेव चेतसि विवर्तमानया तथा गाढमाधुर्णितोऽसौ हरिकुमारः / ततश्च बर्सािक्षेपनिर्मुकः मोऽस्माभिस्तत्परायणः / योगीव ध्यानमारूढः क्षणदेव निरौचितः // ततो मयोक्तं / कुमार किमेतत् / कुमारः प्राह / मखे धनशेखर नागतासोन्मे शिरोवेदनया रात्रौ निद्रा। तथाद्यापि च मे मनाकणकणायते मस्तकं / तदेते गच्छन्तु मन्मथादयोऽचैव वा यथेष्टं विहरन्तु / त्वमेकोऽत्र में पार्श्ववर्ती भव / येनात्र प्रविश्य चन्दनलताग्रहके तावनिद्रामासादयामि / मयो / यदादिशति कुमारः / ततो गता मन्मथादयः / स्थितोऽहं / प्रविष्टो लताभवने कुमारः। विरचितं मया शिशिरपल्लवशयनीयं / समारूढो ऽसौ / तत्र च मत्स्यक व तप्तमैकते दन्दह्यमानो न लभते रति। ततो विहितं मया कोमलमामनं / उपविष्टो हरिकुमारः / तत्रापि शूमिकाशिरःप्रोततस्कर इव न प्राप्नोति सुखासिकां / ततो मदीयस्कन्धावलमः करोतीतश्वेतश्च चक्रमणं / थावता तथापि न मुच्यतेऽन्तस्तापेन / सर्वथा 111 For Private and Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 उपमितिभवप्रपश्चा कथा। न सुप्तो नोपविष्टोऽसौ नो? न भ्रमणोद्यतः मुखमाप्नोति दुःखातॊ नरकेविव नारकः // एवं दन्दह्यमानस्य हरेमंदनवनिना। लविता महतो वेला शीतलेऽपि लताटहे // कुतुहलवशात्तच प्रच्छन्नमन्मथादिभिः / स्थितैर्निरौचितं सर्व कुमारस्य विचेष्टितम् // अत्रान्तरे पूत्कुर्वन्निव नामेदं कामस्तापाय देहिनाम् / मध्यानसमये दीर्घः शङ्खनादः समुत्थितः // ततः सर्वऽपि संभूय वयस्था मन्मथादयः / निनौषवो हरिं गेहे लताम्यहमुपागताः // ततस्तैः समस्तैरभिहितं / गम्यतां भवने देव मध्याहो वर्ततेऽधुना / क्रियतां देवपूजादि कर्तव्य दिवसोचितम् // हरिकुमारेणोक्तं / यात यात ग्टहे ययं विमुच्य धरोखरम् / अहमण्यागमिष्यामि यावच्छाम्यति वेदना / गाढं मे भिरमः शूलमन्तस्तापोऽभिवर्धते / अतोऽहं स्थातुमिच्छामि भौतलेऽत्र लताग्टहे // तच्च प्रतीतं सर्वेषां तस्यान्तस्तापकारणं / तथापि कैतवान्मित्रेरित्य जल्पः प्रवर्तितः // भो भो कपोल निपुणोऽसि लमायुर्वेदे। तनिरूपय किंनि For Private and Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घष्ठः प्रस्तावः। 883 मित्तकः खल्वयमौदृशः कुमारस्य शरीरविकारः को वास्य प्रशमनोपायो भविष्यति / कपोलेनोक्त / एवं भो तावद् वैद्यकशास्त्रे पद्यते / यदुत। वायुः पित्तं कफश्चोक्तः शारीरो दोषसङ्ग्रहः / मानसः पुनरुद्दिष्टो रजश्च तम एव च // ततः / प्रशाम्यत्यौषधैः पूर्वो दैवयुक्तिव्यपाश्रयः / मानसो ज्ञानविज्ञानधैर्यस्मृतिसमाधिभिः / अन्यच्च / रूक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः / विपरीतगणैव्यैर्मारुतः संप्रशाम्यति // [मस्नेहमुष्णं तौक्षणं च द्रवमयं रसं पटुः / विपरीतगुणैः पित्तं द्रव्यैराश प्रशाम्यति // ] गुरुशौतमृदुस्निग्धमधुरलक्षणपिच्छिलाः / श्लेष्मण: प्रकृति यान्ति विपरीतगुणैर्गुणाः // खादुरखोऽथ लवणः कटुकस्तित एव च / कषाय इति षट्कोऽयं रमानां सङ्ग्रहो मतः // तत्र / कर्फ स्वादसलवणाः कषायकटुतिककाः / जनयन्यनिलं पित्तं कट्वाललवणा रमाः / खादललवण वायु कषायखादुतितकाः / जयन्ति पित्तं श्लेभाणं कषायकटुतितकाः // For Private and Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 884 उपमितिभवप्रपञ्चा कथा। [श्रामे सदृशगन्धः स्यादिदग्धे धूमगन्धता / विष्टब्धे गात्रभङ्गश्च रसभेषेऽनदेषिता // श्रामेषु वमनं कुर्या विदग्धे चाम्बकं पिबेत् / विष्टब्धे खेदनं कुर्याद्रसभेषे तथा खपेत् // अन्यच्च / अजीर्णप्रभवा रोगास्तच्चाजीर्णं चतुर्विधम् / आमं विदग्धं विष्टब्धं रसशेषं तथा परम् // एवं च स्थिते यथायं कुमारस्थान्तस्तापस्तथाजौर्णविकारो लक्ष्यते / विदग्धावस्थां गतेन हि तेन क्षोभितमस्य वायुना महितं पित्तं / ततो जनितोऽयमन्तस्तापः / विहितं शूलं / यत एवं पद्यते / भुक्के जीर्यति जीर्ण ने जीर्ण भुक्ने च जीर्यति / जीर्ण जौर्यति भुक्तऽने दो नाभिभूयते // विभ्रमेणोकं / मखे कपोल न सम्यग लक्षितं भवता / वैद्येन यातरं निरूपयता रोगनिदानमेवमुपलब्धव्यं / श्रादित एवातुरस्य समुपलक्षणोया प्रकृतिः पर्यालोयं परौरमारं विचार्य संहननं विज्ञातव्यं प्रमाणं लक्षयितव्यं सात्म्यं वेदितव्यं सत्त्वं मन्तव्याहारशक्तिः बोद्धव्यं व्यायाममौष्ठवं परिकलनीयं वयाप्रमाणमिति / अन्यच्च / संचयं च प्रकोपं च प्रसरं स्थानसंश्रयम् / व्यक्तिभेदांश्च यो वेत्ति दोषाणं म भिषम्वरः // संचयेऽपहता दोषा लभन्ते नोत्तरां गतिम् / For Private and Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। CG ते वृत्तरासु गतिषु भवन्ति बलवत्तराः // त्वया पुनरत्र किंचिबालोचितं / केवलमुद्दाटमुखतया विहितः कुमारशरौरविकारनिर्देशः / कपोल: प्राह / ननु प्रतीता एव कुमारस्य सम्बन्धिनो मे प्रकृत्यादयः / संचयादयोऽपि दोषाणां ज्ञायन्त एव / तथाहि / गौभाहोरात्रवयसामन्तेऽजीर्णस्य चानिलः / कफस्तदादौ तन्मध्ये पित्तं कुप्येच्छरद्यपि // गौमाद्येषु समौरस्य पित्तस्य प्राडादिषु / चयप्रकोपप्रशमाः कफस्य शिशिरादिषु // हेमन्तशिशिरौ तुल्यौ शिशिरेऽल्पं विशेषणम् / रूक्षमादानजं शीतं मेघमारुतवर्षजम् // अथवा परिस्फुरति मम हृदये सर्वमिदं / किं बहुनालोचितेन / अजीर्णविकार एवायं कुमारस्य / ततोऽहो विमूढतास्य कपोलस्येति चिन्तयता हसितं हरिकुमारेण / वयस्यैरुक्तं / कुमार किमेतत् / कुमारेणोक / भो भावितोऽहमस्य कपोलस्य मूर्खतया / ततः समुद्भूतं मे धारयतोऽपि हसनं / पद्मकेसरेणोक्त। कुमार महाप्रसादः / सिद्धं नः समौहितं / तथाहि / कुमारस्य विनोदाथें मनस्तापनिवृत्तये // इदमस्माभिरारधमालजालप्रभाषणम् / यतः / चित्तोदेगनिरासार्थं सुहदां तोषवृद्धये / तज्ज्ञाः प्रहसनं दिव्यं कुर्वन्येव विचक्षणः // For Private and Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। भैषजं पुनरस्य निर्मूलोच्छेदकं भवतो विकारस्य यदि परं सैव परिवाजिका विज्ञास्यति संपादयिष्यति वा नापरः। तद्विधीयतां कुमार तस्याः पर्यषणमलं कालविलम्बेन / कुमारेणोक्त / पद्मकेसर यत्त्वं जानासि तदेव क्रियतां / पद्मकेसरः प्राह / यद्येवं तर्हि कस्तदन्वेषणार्थं प्रहीयतामिति / ततः शेषमित्रेय्वविश्वामात्कुमारेणोक्तं / धनशेखरः प्रस्थाप्यतामिति / मयोक्तं / महाप्रसादः / ततो निर्गितोऽहं / गन्तुं प्रवृत्तो नगराभिमुखं / दृष्टान्तराले मा परिवाजिका / विहितः प्रणामः / पृष्टा च / भगवति कोऽयं चित्रपट्टिकावृत्तान्तः का मा कन्यका किमर्थं चोचलितामि। तयोक्तं / अाकर्णय / अस्ति तावत्प्रत्यूषस्येव प्रविष्टाहं कणभिक्षार्थं / दूतश्चास्यैव नौलकण्ठनरपतेरस्ति शिखरिणी नाम महादेवी / प्राप्ताहं तस्था भवने यावदृष्टा मया मचिन्ता महादेवी समुद्दिनः परिकरो विषणः कन्यकाजनः पर्याकुलाः कञ्चुकिन: आशीर्वादमुखरः स्थविरिकालोक इति / ततो मया चिन्तितं / हा किमेतत् / उपमर्पिता शिखरिणौ। विहितमाशौर्दानं / कृतस्तया मे शिरःप्रणामः / दापितमासनं / उपविष्टाहं / अभिहितमनया / भगवति बन्धुले प्रतीतैव तावदियं भगवत्या मम जीवितादपि वल्लभतरा मयरमञ्जरी वत्मा / इयं चाद्य सूर्योदयादारभ्य केनचित्कारणेन ममध्यामिता चिन्तया ग्टहीता रणरणकेन खौकता बहदरत्या प्रतिपन्ना विकारजालेन अङ्गीकृता शून्यतया अवष्टया महाज्वरेण / परित्यक्तमनया राजकन्योचितं करणीयं / न करोति देवगुरुप्रणाम / न परिवर्तयति रात्रिवस्त्राणि / न ग्टहाति For Private and Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। भूषणानि / न विदधत्यङ्गरागं। न समानयति ताम्बूलं / न प्रतिजागति खयमारोपितं बालारामकं / न सम्मानयति वयस्याजनं / न संभालयति शुकसारिकागणं / न ललते लोलाकन्दुकेन / प्रालिखति विद्याधरमिथुनानि / प्रलोकयति मारमयुगलानि / धावति पुनः पुनराभिमुखं। निन्दति मुहुर्मुहुरस्फुटाक्षरैरात्मानं / रुष्यति निष्कारणमेव मखोजनाय / न ददाति पृष्टापि प्रतिवचनं / किं बहुना। उन्मत्तेव शून्येव भूताविष्टेव सर्वदा / मयूरमञ्जरी वत्मा क्षणदन्येव संस्थिता / तत्कथय भगवति-निपुणासि त्वं निमित्तशास्त्रे-किं पुनरेषा चिन्तयति / अन्यच्च / लश्यते तदभौष्टं वस्तु न वा कियता वा कालेनेति / मयोकं / एषा निरूपयामि / ततः ऋष्टमारधा मया होरा। न्यस्तं सिद्धिरिति पदं। आलिखितं. मरखतौवदनं। विन्यस्ता ध्वजादयोऽष्टायाः। विरचितं नारोदयवर्तिनी कौटिलगोमूत्रिकाचयं / व्युत्मष्टा विगणय्य विगणय्याष्टकाः। पातितमनुक्रमं तच्छेषानुसारेणाङ्कत्रयं / ततोऽभिहितं मया / महादेवि समाकर्णय / ध्वजो धमस्तथा सिंहः श्वा बलोवर्द इत्यपि / खरो गजेन्द्रो ध्वांचच अष्टायाः परिकीर्तिताः // एतेषां चाष्टानामप्यायानामष्टविधं बलं भवति / तद्यथा / कालवासरवेलानां मुहर्तककुभोस्तथा / नक्षत्रग्रहयोश्चैव निसर्गबलमष्टमम् // तत्रामी महादेवि For Private and Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CCC उपमितिभवायचा कथा / ध्वजः खरस्तथा ध्वांचः प्रस्तुतेऽत्र प्रयोजने / समापन्नास्त्रयो ह्यायास्तेषां बुध्यस्व यत्फलम् // प्रथमाज्ञायते चिन्ता द्वितीयात्तु शुभाशुभम् / हतौयात्कालनिर्देशं कुर्यादायादिति श्रुतिः // तत्र / शनि ध्वजे वृषे चैव जीवचिन्ता प्रकीर्तिता / सिंहवायसयोर्मूचं धातुं धूमेभरामभे // श्रतो ध्वजस्य प्रथमं पाता दियं मयूरमञ्जरौ वत्मा जौवं चिन्तयति / कालवेलादिभिश्च लक्षयामि तमपि जौवं पुरुषं तमपि राजपुत्रं तमपि हरिनामकमेषा चिन्तयति। तस्य चावश्यं भावी लाभो यतो धमस्योपरि निपतितोऽत्र रामभः / तत्र चैवं पव्यते / स्थानं लाभं च कुरुते रामभो ध्वजधूमयोः / सिंहस्योपरि नाशं भोः शेषेषु तु म मध्यमः // तस्य तु कालतोऽद्यैव लाभो भविष्यति / यतोऽत्र हतीयो निपतितो ध्वांक्षः / तच चेदमुक्तं / ध्वजकुञ्जरयोर्वर्ष मामो वृषभसिंहयोः / पक्षः श्वखरयो यो धमवायसयोर्दिनम् // ततः संजातप्रत्यया चिन्तानिर्वाटनेन इष्टा प्रत्यासन्नेष्टजामातलाभेन निपतिता मञ्चरणयोः शिखरिणौ। प्राह च / भगवति महाप्रसादः / सत्यमिदं यदादिष्टं भगवत्या / कथितं हि मे वत्माया मगरमचर्याः प्रियसख्या लोलावत्या / यथा दृष्टोऽनया For Private and Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पछः प्रस्तावः। सूर्योदयसमये मित्रवृन्दपरिकरितो लोलासुन्दरमुद्यानं प्रति प्रवृत्तो हरिकुमारः। चिरं च विलोकितो लोललोचनया वत्मया। न च कथंचिदृष्टिगोचरमागता तस्य वत्मा मयूरमञ्जरौ। ततस्तदभिलाषेण दुर्भगताशङ्कया चात्मनस्तत एव क्षणादारभ्येयमीदृशीमवस्यां प्राप्तेति / तदिदं ज्ञानालोकेन यथावलोकितं भगवत्या तथा भगवत्येव करोतु तेन सह वत्सायाः समागममिति / मयोक्तं / यद्येवं ततो निरूपयामि तस्य कुमारस्य कौदृशोऽभिप्राय इति / महादेवी प्राह / यत्त्वं जानौषे किमत्र वयं ब्रूम इति / ततो निर्वर्ण्य लिखिता मया तथा चित्रपट्टिकायां मयूरमञ्जरौ / गता लीलासुन्दरोद्याने / दृष्टो हरिकुमारः / समर्पिता चित्रपट्टिका / निरूपितोऽस्य भावः / लक्षितोऽयं साभिलाषः / ततः सिद्धं नः ममोहितं पृच्छामि यदतः परं कर्तव्यं महादेवौमिति चिन्तयन्ती शौघं ततोऽपक्रान्ताहं / निवेदितं महादेव्यै / यथा मुष्टिमध्ये मम वर्तते हरिकुमारः / तत्कथय किमधुना क्रियतामिति / तदाकर्ण्य हृष्टा शिखरिणौ दुहितरं प्रत्याह / वत्से मयूरमञ्जरि समाकर्णितं त्वयेदं भगवतीवचनं यल्लब्धस्ते हृदयवल्लभ इति / मयरमञ्जरौ प्राह / श्राः मातः किमित्येवमालजालेन मां वित्रतारयसि / ततो नास्याः संप्रत्यय इति किं कालरूपेणेति कथितो महाराजाय शिखरिण्या समस्तोऽपि व्यतिकरः / ततोऽभिरुचितो नीलकण्ठाय मयूरमचर्या वरो हरिकुमारः / ततस्तदानयनार्थमहमेव प्रहिता ताभ्यामिति। तदेष भद्र चित्रपट्टिकातान्तः / एषा सा कन्यका / एतदर्थं चाहमुचलितास्मि // मयोक्त। 112 For Private and Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / भगवति किं पुनरिदं करे तव दृश्यते / बन्धुलयोक्त / भद्र मयूरमञ्जरोखहस्तलिखितं चित्रमिदं / मयोक्तं / किमर्थमिदं ग्टहीतं भगवत्या / बन्धलयोकं / मा भूत्कुमारस्य मदौयवचनादसंप्रत्ययः / अतस्तस्याः स्वभावसूचकमेतत् / मयोकं / चार विहितं भगवत्या / दत्ता कुमारस्य प्राणाः / ततो मया महिता गता सा हरिकुमारसमीपं / निवेदितं राजशासनं बन्धलया / कथितो मयापि तनिवेदितः समस्तोऽपि वृत्तान्तः / न च श्रद्धत्ते हरिकुमारः / ततः समर्पितो बन्धलयामौ दिपुटमंवर्तितश्चित्रपटः / प्रविघाव्य निरूपितो हरिकुमारेण / यावदृष्टमालिखितमेकपुटे सुविभक्तोउज्वलेन वर्णक्रमेण अलक्ष्यमाणैस्तुलिकापदकैरनुरूपया सूक्ष्मरेखया प्रकटदर्शनेन निनोन्नतविभागेन समुचितेन भूषणकलापेन सुविभनयावयवरचनयातिविलक्षणया बिन्दुवर्तिन्या अभिनवस्नेहरमोत्मकतया परस्परं हर्षात्फुल्लबद्धदृष्टिकं समारूढप्रेमातिबन्धुरैकतयालवितचित्तनिवेशं विद्याधरमिथुनकमिति / दृष्टं च तस्याधस्ताल्लिखितमिदं द्विपदीखण्डं / तद्यथा / प्रियतमरतिविनोदसंभाषणरभमविलासलालिताः / सततमहो भवन्ति ननु धन्यतमा जगतीह योषितः / अभिमतवदनकमलरसपायनलालितलोललोचनाः / सुचरितफलमनर्थ्यमनुभवति गमियमम्बरचरौ यथा // ततो निरौचितं राजतनयेन द्वितीयं चित्रपटपुटं / यावत्तत्र दृष्टा दवलोषितेव वनलतिका हिमहतेव नलिनिका दिनकरकरनिकरमुषितप्रभेव चन्द्र लेखिका उत्खोटितम्लानेव चतमञ्जरिका For Private and Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घष्ठः प्रस्तावः / 861 विनष्ट सर्व खेव कृपणिका मर्वथा गतच्छाया शोकातिरेकपरिदुर्बलागौ कण्ठगतप्राणा लिखिता राजहंसिका / दृष्टं चाधस्तालिखितमिदं तस्या द्विपदीखण्डं / तद्यथा / दयमिह निजकपदयवल्लभतरदृष्टवियुकहंसिका / तदनुस्मरणखेदविधुरा बत शुष्यति राजहंमिका // रचितमनन्तमपरभवकोटिषु दुःमहतरफलं यया। पापममौ नितान्तमसुखानुगता भवतीदृशौ जनाः // ततः स्थितं हरिकुमारस्य हृदये / यथा / अहो राजदुहितुः कौशलं अहो रसिकत्वं अहो मारग्राहिता अहो सद्भावार्पणं ग्रहो मयि दृढानुरागः / तथाहि / विद्याधरमिथुनानुलेखनेन दर्शितो ऽनया स्वाभिलाषातिरेकः / राजहंसिकाविन्यासेन प्रकटितमभिलषितवस्त्वप्राप्तिकृतमात्मनि दैन्यं / भावदानेनैव परिस्फुटं द्विपदीखण्डद्वयेन पुनर्नितरां परिस्फुटीकृतोऽयमेव भावार्थः / ततो दर्भितो मन्मथादौनां चित्रपटः / तैरभिहितं / कुमार गत्वा संधार्यतामियं वराकी राजहंसिका। अलं म्रियमाणयोपेक्षितया। कुमारेणोक्त / एवं भवतु || ततो गताः सर्वेऽपि राजमदने / दत्ता सबहुमानं नीलकण्ठराजेन हरिकुमाराय मयूरमञ्जरौ। ततः शुभदिने प्रवृत्तो विवाहमहोत्सवः / स च कीदृशः / मधुमत्तविघूर्णितभूरिजनो बहुलेोकयमितदत्तधनः / धुमदामपि विस्मयतोषकरो जननर्तनखादनपानपरः // ततः पूजिता देवगुरवः सम्मानिताः सामन्ताः पूरितः For Private and Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 862 उपमितिभवप्रपञ्चा कथा / प्रणयिवर्गः संवर्गितो राजलेोकः ताषिताः प्रकृतयः कृतमु चितकरणीयं / वृत्तो विवाहानन्द इति / अथ तां नौलकण्ठस्य जीवितादपि वल्लभाम् / मयरमञ्जरौं प्राप्य भायीं सर्वाङ्गसुन्दराम् // स हरिर्मिनन्देन परिवारितविग्रहः / ललमानः परां ख्यातिं रत्नद्वीपे तदा गतः // असूनानलकण्ठस्य परिवारः सबान्धवः / तत्रानुरक्तः संपन्नो हरौ भूरिगुणोत्करे // अन्तःपुरं पुरं लोकाः मदेशं राजमण्डलम् / नाम्ना हरिकुमारस्य जायते तोषनिर्भरम् // दूतश्च / ममाग्टहीतसङ्केते स हरिः स्नेहनिर्भरः / दियोगं क्षणमप्येक नेच्छत्येव तदात्मना / मम पुण्योदयेनासौ जनितस्तेन मोलकः / सद्भावस्नेहसारेण वयस्येन महात्मना / तथाहि / तेन मह तिष्ठतो मे निरुपमं विषयसुखं देवदुर्लभा विलामा विशिष्टजनस्पृहणीया गोठी वर्धते प्रज्ञातिशयः समुलसति लोके यशःपटहः संपद्यते गौरवं / तथापि प्रेर्यमाणस्य मागरेण क्षणे क्षणे / मम जातास्तदा भद्रे विकल्या मनमोदृशाः // यदुतार्थोपार्जनक्षतिहेतुरेष मम हरिकुमारसम्बन्धः / न सुन्दरो मे ग्रहगोचरः / अनर्थः पर्यपस्थितोऽयं / कृतोऽहमात्मनो For Private and Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। 63 निर्मूल्यकर्मकरोऽनेन हरिणा / न विठपितास्ते मयेहापि प्राप्तेनाभीष्टा रत्नमञ्चयाः / तदिदमापतितं यहीयते लोके / यदुत / रासभः किल संप्राप्तः स्वर्ग सर्वसुखाकरे / यावत्तत्रापि संप्राप्तो रजको दामहस्तकः // तथाहि / निर्विघ्नः किल लास्यामि रत्नमवातमुच्चकैः / यावदवापि संजातो विघ्नोऽयं मित्ररूपकः // न चैषोऽधना सर्वथा परिहतुं शक्यो यतो राजपुत्रोऽयं प्रचण्डश्च रुष्टः सर्वस्वमपहरति / तस्मात् क्वचिदत्यन्तदूरेण क्वचिदासन्नवर्तिना / क्वचित्मामान्यरूपेण वर्तितव्यं मया सदा // रत्नोपार्जनतनिष्ठः खार्थचतिविवर्जकः / हरेरपि कचिद्गत्वा करिय्ये चित्तरञ्जनम् // ततः कृतं मया यथा चिन्तितं / मौलितो रत्नराशिः। तत्र च मूर्छितः करोमि विवेकिलोकहास्था नानारूपा विडम्बनाः। तथाहि तानि रत्नानि मूविकलचेतनः / क्वचिद्विस्फारिताक्षोऽहं संपश्यामि पुनः पुनः / / क्वचित्स्पृशामि हस्तेन मुहुरुच्छालयामि च / क्वचिद्वक्षःस्थले दत्त्वा इष्टतष्टो भवामि च // निखनामि क्वचिह्नत कुर्व चिहशतानि च / दृष्टः केनचिदित्येवमुत्खनामि पुनः क्षणात् // For Private and Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8 उपमितिभवप्रपञ्चा कथा / निखाय पुनरन्यत्र लाञ्छितप्रतिलाञ्छितम् / कृत्वा निरीक्षमाणस्तं निधिं तिष्ठामि सर्वतः // अविश्वासान मे रात्रौ निद्रा नापि दिवा मुखम् / धने मूर्छितचित्तस्य भद्र मागरदोषतः // ततोऽन्तरान्तरा गत्वा क्वचित्पश्यामि तं हरिम् / तिष्ठामि मततं गेहे रत्नोपार्जनलालुपः // चिन्तयामि च रत्नानि दीपे यान्यत्र कानिचित् / यद्यहं तानि सर्वाणि ग्टहीत्वा यामि पत्तनम् // ____ एवं च तिष्ठतस्तत्र रनौपे तदा मम / भद्रे योऽन्योऽपि संपन्नो वृत्तान्तस्तं निशामय || या कर्मपरिणामस्थ महादेवौ पुरोदिता / मा कालपरिणत्याख्या प्रसिद्धा भुवनत्रये // तस्या अनुचरौ लोके ख्यातौ यौवनमैथुनौ / अत्यन्तरसिकौ भद्रे क्वचिदेवं प्रजल्पितौ // यौवनेनोक्तं / मित्र संमारिजीवोऽसौ संप्राप्तो वावर्तिताम् / धनशेखररूपेण वर्तमानो ममाधुना // अतोऽस्ति तत्समीपे भो भवताऽपि न संशयः / प्रस्तावो गन्तुमित्येवं संस्थिते गम्यतामिति // मैथुनेनोक्तं / यद्येवं दर्शयनं मे कुत्रचिद्धनशेखरम् / सम्बन्धं च ममानेन मित्र योजय साम्प्रतम् // For Private and Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। 65 यौवनेनातं / गतोऽहं पूर्वमेवास्य समीपं सेवितो मया / ततो बाढं नयामि त्वां सम्बन्ध लगयामि च // एवं तौ कृतसम्भाषावन्तरङ्गवयस्यको / अथ तत्र समभ्यर्ण प्राप्तौ यौवनभैथुनौ / यौवने नातं / श्रयं मया समानौता वयस्योऽत्यन्तवत्सलः / श्रतो मामिव सर्वत्र पश्येमं धनशेखर // अत्यन्तमुख हेतुस्ते वयस्योऽयं मया युतः / यहा नियुक्तवत्मा गौवं श्लाघनमईति // म चानन्तमहादुःखगर्तमम्पातकारणम् / तथापि च मया भद्र मोहदोषान्न लचितः // न स्थितः सागरं कृत्वा वयस्यं मे विधिस्तदा / मैथुनं चाकरोदेष तदिदं लोकजस्पितम् // यथा / महाभारसमाकान्तमूर्तराराटिकारिणः / यत्पृष्ठे माति नाष्ट्रस्य गलके तन्निबध्यते // ततो यौवनवाक्येन मोहविक्हलचेतमा / प्रतिपन्नौ मया भट्रे तौ हि प्रौतान्तरात्मना // दूतश्च / ममान्तरङ्गप्रासादो विद्यते स्वान्तनामकः / अथ तस्य कृतः स्वामौ म तदा मैथनो मया // For Private and Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 उपमितिभवप्रत्तचा कथा / तथा / तस्यैव प्रतिबद्धोऽस्ति द्वितीयो गात्रनामकः / प्रामादः स्थापितस्तत्र स मया यौवनस्तदा // अथ तौ निजवीर्यण ततः प्रासादयोस्तयोः / ललमानौ मया साधैं किं किं कर्तुं समुद्यतौ // यौवनेन कृता भद्र बलान्मेऽतिमनोहराः / लोलाविलासविब्बोकहास्यशौर्यादयो गुणाः // मैथुनेन पुनर्भद्र कृतोऽहं योषितां शतैः / सुभुक्तरप्यनप्तात्मा दावानल इवेन्धनैः // प्रधानगणिकामङ्गं कुर्वाणं मैथुनेच्छया / माममौ वारयत्युच्चैः सागरो धनलम्पटः // दूतो हि मैथुनस्याज्ञा इतः सागरवारणम् / म व्याघ्रस्त टोन्यायः संजातो मे सुदुस्तरः / / तथातिवल्लभो भद्र सागरो मे विशेषतः / केवलं मैथुनस्याज्ञां नाहं लवयितुं क्षमः // उभयस्यापि कर्तव्यं मयेति वचनं किल / एवं संचिन्त्य विहितं मयेदं कर्म दारुणम् // किं च तत्कर्म / याः काचिदालविधवा रण्डाः प्रोषितभलकाः / वतिन्योऽन्याश्च मूल्येन विनैव वशगाः स्त्रियः // तासु सागरभीतोऽहं मैथुनाज्ञाविपालकः / कार्याकार्यमनालोच्य प्रवृत्तो मूढचेतनः // For Private and Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घष्ठः प्रस्तावः। ततोऽहं त्यकमर्यादा गाढं निर्लज्जतां गतः / अन्त्यजास्वप्यहप्तात्मा प्रवृत्तो मैथनेच्छया // ततश्च / बहुशस्ताडितो भद्र बद्धो गाढं विगापितः / प्रापितो लाघवं लोके योषित्सम्बन्धिभिनरैः // केवलं हरिदाक्षिण्यात्पुण्योदयबलेन च / न मारितस्तदा स्त्रीणां खजर्नापि दण्डितः // धिक्कारविहितो लोके निन्द्यः सर्वविवेकिनाम् / तदा मैथुनदोषेण संजातोऽहं सुलोचने // तथापि मूढचित्तस्य तदा भद्रे स मैथुनः / सुखसागरहेतु निर्व्याजं प्रतिभासते // चिन्तयामि च यस्यायं मैथुनो न वयस्यकः / किं तेन जौवितेनेह जौवन्नेव मृतो ह्यसौ // ततोऽहं तत्र निर्मिथ्यस्नेहनिर्भरमानसः / तस्य दोषान्न पश्यामि पश्यामि गुणसंहतिम् // एवं विपर्यस्तधियः स मे वल्लभतां गतः / ततोऽपि वल्लभतरः सागरो मे विशेषतः // चिन्तितं च सदा मया / प्रभावः सागरस्यायं यदेते देवदुर्लभाः / अकिञ्चनेन संप्राप्ता मया माणिक्यराशयः // तदेवं मित्रयुग्मेन तेन दुःखैः प्रपौडितः / तथापि सुस्थितंमन्यो मोहादम्मि स्थितोऽनघे // 113 For Private and Personal Use Only Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / अथ तं नौलकण्ठस्थ राज्यमन्तःपुरं पुरम् / अनुरक हरौ सर्व स्नेहनिर्भरमानसम् / / तत: कोशेन दण्डेन हरिद्धिमुपागतः / जमानुरागप्रभवाः सुप्रसिद्धा हि सम्पदः // अथासौ राजलोकेन वेष्टितो वरकुञ्जरम् / आरूढो मित्रचन्देन वृतो लोकविलोकितः // उद्दण्डपुण्डरीकेण प्रियमाणेन शक्रवत् / मयूरमञ्जरौयुको विचचार पुरेऽखिले // ततश्च / जनानुरागमतुलं हरौ वीक्ष्य दुराशया / संजातं नीलकण्ठस्य चित्तं कालुष्यदूषितम् // चिन्तितं च ततस्तेन वृद्धोऽहं पुत्रवर्जितः / अनुरक्त हरौ सर्वं मम तन्त्र सबान्धवम् / एवं च व्यवस्थिते / मलादुत्तोल्य मामेष वर्धमानो महाबलः / हरिहरिष्यते सर्वं मम राज्यं न संशयः // तस्मानोपेक्षणीयोऽयं गौतं नौतिविशारदः / अर्धराज्यहरं भृत्यं यो न इन्यात्म हन्यते // अतः सुबुद्धिना सार्धं पर्यासोच्य समन्त्रिण / हरिं निपातयामीति चित्ते तेनावधारितम् // प्रथालय रहस्ये तं सुबुद्धिवरमन्त्रिणम् / स नौलकण्ठराजेन्द्रः स्वाभिप्रायं न्यवेदयत् // For Private and Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घष्ठः प्रस्ताव:। GEE सच तादृशवाक्येन वाहत वान्तरा / तथापि नौलकण्ठस्य कृतवाननुवर्तनम् // उतं च तेन सुबुद्धिमन्त्रिणा / यदुत / एवं विधीयतां देव यत्ते मनसि रोचते / अयुक्त न प्रवर्तन्ते बुद्धयो हि महात्मनाम् // ततश्च / स सुबुद्धिर्नरेन्द्रश्च कर्तव्यं हरिमारणम् / एवं संस्थाप्य सिद्धान्तं खं खं गेहमुपागतौ // अथावदातसदुद्धेः सुबुद्धेर्मनसौदृशाः / तदा विकल्पाः संजातास्तच्छ्रुत्वा राजजल्पितम् // धिग् धिग् भोगसुखासङ्गं धिगज्ञानविजम्भितम् / धिगहो राज्यलाम्पत्यं कुविकल्पशतालयम् // यदेव पूर्व देवस्य जीवितादपि वनभः / जामाता भागिनेयश्च हरिः सर्वगुणाकरः // अधुना वर्तते देव्यो वध्यः शत्रोः समर्गलः / तदत्र भोगष्णान्ध्यं विमुच्यान्यन्न कारणम् / तथाहि / कथं विनौतः द्धात्मा निर्लोभः पापभोरुकः / म हरिः स्वप्रकालेऽपि हरेद्देवस्य शासनम् // तदयं राज्यमोहेन मूढो राजा न संशयः / तथापि रक्षणीयोऽसौ रत्नभूतो मया हरिः // For Private and Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra a Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / ततो दमनको नाम स्वचेटस्तेन मन्त्रिण / प्रच्छन्नं प्रहितस्वर्ण हरेर्वृत्तान्तसूचकः // संदिष्टं च यथा शीघ्र कुमार कुलभूषण / त्वया ममानुरोधेन देशः संत्यज्यतामयम् // ततो दमनकाच्छ्रुत्वा सुबुध्यभ्यर्थनां हरिः / समुद्रलङ्घने चित्तमभौतोऽपि चकार मः // प्रथैकान्ते ममानेन वृत्तान्तो निखिलस्तदा / कथितो हरिणा भद्रे गाढं विश्रब्धचेतसा // उक्तं च हरिणा / अकार्यकुपितो राजा समादिष्टं च मन्त्रिणा / अतः समुद्रमुलंध्य गन्तव्यं भारते मया // न चाहं क्षणमप्येकं शक्नोमि रहितस्त्वया / स्थातं ततः प्रतिष्ठख गच्छामो धनशेखर // मया चिन्तितं / रनोपार्जनविघ्नो हि सर्वथायं हरिर्मम / तथापि का गतिर्नूनं गन्तव्यममुना सह // ततो मयोक्तं / कुमार यत्ते रोचते किमत्र वयं ब्रूमः / हरिराह / यद्येवं ततो वयस्य निरूपय किंचिनिष्ठुरं यानपात्रं / यतोऽस्ति मे भाण्डागारे महत्तमो रत्नराशिस्तं ग्टहीत्वा गच्छाम इति / मयोक्तं। यदादिशति कुमारः / ततो निरूपिते हे यानपात्रे / भृतमेकं हरिरत्नानामपरमात्मरत्नानामिति / ततः संजातः प्रदोषसमयः / गतो वञ्चयित्वा निःशेषं परिजनं वसुमतीमयूरम For Private and Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। 601 अरोमहितो जलधितौरं हरिकुमारोऽहं च / निरूपिताः सांयात्रिकपुरुषाः / अतिलचिन्ता स्तोकवेला / समुदतः कामिनीगण्डपाण्डुरः शशधरः / समागता संक्षोभितजलचरनिनादगर्भा समुद्रवेला / समारूढो यानपात्रमात्मौयं सपत्नीको हरिकुमारः / अहं तु स्वकीयं यानपात्रमारुरुक्षुरुको हरिणा / यथा धनशेखर त्वमप्यत्रैव मदीयपोते समारुह / न शक्नोम्यहं भवन्तं विहाय निमेषमप्यासितं / ततः समारूढोऽहमपि तत्समौपे / कृतानि मङ्गलानि / उपयुक्तः कर्णधारः / श्रापूरिते यानपाचे प्रवृत्ते पवनवेगेन / तथा वहतां च गतानि कतिचिद्दिनानि / लवितो बहीयान् ममुद्रः / अत्रान्तरे ममाटहीतसङ्केते भद्र पापवयम्यकौ।। सागरो मैथुनश्चोच्चैः प्रेरको समुपस्थितौ // ततश्च / मागरेण कृता बुद्धिर्ममेषा पापकर्मणा / यथेदं रत्नसंपूर्ण बोहित्थं कस्य मुच्यते / ततो मया चिन्तितं / अहो मे भाग्यातिशयः। तथाहि / एक तावन्ममात्मीयं बोहित्यं रत्नपूरितम् / द्वितीयमिदमायातं संपूर्ण मे मनोरथाः // विहिता मैथुनेनापि मम बुद्धिर्दुरात्मना / तदेदृशौ महापापपूरपूरितचेतसः // मयूरमञ्जरी यावन्न भुक्नेयं वरानना / पृथुस्तनौ विशालाक्षी धाममध्यातिकोमला // For Private and Personal Use Only Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8.2 उपमितिभवप्रपञ्चा कथा / सहनितम्बबिम्बेन मन्दसञ्चारमन्थरा / लावण्यामृतपूर्णाङ्गो सर्वथा भुवनातिगा // तावत्किं जीवितेनेह निष्फलेन प्रयोजनम् / अतोऽहं मानयाम्येनां सर्वथा चारुलोचनाम् / / तदिदं रत्नबोहित्यमेषा च हरिणेक्षणा / न मे संपद्यते तावद्यावत्रो धातितो हरिः // ततः पातकपूर्णन मित्रदयवशात्तदा / हरिं व्यापादयामीति मया चित्तेऽवधारितम् // नालोचितं हरेचित्त निर्व्याजस्नेहनिर्भरम् / न विज्ञातं महापापं न दृष्टं कुलदूषणम् // रूविता च परा मैत्री विस्मृता साधुकारिता / उपचाराः परिभ्रष्टा निर्नष्टं सत्यपौरुषम् // अथ बोहित्यपर्यन्ते रात्रावुत्थाय संस्थितः / हरिः शरीरचिन्तार्थं पापेन प्रेरितो मया / ततो मां वीक्षमाणोऽसौ किमेतदिति चिन्तया / व्याकुलो विषमस्थत्वाहाङ्कत्य पतितो जले // द्राकारादुत्थिता लोकाः कोलाहलपरायणाः / मयूरमञ्जरौ चस्ता स्थितोऽहं शून्यमानसः // अथ तत्तादृशं वीक्ष्य नृशंसं कर्म मामकम् / समुद्राधिपतिर्देवो गतः कोपं ममोपरि // तुष्टो हरिकुमारस्य कुन्देन्दुविशदैर्गुणैः / म कृत्वा भौषणं रूपमायातो घोरमानमः // For Private and Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः / 1.3 तेम चासौ क्षणादेव देवेन विहितादरम् / उत्पाव्य जलधे राहोहित्य स्थापितो हरिः // दूतश्च योऽभूत्पण्योदयो नाम वयस्योऽत्यन्तवत्सलः / अचान्तरे स नटो मे रुष्टवढुष्टकर्मणा // अथाकाशे लमद्दौ निविद्योतितदिगन्तरः / स देवो भौषणं रूपमास्थाय मम ममुखम् // ततो रे रे महापाप दुर्बुद्धे कुलदूषण / निर्लज्ज त्यामर्याद होनसत्त्व नराधम / / विधायापीदृशं कर्म घोरं रौद्रेण चेतमा / तथापि न बमद्यापि शतशर्करतां गतः // एवं ब्रुवाणो दष्टौष्ठो भौमभ्रुकुटिदारुणः / स देवः कम्पमानं मां ग्टहीत्वा गगने स्थितः // ततो हरिकुमारस्तं देवं प्रणतमस्तकः / इत्य विज्ञापयत्युच्चैर्मयि स्नेहपरायणः // यथा / ममोपरि दया देव यद्यस्ति तव मानसे / ततः पादनतस्यायं वयस्थो मुच्यतां मम | श्राइष्टोऽहं त्वया देव कृतान्तवदनादिव / अतः प्रियवयस्यं मे न देवो हन्तुमर्हति // रहितस्य ममानेन निष्फलं बत जीवितम् / धनं सुखं शरीरं च देव तन्मुच्यतामयम् // For Private and Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 08 उपमितिभवप्रपञ्चा कथा / विज्ञातेऽपि महाभागो मदीये खलचेष्टिते / तथापीदृक्षचित्तोऽसौ निर्विकारा हि माधवः // स तु देवो महाकोपादाकर्ण्य हरियाचनाम् / मयि गाढतरं रुष्टस्तं प्रतोदमभाषत / मुग्धोऽमि त्वं महाभाग गच्छाभिमतपत्तनम् / अहमस्थानुरूपं तु करोम्येष दुरात्मनः // ततचोललमानेन तत्रागाधे महोदधौ / प्रास्फोटितस्तथा भने यथावनितलं गतः // ततस्तमोन्धपाताले नरकेष्विव नारकः / स्थित्वाहं पुनरुद्भूतो भद्रे पापेन कर्मणा // स तु देवो मृतं मत्वा मां खस्थानमुपागतः / वेलाकूले च संप्राप्तं हरेः पोतदयं क्रमात् // इतशानन्दनगरे स केसरिनराधिपः / मृतो हरिकुमारण विज्ञातो जनवार्तया // ततो हरिकुमारेण शीघ्रं गत्वा सबान्धवम् / भद्रे तत्पैटकं राज्यं क्लेशहीनमधिष्ठितम् // यतो निवेदितो वसुमत्या समस्तोऽपि बान्धवानां कमलसुन्दरौत्तान्तः स्थापितः केशरिराजपुत्रतया हरिकुमारः ततोऽनुरक्ताः सर्वेऽपि हरिकुमारे लोकाः परिणतं राज्यं / संजातो भूरिमण्डलाधिपतिर्निजपुण्यप्रारमारेण / समर्पितं च मदीयपितईरिशेखरस्य तन्मामकं रत्नबोहित्थं हरिकुमारणेति // अतश्चाहं तथा पातालतलादुन्नमस्ततः प्रेर्यमाण: पोलकू-- For Private and Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः / टविकटः चारजनकल्लोलेरास्फोव्यमानो गुरुमत्यपुच्छच्छटाघातैर्बध्यमानस्तनुकतन्तुजन्तुसन्तानेर्विलोलमानो धवलशकुलावलीमण्डले विमुह्यमानो घनविद्रुमवनगहनेषु जनितभयो विविधमकरजलमानुषविषधरनकचरुल्लिख्यमानः कठिनकमठपृष्ठकण्टकैः कथंचित्कण्ठगतप्राणः सप्तरात्रेण संप्राप्तो जलधितौरं / श्राश्वामितः पवनेन / लब्धा चेतना / ततो बाधते मां बुभुक्षा अभिभवति पिपासा / ततोऽहं फलजलार्थों पर्यटितं प्रवृत्तो यावत् पुण्योदयस्य नष्टत्वावमतात्र मया वनम् / प्राप्तं पुष्पफलैः शून्यं मरुभूमेः समप्रभम् // तयापि तत्र वने अद्यापि करणीयं मे यतोऽस्ति बहुपातकम् / ततः पच्छ्रेण संपन्ना प्राणवृत्तिः कथंचन // अथ ग्रामपुराकोणं वसन्तं देशमागतः / न च शून्याभिमानेन पितुः पार्श्वमहं गतः // किंतु नष्टपुण्योदयस्ताभ्यां मित्राभ्यां परिवारितः / भ्रान्तो विविधदेशेषु भूयो भूयो धनेच्छया | तत्र च यद्याचरामि वाणिज्यं रूपेणाधं प्रजायते / करोमि कर्षणं तत्र दृष्टिदेशेऽपि नश्यति // ततः सेवां करोम्युच्चैर्विनयोद्यतमानसः / यावन्मम विना कार्य स राजा रोषमागतः // 114 For Private and Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपचा कथा / तोषार्थं स्वामिनो भौमे रणे योद्धमुपागतः / तत्रापि तौक्षणशस्त्रौघप्रहारैः पौडितः परम् // अथान्यदा बलौवर्दवाहनं विहितं मया / यावतिलकरोगेण मृताः सर्वेऽपि ते सषाः // अथ रामभसार्थन वाणिज्यं कर्तुमुद्यतः / यावच्चौरैः पतित्वासौ सर्वः सार्थो विलोपितः // ततः कुटुम्बिनो गेहे आतोऽहं कर्मकारकः / स चोकामपि मे वृत्तिं न ददाति प्रकुष्यति / ततो भूयः समुद्रेऽहं वणिजोऽन्यस्य सेवकः / भूत्वा प्रविष्टो बोहित्थं समारुह्य वरानने // यावन्ममानुभावेन तदपि प्रलयं गतम् / यानपात्रं समुत्तीर्ण: फलकेन कथंचन // अथ रोधनमासाद्य दीपं संतुष्टमानसः / ततः खनितमारमो यावद्धतिः परं करे / अथान्यत्र पुनर्गवा नरेन्द्रं प्राप्य कंचन / धातुवादः समारबो विधात धनकाम्यया // पाषाणैलजालेश्च मृद्भिः पारदमर्दनैः / चपितोऽहं तदा भने जातः क्षारः परं करे / / ततो द्यूतं मया चित्रं शिक्षितं धनकाम्यया / यावत्तत्रापि जिवाहं बद्धो धतकरैर्नरैः / भ्रष्टः कथंचित्तेभ्योऽपि समासाद्य परं नरम् / ग्टहीतपुस्तको रात्रौ प्रविष्टो रमकूपिकाम् // For Private and Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। 800 यावदोषणनादेन लाङ्गलोलामकारिणा / वामितो म्हगनाथेन कथंचित्र मृतस्तदा // किंबहुना। यद्यल्टतं मया कर्म तदानौं धनकाम्यया / तत्तत्पुण्योदयाभावाद्विपरौतमुपस्थितम् // किं वापरं निगद्येत बुभुक्षाक्षामकुक्षिणा / भिक्षापि च न लब्धाहो मया पुण्योदयं विना // ततो विषादमापन्नः सर्वकर्मपराङ्मुखः / स्थितोऽहं मौनमालम्ब्य कृत्वा पादप्रसारिकाम् // ततः स मागरो भने ममोत्साहविधित्मया / हितोपदेशदायोति तवाहमिति जल्पितः // उक्तं च तेन सागरेण / यथा / न विषादपरैरर्थः प्राप्यते धनशेखर / अविषादः श्रियो मूलं यतो धौराः प्रचक्षते // ततः सर्वथा विषादं विरहय्य प्रतिकूलेऽपि विधौ पुरुषः पुरुषकारेण धनमुपार्जयन्नेव पौरुषं लभते नान्यथा / किं बहना। अलौकमपि गदिवा परमपि मुषित्वा मित्रद्रोहमपि कृत्वा मातरमपि हत्वा पितरमपि व्यापाद्य सहोदरमपि निपात्य भगिनीमपि विनाश्य बन्धुवर्गमपि मारयित्वा समस्तपातकान्यपि विधाय पुरुषेण सर्वथा धनं खोकर्तव्यं / यतः कृतपातकोऽपि पुरुषो धनौ धनमाहात्म्यादेव पूज्यते खोकेन परिवार्यते बन्धुवर्गण माध्यते बन्दिवन्देन बहुमन्यते विद्वज्जनेन गम्यते विश्राद्धधार्मिकजनादपि For Private and Personal Use Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। समर्गलतरो धार्मिक इति / ततो भो भो धनशेखर विमुञ्च विषादं अवलम्बख धैर्यं कुरु पुनर्धनार्जनोत्साहं पश्य मदीयवौय विधेहि मामकमेनमुपदेशमिति / ततोऽहं तेन चार्वणि सागरेण दुरात्मना / एवं विधाय दुर्बुद्धिं पातकेषु प्रवर्तितः // तानि च मया तानि नानादेशविचारिणा / यानि यान्युपदिष्टानि तेन पापानि बन्धुना // केवलं पापकर्माणि कुर्वतोऽप्यनिशं मम / न जातो धनगन्धोऽपि भद्र पुण्योदयं विना // अन्यच्च / पुण्योदयविनिर्मुको मिथ्यामानेन सुन्दरि / न गतः श्वशरस्थापि बकुलस्य ग्टहे तदा // किं च / म यौवनवयस्थेन युक्तो मैथुननामकः / मां तस्यामप्यवस्थायां प्रेरयन्नेव तिष्ठति // केवलं तदवस्थं मां पुण्योदयविवर्जितम् / नारी निर्धनमेकापि काणक्षणापि न वोचते // ततो दन्दह्यते चेतो गाढं मे मैथनेच्छया / न च संपद्यतेऽभीष्टं किंचित्पुण्योदयं विना // एवं विविधदेशेषु दुःखसङ्घातपीडितः / मैथुनेच्छापरीतोऽहं बम्भमौमि धनाशया // इतश्चानन्दनगरे तेन भूरिगुणाकरः / For Private and Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घठः प्रस्तावः। दृष्टो हरिनरेन्द्रेण सूरिक्त्तमनामकः // सत्माधुसङ्घमध्यस्थमथोद्याने मनोरमे / दृष्ट्वा तमुत्तमाचार्य हरिस्तोषमुपागतः // ततश्च / महितो राजवन्देन तं मुनिं स नरेश्वरः / वन्दित्वा मपरीवारं निषणः शुद्धभूतले // ततो भगवता तेषाममृतास्वादनोपमा / सर्वेषामेव जन्तूनां विहिता धर्मदेशना // ततो भगवतो वाक्यमाकर्ण्य स महीपतिः / अत्यन्तं रञ्जितश्चित्ते ततश्चेदमचिन्तयत् // सूक्ष्मव्यवहितातीतभाविभावेषु भूरिषु / नूनं भगवतो ज्ञानमस्य सर्वेषु विद्यते // तदेनं प्रश्रयाम्यद्य सूरिं किं तत्र कारणम् / येनाहं प्रेरितस्तेन वयस्येन जले तदा // वल्लभोऽहं पुरा तस्य स च मे धनशेखरः / किं पुनः क्षणमात्रेण तेन तादृग विचेष्टितम् // किं वा रुष्टः म देवोऽस्य कस्मादास्फोटितस्तथा / किं जीवति मृतो वा मे वयस्यो धनशेखरः / यावत्म चिन्तयत्येवं चेतमा हरिपार्थिवः / तावविज्ञाय तत्मवं सूरिरित्यमवोचत / यचिन्तितं त्वया भूप किं पुनस्तत्र कारणम् / वत्मलेनापि मित्रेण यदहं प्रेरितो जले / For Private and Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमिलिभवप्रपञ्चा कथा। तत्राकर्णय / अन्तरङ्गौ हि विद्येते तस्य सागरमैथुनौ / वयस्यौ स तयोर्दोषो नैव तस्य तपखिनः // स हि चारुः स्वरूपेण भद्रको धनशेखरः / ताभ्यां पापवयस्थाभ्यां केवलं क्रियतेऽन्यथा // तथाहि / तस्य वराकस्य धनशेखरस्य मयूरमञ्चरौं भुले मैथुनेन लता मतिः / हरामि रत्नबोहित्वं मागरेण कृतं मनः // ततश्च सदशात्तेन प्रेरितस्त्वं तथा जले / अत एव गतः कोपं समुद्राधिपतिस्तदा // तेन त्वं रक्षितो नौतः स पातालत तथा / तथापि न मृतस्तीर्णः समुद्रं धन खरः // अधुनानेकदेशेषु नानारूपा विडम्बनाः / ताभ्यां पापवयस्थाभ्यां स वराको विधाप्यते // एवं तेन चतर्ज्ञानयुक्तन वरसूरिणा / भिवेदिते तथा भने मदीये दुष्टचेष्टिते // स हरिश्चिन्मयत्येवमहो ज्ञानं महामुनेः / अहो निपतितः क्लेशे वराको धनशेखरः // ततो हरिनरेन्द्रेण करणागतचेतमा / पृष्टः म उत्तमाचार्यः प्रणम्येदं मुमेधमा / यथा / स तान्यां पापमित्राभ्यां भदन्त धन खरः / For Private and Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घष्ठः प्रस्तावः / कदा पुनर्वियुज्येत येन स्यात्मुखभाजनम् // सूरिस्वाच / अस्ति भोः मततानन्दं शुभ्रचित्तं महापुरम् / विद्यते भुवनानन्दस्तत्र राजा सदाशयः // तस्य चास्ति महादेवी लोके ख्याता वरेण्यता / तस्या दे कन्यके धन्ये विद्यते चारलोचने // एका ब्रह्मरतिर्नाम द्वितीया मुक्ततोच्यते / नयोश्च गुणविस्तारं कोऽत्र वर्णयितुं चमः // तथाहि। यं नरं चारुसर्वाङ्गौ विलोकयति लीलया। लोके ब्रह्मरतिः साध्वी स पवित्रो निगद्यते // मा हि सर्वगुणाधारा सा वन्द्या योगिनामपि / मानन्तवीर्यसन्दोहदायिनीति निगद्यने / मा मैथमाभिधानस्य धनशेखरवैरिणः / तिष्ठतो मित्ररूपेण सवस्वं नाशकारिणौ / मुक्तता हि महाराज निःशेषगणमन्दिरम् / अशेषदोषसंगोषकारिणौ च न संशयः // विरोधोऽस्ति नया साध स्वभावेनैव सर्वदा / धनशेखरमित्रस्य मागरस्यास्य पापिनः / / तां शुद्धधर्मपूर्णाङ्गोमेष सागरनामकः / पापात्मा कन्यकां दृष्ट्वा दूरतः प्रपलायते // एवं च स्थिते। For Private and Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवायचा कथा। यदा ते कन्यके भार्ये लस्यते धनशेखरः / तदाभ्यां पापमित्राभ्यां निःसन्देहं वियोक्ष्यते // ललमानस्ततस्ताभ्यां सार्धमेष खलीलया / अनन्तानन्दसन्दोहभाजनं च भविष्यति // ततो हरिनरेन्द्रेण भूयोऽपि स मुनिस्तदा / पृष्टो ललाटविन्यस्तकरकुड्मलशालिना // यथा / गुणसन्दोहसंपूर्ण पापमित्रवियोजिके / कथं ते लस्यते कन्ये भदन्त धनशेखरः // सूरिणोक्तं / अन्तरङ्गो महाराजः प्रसापाक्रान्तमण्डलः / स कर्मपरिणामाख्यः प्रतीतो हि भवादृशाम् // म तोपितो महादेव्या काले भाविनि जातचित् / तत्पित्रा तव मित्राय ते कन्ये दापयिष्यते // ततो वयस्यस्ते भूयः प्रास्यते परमं सुखम् / नान्यः कश्चिदुपायोऽस्ति विमुचाकुलचित्तताम् // तदाकर्ण्य मुनेर्वाक्यं मां प्रत्येष निराकुलः / संजातो हरिराजेन्द्रः पुनरित्थमभाषत / भदन्त यदुक्तं भगवता यथा तेन धन खरेण पापमैथुनसागरदोषात्तादृशं कर्माचरितं स्वरूपेण पुनर्भट्रकोऽसौ धनशेखर इति तत्र ममायमधुना वितो यथा कि स्वरूपेण निर्मलः परदोषेणापि दुष्टः पुरुषो भवति / सूरिणोक्तं / महाराज भवत्येव / For Private and Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घष्ठः प्रस्तावः / 613 तथाहि / विविधोऽत्र लोको बहिरङ्गोऽन्तरङ्गश्च / तत्र बहिरङ्गलोकदोषाः पुरुषस्य लगन्ति वा न वा / अन्तरङ्गलोकदोषाः पुनर्लगन्न्येव / तत्रान्तरङ्गलोकानां दोषकारित्वसूचकम् / श्राकर्णय महाराज कथयिष्ये कथानकम् // नृपतिराह / निवेदयतु भगवान् / सूरिणोकं / प्रतौतमेव तावदिदं भवादृशां यथा कर्मपरिणाममहाराजस्य कालपरिणतेश्व महादेव्याः सम्बन्धीन्यपत्यानि दुर्जनचक्षुर्दोषभयाद विवेकादिभिमन्त्रिभिर्भुवने गोपितानौति / इतथास्ति शुद्धसत्यवादी समस्तमत्त्वसङ्घातहितकारौ सर्वभावस्वभाववेदी तयोः कालपरिणतिकर्मपरिणामयोर्दैवौनृपयोः समस्तरहस्यस्थानेम्वत्यन्तभेदज्ञः सिद्धान्तो नाम परमपुरुषः / तस्य चाप्रबुद्धो नाम संपन्नो विनेयः / स च तं पप्रच्छ / भगवनिह पुरुषस्य किमिष्टं किं वानिष्टमिति / सिद्धान्तः प्राह / भद्र सुखं पुरुषस्थेष्टं दुखं पुनरनिष्टमिति। सुखार्थ हि सर्व पुरुषाः प्रवर्तन्ते दुःखात्तु सर्वे निवर्तन्त इति / अप्रबुद्धः प्राह / भदन्त किं पुनस्तस्य सुखस्य कारणं किं वा दुःखस्य / सिद्धान्तेनोकं / राज्यं सुखस्य कारणं तदेव च दुःखस्य / अप्रबुद्धः प्राह / भदन्त एकमेव द्वयस्थापि कारणं ननु विरुद्धमिदं / सिद्धान्तेनोक्र / नास्यत्र विरोधः / यतः सुपालितं तत्मुखस्य कारणं दुष्यालितं तदेव दुःखस्येति / अप्रबुद्धः प्राह / किं राज्यमेव सुखदुःखयोः कारणं नापरं किंचिदपि / सिद्धान्तः प्राह / बाढं राज्यमेव सुखदुःखयोः कारणं नापरं किंचिदपि / अप्रबुद्धेनोक / ननु 115 For Private and Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 814 उपमितिभवप्रपञ्चा कथा / प्रत्यक्षविरुद्धमिदं / यतः स्वल्पतराणमिह जीवानां राज्यमुपलभ्यते यावता सर्वेऽपि जीवाः सुखं दुःखं चानुभवन्तो दृश्यन्ते / सिद्धान्तेनोकं / भद्र न बहिरङ्गमिदं राज्यं यत्मुखदुःखयोः कारणं किं तन्तिरङ्ग। तच्च सर्वेषां समारोदरविवरवर्तिनां जीवानामस्त्येव / ततो ये जीवास्तत्सम्यक् पालयन्ति तेषां सुखं संपादयति / ये त दष्यालितं तद्राज्यं कुर्वन्ति तेषां दुःखं जनयति / ततो नास्ति प्रत्यचविरोधः / अप्रबुद्धः प्राह / भदन्त तत् किमेकरूपं राज्यं किं वानेकरूपं / सिद्धान्तेनोक्तं / सामान्येनैकरूपं विशेषेण पुनरनेकरूपं / अप्रबुद्धः प्राह / यद्येवं ततस्तत्र सामान्यराज्ये तावत्को राजा कः कोशः किं बलं कात्र भूमिः के देशाः का वा सामग्रौति श्रोतुमिच्छामि / सिद्धान्तेनोक्त / भद्राकर्णय / सर्वस्याधारभूतोऽस्य राज्यभारस्य सुन्दर / एकः संसारिजीवोऽत्र महाराजो निगद्यते // कोशस्तत्र महाराज्ये भाविकै रत्नराशिभिः / परिपूर्णः शमध्यानज्ञानवौर्यादिभिः परैः // भुवनानन्दसन्दोहदायकं चात्र सुन्दरम् / क्षौरनौरधिसङ्काभं चतुरङ्ग महाबलम् // तच च महासन्ये गाम्भीर्यौदार्यशौर्यादयः स्यन्दनाः / यश:सौष्ठवसौजन्यप्रश्रयादयः करिवराः। बुद्धिपाटववाग्मित्वनैपुण्यादयस्तुरङ्गमाः / अचापखमौमनस्यमनखिलदाक्षिण्यादयः पदातिवर्गाः / संसारिजीवमहाराजहितकारी चतर्मुखश्चारित्रधर्मनामा प्रतिनायकः / तस्य च सम्यग्दर्शनो नाम महत्तमः सबोधो मन्त्री यति For Private and Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घः प्रस्तावः। ___995 धर्मग्टहिधर्मी सुतौ सन्तोषस्तन्त्रपालः शुभाभयादयो महाभटाः / अपि च / संमारिजीवराजेन सौराज्ये प्रकटीकृतम् / चतुरङ्ग महामैन्यं कस्तवर्णयितुं क्षमः // अनन्तगुणसम्भारगौरवं तस्य सुन्दरम् / म एव विमलीभूतः केवलं यदि बुध्यते // भूमिस्तत्र महाराज्ये चित्तवृत्तिर्महाटवी / सर्वाधारतया वर्तते / तस्यां निविष्टानि मात्त्विकचित्तजेनपुरविमलमानसशुभ्रचित्तादौनि नानारूपाणि नगराणि / तदनुकारिणो ग्रामाकरादयः / तदुपलक्षिता विविधरूपा देशाः / तस्यां च राज्यभुक्तिभूमौ विद्यन्ते घातिकर्मसंज्ञा भूयांमश्चरटाः सन्नीन्द्रियनामानस्तस्कराः परिधमन्ति कषायरूपा लूषकाः विचरन्ति नोकषायाख्या स्तुण्टाकाः उपशवन्ते परोषहाहाश्चारभटाः संभवन्धुपसर्गाभिधाना दुष्टभुजङ्गाः विलसन्ति प्रमादनामकाः षिङ्गाः / तेषां च सर्वेषां द्वौ भ्रातरौ सर्वप्रधानौ कर्मपरिणामो महामोहश्च / एतौ चात्यन्तदर्पिष्ठौ समृद्धौ रणशालिनौ / चतुरङ्गबलोपेतौ भटकोटिभिरावृतौ // ततश्चेमौ मन्यते / यदुत / कोऽयं संसारिजीवोऽत्र को वा चारित्रधर्मकः / श्रावयो किभूरेषा चित्तवृत्तिर्महाटवी // अस्मदीयमिदं राज्यं नास्त्यन्यः परिपन्थिकः / For Private and Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 616 उपमितिभवप्रयचा कथा / म कर्मपरिणामाख्यस्ततो राजा व्यवस्थितः // निवेशितानि राजमचित्ततामसचित्तरौद्रचित्तपुरादौनि भिल्लपलिप्रायाणि नानाविधनगराणि / प्रस्थापितस्तेषु महामोहनरेन्द्रः / समर्पितं तस्य चतुरङ्गं बलं / व्यवस्थापिता समस्तराज्यनौतिः / न्यस्तः समस्तोऽपि महामोहे राज्यभारः / स्वयं पुनरसौ कर्मपरिणामः सह महादेव्या कालपरिणत्या मनुजगतौ संसारा. भिधानं नाटकं पश्यन्नास्ते / केवलं स कर्मपरिणामो जाननिव संसारिजीवमहाराजवौर्यमाकलयन्निव चारित्रधर्मप्रतिनायकमामयं लक्षयन्निव मद्दोधमन्त्रिमन्त्रशक्ति परिच्छिन्दन्निव सम्यग्दर्शनमहत्तमबलं निश्चिन्वन्निव सन्तोषतन्त्रपालव्यवसायं पश्यन्निव शुभा याद्यनेकभटकोटियुक्तचतुरङ्गवलोत्माहं नात्यन्तनिरपेक्षः संसारिजोवराज्ये ऽपेक्षते चायतिं कुरुते चारिचधर्मादीनामनुवर्तनं दर्शयत्यात्मभावं वर्धयति प्रौतिं संपादयति कानिचित्सुन्दरप्रयोजनानि / ततस्तैरपि चारित्रधर्मादिभिर्मध्यस्थोऽयमिति कृत्वा ग्टहीतोऽसौ कर्मपरिणामः स्वामिबुद्ध्या / जातः संसारिजौवमहाराजगापि प्रष्टव्यस्थाने / महामोहः पुनर्निजभुजबलावलेपेन सांमारिजीवं चारित्रधर्मादिकं तावद्दलं न हणतुल्चं मन्यते / ततो यावन जानौते संसारिजीवस्तदात्मीयं महाराज्यं न लक्षयति तच्चतरङ्ग महाबलं न वेदयते तां महासम्मृद्धिं नो कलयत्यात्मनः परमेश्वरतां तावदमौ महामोहो लब्धावसरश्चरटबन्दपरिकरितः समाक्रामति समस्तां तां राजभुकिं खौकरोति निःशेषनगरग्रामाकरादौन विलमति यथेच्छया करोत्यकिंचित्करं संसारिजौवं निर्णाशयति For Private and Personal Use Only Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। 610 तहलं भवति स्वयमेव तत्र संसारिजीवमहाराज्ये प्रभुरिति / यदा तु कथंचित्मसारिजौवस्तदात्मीयं राज्यं बलं मम्मृद्धि स्वरूपं च लक्षयेत् तदा विग्टह्णाति तेन महामोहेन सार्धमुत्कर्षयति निजबलं वर्धयति स्वसम्मृद्धि / विग्रहारूढच बहुगो महामोहं विजयते ऽनेकशो महामोहेनाप्यसौ विजीयते। यावन्मात्रं यदा विजयते तावन्मात्रं तदा सुखमाप्नोति। यावन्माचं यदा विजौयते तावन्मात्रं तदा दुःखमास्कन्दति। यदा तु वौर्यमाप्नोति मङ्ग्रामाभ्यासयोगतः / भद्र संसारिजीवोऽसावचिन्यमतुलं किल // तदा निःशेषमुन्मल्य महामोहपुरःसरम् / शत्रुवर्ग समाप्नोति राज्यं निष्कण्टकं हि मः // ततो विगतचित्तोऽसौ सततानन्दपूरितः / ललमानः सुखेनास्ते साम्राज्यं प्राप्य सुन्दरम् // तदेवं तस्य तद्राज्य कारणं सुखदुःखयोः / पालनापालनाज्जातमेकमेव न संशयः // सुखदुःखनिमित्तस्य सामान्यस्य तदीदृशौ / तस्यान्तरङ्गराज्यस्य सामग्री भद्र कौनिता // अप्रबुद्धेनोक्तं / भदन्त किमधुना तस्य संसारिजौवस्य सौराज्यं किं वा दौराज्यमिति / सिद्धान्तः प्राह / भद्रात्र प्रस्तावे तावत्तस्य दौराज्यं वर्तते / न जानौते वराकोऽद्यापि संसारिजीवस्तदामौयं राज्यं न वलं न सम्मृद्धिं नापि स्वरूपमिति। स हि तपस्वी संसारिजीवो बहिरङ्गेषु देशेषु दुःखमागरावगाढो मैथुनसागरा For Private and Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / भ्यामधुना भ्रम्यते / तत्पुनस्तस्य सम्बन्धि चारित्रधर्मादिकं समस्तमपि महाबलं महामोहादिशत्रुभिर्निरुद्धमास्ते। अप्रबुद्धेनोकं / श्रुतं तावदिदं मया सामान्येनैकरूपं सुखदुःखकारणं तदन्तरङ्गराज्य / अथ यदुक्तं भगवता यथा तदेव विशेषेणानेकरूपमिति तदधुना श्रोतुमिच्छामि / मिद्धान्तेनोकं / पाकर्णय / स कर्मपरिणामाख्यो यो मया वर्णितः पुरा / स प्रमाणं कृतस्तेन राज्ञा सर्वेषु कर्मसु / ततश्च / . इदमेव महाराज्य परिपूर्ण पृथक् पृथक् / सर्वेभ्यो निमपुत्रेभ्यः स ददाति यथेच्छया // सूनवस्तस्य चानन्तास्तेभ्यस्तद्दत्तमुच्चकैः / अनेकरूपतां याति राज्य पात्रविशेषतः // ततस्तेषां भद्र कर्मपरिणाममहाराजपुत्राणामनन्तरूपाणां तद्राज्य केषांचिदुःखकारण केषांचित्सुखकारणमतो विशेषेणानेकरूपं भवति / अप्रबुद्धेनोक / भदन्त तेषां कर्मपरिणामसुतानां तद्राज्यं कुर्वतां कस्य किं संपन्नमिति श्रोतुमिच्छामि / सिद्धान्तेनोक्त / निवेदितमेव भद्राय यथानन्तास्ते कर्मपरिणामपुत्राः / ततः कियता सम्बन्धि स्वरूपं भद्राय कथयिष्यते / तथापि यदि महत्कवहलं भद्रस्य ततोऽत्येको व्यापकः कथमोपायः / तेनैव कथयिष्ये / अप्रबुद्धेनोक्तं / अनुग्रहो मे / सिद्धान्तेनोन / भट्र मन्ति तस्य कर्मपरिणामस्य षट् पुत्राः। तद्यथा / निकृष्टोऽधमो विमध्यमा मध्यम उत्तमा वरिष्ठश्चेति / तेभ्योऽहं कथंचिदचनवि For Private and Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः / न्यासेन कर्मपरिणाममहाराजमभ्यर्थं कैकं संवत्मरं राज्यं दापयिव्यामि / ततो भवता तेषां पलामपि राज्यानां निरीक्षणार्थ प्रहेतव्योऽन्तरङ्गो वितर्को नामायमात्मीयोऽनुचरः / ततस्तेषु षट्स राज्येषु दृष्टेषु भवतः सर्वोऽप्यर्थः प्रतीतो भविष्यति / अप्रबुद्धेनोक्तं / यदाज्ञापयति भगवान् / ततोऽनुष्ठितं सिद्धान्तेन सर्व यथोकं / प्रहितोऽप्रबुद्धेन निरौक्षणथं वितर्कः / समागतो लच्चित्ते तन्मनुष्यजन्माभिधाने वर्षषट्वे / दृष्टोऽप्रबुद्धः। विहिता प्रतिपत्तिः / अभिहितमनेन। देव अस्ति तावत्प्रविष्टोऽहं तस्थामन्तरङ्गराज्यभुक्तो। श्रुतो मया नगरयामादिषु दौयमानस्तन्मनुष्यभावावेदनाभिधानो डिण्डिमकः / तत्र चेदमुद्धोषितं / यथा / निकृष्टो वर्तते राजा प्राक्प्रवाहेन हे जनाः / समाचरत कृत्यानि तथा पिबत खादत // ततस्तां घोषणां श्रुत्वा सर्व ताजमण्डलम् / कीदृक् स्थादेष राजेति चिन्तया क्षोभमागतम् // बालोचयन्ति राजानः स्वस्थानेषु परस्परम् / मन्त्रयन्ति च विद्वांस इति भोः किं भविष्यति / संप्रसारं प्रकुर्वन्ति खगेहेषु कुटुम्बिनः / कीदृशोऽयं भवेद्राजा निकृष्ट इति चिन्तया // ते च सर्वेऽपि संभूय चरटा निजसंसदि / महामोहादयो देव पर्यालोचमुपागताः // ततो विषयाभिलाषमन्त्रिणा महामोहनरेन्द्र प्रत्यभिहितं / यथा For Private and Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / किलैष राजा संजातो निकृष्टो यत्करिष्यति / तन जानौम इत्येवं जाताश्चिन्तातुरा वयम् // तदेष देव संजातः क्षोभो नो निर्निमित्तकः / वृथालमाकुलौभूता वयमत्र प्रयोजने // यतः / स कर्मपरिणामेन निकृष्टः स्वयमेव भोः / जनितस्तादृशो यादृग् न क्षमोऽस्मत्प्रपौडने // किं तर्हि / वशवर्ती सदास्माकमाज्ञानिर्देशकारकः / अस्मत्यदातिवर्गऽपि किङ्करः कर्मकारकः // तत्कर्मपरिणमेन चेत्तस्मै विनियोजितम् / इदं राज्य ततो देव वयमेवात्र नायकाः // लन्धे निष्कण्टके राज्य तदेवं देव भावतः / हर्षस्थाने किमस्माभिरातुरैर्बत भूयते // अथ प्राह महामोहो द्रुतमार्य निवेद्यताम् / स कर्मपरिणामेन कीदृशो जनितः किल // विषयाभिलाषेणोक्तं / देवाकर्णय / कुरूपो दुर्भगः करः परलोकपराङ्मुखः / धर्मार्थकाममोक्षश्च दूरतः परिवर्जितः // गुरूणां निन्दकः पापो देवविद्वेषकारकः / विशुद्धाध्यवसायस्थ गन्धेनापि विनाकृतः / / जगदुद्वेगहेतश्च साक्षादिव विषाङ्कुरः / For Private and Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। 21 निःशेषदोषसङ्घस्य स निकृष्टो निकेतनम् // गाम्भीर्यौदार्यशौण्डौर्यधैर्यवीर्यादयो गुणाः / ततो निकृष्टानट्वैव दूरावरतरं गताः // म ईदृशो महाराज्य लब्धेऽन्यत्राधमाधमः / निःशेषशक्तिशून्यात्मा किमस्माकं करिष्यति // अन्यच्च / न जानौते वराकोऽसौ राज्य नापि निजं बलम् न समृद्धिं न वा मूढः स्वरूपमपि तत्त्वतः // न चास्मान् गणयत्येष चरटान् राज्यहारकान् / मन्यते बन्धुभूतांश्च स्वामिभूतांश्च भावतः // तदेवं संस्थिते देव विहायाकुलता हृदि / महावर्धनकं युक्तं विधातुं जनतुष्टये // ततो यदादिशत्यार्य इत्युक्का हर्षनिर्भरः / तदेव कारयत्युच्चैर्महामोहनराधिपः // अथ तच्चरितं लोके निःशेषं मन्त्रिभाषितम् / ततो वर्धनके तुष्टास्तत्र नृत्यन्ति ते जनाः // गायन्ति च महामोहराजपादानुजीविनः / ज्ञात्वा निकृष्टराज्यं तनिर्भरानन्दपूरिताः // कथं / येनेदमवाप्तमौदृशं राज्यमनन्तविभूतिपूरितं / मोऽस्माकमहो वशे स्थितो नृपतिः शेषजनं न बुध्यते // नदिदं बत जातमुत्तमं सुखकरमद्य निकृष्टराज्यकम् / 116 For Private and Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 उपमितिमवध पञ्चा कथा / खादत पिषताथ गायत प्रसभं नृत्यत चार है जनाः // एवं च तेषु भिलपलिप्रायेषु महामोहसम्बन्धिषु नगरयामाकरादिषु प्रवृत्तं महावर्धनकं / कारिता हट्टशोभाः / समुच्छायिता ध्वजपताकाः / प्रभविष्याम इति समुल सिता घातिकर्मचरटाः / हरियाम इति परितुष्टा इन्द्रियतस्कराः / लषयिष्याम इति प्रमोदिताः कषायलषकाः / लुष्टयिष्याम इति दृष्टा नोकषायलुएटाकाः / उपल्लावयिष्याम इति समानन्दिताः परोषहचारभटाः / विवासयियाम इति विजृम्भिता उपसर्गदुष्टभुजङ्गाः / उपहसिध्याम इति तरलिताः प्रमादषिड्गलोकाः / अपि च / येऽन्यदापि मदेनाधा महामोहादयः मदा / निकृष्टराज्ये संजाते किं किं किं ते न कुर्वते // तदिदं तावदाख्यातं महामाहादिचेष्टितम् / चारित्रधर्मसैन्येऽपि यब्जातं तमिबोध मे। तेऽपि चारित्रधर्माद्याः श्रुखा तां राज्यघोषणाम् / कौदृक् स्थादेष राजेति 'पर्यालोंचमुपागताः // सद्दोधमन्त्रिणा प्रोक देव विज्ञातमेव ते / निकृष्टस्थास्य यद्रूपमेकान्तेन दुरात्मनः // अयं दुरात्मा राज्यस्य नामाप्यस्य न बुध्यते / न चास्मान् गणयत्येष शचुभूतांश्च मन्यते // पक्षपातान्महामोहसाधनं वर्धयत्यलम् / खराज्यलोकदेवानां वार्तामपि न पृच्छति // ततश्च / For Private and Personal Use Only Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घष्ठ प्रस्तावः। 423 एकं तावत्परता महामोरादिभिर्वयम् / द्वितीयमौदृशो राजा देवो दुर्बलघातकः // एवं च स्थिते / निकृष्टराज्यं देवेदं यज्जातं दैवदोषतः / अहो प्रलयकालोऽयं जातोऽस्माकं न संशयः // तदाकर्ण्य महामविवचनं ते नरेश्वराः / सलोकास्तत्मणादेव विद्राणवद्नाः स्थिताः // यादृशो बन्धुवर्ग खे स्मृते लोकस्य वाममे / संजायते महाशोको दैन्यवैतव्यदारुणः // निकृष्टराज्ये संजाते श्रुत्वा मद्दोधभाषितम् / चारित्रधर्मलेोकानां जातस्तादृश एव भोः / तथा / चारित्रधर्मराजस्य वर्तन्ने यानि भुक्तिषु / तेषु मात्त्विकचित्तादिपुरेषु बत भरिषु // निरानन्दा निराटोपास्ते लोकाः शोकपूरिताः / श्रुत्वा निकृष्टराज्यं तत्संजाता दैन्यविकलाः // अथ तत्तादृशं वौच्य सैन्ययोर्महदन्तरम् / श्रानन्दशोकसम्पत्तेर्जातं मम कुबहखम् // यदुत / क वर्तते निकष्टोऽसौ राजा यस्येदृशा गुणाः / द्रच्चामोहागतं यहा राज्यार्थ तं नरेश्वरम् // यावत्तस्य वराकस्य राज्य तत्र प्रवेशनम् / For Private and Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / न दत्तमेव तैर्देव महामोहादितस्करैः / किं तर्हि / खयमेव वशौचत्य निःशेष भूमिमण्डलम् / चारित्रधर्मसैन्यं च विनिर्जित्य विनाश्य च // तदन्तरङ्गतद्राज्य महामोहादितस्करैः / अधिष्ठितं बहिष्कृत्य निकृष्टं स्वयमेव भोः // ततस्तत्तादृशं दृष्ट्वा देव सर्वं विसंस्थुलम् / गतोऽहं बहिरङ्गेषु तं दिदृशुर्जनेषु भोः // अथ दृष्टो मया देव स निकृष्टो नराधिपः / बहिरङ्गेषु देशेषु राज्यभ्रष्टः सुदुःखितः // सच कीदृशः / पापकर्मरतो दौनः करात्मा लोकनिन्दितः / निःशेषपुरुषार्थेभ्यः परिभ्रष्टो नराधमः // स्फुटिताङ्गो मलक्लिनः पापपुञ्जकसन्निभः / म निकृष्टो मया दृष्टः परभैय्यकरः सदा // खोयराज्यपरिभ्रष्टो लेोके दुर्भगतां गतः / यो रहे परिभूतोऽत्र म बहिः परिभ्यते // विक्रीय हणकाष्ठानि कृत्वा वा हलखेटनम् / हत्वा वा जन्तुसङ्घातं नौत्वा वा लेखमालिकाम् // विधाय निन्द्यकर्माणि मोढाक्रोशशतानि च / म निकृष्टः करोत्यच्चैर्दष्यूरोदरपूरणम् // ये केचिदुःखिताः पापाः क्रूरकर्मविधायिनः / . For Private and Personal Use Only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तायः। 825 लोके मातङ्गडोम्बाद्यास्तेषां रूपं भजत्यसौ // तथापि वल्लभास्तेऽस्य महामाहादितस्कराः / चारित्रधर्मसैन्यस्य नामाप्येष न बुध्यते // किं च / दुष्यालितं कृतं राज्य भवतेत्यस्य चोपरि / स कर्मपरिणामाख्यो राजा रोषमुपागतः // ततोऽस्ति भवचक्रे यदुष्करं पापिपञ्जरम् / नौतस्तत्र निकृष्टोऽसौ तेन राजा वराककः // पौद्यते च महादुःखैस्तत्रानन्तैरनेकशः / म कर्मपरिणामेन निकृष्ट इति विश्रुतम् // ततो मया चिन्तितं / एक राज्य प्रवेशोऽपि न लब्धस्तेन तस्करैः / हारितं च निजं राज्य समृद्धं सैन्यमुत्तमम् // स्थितश्चेदापि दुःखातों राज्यभ्रष्टो बहिष्कृतः / द्वितीयं पौद्यते तत्र म निकृष्टो निरर्थकम् // तदस्य सकलं हन्त निकृष्टस्य दुरात्मनः / अज्ञानदोषतो जातमिदं दुःखकदम्बकम् // तथाहि / यद्यात्मानं विजानौत तद्राज्य रत्नपूरितम् / चारित्रधर्मसैन्यं च प्रपद्येत सुहृत्तमम् // महामोहादिसैन्यं च यद्यमौ शत्रुमत्रिभम् / अवगच्छेत्ततस्तस्य कुतो दुःखपरम्परा // For Private and Personal Use Only Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवषयचा कथा / यतः / ___ हत्वा चरटमावगतं नयपौरुषमंयुतः / सदा निष्कण्टकं राज्य म भुञ्जीत न संशयः // अथ वा। किं तस्य चिन्तयास्माकं राजादेशो मया परम् / कर्तव्योऽतः प्रपश्यामि द्वितीयस्थापि चेष्टितम् // ततोऽधमस्य तद्राज्यं संजातं देव वत्मरे / द्वितीये घोषितं चोच्चैर्डिण्डिमेन यथा पुरा // समस्तोऽपि च संपनो वृत्तान्तो यो निवेदितः / निकृष्टराज्य सोऽस्थापि राज्य सैन्यदये तथा // वर्णिताश्च गुणास्तस्य महामोहस्य मन्त्रिणा। यादृशाः परिषम्मध्ये तानहं ते निवेदये / उक्तं हि तदा विषयाभिलाषेण मन्त्रिणा। यथैवंविधोऽमावधमराजो जनितः कर्मपरिणामेन निजपिचा / यदुत / इहलोकपरो गाढं परलोकपराङ्मुखः / धर्ममोक्षतषः प्रतिबद्धोऽर्थकामयोः / शब्द रूपे रसे गन्धे स्पर्भ चात्यन्तलोलुपः / तपोदानदयामौलब्रह्मचर्यविदूषकः // अत्यन्तवत्मलोऽस्माकं सदैवादेशकारकः / चारित्रधर्ममैन्यस्य विदिष्टो वैरिसन्निभः / न चायमपि जानौते राज्य नापि निजं बलम् / न खरूपं न चास्माकं तस्कराकारधारिताम् // For Private and Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NO पछः प्रस्तावः। ततश्च / अधमस्यापि यद्राज्यं तद्राज्यं परमार्थनः / अस्माकमेव संपवं देव नास्यत्र संशयः // केवलं न प्रवेशोऽस्य दातव्यो भुक्तिमण्डले / प्रविष्टो हि विजानीयादास्माकीनं विचेष्टितम् // अस्ति किंचनमाचं हि वौर्यमस्य दुरात्मनः / बहिष्करणमेवातो युक्त मात्र प्रवेशनम् // ततः प्राह महामोहो यः स्थादस्य बहिष्कृतौ / उपायः कोऽपि निःशेष नमार्यो वामहति // ततः प्राह महामन्त्री देव विज्ञापितं मया / यथासावधमो राजा प्रतिबद्धोऽर्थकामयोः // ततः सर्वेऽपि संभूय वयं तं धनकामयोः / भासक्तं बाह्यदेशेषु धारयामो बहिष्कृतम् // ततः / एवं विधीयतामार्य महामोहेन जल्पितम् / बहिष्करणकामेन मज्जौभूताश्च तस्य ते // अथास्ति मंन्त्रिणस्तस्य सुता परमयोगिनौ / दृष्टि म विशालाक्षी मा तत्रेदमभाषत / देव ययं जिताशेषदेवदानवमानुषाः / मोऽधमः कियती भाचा यतस्तं प्रति गामुकाः // तद्दीयतां ममादेशो थेन तं वशवर्तिनम् / एकाग्यहं करोम्येषा थुमाकं किं विचिन्तया / For Private and Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 27 उपमितिभवप्रपञ्चा कथा / राज्यभ्रष्टं बहिर्भूतं भवतां कर्मकारकम् / खसैन्यरुष्टं तं देव करिष्यामि न संशयः // अन्यच्च / यत्र मे प्रभवो देव तत्रैते सहचारिणः / स्पर्शनाद्या भवन्त्येव मोदर्याः खोयमानुषाः // सविधानं भवत्येव भावतो भवतामपि / सर्वेषां तत्र पुरुषे यो वौक्रियते मया // तथाहि / धनकामविहीनोऽपि भवद्भिर्युक्रया मया / निकृष्टोऽपि पुरा देव प्रापितः पापिपञ्जरम् // तबीयतां ममादेशो मा विलम्बो विधीयताम् / गच्छाम्यहं बहिष्कर्तुमधमं तं नरेश्वरम् // ततो योग्यत्यनुज्ञाता महामोहमहीभुजा / सा दृष्टिः प्रगता नत्र यत्रास्ते मोऽधमा नृपः // दूतश्च / वृत्तान्तं तादृशं श्रुत्वा सर्वं तमिमण्डलम् / चारित्रधर्मसैन्यं च जातं त्रस्नमकम्पितम् // निष्टराज्य थे जाताः शोकाक्रन्दादयः पुरा / अधमस्यापि ते राज्य संपन्नाः साधुमण्डले // अथ सा योगिनी गत्वा कृतान्तर्धानविभ्रमा / अधमस्य नरेन्द्रस्य तस्य लोचनयोः स्थिता // ततश्च तहलेनासौ रूपालोकनलोलुपः / For Private and Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घछः प्रस्तावः / ह२६ संजातोऽन्यन्न जानौते संसारे सुखकारणम् // स्त्रीणां कटाचविक्षेपविभ्रमेङ्गितमंस्थितम् / लावण्यं हसितं लोला लोलचक्षुनिरीक्षते // नेत्रवत्रस्तनाद्येषु तदङ्गेषु च मूढधीः / नौलाजेन्दुलसत्कुम्भकल्पनां प्रतिपद्यते // विलासलामविब्बोकहावभावविराजितम् / रूपाढ्यं सुन्दरौमारं प्रेक्षणं वौच्य मोदते // विचित्रचित्रविन्यामांस्तथान्यच्च सकौतुकम् / मोऽधमो रूपमुत्पश्यन्नानन्दमवगाहते // चिन्तयति च। अहो सुखमहो स्वर्गस्तथाहो पुण्यकर्मता / यस्य मे जायते नित्यं साश्चर्य रूपदर्शनम् // ततो रात्रिंदिवं मूढो रूपदर्शनलोलुपः / मोऽन्यत्किंचिन्न जानौते कोऽहं किं वा मया कृतम् // तथा च वर्तमानस्य स्पर्शनाद्यैस्तथापरैः / महामोहादिभिस्तस्य स्खं खं वौर्य निदर्शितम् // अथ तैलृप्तसंज्ञानः मोऽधमो निजराज्यतः / बहिर्भूतः कृतो देव प्रमको धनकामयोः // न ज्ञातं तेन तद्राज्य निजं न च महाबलम् / न सम्मृद्धिर्न वा तेन राजाहमिति निश्चितम् // ग्रहीता बन्धबुद्ध्या च मा दृष्टिस्तेन योगिनौ / महामोहमहासैन्यं सुहद्भूतं निरौचितम् // 117 For Private and Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। ततश्चरटमैन्येन तेन तद्राज्यमञ्जमा / वशीकृत्य हताः सर्वे तस्यानुचरपार्थिवाः // म तु राज्यपरिभ्रष्टः स्वीयबान्धववर्जितः / रिपुमैन्यवृतोऽप्युच्चैर्मन्यते सुखमात्मनः // दुःखरूपं पुनर्दुःखकारणं दुःखजन्मकम् / मन्यते हि विपर्यासाच्छब्दाद्यनुभवं सुखम् // राजसेवकशैलूषबन्दियूतकरोपमः / मंजातो बहिरङ्गेषु म देशेषु महीपतिः // षिड्गप्रायो महापापः कृपास्थानं विवेकिनाम् / नास्तिको हतमर्यादो धर्मानुष्ठानदूषकः // मन्यते धार्मिक लोकं महास्यं भोगवञ्चितम् / विदग्धं मन्यते मोहादर्थकामपरायणम् // चिन्तयति च / यस्य रूपेक्षणं नित्यं ग्रहिणौ वशवर्तिनी / धनं च भूरि तस्येह मोक्षः शेषा विडम्बनाः // एवं च बहिरङ्गेषु स देशेषु विचेष्टते / राजा विलुप्तसर्वस्वः सुखंमन्यस्तथापि च // अन्यदा तेन मातङ्गी वौचिता रूपशालिनौ / तस्यामध्युपपन्नश्च ततोऽसौ दृष्टिदोषतः / / ततश्च / अनालोच्य कुलस्योच्चैः कलङ्कमतिदारुणम् / अदृष्ट्वा पापसातमकवायतिवीक्षणम् // For Private and Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः / अनाकलय्य लोकेऽमौ लाघवं चात्मनोऽतुलम् / कार्याकार्यविचारेण रहितात्मा म पार्थिवः // तां मातौं समादाय सद्रपालोकलम्पटः / तदनमोक्षमाणोऽसौ नान्यत्किंचन बुध्यते // ततस्तं तादृशं वीक्ष्य वृत्तान्तं मोऽधमो नृपः / बहिरङ्गजनेऽप्युच्चै निन्दायाः पात्रतां गतः // समस्तैरपि संभूय स गाढाकार्यकारकः / राज्यानिष्कासितो लोकैर्गुणाः सर्वत्र पूजिताः // ततो दुःख शतापूर्ण: क्लिशित्वामौ बहिर्जने / प्राप्तो निकृष्टराजीयामवस्थां पापिपञ्जरे // म कर्मपरिणामेन राज्य दुष्टं कृतं त्वया / इत्यु का पौद्यते दुःखैरनन्तैस्तत्र रोषतः // ततो मया चिन्तितं / दूदमप्यस्य संजातमधमस्येदृशं फलम् / अज्ञानदोषतो हन्त नान्यत्किंचन कारणम् / हतीयवत्सरे देव जातो राजा विमध्यमः // राज्य तत्रान्तरङ्गे च विहितं घोषणादिकम् / समस्तोऽपि च वृत्तान्तः पर्यालोचादिकस्तथा // ततः सैन्यदये जातो यथानन्तरराज्ययोः / ततश्च / महामोहमहाराजो मन्त्रिणं प्रत्यभाषत / आर्य वर्णय कौवृक्षो गुणैरेष विमध्यमः // For Private and Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 632 उपमितिभवप्रपञ्चा कथा / मन्त्रिणोक्र महाराज वत्मलोऽयं नराधिपः / अस्माकं किंतु चारित्रधर्मसैन्यमपोचते // तथाहि / यथास्मान्मन्यते चित्ते बन्धुभूतानयं सदा / तथानुवर्तयत्येष सैन्यं तदाप पार्थिवः // केवलं पक्षपातोऽस्य गाढमस्मासु दृश्यते / चारित्रधर्मसैन्ये तु राजायं शिथिलादरः // इहलोके यथा मतं चित्तमस्य महौभुजः / तथान्तरान्तरा किंचित्परलोकमपौक्षते // प्रतिबद्धं मनो नित्यं यथास्य धनकामयोः / तथानुशीलयत्येष धर्मकार्यमपि क्वचित् // भद्रकः सर्वदेवानां स्तोता मर्वतपखिनाम् / दानशौलपरः किंचिन्न मच्छास्त्रविदूषकः // तदेवं देव राजायं नास्माकमतिसुन्दरः / यस्माचारित्रधर्मादिमन्यं जानाति किंचन // तदत्रावहितैर्भाव्यं देवास्माभिः प्रयोजने / प्रवेशोऽस्यापि राज्येऽत्र न दातव्यः कथंचन // प्रविष्टो हि भवेदेष खसैन्यपरिपालकः / श्रास्माकीनं पुनः सैन्यं बाधते नात्र संशयः // बहिर्भूतः खसैन्यस्य यद्येष परिपालनम् / कुर्यात्तथापि नास्माकं भवेदत्यन्तबाधकः // अस्यापि च तदेवात्र बहिष्करणकारणम् / For Private and Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। 633 दृश्या सह यदस्माभिरधमस्य कृतं पुरा // अकालहीनं भो देव तत्तदेव विधीयताम् / यावत्राकामति प्राज्यं राज्यमेष विमध्यमः // एवं भवतु तेनोके महामोहमहीभुजा। बहिष्कृतः स तैश्चौरः मष्टिपुरःमरैः // वशीकृतं च तद्राज्यं किं तु नात्यन्तपौडितम् / चारित्रधर्मसैन्यं च मनागेतैरपेक्षितम् // स तु राजा बहि तो मानसन्मानपूजनैः / तदात्मसैन्यं राज्यं च पालयत्यन्तरान्तरा // प्रविभागेण संस्थाप्य मोऽहोरात्रं क्षणे क्षणे / धत्ते धर्मार्थकामेषु कार्य कालोचितं सदा // तेऽपि चारित्रधर्माद्या मनागाप्यायितास्तथा / तेन राज्ञा न कुर्वन्ति शोकाक्रन्दनरोदनम् // राजानो ब्राह्मणाद्याश्च ये सदाचारवर्तिनः / त्रिवर्गसाधनोद्युक्तास्तेषां रूपं भजत्यसौ // अथ तत्तादृशं कुर्वन्निजराज्यं स पार्थिवः / जनमध्ये गतः श्लाघां धन्योऽयं पुण्यकर्मकः // स कर्मपरिणामाख्यो यः पिता तस्य भूपतेः / असावपि मनाक् तुष्टो दृष्ट्वा तत्तस्य चेष्टितम् // ततस्तं पशुसंस्थाने कदाचिमुखकारणे / कदाचिन्मानवावासे नगरे सुखपूरिते // कदाचिच्च सखोपेते नगरे विबुधालये / For Private and Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवषयचा कथा / प्रापयत्येष राजेन्द्रो मयेत्याकर्णितं तदा // अथातीते पुनस्तत्र भुक्तराज्ये विमध्यमे / जातोऽन्तरङ्गराज्येऽसौ मध्यमो नाम भृपतिः // विहितं घोषणं जातः पर्यालोचो महीभुजाम् / निवेदिताश्च तस्यापि गुणास्तेनैव मन्त्रिणा // कथं / अयं राजा महाराज मध्यमः सततोद्यतः / धर्मार्थकाममोक्षेषु पुरुषार्थषु भावतः // परमार्थं तथाप्येकं मन्यते मोक्षमञ्जमा / तद्धेतभूतं धर्म च न प्रसक्तोऽर्थकामयोः / उदारमत्त्वविरहात्कवचं धनकामयोः / प्रवृत्तिं कुरुते नित्यं तदोषांश्चिन्तयनपि // बन्धुपुत्रकलत्रादिरूपं यद्भावबन्धनम् / तत्त्रोटनं न पाको ति कर्तुमेष नराधिपः / तदिदं मन्त्रिणा तावत्महामोहादिभूभुजाम् // निवेदितं मया तत्र श्रुतं च जनवार्तया / अप्रबुद्धेनोकं / किं पुनरपरमाकर्णितं जनवार्तया भवता / वितणोक्तं / श्राकर्णयत देवः ! येन ते कथितं देव सिद्धान्लेनाखिलं पुरा / माधं परिचयस्तेन तस्याप्यस्ति महीपतेः // मतस्तदुपदेशनानेन मध्यमभूभुजा / तदात्मीयं महाराज्यं लेगोद्देशेन लक्षितम् // For Private and Personal Use Only Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। तञ्च चारिचधर्माद्यं सैन्यमौषद्धि भावितम् / सम्मृद्धिर्निजरूपं च विज्ञातप्रायमञ्जसा // महामोहादिशत्रूणां तेषां चरटवृत्तिता / तेनावधारिता राजा मिद्धवान्तवचनाकिल // ततोऽसौ मध्यमो राजा वौर्यण कियतीमपि / आक्रम्य भूमि राज्यस्य मध्यभागे व्यवस्थितः // अथ चारित्रधर्माद्याः स्वाङ्गभूताः पदातयः / मनागाह्लादितास्तेन चौराशेषन्निपौडिताः // ततस्तद्वौर्यमुदीक्ष्य महामोहादितस्कराः / सेवका इव तल्लीनाः स्थिताः कम्पितमानमाः // मनागाह्लादिताश्चित्ते स्वामिवीयें निरौक्ष्य ते / नृपाश्चारित्रधर्माद्याः ससैन्यपुरबान्धवाः // यया वशौकताः पूर्व राजानः मापि योगिनी। तस्य मध्यमराजस्य दृष्टि त्यन्तबाधिका // ततोऽसौ मध्यमो राजा मनानिर्जितमण्डलः / राज्यं यापनयात्मौयं कालापेक्षौ भुनकि तत् // बहिरङ्गेषु देशेषु मजने श्लाध्यतां गतः / धन्योऽयं पुण्यकर्मेति लब्धमार्गी नराधिपः // किंबहुना। ये केचिलब्धमन्मार्गा जौवा जैनेन्द्रशामने / जौवादितत्त्ववेत्तारः श्रद्धासंशद्धमानसाः // यथाशक्ति कियङ्ग्योऽपि पापेभ्यो विरतास्तथा / For Private and Personal Use Only Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / समस्तभुवनालादकारिणः शुद्ध लेभ्यया // तेषां हि यदनुष्ठानं तत्तेनापि निषेवितम् / देव मध्यमराजेन तट्राज्यं भुञ्चताखिलम् // ये चान्ये तादृशा लोका: परलोककृतोद्यमाः / ग्रहौतमोक्षतत्त्वार्थास्ट्रपोऽसौ नराधिपः // ततोऽसौ यः पिता तस्य सार्वभौमो नरेश्वरः / म कर्मपरिणामाख्यस्तोषितस्तेन कर्मणा // ततोऽसंख्यसुखापूर्ण नगरे विबुधालये / स राजा मध्यमस्तेन नौतो राज्येतिलविते // ततोऽहं चरितं वौच्य चतुर्णामपि भूभुजाम् / तेषां मकौतुको जातः पञ्चमः किं करिष्यति // यावत्तत्र महाराज्ये ग्रामेषु नगरेषु च / घोषितं डिण्डिमेनोचैरुत्तमोऽत्र महीपतिः // ततस्तां घोषणां श्रुत्वा तेऽन्तरङ्गनराधिपाः / पुनः पर्याकुलीभूताः सुन्दरा इतरेऽपि च // ततश्चारित्रधर्माय तेन सदोधमन्त्रिणा / सन्धीरणार्थ सैन्यस्य तहुणा प्रतिवेदिताः // उक् हि तेन सदोधमन्त्रिणा / मा भैषुरच भो लोकाः सुन्दरोऽयं नराधिपः / अत्यन्तवत्सलोऽस्माकं महानन्दविधायकः // जानात्येष निजं राज्यमिदं रत्नौघपूरितम् / अमांश्च लक्षयत्येष नामतो गुणतोऽपि च // For Private and Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घष्ठः प्रस्तावः। यत्मन्यं ये गुणस्तस्य ये ग्रामनगराकराः / ये देशा येऽत्र चरटा ये लोकाः शुद्धवृत्तयः // या च राज्यस्थितिः काचिदत्र राज्येऽतिसुन्दरा / तदिदं बुध्यते देव सर्वमुत्तमभूपतिः / वर्धकोऽस्मद्दलस्यायं महामोहादिसूदनः / सर्वैर्नृपगुणैर्युक्तश्चारुरेष महीपतिः // तदस्य यदिदं राज्यं तद्राज्यं परमार्थतः / अस्माकमेव संजातं देव नास्त्यत्र मंशयः // सद्दोधमन्त्रिणो वाक्यमेवमाकर्ण्य ते नृपाः / जाताश्चारित्रधर्माद्याः प्रोत्फुल्लमुखपङ्कजाः // ततश्चारित्रधर्माद्यैः कृतलोकचमत्कृति / कृतं वर्धन तोषादानन्दरमनिर्भरम् // गायन्ति च ते / यथा / इदमुत्तमराज्यमहा प्रबलं दलिताखिलतस्करवृन्दबलम् / अचिरेण भविष्यति तत्सदृशं प्रमदाय च माधुजनस्य भृशम् // दूतश्च / महामोहादयः सर्वे श्रुत्वा राज्यं तदौत्तमम् / प्रलौना वयमित्येवं मुक्तप्राणा इव स्थिताः // क यामः क्व च नण्यामः कथं जीवितरचणम् / इत्येवमाकुचीभूतास्ते किं किं किं न कुर्वते // 118 For Private and Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 638 उपमितिभवप्रपश्चा कथा / अथ राज्य समासाद्य पितस्तेन महीभुना। उत्तमेन स सिद्धान्तः पृष्टो राज्यस्थितिं तदा / तद्यथा। कथं नाथ प्रवेच्या मि तच राज्येऽतिदुर्गमे / कथं वा निहनिष्यामि प्रचण्डचरटानहम् // कया वशीभवेचीत्या तत्सुराज्यं ममाखिलम् / कुत्र स्थाने मया नाथ नियोज्यं निजपौरुषम् // सर्वोपायविधेर्वत्ता त्वं महाभाग वर्तमे / यथा निष्कण्टकं राज्य स्थानो तबकुमर्हसि // तदेवमुत्तमेनोके सिद्धान्तः समभाषत / वत्म योग्योऽसि राज्यस्य तस्य नास्त्यत्र संशयः // तथाहि / मोक्षकांकतानस्त्वं तदर्थ धर्मसाधकः / संसाराद्विरतोऽत्यन्तमर्थकामपराङ्मुखः // मोक्षे प्रवर्तमानस्य या कौर्तिर्यच ते सुखम् / प्रसङ्गजनितं तत्ते वत्स नो बन्धकारणम् // भवप्रपञ्चः सर्वोऽपि विदितो भवतः स्फुटम् / तच्च राज्यं त्वया ज्ञातं यत्पित्रा ते निवेदितम् / यश्च प्रवेशनोपायस्तत्र राज्ये नरोत्तम / तं ते निवेदयिष्यामि निःशेषमवधारच // तत्र भोः प्रविशतान्तरङ्गराज्थे भरपतिना प्रथममेव प्रष्टव्या गुरवः / सम्यगनुष्ठेयस्तदुपदेशः / विधेयाहितानिनेवाग्रस्तदुपचर्या / For Private and Personal Use Only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः / 636 कर्तव्यं धर्मशास्त्रपारगमनं / विमर्शनौयस्तात्पर्येण तद्भावार्थः / जनयितव्यस्तेन चेतमोऽवष्टम्भः / अनुभौलनौया धर्मशास्त्रे यथोक्ताः क्रियाः / पर्युपासनीयाः सन्तः। परिवर्जनौयाः सततममन्तः / रक्षणीयाः स्वरूपोपमया सर्वजन्तवः / भाषितव्यं सत्यं सर्वभूतहितमपरुषमनतिकाले परीक्ष्य वचनं / न ग्राह्यमणीयोऽपि परधनमदत्तं / विधेयं सर्वामामस्मरणमसंकल्पनमप्रार्थनमनिरीक्षणमनभिभाषणं च स्त्रीण / कर्तव्यो बहिरङ्गान्तरङ्गसङ्गत्यागः। धारणीयः संथमोपकारौ महायतिवेषः / यापनीयं नवकोटिविशुद्धेनाहारोपघिशय्यादिनात्मशरीरं / विहर्तव्यमनियतविहारेण / न दातव्यस्तन्द्रानिद्रालस्थविषादादौनामवकाशः / न मूर्छितव्यं मृदुस्पशेषु / न गर्धितव्यं स्वादुरमेषु / न मोहितव्यं सुरभिगन्धेषु / नाध्युपपत्तव्यं कमनीयरूपेषु / नाभिकांचितव्यं कत्तध्वानेषु / नोबेजितव्यं कर्कशशब्देभ्यः / न जुगुपनौयानि बौभत्मरूपाणि / न वेष्टव्यममनोजरमेषु / न निन्दितव्या दुरभिगन्धाः। न गहणीयमकान्तस्यत्रषु / प्रतिक्षणं चालनौयो विशद्धभावनयात्मा / भवितव्यं सदा मंतष्टचित्तेन / ममाचरणौयं विचित्रं तपश्चरणं / विधातव्योऽनवबतं पञ्चविधः स्वाध्यायः / प्रणिधेयं परमेश्वरे सततमन्तःकरणं / वर्तितव्यं समितिगुप्तिपरिपूतेन मार्गण / परिमोढव्याः क्षुत्पिपामादयः परोषहाः / तितिक्षितव्या दिव्याद्युपसर्गाः / अभ्यसनीयं धौतिस्मृतिबलाधानं / यतितव्यमसंपन्नयोगेषु / एवं हि कुर्वतो नृपतेर्भवति तत्र राज्ये प्रवेशः / तद्भवताप्येवं तत्र प्रवेष्टव्यं / उत्तमेनोक्तं / यदाज्ञापयति नाथः / सिद्धान्तेनोक्तं / वत्म यद्येवं ततो For Private and Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 64. उपमितिभवप्रपञ्चा कथा। भविष्यति तत्र राज्ये तव प्रवेशः / केवलं ग्रहीतव्यस्त्रयायमन्तरगोऽभ्यासनामा स्वाङ्गिकः सहायः / तथा चारित्रधर्मसैन्यादागमिव्यति ते वैराग्याभिधानो द्वितीयः सहचरः। ततस्ताभ्यामभ्यामवैराग्याभ्यां महितेन भवता तत्र राज्य प्रवेष्टव्यं / निरोद्धयो महामोहादिसैन्यस्य यत्नतो बहिःप्रचारः / निहन्तव्या यथादर्श बलानिर्गच्छन्तस्तसैनिकाः / संधौरणीयं चारित्रधर्मसैन्यं / स्थिरौकर्तव्या चित्तवृत्तिराज्यभूमिः / प्रवर्तितव्या मैत्रीमुदिताकरुणोपेक्षाभिधानाश्चतस्रो महादेव्यः / ततः समयसामग्रीकेण मता पूर्वदारेण प्रवेष्टव्यं तत्र राज्य भवता / तस्य च वामे दिग्भागे महामोहादिसैन्याधारभृतानि सर्वाण्यपि ग्रामनगराकरपर्वतनद्यादौनि प्रतिवमन्ति / दक्षिणे तु दिग्मागे चारित्रधर्मसैन्यस्य सम्बन्धौनि ग्रामादौनि विद्यन्ते / सर्वाधारा पुनस्तेषां चित्तवृत्तिर्महाटवी वर्तते / तस्याश्च पर्यन्ते पश्चिमे दिग्मागे विद्यते निर्वृतिर्नाम नगरौ / सा हि तां महाटवौमतिलङ्य व्यवस्थिता / तां च निर्वतिनगरौं प्राप्तस्य ते परिपूर्ण भविष्यत्यस्य राज्यस्य फलं। अतस्तद्गमनार्थमेव प्रस्थानं विधेयं / न कर्तव्योऽन्यत्र भवता प्रतिबन्धः / गन्तव्यं च तस्यां नगर्यामनवरतप्रयाणकैश्चित्तवृत्तिमध्यभागवर्तिनात्यन्तप्रगुणेन महामोहादिसैन्यास्पष्टेन चारित्रधर्मादिसैन्यातिवल्लभेन मततमौदामौन्यनामकेन महाराजमार्गण / इतश्चादावेवास्ति तावदध्यवसायो नाम महाहूदः / म यदा पथकलुषो भवति तदा प्रकृत्यैव महामोहादिसैन्यं पोषयति चारित्रधर्मानीकं तु पौडयति / यदा पुनः प्रसन्नतया खस्यो भवति तदा मोऽध्यवसायम For Private and Personal Use Only Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घछः प्रस्तावः। 601 हाह्रदश्चारित्रधर्मसेन्यं तत्स्वभावतया झुंहयति महामोहादिबलं तु कर्शयति / अत एव महामोहादयस्तं खोपकारार्थ कलुषयन्ति चारिचधर्मादयस्वात्मोपकारार्थमेव तं प्रसादयन्ति / भवता तु तस्याध्यवसायमहादस्य प्रसादनार्थ ताश्चतस्रोऽपि महादेव्यो नियोज्याः / यतो निपुणास्तास्तस्य नितराममलताकरणे / ततः प्रसन्नौमते तत्रादिमहाहूदे पुष्टीभूतेषु चारित्रधर्मादिषु स्वाङ्गिकभूपेषु कर्शितेषु महामोहादितस्करेषु पुनरग्रतो गन्तव्यं / ततो भविष्यति तस्मादेव महादात् प्रवृत्ता धारणा नाम महानदी। मा च स्थिरसुखयानासनोपविष्टेनोच्छामरहितमतिवेगेन गच्छता परित्यज्य निःशेषमिन्द्रियव्याक्षेपं भवता प्राप्तव्या / तस्यां च जनयिष्यन्ति ते महामोहादिशत्रवो विविधविकल्पकल्पकल्लोलकान् / ते भवतात्यन्तावहितेन भञ्जनीयाः / ततो द्रक्ष्यसि त्वं धर्मध्याननामानमतिप्रगुणं दण्डोलकं / तेन च गन्तव्यं / स च गत्वा पतिव्यति सबौजयोगाभिधाने महति मार्ग / तेन च गच्छतस्ते प्रतिक्षणं प्रलयीभविष्यन्ति सर्वेऽपि महामोहादिशत्रवः / समुच्चलिष्यन्ति तेषां सम्बन्धौनि समस्तस्थानानि / प्रबलीभविव्यन्ति चारित्रधर्मादयः / धवलतां धारयिष्यति समस्तापि राज्यभूमिः / न भविष्यति च रजस्तममोर्नामापि / ततो लस्यमे त्वं शुक्लध्यानाभिधानं. दण्डोलकं / तेन च गच्छतो भविष्यति ते विमलकेवलालोकः। ततः स दण्डोलको गत्वा मिलिष्यति निर्वाजयोगाख्ये सहति मार्ग। तत्र च स्थितेन त्वया विषमरिपुसमौकरणाय विधातव्यः केवलिसमुद्धाताख्यः प्रयत्नो निहन्तव्याश्च For Private and Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / योगाख्यास्त्रयो दुष्टवेतालाः / ततः परं भविष्यति शैलेशौ नाम वर्तनौ / तथा गन्तव्यं / मैव तस्यां निर्वृतिनगयी भवन्तं प्रापयिव्यति / मा यतोऽनारतस्तिष्ठतौति / एते च सर्वे तमौदासीन्यनामकं महाराजमार्गममुञ्चत एव भवतः संपत्स्यन्ते व्यतिकराः / अन्यच्च / तत्र गच्छता भवता ग्रहौतव्या समता नाम योगनलिका / तस्यां च पातनौया निजा दृष्टिः। ततस्तस्यां समतायां पतितदृष्टस्तव भविष्यति यथावस्थितपदार्थदर्शनं / ततः वयमेव विज्ञाय प्रतिक्षणं यथोचितं करिष्यसि / किं बहनोपदिष्टेनेति / तस्यां च निर्वृतौ वत्म प्राप्तस्वं सततोत्सवः / तस्यान्तरङ्गराज्यस्य फलं भोका भविष्यसि // निर्बाधो नष्टनिःशेषशत्रुसङ्घातनिर्भयः / स्थास्यसि त्वं महाभाग मततानन्दपूरितः // ये तेऽन्तरङ्गास्ते भूपास्तेऽपि भूतिसमन्विताः / मोदिव्यन्ते त्वया माधं सर्वे तलयतां गताः // अन्यच्च / कृत्वाग्रे रिपुहन्तारं भटं वैराग्यनामकम् / विधायात्यन्तनिपुणमभ्यास मार्गदेशकम् // राज्यप्रवेशादारभ्य गच्छतस्त पदे पदे / वर्धमाना महाभाग भविष्यन्ति विभूतयः // किंबहुना। म मोक्तव्यस्त्वया मार्गो निहन्तव्याश्च शत्रवः / नानुषङ्गो विधातव्यो बहिरङ्गविभूतिषु // For Private and Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः / 943 पाल्याचारित्रधर्माद्याः स्मर्तव्यं मामकं वचः / एवं ते कुर्वतो वत्स सर्व चार भविष्यति // तगच्छ वत्म सिद्धिस्ते कुरु राज्यं सुनिर्मलम् / वया राज्यफले प्राप्ते सफलो मे परिश्रमः // उत्तमेनोक्तं / यदाज्ञापयति नाथः / ततो यथोपदिष्टं तत्सिद्धान्तेन महात्मना / तथैव विहितं सर्वमुत्तमेन सुमेधमा / ततः प्रविष्टोऽसौ तत्र राज्य तेनैव वर्मना / विहिताशेषकर्तव्यो देवोत्तममहीपतिः / / अथ मा योगिनी दृष्टिमहामोहादिशत्रुभिः / तस्यापि योजिता देव वशीकरणकामुकैः // यावता न गतस्तस्याः स दृष्टेर्वशवर्तिताम् / किं तु निर्जित्य तो तेन तेऽपि सर्वेऽपि निर्जिताः // ततो निर्दलिताशेषशत्रुवर्गो विकण्टकम् / उद्भूतभूतिकं स्फोतं राज्यमासाद्य सुन्दरम् // पालयबिजसैन्यानि सर्वाश्चाद्वादयन् प्रजाः / अमुञ्चनिर्वृतेर्मार्ग म लोके माध्यतां गतः // कथं। धन्योऽयं कृतकृत्योऽयं महात्मा नरसत्तमः / येनेदृशं महाराज्य पाखितं पुण्यकर्मणा // ततश्च / देवदानवमानुष्य शकचक्रधरैः स्तुतः / For Private and Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 844 उपमितिभवप्रपञ्चा कथा। स गच्छन्नि तेर्मार्ग संप्राप्तः परपूजनम् // तदेवं भुवनख्यातं सुखसन्दोहपूरितम् / तद्राज्यमन्तरङ्गं भोः परिपाल्य मनोहरम् // तेनौदामोन्यमार्गेण गच्छनिःशेषचेष्टितम् / सिद्धान्तोक्तं प्रकुर्वाण: पूर्वोक्तं दृढसंस्मृतिः // म तस्यामुत्तमो राजा नि तो सततोत्सवः / संप्राप्तः क्रमशो देव भुङके राज्यस्य सत्फलम् // अन्यच्च / देव मयाकर्णितं / यथा तस्यां नि तौ नगयों न मृत्युन जरा नातिर्न शोको नारतिर्न भौः / न बुभुक्षा पिपामा च न च केचिदुपद्रवाः // किं तर्हि। खाभाविकं निराबाधं वाधीनमुपमातिगम् / अनन्तं योगिगम्यं च सुखमेव हि केवलम् // ततश्च / एवं तत्पालितं तेन राज्यमुत्तमभूभुजा / येन तस्यां म संप्राप्तो जातश्चिन्ताविवर्जितः // अन्यच्च / यो राज्यदाता प्रागासौत्पिता चोत्तमभूपतेः / म कर्मपरिणामाख्यस्तेन जित्वा निराकृतः // यड्डतः सा ह्यतिक्रान्ता पुरौ यामुत्तमो गतः / ततश्च / न कर्मपरिणामाय ढौकमप्येष यच्छति // For Private and Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घठः प्रस्तावः। किं ताई। अनन्तानन्दमौर्यज्ञानदर्शनपूरितः / सततं मोदते धन्यस्तस्यां निःशेषितक्रियः // चित्तवृत्तिमहाराज्ये फल मेतत्सुपालिते / यदनन्तं भवेत्कालमवस्थानं हि नि तौ // तदेवं देव तद्राज्यं परिपाल्य विधानतः / संप्राप्तो नि तौ पुर्यामुत्तमः स महीपतिः // अथ षष्ठे पुनर्वर्षे तत्र राज्ये नियोजितः / वरिष्ठो नाम राजेन्द्रः खपुत्रस्तेन भूभुजा // विहितं घोषणं देणे डिण्डिमेन यथाक्रमम् / पर्यालोचादयो भावाः प्रवृत्ताश्च महीमुजाम् // अथ निश्चित्य तद्रूपं महामोहादितस्कराः / निरानन्दा निराटोपाः संजाता मृतकल्पकाः // इष्टाचारित्रधर्माद्या मुदितं साधुमण्डलम् / संजातं च स्वदेशेषु महावर्धनकं परम् // यश्चोत्तमस्य मंपनी वृत्तान्तो राज्यसाधने / म एव च वरिष्ठस्य विशेषस्तु निगद्यते // श्रामौत्परिचयस्तस्य सिद्धान्तेन पुरा मुहुः / विहितं तवचस्तेन वरिष्ठेन समेधसा // केवलं विदमामाद्य राज्यं तेन महात्मना / न पृष्टः किंचिदप्येष सिद्धान्तो राज्यसाधनम् // यतः / 119 For Private and Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 उपमितिभवप्रपच्चा कथा। खत एव विज्ञानौते सर्वी राज्यस्थितिं किल / म वरिष्ठो महाभागो नान्यस्तस्योपदेशकः / / मौराव्ये निजवौर्यण विहिते तेन भूभुजा / बहिरङ्गा महात्मानो जातास्तस्य पदातयः // बहिरङ्गपदातीनां धारयन्ति यतो गणम् / ततस्ते विश्रुता लोके नान्नेति गणधारिणः // ततस्तेन वरिष्ठेन तैरात्मगणधारिभिः / उपकारौति विज्ञाय स सिद्धान्तो निरूपितः // प्रथोपलभ्य सिद्धान्तं राजादेशेन मादरम् / समारयन्ति ते तस्य शरीरमतिसुन्दरम् / / ततश्चाङ्गान्युपाङ्गानि संस्कृत्य कृतनिश्चयाः / मंस्थापयन्ति ते तस्य मज्जानि गणधारिणः // एवं च स्थिते / खोऽजरामररूपोऽपि मिद्धान्तः परमार्थतः / लोके प्रसिद्धिमायातो वरिष्ठेनेष कारितः // नोपदेष्टा वरिष्ठस्य तेनामौ राज्यसाधने / निजज्ञानबलेनैव तद्राज्यं तेन माधितम् // निरपेक्षो महाभागः स वरिष्ठो नरेश्वरः / तदा परोपदेशानां संजातो निजवौर्यतः // किं च / म कर्मपरिणामेन थादृशो जनितो नृपः / For Private and Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। 829 तत्ते निवेदयियेऽहं विज्ञातं लोकवार्तया // स हि देव भगवान् वरिष्ठो नरेन्द्रः सकलकालं परार्थव्यसनी उपमर्जनौकृतस्वार्थ उचितक्रियावान् देवगुरुबहुमानौ दैन्यहीनहृदयः सफलारम्भी कृतज्ञाता परमेश्वरो दृढानुशयो विकलोऽत्यनधीरगम्भौराशयः / अवजास्य परोष हेषु न भयमुपसर्गषु न चिन्तापौन्द्रियवर्ग न गणनापि महामोहादिशत्रुवर्ग मात्मीभावश्चारित्रधर्मराजादिके निजबले ऽभिरति वनोपकारकरणे / अन्यच्च / प्रविष्टस्य महाराज्य तत्र तस्य महीपतेः / संजाते च जनानन्दे हतेषु चरटादिषु // राज्यं परिणतं दिव्यं भुनतः सततोत्सवम् / बहिरङ्गा समुद्भूता भूतिय तो निबोध मे // लसत्किरौटकेयूरहारकुण्डस्वभूषिताः / धोतिताशेषदिक्चक्राः शक्रास्तस्थ पदातयः // ददं त्रिभुवनं देव मदेवमनुजारम् / तदा वरिष्ठराजस्य सर्वे किङ्करतां गतम् // थात्र त्रिभुवने देव विभूतिः मा महात्मनः / तस्य सर्वापि संपन्ना किं तु तस्यां म निःस्पहः // मग निर्वृतौ येन मार्गेण स नरेश्वरः / प्रस्थितस्तं समस्तेभ्यो जन्तुभ्यो देशयत्यलम् // तं च देशयतस्तस्य तैर्भनिभरनिर्भरैः / सुरासुरनरैर्देव यवतं तनिवेदये // राजतस्तपनीयाद्यश्चित्ररत्नेश्च मिर्मितः / For Private and Personal Use Only Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपता कथा / एते त्रयः प्रभोर्भान्ति प्राकारास्तस्य निर्मलाः // भ्रमअमरविस्तारतारझङ्कारबन्धुरः / भगोकपादपो भाति मनोनन्दनपालवः // रणविरेफसंकीर्णा सुरासुरकरेरिता / पुष्पवृष्टिः पतत्युच्चेर्गन्धामोदितदिक्पथा // तथा / प्राकारत्रयमध्यस्थे कुर्वाणे मार्गदेशनाम् / वरिष्ठे मततानन्दिनिर्घोषः श्रूयते किस्त // मृणालनालमत्तन्तुसन्तानाकारधारिताम् / पाचरन्ति विराजन्ते चामराणि जगत्प्रभोः // विचिचरत्नविच्छित्तिनिर्मितानि महान्ति च / सिंहासनानि योभन्ते चत्वारि चतुराहतेः / / प्रकाशितनभोमागं भास्कराकारधारकम् / राजते तत्तनूलासि प्रभामण्डलमुत्तमम् // उप्लाशितजनालादः सुरकिङ्करताडितः / ध्वनते दुन्दुभिर्दियो जगतां कर्णपेशलः // श्रातपत्रत्रयं भाति भुवनत्रयनायकः / अयं वरिष्ठ इत्येवं ख्यापनार्थमिव प्रभोः // इत्येवमादिभिर्देव देवदानवनिर्मितैः / प्रातिहार्महाभाग: म वरिष्ठो विराजते // अन्यच्च / मुगन्धिविमलो देहः प्रस्खेदामयवर्जितः / For Private and Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। गोचीरहारसङ्काशं रकं मांसं च भूपतेः // निराहारचेष्टा च न दृश्या मांसचक्षुषाम् / निश्वासः सुरभिस्तस्य जन्माद्येयं गुणवली // कोटीकोन्योऽपि मान्युच्चैः क्षेत्रे योजनमाचके / एकापि भारती भाति सर्वेषां निजभाषया // पूर्वोत्पत्राः प्रशाम्यन्ति वैरमारीरुगौतयः / प्रादुर्भावं न थान्यता भाविन्यस्तस्य तेजमा / योजनानां शते नास्ति दुर्भिक्षं तत्प्रभावतः / अदृष्टिरतिवृष्टिश्च न स्तः स्तेनादितच भौः / इत्येते मगुणास्तस्य महामोहादिवैरिणाम् / समुद्दलनतो देव मंजाता वरभूपतेः // चक्रं छत्र ध्वजो रवैश्चर्चितयारुविधमः / भाति राजीवराजिच कामतः क्रमवर्तिनौ / अधोमुखाश्च तिष्ठन्ति कण्टकास्तत्प्रभावतः / अवस्थितं तदा तस्य नखरोमादिकं प्रभोः // शब्दरूपरसस्पर्शगन्धा इदयहारिणः / सतवश्च भवन्त्युच्चैः प्रभावेण जगत्प्रभोः // भूमिर्गन्धोदकामिका पुष्पप्रकरराजिता / श्राजानत्सेधिभिः पुष्यैः पञ्चवर्णैः सुगन्धिभिः // पक्षिणोऽपि जगनाथं तं कुर्वन्ति प्रदक्षिणम् / वाति तस्य मदाकालमनुकूलः समोरणः // नमन्ति पादपास्तस्य सम्मुखं भक्तिनिर्भराः / For Private and Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 65. उपमितिभवप्रपञ्चा कथा / कोटिर्न याति देवानां पादमूलात्कदाचन // इत्येतेऽतिशयास्तस्य देवभक्तिविनिर्मिताः / प्रादुर्भुता निजं राज्यं भुजतो वरभूपतेः / / एवं मकलकल्याणसन्दोहोद्दामलामिनौ। इतिर्वरिष्ठराजस्य देव वाग्गोचरातिगा || इत्यं त्रिभुवनानन्दकारकः स नरेश्वरः / नगर्या नितौ लोकान् प्रापयेन्मार्गदेशकः // ततस्तत्तादृशं राज्यं कुर्वाणस्तेन वर्त्मना / प्रमावपि गतो देव निवृतौ चारु भूमिपः // यथोत्तमस्य निर्दिष्टो वृत्तान्तोऽरिदधादिकः / स एवास्यापि विज्ञेयो वरिष्ठस्य न संशयः // अन्यच / विहिता लोचनस्यापि दृष्टिः परमयोगिनी / तेनाकिंचित्करी देव वरिष्ठेन महीभुजा // निजबन्धुवियुका मा सर्वशक्तिविवर्जिता / ततो दृष्टिविलक्षेव सर्वथा प्रलयं गता // तदेवं कृतकृत्यत्वानिवृतौ म नरेश्वरः / श्रास्ते शान्तो निराबाधः मततानन्दपूरितः // एवं च स्थिते / तद्भवद्भिर्यदादिष्टं राज्यषक निरीक्षणम् / तदेवं देव कृत्वाहमागतस्तव सन्निधौ / ततश्चेदं वितर्कस्य भाषितं म महीपतिः / For Private and Personal Use Only Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः / 851 अप्रबुद्धः समाकी चेतमा पर्यचिन्तयत् // अये। यथैव दिष्टं पूर्व मे सिद्धान्तेन महात्मना / तथैव सकलं जातं नान्यथा तस्य भाषितम् // तथाहौदं तेन सिद्धान्तेन भाषितं पूर्वमामौत् / तद्यथा / किलैकमपि तद्राज्यं कारणं सुखदुःखयोः / भवेत्पालनमाश्रित्य नृणां पाचविशेषतः // तच्चेदं मे वितर्केण तथैवात्र निवेदितम् / संभवेदन्यथाभावः कुतः सिद्धान्तभाषिते // तथाहि / निकृष्टाधमयोतिं तदुःखस्यैव कारणम् / दुष्पालितं कृतं ताभ्यां तद्राज्यं सर्वथा यतः // विमध्यमस्य संपवं तत्वत्पसुखकारणम् / यतः / बहिर्भूतेन तेनेदं विहितं मन्दपालितम् // मध्यमस्य पुनर्जातं तद्दीर्घसुखकारणम् / यतः प्रविश्य तेनेदं पालितं किंचिदादरात् // निःशेषसुखसम्भारकारणं राज्यमुच्चकैः / विशिष्टपालनाब्जातं तदुत्तमवरिष्ठयोः // किं च / एतदार्षिकराज्यानां षद्धं कलयता मया / सर्वमेव हि विज्ञातं यतः प्रोकं मनीषिभिः // For Private and Personal Use Only Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खपमितिभवप्रपञ्चा कथा / येन संवत्सरो दृष्टः मलकामश्च सेवितः / तेन सर्वमिदं दृष्टं पुनरावर्तकं जगत् // तसिद्धान्तप्रमादेन विज्ञाय सुखदुःखयोः / हेतुं जातः प्रबुद्धोऽहं विनष्टैवाप्रबुद्धता // एवं च परितुष्टात्मा स प्रबुद्धो नराधिपः / तद्राज्यषहूं निश्चित्य ज्ञानाज्जातो निरातरः // इदं प्रसङ्गतः मई तुभ्यं हरिनरेश्वर / निवेदितं मया योऽर्थः प्रस्तुतस्तं निबोध मे // यथा दोषाव संजाता महामोहादिशत्रवः / मा च दृष्टिविशेषेण निकष्टाधमयोस्तथा // तथान्येऽप्यन्तरङ्गा भो लोका दोषाय देहिनाम् / दुष्टा विज्ञानशून्यानां जायन्ते नात्र संशयः // यतो यद्भवता पृष्टमाकर्ण्य धनशेखरम् / भ्रमन्तमन्तरङ्गाभ्यां मित्राभ्यां परिपौडितम् // यथान्यस्यापि दोषेण किं दोषो जायते नरः / येनासौ मित्रदोषेण पौद्यते धनशेखरः // तदेवं भो महाराज युज्यते धनशेखरे। तादृक्षमित्रदोषेण तादृग्भूतं विचेष्टितम् // हरिनरेन्द्रेणोक्त। एवमेतन्महाभाग नष्टो मे संभयोऽधुना ! किं त्वन्योऽस्ति ममाद्यापि मन्देहः सोऽपनीयताम् // ये कर्मपरिणामस्य षडमौ परिकीर्तिताः / For Private and Personal Use Only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पछः प्रस्तावः / 53 पुत्रास्तेषु गतेष्वेवं परतः किमजायत // किं षडेव हि जातानि तानि राज्यानि नापरम / किं वा भवन्ति तादंशि राज्यान्यच पुनः पुनः // सूरिराह महाराज य एते भवनोदरे / विद्यन्ते देहिनः केचित्रानाकाराश्चराचराः // ते कर्मपरिणामस्य सर्वेऽपि परमार्थतः / विज्ञेयाः षड्विधाकाराः पुत्रा नात्यत्र संशयः // ततस्तेषु गतेम्वेवं तद्राज्यमपरे सुताः / तादृशा एव भुञ्जन्ति दत्तं तेन महोभुजा // तेषामपि भवत्येव तत्सुखासुखकारणम् / निकृष्टाद्याभिधानं च तद्गुणैः संप्रवर्तते // किं च / तिष्ठन्ति दूरगास्तावदपरे तस्य सूनवः / मामेव हि महाराज तस्य पुत्रं विशोकय / यः कर्मपरिणामेन दत्तराज्यस्ततः परम् / सिद्धान्तादिष्टमन्मार्गो वैराग्याभ्यासमंयुतः // कृतपूर्व क्रियो राज्ये प्रविष्टस्तत्र सुन्दरे / हतारिवर्गश्चारित्रधर्ममेन्यस्य पोषकः / सोऽहमभिः समायुकः सहायैर्वत साधुभिः / राज्यं भुननिहायात उत्तमो नाम नमुतः // ये गुणा यत्सुखं या च विभूतियश्च चेष्टितम् / मया निवेदितं पूर्व तस्य पञ्चमभूपतेः // 120 For Private and Personal Use Only Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 54 उपमितिभवप्रपचा कथा। ते गणास्तत्सुखं सा च विभूतिस्तच्च चेष्टितम् / ममापौह महाराज संपचं नास्ति संशयः // इदं हि राज्यं कुर्वाणो भक्तिप्रहः सुरादिभिः / अहं गुणगणोपेत इति धन्यतया स्तुतः // तथा / खसंवेदनसंसिद्धं यदत्र परमं सुखम् / राज्ये मे तिष्ठतो भूप तनु वक्तुं न पार्यते // तथा / कोटयो रत्नरामौनामसंख्यातं च मे बलम् / चतुरङ्ग महाराज विभूतिरियमौदृशौ / तथा / यसिद्धान्तोदितं कृत्यं कृतं तेन महात्मना / उत्तमेन तु देवाहं करोमोति विचेष्टितम् // तत्कर्मपरिणामस्य यथाहमधुनोत्तमः / जातः सुतस्तथान्येऽपि मिष्टाद्या न संशयः // अविच्छिन्नप्रवाहेण तद्राज्यमपरे ऽपरे / एकरूपमने केऽपि युगपगुचन्ति पार्थिवाः // ततो रहौतभगवदचनभावार्थेनाभिहितं हरिनरेन्द्रेण / भदन्त यद्यते भवनोदर विवरचारिणः सर्वेऽपि देहिनस्तस्य कर्मपरिणाममहाराजस्य सूनवः परमार्थेन यदि च तदन्तरङ्गं चित्तवृत्तिमहाभूमिराज्यं तेभ्यः सर्वेभ्यस्तेन कर्मपरिणामेन दीयते तच दत्तं मदेकरूपमपि पात्रविशेषादनेकरूपतया परिणमति नानारूपाणां For Private and Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घछः प्रस्तावः / 655 च तेषां देहिनां विविधसुखदुःखहेतुलं प्रतिपद्यते तदेवं स्थिते वयमपि तस्य कर्मपरिणाममहाराजस्य सुता वर्तामहे / ततश्चास्माकमपि तद्राज्यमाभवत्येव / उत्तमसूरिणभिहितं / महाराज सम्यम् निश्चितं बाढमाभवत्येव तद्राज्यं भवतः / पालयसि च त्वं विमध्यमराज्यं / केवलं न लक्षयसि / यतः साधयसि वं विभव्य राबिंदिवं धर्मार्थकामलक्षणं परस्परमवाधया चिवगें। एतदेव च विमध्यमराज्यलक्षणं प्राग्व्याख्यातं / तत्किं नावधारितं भवता। हरिराजेनोकं / अलं ममानेन विमध्यमराज्येन / भदन्त दाप्यता महमपीदमात्मीयमुत्तमराज्यं / सूरिराह / महाराज सन्दरमिदं। केवलं / यथैतैः साधुभिर्लन्धमिदं राज्यं नरोत्तम / तथैव सभ्यते नूनं नापरं लाभकारणम् // एतेऽप्यस्मिन् मयाख्याते स्वराज्योऽतिमनोहरे / अत्यन्तमस्पृहा जातास्तालाभार्थं यथा भवान् // ततो मयोदिता भूप पूर्वमेते सुमाधवः / यथा भागवतौं दीक्षां विना नैतदवाप्यते // ततोऽमौभिः प्रपत्रा सा दीक्षा कल्पनाशनी / प्राप्तं च तन्महाराज्यं सुखसम्भारकारणम् // अतस्तवापि यद्यस्ति तत्र वाञ्छा नरेश्वर / राज्ये तह तामेषा दीक्षा भागवतो त्वया // हरिराजेनोतं / एतावन्मात्रतो नाथ सुखसन्दोहदायकम् / यद्याप्यते महाराज्यं तत्ततः किं विक्षम्यते / For Private and Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 656 उपमितिभवप्रयचा कथा। तबीयतां प्रमादेन मह्यमेषा लघु त्वया / नाथ भागवती दीक्षा मा विलम्बो विधीयताम् / / तत: सूरिस्तदाकर्ण्य हर्षविस्फारितेक्षणः / हरिं प्रत्याह चारूकं चारु चारु नरेश्वर // तथाहि / इदं विज्ञाय सद्राज्यं दौचालभ्यं सुखप्रदम् / कस्तो मकर्णो नादाय स्तोकेन बहु हारयेत् // योग्यस्त्वमसि दौराया भागवत्या न संशयः / पात्रे न वयं कुर्मी यत्नं तद् ग्टह्यतामियम् // ततस्तथेति भावेन प्रतिपद्य गुरोर्वचः / मविवेकैः समालोच्य समं मन्त्रिमहत्तमः // निजराज्ये च संस्थाप्य पुत्रं गार्दूलनामकम् / दिमान्यष्ट जिनेन्द्राणां प्रविधाय महोत्सवम् // पूरयित्वार्थिसङ्घातं मानयित्वा गुरूनखम् / विधाय नगरानन्दं कृत्वा सर्व यथोचितम् // समं मयूरमचर्या प्रधानश्च नरेश्वरैः / तस्योत्तमगुरोः पार्श्व निक्रान्तो विधिपूर्वकम् // ततः संप्राप्य तद्राज्यं मततानन्दसुन्दरम् / मोदमानो महाभागो विहार महीतले // दूतश्च / भनेऽग्टहीतमझेते मैथुनेन समेयुषा / तेन सागरमित्रेण नाटितोऽहमनेकधा // For Private and Personal Use Only Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पछः प्रस्तावः / नानारूपेषु देशेषु ततोऽहं धनलोलुपः / क्लेशराशिनिममात्मा पर्यटामि पुनः पुनः // अथान्यदा महारण्ये पतितोऽहं सुभीषणे / उपविष्टः श्रमोपेतो बिल्वपादपमविधौ // ततश्च / तच्छाखानिर्गतं दृष्ट्वा प्रारोहं भूमिगामिनम् / वक्षणैर्लक्षितं भद्रे मया तत्र निधानकम् // ततः स मागरी भद्रे जातो मे प्रेरकस्तदा / उत्खनेदं यथा शौचं निधानं धनशेखर // ततः खाता मया भूमिदृष्टः मद्रत्नपूरितः / महाकुम्भः प्रभाजालैः प्रकाशितदिगन्तरः // ततः प्रमुदितचित्ते तदाहं वरलोचने / प्रवृत्तो ग्रहणे तस्य सागरस्याज्ञया द्रुतम् // यावगोषणनादेन स्फोटयन्निव दिक्पथम् / उद्भूतस्तत्र वेतालः कालाकारः सुदारुणः / / नयनोल्लासितवालः फेल्कारारावभासुरः / दीर्घदंद्राकरालेन वदनेन यमाधिकः // तेनाहमारटबुच्चैः कृत्वा वदनकोटरे / विपाटितो बलाद्भद्र गाढं कटकटायता // अत्रान्तरे जरां प्राप्ता गडिका मे चिरन्तनौ / भूयो दत्तापरा तूर्णं भवितव्यतया तया // ततस्तदीयमाहात्म्यात्मप्राप्तोऽहं यथा पुरा / For Private and Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / तस्यां पापिष्ठवासायां पुर्या सप्तमपाटके / तत्रानुभूय दुःखानि भूयो भूयो वरानने / भ्रान्तोऽनन्तं पुनः कालं सर्वस्थानेषु सर्वथा // न तदुःखं जगत्यस्ति यत्र प्राप्तं मयानघे / अन्यदा कृतमत्कर्मा प्रोतोऽहं भार्यया तया // यथा / अस्त्यार्थपुच विख्यातं मातादं नाम पत्तनम् / बहिरङ्ग त्वया तत्र गत्वा स्थेयं यथा पुरा / / मयोत / यदाज्ञापयति देवौ / ततः कृतस्तया मम पुण्योदयः सहचरः / वितीर्णा गुडिका / विहितं मया प्रस्थानमिति / यदिदमसुलभं भो लब्धमेभिर्मनुष्येबहुविधभवचारात्यन्तरौणैनरत्वम् / तदपि नयनलोला मैथुनेच्छापरौता लघु धनबजलुब्धा नाशयन्येव मूढाः // ततश्च / विगलितास्त इमे नरभावतः प्रबखकर्ममहाभरपूरिताः / मततदुःखमटन्ति पुनः पुनः मकलकालमनन्तभवाटवीम् // तदिदमत्र निवेदितमञ्जमा जिनवचो ननु भव्यजना मया / इदमवेत्य निराकुरुत द्रुतं नयनसागरमैथुनलोलताम् / इत्युपमितिभवप्रपञ्चायां कथायां लोभमैथुनचक्षु रिन्द्रियविपाकवर्णनः षष्ठः प्रस्तावः समाप्तः॥ For Private and Personal Use Only Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ सप्तमः प्रस्तावः / अथास्ति जगदाताद साह्नादं नाम तत्पुरम् / निःशेषभुवनाश्चर्थकारणं दुःखवारणम् // यत्र रूपेण वौर्यण मिथःस्खे हेन लीलया / मिथुनानि प्रकुर्वन्ति रतिमन्मथविचमम् // तत्र निर्दलिताशेषाचपूगो महारथः / . तेजःप्रणतसामन्तो जीमूतो नाम पार्थिवः // तस्यास्ति रतिसङ्कामा रतिसन्दोहहायिका / लीला नाम महादेवी सर्वान्तःपुरनायिका // अथाग्रहीतसङ्केते भवितव्यतया तया / तदा गुडिकादानात्तस्याः कुक्षौ प्रवेशितः // ततोऽहं नरकाकारे मासानव समर्गलान् / तत्र स्थित्वा विनिक्रान्तो योनियन्त्रनिपीडितः // अथ मां वीक्ष्य मा लोला स्निग्धलोलविलोचना / जातो मे पुत्रकश्चारुरिति तोषमुपागता // जात एवं मया साधे मोऽपि पुण्योदयस्तथा / केवलं नान्नरङ्गत्वात्म दृष्टो बत लीलया // श्रय जीमूतराजाय प्रियङ्कर्या निवेदितः / For Private and Personal Use Only Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 650 उपमितिभवप्रपञ्चा कथा / दत्तं तस्यै महादानं तेन संतुष्टचेतमा // प्रवर्तितो महानन्दः कृतं बन्धनमोचनम् / प्रद्दष्टं निखिलं राज्यं वादितानन्दमर्दलम् // गानपानमहादानखादनप्रवणे जने / अथ निर्वर्तितप्राये तत्र जन्ममहोत्सवे // ज्योतिःशास्त्रे छतोद्योग: सिद्धार्थो नाम विश्रुतः / पृष्टो जीमूतराजेन महासांवत्सरस्तदा // यथा / निवेदयत्वार्यः कुमारजन्मनक्षत्रस्य कीदृशौ ग्रहावलोकनेति / सिद्धार्थनोक्तं / यदाज्ञापयति देवः / समाकर्णयत तावत् / अयमानन्दः संवत्सरः / अतः शरत्कालः / मासः कार्त्तिकः / तिथिईितीयेऽति भद्रा। वारो वृहस्पतिः / नक्षत्रं कृत्तिका / राशिषः / योगो तिः / सौम्यग्रहनिरीक्षितं लग्नं / उच्चस्थानस्थिताः सर्व ग्रहाः / अर्ध्वमुखा होरा / एकादशस्थानस्थिताः शुभतराः पापग्रहा इति / अपि च / .. जातोऽयमौदृशे राशौ कुमारो देव सुन्दरे / येनास्य संपदस्तुङ्गा भविष्यन्ति न संशयः // राजा भिहितं / आर्य क एते राशयः के वामोषां गुणा इति श्रोतुमिच्छामि / सिद्धार्थनोतं / देव समाकर्णय / राशयस्तावदेते मेषो वृषो मिथुनः कर्कः सिंहः कन्या तुला वृश्चिको धनुर्मकरः कुम्भो मौन इति / एतेषाममौ गुणाः / तद्यथा / चक्षुलीलः सदारोगी धर्मार्थ कृतनिश्चयः / पृथजः कृतज्ञश्च विक्रान्तो राजपूजितः // For Private and Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ OOR Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Nyaya Kusnmanjali Prakarara (Text). Vol. I, FAMO. 2-6 Vol. II, Fnac. 1-8 @ 16) each Ho 3 Padamswati, Fase, 1-4 ( 21 ... 80 Parigiata Parvan, (Text) Faso. -5 @ 16/ exoh ... Prakijta-Pningalam, Fago. 1-7 @ 16) each Prithviraj Riga, (Text) Part 11, F'ago. 1-6 @ 18) aoh Ditto (English) Part II, Fabo. 1 3..... Prakpta Laksanam, (Text) Fago. 1 ..... Paracara Smrti, (Text) Vol. I, Faso. 1-8 Vol. II, Pano. 1-6; Vol. Fasc. 1-6 @ 18/ each ... .." Paracara, Institutes of (English) Prabandhacintamani(English) Faso.1-3 @ (12) cash "Bama Veda Sanhita, (Text) Vols. I, Pano, 6-10; II, 1-6; IV,1-6; V, 1-8, @ 16/ each Fasc. Baokhya Sutra Vitti, (Text) Fasc, 1-4 @ 16) each (English) Fago. 1-8 @112) each Sraddha Kriya Kaumudi, Fasc. 1-6... 8acrnta Samhita, (Eng.) Fasc. 1 @/12/ Saddhi Kaumadi, Fago. 1-4 Saddarsana-Samuocaya, Faso. I, ... Taittiriya Sar hita, (Text) Faso. 22-45 @ 16! Tandya Brahmana, (Text) Fasc. 1-19 @ 76/ each Tantra Vartika (English) Faso, 1-6 @ /12/ ... *Tattva Cintamani, (Text) Vol. I, Fasc. 1-9, Vol. II, Faso. 2-10, Vol. III, Fasc. 1-2, Vol. IV, Faso. 1, Vol. V., Faso. 1-6, Part IV, Vol. II, Fasc. 1-12 @ /6/ each Tattvarthadhigama Sutram, Fasc. 1-8 Trikinda-Mandanam, (Text) Fasc. 1.3 @ Tal'si Satsai (Text) Fago. 1-5 @ 16/ Opamita-bhava prapanoa-katha (Text) Faso. 1.9 @ 16 exoh Ovasagadasao, (Text and English) Fasc. 1-6 @ (12) Vallala Carita, Faso. 1 Varga Kriya Kaumudi, Faso. 1-6 @ 16! *Vayu Parana, (Text) Vol. I, Faso. 2-6; Vol. II, Haso. 1-7, @@! each Vidhana Parijata, Fago. 1-8 . . Vivadaratnakara, (Text) Fasc, 1-7 @ /6/ each ... Vrhat Svayambhu Purana, Faso. 1-6 Tibetan Series. Pag-Sam Phi d'ii, Fasc. 1-4 @ 1/ each ... Sher-Phyin, Vol. I, Fasc. 1-5; Vol. II, Faso. 1-8; Vol. III, Fago. 1-8 @ 1/ each Rtoge brjod dpag hkhri S'ia (Tib. & Sans. Avadina Kalpalata) Vol. Faso. 1-5; Vol. II. Fase, 1-5 @ 1) each Arabic and Persian Series: Alamgirnamah, with Index, (Text) Faso. 1-13 @ /6/ each... Al Muqaddasi (English) Vol. I, Fago. I-8 @112) ... Ain-i-Akbari, (Text) Fasc. 1-22 @ 1/ each ... Ditto (English) Vol. I, Faso. 1-7, Vol. II, Faso. 1-6, Vol. III, Fasc. 1-5, @1/12) each " - ** 49 Akbarnamah, with Index, (Text) Fasc. 1-37 @ 1/ each.... 37 Ditto English Vol. I, Fasg. 1-8; Vol. II, Faso, 1-8 @ 1/ each Arabio Bibliography, by Dr. A. Sprenger Badshahnamah, with Index, (Text) Faso. 1-19 @ Catalogue of Arabio Books and Mangsoripts 1-2 Catalogue of the Persian Books and Manuscripts in the Library of the Asiatic Society of Bengal. Faso. 1-3 @ 1/ each Dictionary of Arabio Technical Terms, and Appendix, Faso. 1-21 @ 1/ each Farhang-i-Rashidi, (Text) Faso. 1-14 @ 1) each Fihrist-i-Tusi, or, T'agy's list of Shy'ah Books, (Text) Faso. 2-to@ eaon Futun-ush-Sham of Waqidi, (Text) Faso. 1-9 @ /6f each ... Ditto of Azadi, (Text) Fasc. 1-4 @ 16) each ... Haft Asman, History of the Persian Masnawi, (Text) Faso. 1 History of the Caliphs, (English) Faso. 1-6 @/12) each ... Iqbalnamah-i-Jahangiri, (Text) Fago. 1-3 @ 16) each . Laabah, with Supplement, (Test) 51 Faso. @ /12/ each : Maasir-ul-Umara, Vol. I, Haec. 1-9, Vol. II, Faso. 1-9; Vol. 111, 1.10; Index to Vol. I, Faso. 10-11; index to Vol. II, Faso. 10-12; Index to Vol. 111, Fasc. 11.12@ 160 each ... ... 132 Maghazi of Waqidi, (Toxt) Fasc. 1-5 @ 16/ each For Private and Personal Use Only OOOO000 DO A CAO GO BAC h... - NA AD COCOOO OD OOR Page #399 -------------------------------------------------------------------------- ________________ . .. 12 Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Muntakhaba-t-Tawarikh, (Text) Faso. 1-15 @ 10 saob Ry 5 - Mantakhabu-t-Tawarikh, (English) Vol. I, Fago. 1-7; Vol. II, Fago. 1-5 and 8 Indexes; Vol. II, Fasc. I @ (12) each Muntakhabu-l-Lubab, (Text) Faso. 1-19 /6/ each Ma'asir-j-'Alamgiri, (Text), l'aso. 1-6 @ 8f each Nukhbatu-l-F'ikr, (l'ext) Fasc. 1 .. Nizanii's Khiradnamah-i-Iskandari, (Text) Faso. 1-2 @ 12 each Riyazu-e-Salatin, (Text) Fasc. 1-6 @ /6/ each ... Ditto Ditto (English) Frusc. 1-5 Tabaqat-i-Nasiri (English) Fasc. 1-14 @ /12/ each Ditto Index Tarikh-i-Firuz Bhahi of Ziyan-d-din Barni (Text) Faso. 1-7 @ 16/ each... Tarikh-i-Firizshahi, of Shams-i-Siraj Aif, (Text) Fago. 1-6 @ 6) each... Ten Ancient Arabio Poems, Fasc. 1-2 C 1/8/ each Wis o Ramin, (Text) Faso. 1-5 @ /B/ each Zafarnamah, Vol. I, Fasc. 1-9, Vol. II, Faso. 1-8 @ 16) each Tozuk-i-Jahangiri (Eng.) Faso. I ... 00-,19 0986--08 ... 20 wro ASIATIC SOCIETY'S PUBLICATIONS. 1. ASIATIC RESKARCHES. Vols. XIX and XX @ 10/ each ... 2. PROCEEDINGS of the Asiatio Society from 1866 to 1869 (incl.) @ /6/ per No.; and from 1870 to date @ /8/ per No. 3. JOURNAL of the Asiatic Society for 1848 (12), 1844 (12), 1845 (12). 1846 (6); 1847 (12), 1848 (12), 1866 (7), 1867(6), 1868 (6), 1869 (8), 1870 (8). 1871 (7), 1872 (8), 1873 (8) 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882, (6), 1883 (5), 1884 (6), 1886 (6), 1886 (8), 1887 (7), 1888 (7), 1889 (10), 1890 (11), 1891 (7), 1892 (8), 1893 (11), 1844 (8), 1895 (7), 1896 (8), 1897 (8), 1898 (8), 1899 (8), 1900 (7) & 1901 (7), 1902 (9), 1903 (8), 1904 (16) @ 1/8 per No. to Members and @ 2/per No. to Non-Members. N.B.--The figures enclosed in brackets give the number of Nos. in each Volturse. 4. Journal and Proceedings, NS., Vol. I, Nos. 1-10, 1905, @ 1-8 per No. to members and Rs. 2 per No. to non-memberg. 5. Memoirs Vol. I, No. 1, 4, 5, @ 1/8 to non-members and to members Ditto No. 2 @1] Ditto. Ditto Ditto No. 3 @ 21 Ditto Ditto 6. Centenary Review of the Researches of the Society from 1784-1883 ... A sketch of the Turki langunge as spoken in Erstern Turkistan, by R. B. Shaw (Extra No.. J.4.8.B., 1878) Theobald's Catalogue of Reptiles in th Museuin of the Asiatio Society (Extra No., J.A.S.B., 1868) Catalogue of Mammals and Birds of Barmah, by E. Blyth (Hxtra No. J.A.S.B., 1876) 7. Anis-ul-Musharrabin ... 8. Catalogue of Fossil Vertebrata 9. Catalogue of the Library of the Asiatic Society, Bengal 10. Inayah, a Commentary on the Hidayah, Vols. II and IV, @ 16/ each... 32 11. Jawamlu-l-'ilm ir-riyazi, 168 pages with 17 plates, 4to. Part I 12. Khizanatu-l-'ilm 13. Mahabharata, Vols. III and IV, @ 20/ each .. 14. Moore and Hewitson's Descriptions of New Indian Lepidoptera, Parts I-III, with 8 coloured Plates, 4to. @ 6/ each 15. Sharaya-ool-Islam 16. Tibetan Dictionary, by Csoma de Koros ... 10. 17. Ditto Grammar 18. Kasmiracabda meta, Parts" I and II"@1/8) 19. A descriptive catalogue of the paintings, statues, &o., in the rooms of thie Asiatio Society of Bengal, by O. R. Wilson... 20. Memoir on maps illustrating the Ancient Geography of Kasmir, by M. A. Stein, Ph.D., JI. Extra No. 2 of 1899 ... 21. Persian Translation of Haji Baba of Ispahan, by Haji Shaikh Ahmad-i-Kirmasi, and edited with notes by Major D. O. Phillott. 10 .....3 new w -... 18 c ... ... 8 3 ( Notices of Sanskrit Manuscripts, Fasc. 1-33 @ 1/ paok ... ... 33 Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra N.B.-All Obeques, Money Orders, &c., must be made payable to the " Treasures Asiatic Society," only. 12-10.06. Books Ara Aunnlied by v PD For Private and Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BIBLIOTHECA INDICA: COLLECTION OF PRIENTAL WORKS PUBLISHED. BY THE ASIATIC SOCIETY OF BENGAL. New SERIES, No. 1154. उपमितिभवप्रपञ्चा कथा। सिद्धर्षिप्रणीता। THE UPAMITIBHAVAPRAPANCA KATHA OF SIDDHARSI. SIR-WILLAMJONES IMDCCXLVI-MDCCXCMT ORIGINALLY EDITED BY THE LATE PETER PETERSON, M.A., AND CONTINUED BY PROFESSOR DR. HERMANN JACOBI, of the University of Bonn. FASCICULUS XI. CALCUTTA: PRINTED AT THE BAPTIST MISSION PRESS, AND PUBLISHED BY THE ASIATIC SOCIETY, 57, PARK STREET. 1907. : For Private and Personal Use Only Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir LIST OF BOOKS FOR SALE AT THE LIBRARY or The ASIATIC SOCIETY OF BENGAL, No. 6:7, PARK STREBT, CALCUTTA, AND OBTAINABLE FROM THE 8001 KTY'S AGENTS, MR BERNARD QUARITOH, - 15, PICCADILLY, LONDON, W., AND MR. Orro HARRASSOWITZ, BOOKBELLER, LEIPZIG, GERMANI. Complete copies of those works marked with an asterisk cannot be supplied some of the Fasciculi being out of stock. i 1 4 14 ** - NO COMO O OR CODE COD 0 DOO BIBLIOTHECA INDIOA. Sanskrit Series. *Advaita Brahma Siddhi, Fasc. 2, 4 @110) nach ... Rob. Advaitachinta Kaustnbha, Faso. 1-3 @ /10/ each ... Agni Purava, Fasc. -14 @/10) each Aitariya Brahmapa, Vol. 1, Faso. 1-6; Vol. II, Faso, 1 Faso. 1-5, Vol. IV, Faso. 1-8 @ /10/ each Anu Bhashya, Faso. 2-5 @ /10/ each Aphoriame of Sandilya, (English) Fasc. 1 @11. Aptas, hasrika Prajnaparamita, Kaso, 1-6 W /10/ each #Atharvana Upanishad, Faso. 2-5 @ /10/ each Aqvavaidyaka, Fasc. 1-5 @ /10/ each Avadava Kalpalata, (Sang. and Tibetan) Vol. I, Faso. 1-6; Vol. II. Bago 1-5 @ 1) each A Lower Ladakhi version of Kesarsaga, Fasc. 1-2 @ 1)- each Balam Bhutti, Vol. I, Faso. 1-2 @ 110/ each ... Baudhaynan Sranta Sutra, Faso. 1-8 @ /10/ each *Bbamati, Faso. 4.8 @ (10) each Bhutta Dipika Vol. 1, Fuso. 1-5 @ /10/ each ... Brahma Sutra, Fasc. 1 @ /10/ each Brhadde vata, Faso. 1-4 @ /10/ eaob Brhaddharma Purana, Faso. 1-6 @ /10/ each Bodlicnryavatara of Cantideva, Faso. 1-4, @ /10/ each ... Qatadugani, Fasc. 1-2 @ /10/ each ... Oatalogue of Sanskrit Books and M88., Faso. 1-4 @ 2/ onoh Catapntha Bralumana, Vol. I, Faso, 1-7; Vol. II, Faso. 1-5, Vol. III, Fubo. 1-7 @ /10) each Qatasi hasrik-prnjuaparamiti, Part I, Fabo. 1-12 @ /10) ench Caturvarga Onintamani, Vols. II, Faso. 1-25; Vol. III. Part I, Fasc. 1-18. Part II, Fasc. 1-10, Vol IV, Fnso. 1-5 @[10/ each Qlokavartika, (English) Faso. 1-5 @ 1/4/ each Qrauta Sitra of Apastamba, Fusc. 6-17 @ /10/ each ... Dittoi Cankhayana, Vol. I, Fasc. 1-7; Vol. II, Fano. 1-4; Vol. III, Fasc. 1-4 @ /10/ each ; Vol 4, Faso. 1 .. Ori Bhashyam, Fasc. 1-3 @ /10/ each ... Dan Kriya Kaumudi, Fasc. 1-2 @ /10/ each ... Gadadhara Paddhati Kalasara, Vol. I, Frk. 1-7 @ /10/ each Ditto Aonrasara, Vol. II, Fasc. 1-2 @ /10 Gobbiliya Grihya Satra, Faso. 1-12 @ /10/ each Kala Viveku, Faso, 1-7 @ /10/ each Katantra, Fasc. 1-6 @ 112) each ... Katha Sarit Sagara, (English) Faac, 1-14 @ 1/4/ each ... Kurma Purana, Fasc. 1-9 @ /10/ each Lalita-Vistara, (English) Fasc. 1-3 @ 1/. each *Lalita vistara, Faso. 8-6 @ 10) each Madana Parijata, Fasc. 1-11-a /10/ each Maha-bhasya-pradipodyota, Vol. I, Faso. 1-9; Vol. II, Faso. 1-12 Vol. III, Faso. 1-4 /10/ each. Manutika Saygraha, Fasc. 1-3 @ /10/ each ... Markandega Purana, (English) Fasc. 1-9 @ 1/. each *Markandeya Purana, Faso. 4-7 @ (10/1eaoh ... Mimanea Darcana, Fasc. 3-19 @ (10) eaob ... Nagavartila wasn 1 & a in canh For Private and Personal Use Only 0 VOU . @ 00 . 5 Men Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। कामिनौइदयानन्ददायको जमभीरुकः / चण्डकर्मा मृदुश्चान्ते मेषे जातो भवेन्नरः // अपमृत्युभवेत्तस्य किलाष्टादशवत्सरे / पञ्चविंशतिपर्यन्तवर्षे वापि कथंचन // भ्रष्टस्ताभ्यां पुनर्जीवेच्छतमेकं म्रियेत वा / कृत्तिकाखर्धरात्रेऽसौ चतुर्दश्यां च मङ्गले // भोगी दाता शचिर्दक्षः स्थूलगण्डो महागलः / तेजस्वी रागबहुलः कण्ठरोगी सुपुत्रकः // मविलासगतिः सत्यो लाञ्छनी स्कन्धगण्डयोः / एवं गुणगणोपेतो वृषे जातो भवेवरः / स समानां शतं जौवेत्पञ्चविंशतिको यदि / भ्रयेच्चतुष्यदात्तस्य मरणं रोहिणीबुधे // पुष्टाङ्गो दृष्टिलोलश्च मैथुनासतमानसः / धनाढ्यः करुणोपेतः कण्ठरोगी जनप्रियः // गान्धर्वनाश्यकुशलः कौर्तिभागी गुणोत्कटः / गौरो दौर्घः पटुर्वाचि मिथुनोद्भूतमानवः // जले तस्यापमृत्युः स्थाइत्मरे किल षोडशे / अशीतिको मियेतासौ पौषमासे जलानले // कार्यमारो धनी शूरो धर्मिठो गुरुवत्सलः / शिरोरोगी महाबुद्धिः कृशाङ्गः कृतवेदकः // प्रवासशीलः कोपान्धो बाल्ये दुःखी सुमित्रकः / भृतभृत्यो मनावकः कर्कटोद्भूतमानवः // 121 Upamitibhavaprapanca Kathi, Fasc. XI, N.S. 1104, For Private and Personal Use Only Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 862 उपमितिभवप्रपञ्चा कथा / पतनेन बियेतासौ वर्षाणां विशंतो नरः / अशौतौ वा पुनः पौषे मृगशीर्ष मिते निशि // क्षमो मानौ क्रियायुक्तो वत्सलो मद्यमांसयोः / देशभ्रमणशीलश्च विनीतः शौतभौरुकः // क्षिप्रकोपी सुपुत्रश्च जननीजनकप्रियः / व्यसनौ प्रकटो लोके सिंहे जातो मनुष्यकः // पञ्चाशत्को मियेतासौ यदि वा शतिको मधौ / मघासु जीवितं मुञ्चत्पुण्यक्षेत्रे शनैश्चरे / / विलासिनौजनाहाददायको धनपूरितः / दाता दक्षः कविर्वृद्धभावे धर्मपरायणः // सर्वलोकप्रियो नाट्यगान्धर्वव्यमने रतः / प्रवासशीलः स्त्रौदुःखौ कन्याजातो भवेन्नरः / त्रिंशत्को घियते शास्त्रान्जलावा यदि वा पुनः / अशौतौ मूलनक्षत्रे वैशाखे बुधवासरे // प्रस्थानरोषणो दुःखौ स्फुटभाषी क्षमान्वितः / चलाक्षश्चललक्ष्मीको ग्टहे दर्मितविक्रमः // वाणिज्यदक्षो देवानां पूजको मित्रवत्सलः / प्रवासी सुहृदामिष्टस्तुलाजातो भवेवरः // नियेत विंशतो कुछपातादिभ्योऽथवा पुनः / अशीतावनुराधासु ज्येष्ठे मङ्गलवासरे // बाल्यप्रवासी क्रूरात्मा शूरः पिङ्गललोचनः / परदाररतो मानो निठुरः स्वजने जने // For Private and Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 663 साहसावाप्नलक्ष्मीको जनन्यामपि दुष्टधीः / धूर्तश्चौरोऽफलारम्भी वृश्चिकोद्भूतमानवः // म चेचौराहिशस्त्रानो नियेताष्टादशाब्दकः / पञ्चविंशतिको वापि ततो जीवति सप्ततिम् / शूरः सत्यो धिया युक्तः सात्त्विको जननन्दनः / शिल्पविज्ञानसंयुक्तो धनाढ्यो वरभार्यकः / मानी चारित्रसंपन्नो ललिता घरभाषकः / तेजखौ स्थलदेहच कुलनो धनुजातकः / स चोत्पत्तिदिनानो चेन्निवेतरष्टादश दिने / ततो जीवति वर्षाणां किलामौ सप्तमन्ततिम् / कुजनेष्टो वशः स्त्रीणां पण्डितः पारदारिकः / गीतज्ञो लाञ्छनी गुह्ये पुत्राख्यो माल्यवत्सलः // धनी त्यागी सुरूपश्च शौतालुर्भरिबान्धवः / परिचिन्तितमौख्यश्च संजातो मकरे नरः / म्रियते विंशतौ नोचेत्ततः शूलेन सप्ततौ / शनैश्चरे भाद्रपदे जीवितं स विमुञ्चति // दातालसः कृतघ्रश्च गजेन्द्रतरगखनः / शालूरकुचिनिर्भीको धनभागौ सशक्तिकः / स्तब्धदृष्टिश्चलो हस्ते मानविद्याकृतोद्यमः / पुण्याढ्यः स्नेहहीनश्च कुम्भे जातो भवेन्नरः // स चेदष्टादशे वर्षे व्यानेण न इतस्ततः।। जौवेदशौतिं वर्षाणां चतुर्भिरधिकां नरः // For Private and Personal Use Only Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / गम्भीरचेष्टितः शूरः पटुवाक्यो नरोत्तमः / कोपप्रज्ञारणश्रेष्ठो न त्यागी बन्धुवत्सलः // गान्धर्ववेदको नित्यं सेवकश्चेतरे जने / गच्छति त्वरया मार्ग मीने जातो मनुष्यकः // तदेवं देव ये प्रोता मेषादीनां गुण मया एते पूर्व खशिष्येभ्यः सर्वज्ञेन निवेदिताः // तथाहि / ज्योतिर्जानं निमित्तं च यच्चान्यदपि तादृशम् / अतीन्द्रियार्थं तच्छास्त्रं सर्वे सर्वज्ञपूर्वकम् // ततोऽत्र व्यभिचारः स्यात् केवलं नरदोषतः / विभागं हि न जानौते शास्त्रस्याल्पश्रुतो नरः // एवं च स्थिते / क्रूर ग्रहैन दृष्टाञ्चेबलवन्तश्च राशयः / ततोऽमौषां गुणाः सत्या नान्यथेत्यवधारय // ततो जीमूतराजेनोक्तं / एवमेतनास्त्यत्र मन्देहः / सम्यगावेदितमार्यण। ततः परिपूज्य दानसन्मानादिना प्रहितः सिद्धार्थः / प्रतिष्ठितं च महानन्दपुरःसरं समुचितममये मम धनवाहन इति नाम। दूतश्चास्ति तस्य जीमूतनृपतेः कनिष्ठो भ्राता नौरदो नाम / तस्य पद्मा नाम महादेवौ। मापि तस्मिन्नेवावमरे दारकं प्रसूता। प्रतिष्ठितं तस्याकलङ्क इत्यभिधानं / ततोऽहं लालितोऽत्यन्तं स च नौरदनन्दनः / क्रमेण सुखमन्दोहैस्तत्र वृद्धिमुपागतौ // For Private and Personal Use Only Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / क्रीडितं च ममं तेन बाल्ये धूल्यादिना मया / पिव्यपुत्रभावेन न जातो विरहः क्वचित् // ततश्च / कौमारे वर्तमानस्य भवितव्यतया तया / साधैं तेनाकलङ्कन मम मैत्री नियोजिता // जातः परस्परं स्नेहो निर्मिथ्यं गाढमावयोः / एकोपाध्यायहस्ताच्च ग्टहीताः सकलाः कलाः // तथा च ललमानोऽहमकलङ्कञ्च सुन्दरि / प्राप्तौ क्रमेण तारुण्यं मकरध्वजमन्दिरम् // स चाकलको बाख्ऽपि कौमारे यौवनेऽपि च / लघुकर्मतथा धन्यो न स्पृष्टो दुष्टचेष्टितैः / / किं तर्हि प्रशान्तमूर्तिः पुण्यात्मा विनीतो देवपूजकः / प्रियवादी स्थिरोऽत्यन्नं निर्मलीमसमानमः // स्तोकरागः प्रकृत्यैव विकाररहितः सदा / अज्ञातपरमार्थोऽपि तत्त्ववेदीव भासते // ततः सुमाधुसम्पर्काद्भद्रकस्तनिषेवकः / व्याख्यानश्रवणज्जातः कुशलोऽसौ जिनागमे // तथापि स्नेहभावेन मया माधं दिने दिने / सोऽकलवस्तदा भने विलमत्येव लीलया // अथान्यदा मया नौत: प्रभाते म विचक्षणः / मनोहारिणि लोकार्थमुद्याने बुधनन्दने // For Private and Personal Use Only Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / ततो ममोपरोधेन क्रीडित्वा प्रहरदयम् / अथ मध्याहकालेऽसौ प्रस्थितो ग्रहमंमुखम् // मयोक्तमत्र विश्रम्य मन्दिरे काननान्तरे। ततो गेहे गमिथ्यावः स्थौयतां क्षणमात्रकम् // ततोऽकलङ्कस्तखा मामकं वचनं तदा / उद्यानमध्यभागस्थे प्रविष्टो जिनमन्दिरे // तत्राभिष्ट्रय सद्भक्त्या भगवन्तं जिनेश्वरम् / निर्गतेन मया साधं दृष्टास्तेन सुमाधवः / / ते च तत्राष्टमौं मत्वा स्वकीयवसतेस्तदा / भागता लोकनाथस्य वन्दनार्थमुपोषिताः // ततस्ते विधिवत्मा वन्दित्वा भुवनेश्वरम् / बहिः सिद्धान्तसूत्राणि गुणयन्ति पृथक् पृथक् // परस्परं स्थिता दूरे स्थिरा निर्मलकान्तयः / बहिर्वीपसमुद्रेषु चन्द्रा व महाधियः // अत्यन्तसुन्दराकारा यथेष्टफलदायिनः / तदानौं ते विराजन्ते कल्पपादपमनिभाः // ततोऽभिहितमकलङ्केन / कुमार धनवाहन पश्य पश्येमे मुनयो भगवन्तो मकरकेतना इव रूपेण दिनकरा व तेजखितया सुरशिखरिण दुव स्थिरतया सागरा व गम्भीरतया महर्द्धिसुरकुमारा व लावण्यसमुदयेन दृश्यन्ते / तत् किं पुनर्भगवताममौषामेवंविधगुणयोगेन भुवनराज्योचितानामपौदृशामत्यन्तदुश्चरकष्टचर्याग्रहणे कारणमभूदिति सकौतुकं नश्चेतः / तदेहि For Private and Personal Use Only Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। ___67 तावत् पृच्छामोऽमून्मुनिपुङ्गवान् भगवतः प्रत्येकं यथा किं कस्य वैराग्यकारणमिति / मयो / एवं भवतु // ततो गतावेकस्य मुनेः समीपं / वन्दित्वाकलङ्कन पृष्टोऽसौ मुनिः। भदन्त किं ते वैराग्यकारणमिति। मुनिराह / भट्राकर्णय / लोकोदरे ग्रामे वास्तव्यः कुटुम्बिकोऽहं / तत्र च ग्रामे रात्रौ समन्ताननं प्रदीपनकं। प्रमर्पितं धूमवितानं। प्रबद्धो ज्वालाकलापः / समुल्लसितो वंशस्फोटरवः / समुत्थिता लोकाः। संजातः कोलाहलः / रुदन्ति डिम्भरूपाणि / धावन्ति महेलाः / श्रारारब्यन्ते इन्धाः / क्रोशन्ति पङ्गवः / किलिकिलायन्ते षिङ्गाः / मुष्णन्ति तस्कराः / दह्यन्ते सर्वस्वानि / परिदेवन्ते कृपणाः / सर्वथा संजातममातापुत्रीयमिति। ततस्तादृशे रुमस्ते ग्रामजनदाहिनि प्रदीपनके विबुद्धः कश्चिदेको मन्त्रवादी / म चोत्थाय स्थिती ग्राममध्यवर्तिनि गोचन्द्रके। कृतमनेनात्मकवचं। विहितं रेखया विशालं मण्डलं / पाहता महता शब्देन ते ग्रामेयकलोकाः / यथागच्छत ययमत्र मदीयमण्डले प्रविशत येन न दन्दह्यन्ते भवतां सर्वस्वानि शरीराणि च / ततस्तथा पूत्कुर्वतस्तस्य वचनमाकर्ण्य केचित्खल्पतमा लोकास्तत्र नदीयमन्त्रमण्डले प्रविष्टाः / शेषाः पुनरम्मत्ता व मत्ता व हतहदया इवात्मवैरिका दूव ग्रहग्टहीता दव तस्मिन्नेव तथाविधे प्रदीपनके दह्यमानेषु तथा सर्वखेषु प्रक्षिपन्ति हणकाष्ठभारान् विध्यापयन्ति तमतघटकैः / ततस्तैस्तैमण्डलस्यैः प्रोक्ताः / भो भो भद्रा नायमस्य प्रदीपनकस्य प्रशमोपायः / कि तर्हि यूयमिदं जलेन वा विध्यापयत अत्र For Private and Personal Use Only Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 65 उपमितिभवप्रपञ्चा कथा / वानेन महात्मना विरचिते मन्त्रमण्डले प्रविशत येनेदं प्रशाम्यति भवतां यथास्महेषु प्रशान्त / ते तु लोका तत्तेषां वचनं केचिनाकर्णयन्ति केचिदवधीरयन्ति केचिदुपहमन्ति केचिदुल्लुण्ठयन्ति केचिदिबध्नन्ति केचित्प्रतिकूलयन्ति केचित्तान्प्रति स्यन्ति केचित्ग्रहरन्ति / ततस्ते मण्डलस्था लोकाः स्थितास्तान्प्रति मौनेन / केचित्तु पुण्यभाजस्तेषां वचनं कुर्वन्ति / ततो ममापि तथाभव्यतया प्रतिभातं तत्तेषां मण्डलस्थानां लोकानां सम्बन्धि वचनं / प्रहृष्टी ऽहमुत्नुत्य तत्र मण्डले / दृष्टास्ते मया ग्रामीणलोकाः प्रबलपवनप्रेरणादतिभरीझतेन तेन प्रदीपनकेन बलादारटन्तो दह्यमानाः / ते तु मण्डलस्था लोकाः कियन्तोऽपि प्रव्रजिताः / ततोऽहमपि तेषां मध्ये प्रवजित / तदिदं भद्र मम वैराग्यकारणमिति // ततो इष्टोऽकलङ्कश्चेतसा चलितो द्वितीयमुनेरभिमुखं / न बुद्धो मया कथानकभावार्थः / ततः पृष्टो मथाकलङ्कः / यथा कुमार किमनेन तवाख्यातमौदृग् वैराग्यकारणम् / इदं चाकर्ण्य सहसा किं वा दृष्टोऽसि चेतसा // अकलङ्केनोकं / पाकर्णय। योऽयं लोकोदरो ग्रामो मुनिना भो निवेदितः / यत्र वास्तव्यको होष स समारः प्रतीयताम् // राचिरेव सदा तत्र महामोहतमोमयो। रागद्देषाग्निना तस्यां नित्य लनं प्रदीपनम् // धूमोऽत्र ताममो भावः स च तत्र प्रसर्पति / ज्वालाकलापसंकाशो राजमो भाव उच्यते // For Private and Personal Use Only Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 168 अन्यच्च / तत्र संसारप्रदीपनके ममुल्लसन्ति कलहा वंशस्फोटरवैः समाः / / रागद्वेषानिनोत्तप्ताः समुत्तिष्ठन्ति जन्तवः / / ते च कोलाहलं तत्र कुर्वन्त्येव सुदारुणम् / क्रन्दन्ति डिम्मरूपाभाः कषायाश्चित्ततापिनः // अशुद्धलेश्यासंज्ञाश्च धावन्येता महेलिकाः / अन्धा व रटन्यत्र मूर्खा रागानिता पिताः / / जानन्तोऽपि क्रियाहौना नराः क्रोशन्ति पङ्गवः / सदा किलिकिलायन्ते नास्तिकाः षिगसबिभाः // मुष्णन्ति धर्मसर्वस्खं नृणामिन्द्रियतस्कराः / तथात्मगेहसाराणि दह्यन्ले रागवहिना // केचित्तु परिदेवन्ते तहवा कृपणा इव / किं कुर्मः शक्यते नेदं विध्यापयितुमौदृशम् // तदेवमौदृशं भट्र मरा गाढविमंस्थुलम् / भवप्रदीपनं रौद्रं साधुना तेन वर्णितम् // परस्परं हि लोकानां तत्र चाता न विद्यते अमातापुत्रकं तेन कारणेन निवेदितम् // मन्त्रवादी पुनस्तत्र विबुद्धः परमेश्वरः / मर्वज्ञस्तेन चोत्थाय विहितं तीर्थमण्डलम् / / तच्च गौचन्द्रकाकारे मध्यलोके प्रकाशितम् / कृतात्मकवचेनैव सूत्रमन्त्रस्य रेखया // श्राकानं जीवलोकानां धर्मदेशनया कृतम् / 122 For Private and Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 17. उपमितिभवप्रपचा कथा / उत्साहिताश्च ते तेन तीर्थचन्मन्त्रवादिना // ततः केचिन्महासत्त्वा भव्याः कल्याणभागिनः / श्रुत्वा भगवतो वाक्यं स्थितास्तत्तीर्थमण्डले // ते केवलमतिस्तोका यतस्ते भवचारिणम् / अनन्तभागे वर्तन्ते ते च मुक्काः प्रदीपनात् // अन्ये पुनर्महामूढा रागद्वेषाभिदौपितम् / विध्यापयन्ति विषयैस्तत्मसारप्रदीपनम् // बद्धाः पुत्रकलत्रादौ कुर्वन्ति धनसञ्चयम् / तदिदं दणकाष्ठानां भारैर्गाढं विवर्धनम् // तथा / मायालोभमदक्रोधान् कुर्वन्ति सततं जनाः। स एष छतकुम्भाना प्रक्षेपस्तस्य वर्धकः // तौर्यमण्डलमध्यस्थैर्न तिष्ठन्ति निवारिताः / मापि प्रशमतोयेन तत्ते विध्यापयन्यहो // प्रवेशं च न कुर्वन्ति तत्र सत्तीर्थमण्डले / नाकर्णयन्ति तदाक्यमुपहामादि कुर्वते // केचिदेव प्रबुध्यन्ते यथायं मुनिसत्तमः / प्रबुद्धो वचनात्तेषां प्रविष्टस्तीर्थमण्डले // दृष्टाश्चानेन ते लोकाः संसारोदरचारिणः / रागद्वेषाग्मिनात्यन्तं दह्यमानाः सुविकलाः // अशुद्धवाध्यवसायाख्यः पवनः प्रेरयत्यलम् / तत्र लोकोदरगामे तं रागद्वेषपावकम् // For Private and Personal Use Only Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / ततः सोऽतिभरीभूतो जीवान् ग्रामेयकानिव / दहत्यारटतोऽमौषां मुनौनां पश्यतामपि // यत्पुनरनेन मुनिनाभिहितं यथा ते तु मण्डलस्था लोकाः कियन्तोऽपि प्रव्रजितास्ततोऽहमपि तेषां मध्ये प्रवजितः तद्भद्र धनवाहन वक्रोकिगर्भमवगन्तव्यं / मयोक्तं / कुमार कथमौदृशौ पुनरत्र वक्रोक्तिः / अकलङ्कनो।। मत्तौर्यमण्डले तत्र यतो लोकाश्चतुर्विधाः / माधवः श्रावकाः साधः श्राविकाच व्यवस्थिताः // ततः प्रत्रजितास्तत्र कियन्तोऽपि न शेषकाः / एषोऽपि च मुनिस्तेषां मध्ये प्रव्रजितः स्फुटम् // तदेवमौदृशं भद्र वक्रोक्त्या तेन माधुना / प्रदीपनकमुद्दिष्टं चारु वैराग्यकारणम् // इदं च सकलं बुद्धं यच्चमत्कारकारणम् / मया कथयतोऽस्यैव दृष्टोऽहं तेन चेतमा / चिन्तितं च मया भद्र सत्यमेतन्मुनेर्वचः / मतां मदा प्रदीप्तो हि भवो वैराग्यकारणम् // तथाहि। प्रदीपनकदाहेन दाहयन्तौह मानवाः / श्रात्मानं ये जडास्तस्माबिस्मरन्ति महाधियः / अन्यच्च / श्रावयोः प्रतिबोधार्थमिदमेतेन माधुना। प्रदौपनकमुद्दिष्टमात्मवैराग्यकारणम् // For Private and Personal Use Only Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 972 उपमितिभवप्रपञ्चा कथा। तथाहि किल। प्रदीपनकसङ्काशे संसारे दह्यमानयोः / युवयोरपि युक्त हि प्रवेष्टुं तीर्थमण्डले // भावतोऽत्र प्रविष्टानां धन्यानां तीर्थमण्डले / रागद्वेषाग्निना दाहो न ममस्ति कदाचन // एतच्च रोचते मह्यं मुनेराकूतमुत्तमम् / तुभ्यं किं रोचते नेति न जाने घनवाहन // ततो मयाकलङ्कस्य तच्छ्रवा वचनं तदा / मौनमालम्बितं भद्रे पापपूरितचेतसा // ___ अचान्तरे द्वितीयस्य मुनेर्मूलं मया मह / मोऽकलङ्कस्तदा प्राप्तो विहितं तस्य वन्दनम् // पृष्टश्चावसरे माधुः किं ते वैराग्यकारणम / मुनिराह यथा मौम्य समाकर्णय माम्प्रतम् // श्रापानक मया दृष्टं मद्यपानपरायणम् / तदेव मम संजातं भट्र वैराग्यकारणम् // मदापूर्णितमर्वाङ्गस्त त्राहं मत्तपालकः / भासं ततः कृपोपेतैाह्मणैः प्रतिबोधितः / / अकलङ्केनोक्तं / यादृगापानकं तनो भवांस्तत्र यथा स्थितः / ये च ते ब्राह्मणाः मर्वमेतदाख्यातुमर्हसि // मुनिनोक्तं / अनेकवृत्तवृत्तान्तमनन्तजनसङ्कुलम् / For Private and Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / यथास्थितं तदापानं को हि वर्णयितुं चमः // तथापि लेशतः किंचित्तल्वरूपं नरोत्तम / पुरस्ते वर्णयिष्यामि तत्सम्यगवधारय / तद्यथा। बहुभेददरामवतुष्टजनं वरभाजनराजि विचित्रसुरम् / शितिनौरजरजितमचषकं जनमोदनकारणमत्सरकम् // मदिरामदघूर्णितर्वजनं बहुलामविलासविकासकरम् / लमदुद्भटबोलविगानपरं कृततालमझारवरामशतम् // अन्यच्च। एवं प्रौढमनोरमकान्तजनाढ्यं गाढमदोद्धरयोषिदुपेतम् / श्रादिनिवेशविहीनमनन्तं लोकनभोभिधभूमिनिविष्टम् // वादितमदलकोटिसकांस्यं वैणिकनादविवर्धिततोषम् // वंशविरावममुद्धतवो, वोविघोषितगोत्रमहस्रम् // च। नर्तनगानविलासनपानैः खादनदानविभूषणमानैः / संततभावरमैः समुपेतं लोकचमत्कतिकारणमेतत् // तदेवं मर्वसामग्रौयुकं दर्शित विभ्रमम् / श्रापानकं मया भद्र तच नित्यं निषेवितम् // लोके नास्ति तदाश्चर्य नापि तत्संविधानकम् / यत्तत्रापानके सौम्य न मया प्रविलोकितम् // अनन्तास्तत्र विद्यन्ते ये लोका मदघर्णिताः / न चेष्टन्त न भाषन्ते चिन्तयन्ति न किंचन // For Private and Personal Use Only Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / न च संव्यवहारं ते कंचित्कुर्वन्ति लौकिकम् / मृतमूर्छितरूपेण सदा तिष्ठन्ति केवलम् // अनन्ताश्चापरे लोकाः सद्रपाकारधारकाः / किं तु ते लोककार्याणि विदधत्यन्तरान्तरा // तथान्ये तादृशा एव मदिरामदपूर्णिताः / असंख्यास्तत्र विद्यन्ते नरा भोः पार्थिवादयः // अन्ये पुनरसंख्याता निर्भरं मद्यपायिनः / न जिन्ति न पश्यन्ति नापि श्टण्वन्ति किंचन / लुठन्तः केवलं भूमावाराटौर्मुञ्चमानकाः / लिहन्ति जिहया किंचिन्मदेन इतमानमाः // तथापरे पुनस्तत्र लोका जिघ्रन्ति किंचन / न टण्वन्ति न पश्यन्ति तेऽप्यसंख्याः प्रकीर्तिताः // अन्ये तु लोचनोन्मेषात्पश्यन्तोऽपि पुरःस्थितम् / नाकर्णयन्त्यसंख्याता मदापूर्णितचेतनाः // संख्यातीताः पुनर्भट्र लोकास्तत्रापरे मया / मदिरामददोषेण लक्षिताः शून्यमानसाः // अन्ये पुनरमंख्याता दृष्टाः प्रस्पष्टचेतनाः / केवलं तेषु दुर्मद्यं सदाकालमवस्थितम् // ततश्चैते विद्यन्ते भद्र भिद्यन्ते पाश्यन्ते रुष्टवैरिकैः / परस्परमदापाताः कुर्वन्ते तोत्रवेदनाः // असंख्याः पुनरन्येऽपि लोकास्तत्र विलोकिताः / For Private and Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। श्रापानके मया सौम्य मदिरोड्धान्तचेतसः // नास्ति तेषामकर्तव्यं बिभ्रतां पशुरूपताम् / पाराटीस्तेऽपि मुञ्चन्ति गच्छन्ति जननीमपि // धर्माधर्म न जानन्ति सर्वकार्याणि कुर्वते / अव्यक्रघोषास्तिष्ठन्ति लोलमाना महौतले // केचिदुत्नुत्य गच्छन्ति मदिराधा विहायसा / केचिज निमन्जन्ति नितरां मदनिर्भराः // अन्यच्च / तेऽपि कुर्वन्ति दुर्मद्यं युध्यन्ते च परस्परम् / महन्ते तौवदुःखानि मद्यं सर्वापदां पदम् // तथान्ये तत्र विद्यन्ते संख्यातीता मनुष्यकाः / ते पुनर्द्विविधा ज्ञेया गाढमत्तास्तथेतरे // अत्र ये गाढमत्तास्ते लोलमाना भुवस्तले / वान्तं पित्तं शकृन्मूत्रं भक्षयन्ति वराककाः // इतरे भद्र संख्येयास्ते पुनर्मदिरातराः / युध्यन्ते ब वरूगन्ते नृत्यन्युअर्हसन्ति च // गायन्ति बहु भाषन्ते पर्यटन्ति निरर्थकम् / लठन्ति भयो धावन्ति विलासोलासतत्पराः // मलाविलानि जाम्बालश्लेभपूर्णनि योषिताम् / चुम्बन्ति वक्त्रनेत्राणि पाचरन्यसमञ्जसम् // अनेकविब्बोकपरा मातापित्रादिमारणम् / अनार्यकार्यचौर्या दि सर्व ते कुर्वते नराः // For Private and Personal Use Only Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा गृह्यन्ते राजपुरुषैः महन्ते तीनवेदनाः / मद्यान्नैव विरज्यन्ते मार्यमाणा अपि स्फुटम् // अन्ये पुनरसंख्याताश्चतईन्दव्यवस्थिताः / लोकाः सन्ति मदानाता: सदा कलकलप्रियाः // वेणवीणाकलं गौतं नाटकप्रेक्षणनि च / विलासास्वर्यनिर्धाषा नोपशाम्यन्ति तत्पुरः // तेऽपि नृत्यन्ति वल्गन्ते हसन्युच्चै रुदन्ति च / साधं तेऽप्यात्मयोषाभिः कुर्वन्यात्मविडम्बनम् // किंच। मदिरामददोषेण शोकेगिर्वविहलाः / चतुष्टयेऽपि ते लोकाः सदुःखाः सुखमानिनः // संख्याताः पुनरन्येऽत्र मन्यापानकवर्तिनः / ये नो पिबन्ति तन्मद्यं मध्यस्थाः परमासते // ततस्ते तेन लोकेन सततं मद्यपायिना / अपिबन्तोऽभिधीयन्ते ब्राह्मणा इत्यसूयया // तथा / तस्मादापानकादन्ये बहिर्भूता महाधियः / अनन्ता भद्र विद्यन्ते लोकास्ते मदवर्जिताः // पापानकं हि पश्यन्तस्तादृशं ते विसंस्थलम् / तस्मान्मुकाः प्रमोदन्ते निर्बाधाः मततोत्सवाः // इतश्च / For Private and Personal Use Only Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः. प्रस्तावः / 677 आयेषु भद्र लोकेषु स्थिलाहं मदधूर्णितः / स्लुठवितस्ततः प्राप्तो द्वितीयेषु कथंचन // ततस्तेषु पुनः स्थित्वा तथैव मदघर्णितः / गतस्ततौयलोकेषु लुठनुद्दामलीलया | स्थित्वा तेष्वपि भूयांस काल मद्येन विहलः / गतचतुर्थलोकेषु ततोऽहं मदिरातुरः / एवं च ये मया पूर्वं कथितास्ते त्रयोदश / लोकभेदाः समासेन स्वरूपेण च वर्णिता / / तेषामाद्यश्च यो भेदो यौ च पर्यन्तवर्तिनौ / एतत्त्रयं विमुच्याहं शेषभेदेषु हिण्डितः // दशापि ते मया भेदा भद्रापानकवर्तिनः / अनन्तवाराः पापेन भूयो भूयो निषेविताः // ततश्च / वान्तपित्ताशुचिरलेभमूत्रजाम्बालपिच्छिले / प्रतिबीभत्मदुर्गन्धे तत्रापानकभूतले // कचिलुठन् क्वचिद्रियन क्वचित्मर्पवितस्ततः / उत्तिष्ठविपतबुच्चैरारटन्मद्यवेगतः // हसन्नृत्यन् रुदन् धावन् युध्यमानो जनैः सह / श्रास्फोमानो बलिभिः कुश्यमानः क्षणे क्षणे // प्रहारजर्जरो देहे दुःखलक्षैः प्रपौडितः / एवं विचरितस्तत्र भद्राई बहुशस्तदा // अन्यदा दृष्टोऽहं तैरापानकमध्यस्थैर्ब्राह्मणैः। संजाता तेषां For Private and Personal Use Only Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 878 उपमितिभवप्रपञ्चा कथा। भगवतां ममोपरि करुण। चिन्तितमेतैः / यथा / अयं मद्यदोषेण भूरि दुःखमनुभवति वराकः। ततः कथंचित्कारयामोऽमुं मद्यविरतिं येन यथा वयं सुखिनः संपन्नास्तथायमपि सुखितो भवति। ततो विहितस्तैर्मम प्रतिबोधनार्थं यत्नः। अहं तु मदिरामदापूर्णितः पूत्कुर्वतामपि तेषां न किंचिच्चेतयामि अलब्धचेतनश्च पुनः पुनः पर्यटामि तेषु सर्वेषु लोकभेदेषु / बडशो वदतां पुनः क्वचित्तेषां ब्राह्मणानां दत्तो मया इंकारः। ततस्तावत्र्यतितं यावदपगतो मे मदिराघस्मारकः / समामादिता चेतना। दत्तं प्रतिवचनं / ततः कथितास्तैर्मम मद्यदोषाः / प्रत्यायितोऽहं / कारितो मद्यविरतिं। संजातोऽहमपि तादृशो ब्राह्मणः / ते तु ब्राह्मणाः सर्वेऽपि प्रव्रजिताः। ततोऽहमपि तेषां मध्ये प्रव्रजितः / केवलं न जौर्यति ममाद्यापि निःशेषं मद्याजीर्ण। तदपि प्रव्रज्यया जरयिष्यामि / तदिदं भटू मम वैराग्यकारणमिति। तदेवं भद्रग्टहीतसङ्केते थावदिदमावेदयति स माधुस्तावदकलङ्कस्य किमनेन निवेदितमिति प्रवृत्तो विमर्शः। ततो विचारयतः संजातं जातिस्मरणं / स्मृतं पूर्वभवाभ्यस्तं श्रुतं / ततो लक्षितो मुनिवचनस्य भावार्थः / प्रमुदिती मनमा / वन्दितो मुनिवरः / प्रवृत्तस्तृतीयमुनेरभिमुखं / पूर्ववत्पुनः पृष्टो मया यथा किमनेनाख्यातमिति / ततोऽभिहितमकलङ्केन / भद्र घनवाहन अयमपि संसार एवापानकरूपतयानेन मुनिनात्मनो वैराग्यकारणमित्याख्यातः / तथाहि / सत्यमापानकरूप एवायं हन्त समारो वर्तते। यतोऽत्र वृत्ता वर्तन्ते वीन्ति चानन्ता वृत्तान्ताः। मत्तपालकायन्तेऽत्रानन्ता जीवाः / ना नत्ता For Private and Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। E76 विविधमद्यायतेऽष्टविधं कर्मप्रकृतिजालं / विशेषतः पुनरामवायन्ते कषायाः / मरकायन्ते नोकषायाः / सरायन्ते घातिकर्माणि / विचित्रभाजनायन्ते श्रायूंषि / तदाधारतया चषकायन्ते जन्तुशरौराणि / कर्ममद्योपयोगहेतुतण नौलनीरजायन्ते तेषु हृषीकाणि तद्विभूषकतया / लौल्यहेतुतया च घूर्णन्ते कर्ममधमत्ताः सर्वेऽमौ जन्तवः / कुर्वन्ति रामविलासलामविकासहासविब्बोकादिकलकलं। मर्दलायन्तेऽत्र कलहाः / कंसालकायन्ते संगमगायन्तः खलजनाः। वीणायन्ते दुःखितजनपरिदेवनानि / वंशरवायन्ते मशोकलोककरुणकूजितानि। मुगुन्दशब्दायन्त प्रापगतजनतिमितिमायितानि। कसिकायन्ते प्रियविप्रयोगादौ जनदैन्यरुण्टितानि / वोवृन्दायन्ते गाढमज्ञतया मूर्खलोकाः। कमनीयनरायन्ते विबुधाः / प्रौढललनायन्ते तदापारमः / अनादिनिधनं चेदं संसारापानक मदा निविष्टं लोकाकाशभूमौ युक्तं नर्तनगानविनमनखादनपानदानमानविभूषणादिभिः समस्तभावे.ल्याभिवृद्धिकारणं जडानां विरागताहेतुर्विवे किनां / ये चानेन मुनिना तत्रापानके त्रयोदशभेदा लोकाः कथितास्तेऽत्र जौवा द्रष्टव्याः / तथाहि / प्रथम प्रतिपादितस्तावदमांव्यवहारिको जौवराशिः / तदनन्तरं निवेदिताः सांव्यवहारिका वनस्पतयः। ततः कथिताः पृथिव्यप्तेजोवायवः / ततो दर्शिता द्वौन्द्रियाः। ततो निर्दिष्टास्त्रौन्द्रियाः। ततो वर्णितायतुरिन्द्रियाः / ततः प्रख्यापिता असंज्ञिपञ्चेन्द्रियाः। ततः प्रकीर्तिता नारकाः / ततः संगीताः पञ्चेन्द्रियतिर्यञ्चः / तदनन्तरमुद्दिष्टाः संमूर्छनजगर्भजभेदेन द्विविधा मनुष्याः। ततः प्रकाशिताश्चतर्नि For Private and Personal Use Only Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / कायवर्तिनो देवाः / ततः प्रकाशिता ब्राह्मणा इति वाचोयुज्या संयतमनुष्याः। ततः संशब्दिताः संसारापानकाइहि ता भगवन्तो मुक्तात्मानः / उद्योतितं सर्वेषां सम्बन्धि संख्याप्रमाणं / निगदितं लेशोद्देशतो लक्षणं / सूचितानि तेषां सम्बन्धौनि विविधर्मविधानकानि। अभिहितश्च स तदा तन्मध्ये कर्ममद्यपानेन मुनिनात्मा / पाख्यातममांव्यवहारिकजीवराशिमध्ये प्रथममात्मनोऽवस्थानं / प्रकटितमनन्तकालात्कथंचित्ततो निर्गमनं / तदनन्तरमाविर्भावितः मांव्यवहारिकवनस्पतिवात्मनो निवासः / ततो व्याकृतं दशवपि स्थानेषु भूयो भूयः पर्यटनं / निषिद्धमांव्यवहारिकसंयतमनुष्यमुक्तात्मस गमनं / विस्फारितास्तेषु दशसु स्थानेवात्मनः संभविन्यस्तौनदुःखविडम्बनाः। तदेवं भद्र संमारो महापानकसन्निभः / श्रात्मनो दुःखहेतुश्च मुनिना तेन दौपितः // यत्तु तैाधणैः पश्चादृष्टोऽहं प्रतिबोधितः / यत्नेनेत्यादि तत्मवें युज्यमानमुदाहृतम् // तथाहि / अनादिभवभावस्य तत्वभावत्वयोगतः / उत्शष्टाद्याखतीतासु तथा कर्मस्थितिब्बलम् // भूयो भूयः सुसाधूनां सम्पर्केऽपि नरादिषु / प्राप्ने द्रव्यश्रुते भूरिवाराघर्षणघूर्णनात् // यत्रावाप्नोति सम्यक्त्रं न ज्ञानं नापि सक्रियाम् / जौवः सुमाधुमध्येऽपि कर्ममद्येन चूर्णितः // For Private and Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 681 मोऽयं घसारको भद्र घोरो भूरिभवावहः / येन विश्रान्तचित्तोऽयं बम्ममोति पुनः पुनः / समस्तेष्वनुकूलेषु ततः कालादिहेतषु / राधावेधोपमं भद्र जौवोऽयमतिदुर्लभम् // सद्दर्शनमवाप्नोति कर्मग्रन्थिं सुदारुणम् / निर्भिद्य शुभभावेन कदाचित्कश्चिदेव हि // सुमाधुब्राह्मणानां भो जीवं पूत्कुर्वतामस्वम् / धर्मदेशनया बोधः सोऽयं इंकार उच्यते // दर्शनं मुक्तिबीजं च सम्यत्वं तत्त्ववेदनम् / / दुःखान्तकृत्मुखारभः पर्यायास्तस्य कौर्तिताः / सति चामित्रौ धन्यः सम्यग्दर्शनसंयुतः / तत्त्वश्रद्धानपूतात्मा रमते न भवोदधौ // स पश्यत्यस्य यद्रूपं भावतो बुद्धिचक्षुषा / सम्यक् छास्त्रानुसारेण रूपं नटाक्षिरोगवत् // तदृष्ट्वा चिन्तयत्येवं प्रशान्तेनान्तरात्मना / भावगर्भ यथाभावं परं संवेगमाश्रितः // यदुत जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुतः / क्लेशाय केवलं पुंसामहो भौमो भवोदधिः // सुखाय तु परं मोक्षो जन्मादिक्लेशवर्जितः / भयशक्त्या विनिर्मुको व्यावाधावर्जितः सदा // हेतुर्भवस्य हिंसादिर्दु खाद्यन्वयदर्शनात् / For Private and Personal Use Only Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 62 उपमितिभवप्रपञ्चा कथा / मुकः पुनरहिंसादिOबाधाविनिवृत्तितः // बुद्धवं भवनैर्गुण्यं मुनश्च गुणरूपताम् / नदथें चेष्टते नित्यं विशद्धात्मा यथागमम् // दुष्करं क्षुद्रसत्त्वानामनुष्ठानं करोत्यमौ / मुन्नी दृढानुरागत्वात्कामोव वनितान्तरे // उपादेयविशेषस्य न च सम्यक्प्रसाधनम् / दुनोति चेतोऽनुष्ठानं तद्भावप्रतिबन्धतः // ततश्च दुष्करं तब सम्यगालोचते यदा / अतोऽन्यदुष्करं न्यायाद्धेयवस्तुप्रसाधनम् // व्याधियस्तो यथारोग्यलेशमामादयन बुधः / कष्टेऽप्युपक्रमे धौरः सम्यक्प्रोत्या प्रवर्तते // संसारव्याधिना यस्तस्तविज्ञेयो नरोत्तमः / शमारोग्यलवं प्राप्य भावतस्तदपक्रमे // प्रवर्तमान एवं च यथाशनि स्थिराशयः / शुद्धं चारित्रमामाद्य केवलं लभते क्रमात् // ततः स सर्वविद्भूत्वा भवोपग्राहिकर्मणः / ज्ञानयोगात्क्षयं कृत्वा मोक्षमाप्नोति शाश्वतम् // मत्माधुगरूसंपाद्या सेयं कल्याणमालिका / प्रायेण चास्य जीवस्य यतः प्रोकं मनीषिभिः / किं तत् / माधुसेवा मदा भक्त्या मैत्री सत्त्वेषु भावतः / श्रात्मौयग्रहमोचन धर्महेतुप्रमाधनम् // For Private and Personal Use Only Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 983 उपदेशः शुभो नित्यं दर्शनं धर्मचारिणम् / स्थाने विनय इत्येतत् साधुसेवाफवं महत् // तथा। मैत्रौं भावयतो नित्यं शुभो भावः प्रजायते / ततो भावोदकाजन्तोईषानिरुपशाम्यति // तथा। अशेषदोषजननी निःशेषगुणघातिनी। श्रात्मीयग्रहमोक्षण तृष्णा हि विनिवर्तते / एवं गुणगणोपेतो वि द्धात्मा स्थिराशयः / तत्त्वविद्भिः समाख्यातः सम्यग्धर्मस्य माधकः // ततोऽनेनापि मुनिना ब्राह्मणाकारधारकैः / अहं बोधित इत्युक्त माधुभिः करुणापरैः // ततोऽमुनानुसारेण यदनेन कथानके / प्रागुतं तत्वयं योज्यं स्पष्टत्वान्नाभिधीयते / अपि च / कर्ममधरताः सर्वे भद्राविरतजन्तवः। भवापानकमध्येऽपि साधवस्तत्यराङ्मुखाः // तैरेव यत्नतः माधुः कर्ममद्यानिवारितः / ततः प्रव्रजितो जात इदं वैराग्यकारणम् // प्रव्रज्यया च तत्कर्म मद्याजौर्णमयं मुनिः / जरयित्वा भवापानावहि तो भविष्यति // किं च / For Private and Personal Use Only Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपचा कथा / न युक्रमौदृशे स्थातुमावयोरपि पिच्छिले / मंसारापानके भद्र दुःखदे घनवाहन // ततोऽग्टहीतसङ्केते भद्रे तत्तादृशं वचः / श्राकलनं न मेऽद्यापि बोधकारणता गतम् // स्थितोऽहं मौनमाचब्य शून्यारण्ये मुनिर्यथा / __ अथाकलङ्कः संप्राप्तो मुनेलं मया सह // तदंधियुगलं नत्वा भक्रिपूरितचेतसा / ततः पृष्टोऽकलङ्केन सोऽपि वैराग्यकारणम् // तेनोकमरघट्टो मे जातो वैराग्यकारणम् / तदाककिलङ्कन चेतमा परिचिन्तितम् // अये। यादृशं मुनिना पूर्व प्रदीपनकमौरितम् / भापानकं च तनूनमरघट्टोऽपि तादृशः // अथोकमकलङ्केन तदानौं स्मितबन्धुरम् / निवेदय महाभाग तं मम प्रकटाचरैः // मुनिनोकं मया दृष्टः सोऽरघट्टो नरोत्तम / नित्यं युक्तो वहबुच्चैः मंपूर्णा भवनामकः // रागद्वेषमनोभावमिथ्यादर्शननामकाः / चत्वारः कर्षकास्तत्र ते च मारथयो मताः // महामोहः पुनस्तत्र सर्वमौरपतिः स्मृतः / मोऽरघट्टो वहत्यस्य प्रतापेन महात्मनः / विनापि चारौपानीयं वेगवन्तो बलोद्धृताः / For Private and Personal Use Only Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। कषायसंज्ञकास्तत्र बलोवर्दास्तु षोडश // हास्यमोकभयाद्यास्तु निपुणाः कर्मकारकाः / जुगुप्सारत्यरत्याद्यास्तेषां च परिचारिकाः // दुष्टयोगप्रमादाख्यं तत्र तुम्बद्वयं महत् / विलासोल्लामविब्बोकरूपास्तवारकाः स्मृताः // पापाविरतिपानौयपूर्णोऽदृष्टतलः सदा। तत्रासंयतजौवाख्यः कूपो दृष्टो भयङ्करः // पापाविरतितोयौघमन पूरितरेचितम् / सुदीर्घ जीवलोकाख्यं घटीयन्त्रमुदाहृतम् // मरणाख्यैः पुनर्नित्यं वहन्नेष विभाव्यते / पट्टिकाघट्टखादारैर्दूरादपि विवेकिभिः // अज्ञानमलिनात्माख्यो ज्ञेयस्तत्र प्रतीच्छकः / दृढं मिथ्याभिमानाख्यं तस्य दार्पटिकं मतम् // संक्लिष्टचित्तता नाम तत्र निर्वहणौ मता / भोगल्लोलुपता नाम कुल्या तत्रातिदौर्घिका / जन्मसन्तानसंज्ञं तु तत्र यावमुदाहृतम् / अपरापरजन्माख्यास्तत्र केदारका मताः // कर्मप्रकृतिजालाख्यं तत्र बोजमुदाहृतम् / तज्जीवपरिणामाख्यो वापकस्तस्य कीर्तितः / ततश्च / उप्तं तेनारघट्टेन मितं निष्पत्तिमागतम् / सुखदुःखादिमस्यौषजनकं तदुदाहृतम् / / 121 For Private and Personal Use Only Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपभितिभवप्रपञ्चा कथा / सेचनार्थं पुनस्तस्य मदोत्साहपरायणः / पानान्तिकोऽस्त्यसबोधो महामोहनिरूपितः // तदेवं सर्वमामग्रीसंयुक्त मततधमे / भवारघट्ट तचाहं प्रसुप्तः सुचिरं स्थितः // इतश्च / योऽयं मुनिवरो भद्र दृश्यते ध्यानतत्परः। दूरवर्ती महाभागो गुरुरेष ममाधुना // अनेन तत्र सुप्तोऽहं गाढमंमूढचेतनः / कृपापरीतचित्तेन यत्नतः प्रतिबोधितः // ततः संदर्शितोऽनेन ममस्तोऽपि यथास्थितः / भवारघट्टो मे भद्र ततश्चेदं निवेदितम् // यदुत खामी त्वमस्य मर्वस्य फलभोका न संशयः / जन्तो भवारघट्टस्य किं न जानामि मूढक // केवलं अनन्तदुःखसन्तानहेतुस्ते नात्र संशयः / जन्तो भवारघट्टोऽयं ततम परित्यज / / मयो / यथा त्यको भवत्येष साधो तन्मे निवेदय / मुनिनोक्र महामत्त्व प्रव्रज्या ग्टह्यतामियम् // एनां भागवतौं दीक्षां ये ग्टहन्ति नरोत्तमाः / भावतस्तैः प्रहौणोऽयमरघट्टो भवत्यलम् // For Private and Personal Use Only Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / ततस्तथेति भावेन प्रतिपद्य मुनेर्वचः / कतं मयेदं मे भद्र जातं वैराग्यकारणम् // ततोऽकलङ्कस्तच्छ्रुत्वा तं मुनिं प्रत्यभाषत / भदन्त चार संपवं तव वैराग्यकारणम् // कस्य वा न भवत्येष मकर्णस्य विरकये / भवारघट्टो जीवस्य दृष्टिगोचरतां गतः // ततोऽभिनन्द्य तं साधु वन्दित्वा भक्तिनिर्भरः / सोऽकलको मया साधं तुर्यमाध्वन्तिके गतः // अथ वन्दनकं कवा मम बोधविधिमया / पृष्टस्तेन महाभागः मोऽपि वैराग्यकारणम् // मुनिराह वयं चट्टा नानारूपाः क्वचिन्मठे / तिष्ठामस्तत्र चायातमस्मद्भकं कुटुम्बकम् // अनेकमानुषैर्युकं पञ्चमानुषतन्त्रितम् / अस्माभिः प्रतिपनं तकिलेदं हितवत्मलम् // शत्रुरूपं च तद्भद्र वर्तते परमार्थतः / ततस्तेन कृतं चित्रं मादरं छात्रभोजनम् // अथाविज्ञातमहावाश्चिचभोजनलोलुपाः / ते छात्रा भक्षणाबाता नितरां पूरितोदराः // तच तैर्मानुषैस्तादृङमन्त्रयोगैर्विनिर्मितम् / भोजनं येन तज्जातं मत्रिपातस्य कारणम् // तथोन्मादकरं भद्र जौर्यमाणं भवत्यलम् / केषां चित्तत्र चट्टानां तदन्नमतिदारुणम् // For Private and Personal Use Only Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपचा कथा / ततो निरुद्धगलका जिहासंजातकण्टकाः / कण्ठे घरघरायन्तो नष्टसंज्ञाः सुविकलाः // क्वचित्तापार्तिदग्धाङ्गाः क्वचिच्छौतार्तिबाधिताः / क्वचिदुधान्तचित्तत्वाल्लोलमाना भुवस्तले // सन्निपातवशादन्ये वृथैवार्दवितर्दकम् / क्वचिझगझगायन्ते ते छात्राः शोच्यतां गताः // ये वन्मत्ताः समापनाचट्ठा भोजनभक्षणात् / ते देवमुनिमवानां निन्दा कुर्वन्ति पापिनः // लपन्ति विपरीतानि कुर्वते दुष्टचेरितम् / मदोपलतचित्तानां किं स्यात्तेषां हि सुन्दरम् // अन्यत्सर्वेऽपि ते छात्राः पशवनष्टधर्मकाः / विषघारितवन्मूढा जाता भोजनदोषतः // सतश्च / योऽयं खाध्यायपूतात्मा दृश्यते मुनिपुङ्गवः / महावैद्यकशास्त्रस्य विद्यतेऽतिशयो महान् // ततोऽहं भद्र चट्टानां तेषां मध्ये कथंचन / मनिपातातिमूढात्मा दृष्टोऽनेन महात्मना / ततः करुणयानेन मन्त्रिपातो निजौषधैः / ममापनौतो जातोऽहं मनाग् विस्पश्चेतनः // ततो मे छात्रसंसर्गादुन्मादोऽप्यभवत्तदा / सोऽप्यनेन महायनादपनौतो महात्मना / ततचायं महाभागो दृष्ट्वा मां स्वस्थमानसम् / For Private and Personal Use Only Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / उन्मत्तं सन्निपातार्थ चट्टवृन्दमदर्शयत् // दृष्टाश्च ते मया छात्राः कूजन्तो घूर्णमानकाः / प्रलापिन: सुदुःखार्ता गाढं जातं च मे भयम् // मुनिनोकं / भद्र भोजनदोषेण त्वमप्येवंविधोऽभवः / विद्यते किंचिदद्यापि तवाजौर्ण भरौरके // ततो मदुपदिष्टं चेत्त्वं क्रियां न करिष्यसि / भूयोऽप्येवंविधो भद्र दुःखग्रस्तो भविष्यसि // ततः प्रत्ययसम्पत्तेर्भयाच मुनिनोदिता / ग्टहीतेयं मया दीक्षा भोजनाजीर्णशोधनी // अधुना तु। यां यामुपदिशत्येष क्रियां मे मुनिपुङ्गवः / तां तामहं करोम्युच्चैरिदं वैराग्यकारणम् // ततोऽकलङ्कस्तच्छ्रुत्वा प्रौतिविस्फारितेक्षणः / वन्दित्वा तं मुनिं भूयः प्रवृत्तोऽन्यं मुनि प्रति // मयो / न विज्ञातं मयाद्यापि वयस्य मुनिभाषितम् / सम्यगेतदतो व्यक्तं मामाख्यातुमर्हसि // अकलङ्कनो। अनेनापि मुनीन्द्रेण संसारो धनवाहन / दृष्टश्चमठाकारः स चेत्थं मे निवेदितः // अयःशलाकासकाशा नानारूपाच जन्तवः / For Private and Personal Use Only Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रयचा कथा। परस्परमसंबद्धवाश्चट्टप्रायाः प्रकीर्तिताः // तथाहि। नामौषां विद्यते माता न पिता न च बान्धवाः / न धनं परमार्थन छिनच्छोरा हि जन्तवः / तेषां च जीवचट्टानां संसारमठवर्तिनाम् / श्रागच्छत्येव तद्भक बन्धहेतकुटुम्बकम् // विचित्रास्तत्र विद्यन्ते भूयासो बन्धहेतवः / तेषां संग्रहकाः पञ्च तत्त मानुषपञ्चकम् // यतः। प्रमादो योगमिथ्यात्वे कषायाविरती तथा / एत एव हि जन्तूनां पञ्च बन्धस्य हेतवः // अनादिमोहसामर्थ्यानातौदं हितवत्मलम् / मदैव जौवचट्टानां बन्धहेतुकुटुम्बकम् // परातिरूपमेतच वर्तते भद्र देहिनाम् / तथाप्यस्य न जानन्ति स्वरूपं मन्दबुद्धयः // निवर्तयति तत्कर्म छात्रभोजनमन्निभम् / विचित्रं सरसं जीवचट्टलौल्यविधायकम् // तन्महामोहमन्त्राढ्यं ज्ञानावरणयौगिकम् / बन्ध हेतुकुटुम्बेन ढौकितं कर्मभोजनम् // जीवच्छात्राः समासाद्य मोहादत्यन्तलोलुपाः / अात्मानं पूरयन्युच्चस्ते न जानन्ति चायतिम् // ततश्च तद्विपाकेन यदज्ञानं सुदारुणम् / For Private and Personal Use Only Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्ताव 661 अनभिग्रहमिथ्यात्वमनिपातः म कौर्तितः // ततोऽमी जन्तवस्तेन मिथ्याज्ञानमयेन महातमोरूपेण भावमविपातेन सचिपन्नाः सन्तः काष्ठवनष्टचेतना भवन्ये केन्द्रियावस्थायां / अव्यक्रघोषतया घरघरायन्ते दीन्द्रियदशायर्या / इतश्चेतच खोलन्ते चौन्द्रियत्वावमरे / झणझणायन्ते च चतुरिन्द्रियरूपतया / पर्दवितर्दकं चेष्टन्ते अमंजिपञ्चेन्द्रियाकारेण / भावजालं झगझगाबन्ने गर्भजपञ्चेन्द्रियाकारधारितया। निरुद्धगखका दव वर्तन्ते अपर्याप्तकावस्थासु / श्रावि तजिहाकण्टका व विसंस्थुला दृश्यन्ते विविधदुःखविधरतया / बाध्यन्ते तोवतापेन नरकेषु / पौद्यन्ते तेष्वेव भौतार्तिवेदनतया। न चेतयन्ति किंचिद् भूतपशभावमापनाः। मुहुर्मुहर्मुह्यन्ति धमनुष्यभावाः / अवष्टभ्यन्ते महामोहनिद्रया देवावस्थायां / नष्टधर्मसंज्ञा जायन्ते सर्वावस्थासु / तदेवं भद्र जीवानां कर्मभोजननिर्मितः / मिथ्याज्ञानतमोरूपः सन्निपातः सुदारुण: // येषां पुनर्जन्तूनां नारकतिर्यनरामरभवेषु विवर्तमानानामজাযালন স্বলানী নথি বৰমাৰিৰীনীঃমিनिवेश: तद्दन चैहोतो रागद्वेषमोहकनुषितः परमात्मा प्रतिपन्न एकान्तनित्यः चणिको वा सर्वगतो वा पञ्चभूतात्मको वा श्यामाकतण्डुलादिरूपो वा श्रात्मा अङ्गीकृताः सृष्टिवादादयः कृतः शेषतत्त्वानामपि विपर्यासः तेषां जन्तूनां तदभिग्रहीत मिथ्यादर्शनकर्मभोजनमामीजनितमुन्माद इत्युच्यते / यतस्तेनोपनुतचित्तास्ते प्रलपन्तीव सन्मार्गदूषणेन हमन्तीव तपोनिहवेन नृत्यन्तीव यथेष्ट For Private and Personal Use Only Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 662 उपमितिभवप्रपश्चा कथा / चेष्टाचारितोपदेशेन वलान्तीव नास्त्यात्मा नास्ति परलोको नास्ति पुण्यं नास्ति पापमित्यादि भाषमाणाः रुदन्तीव सर्वज्ञमत निराक्रियमाणा गायन्ति च निजतर्कदण्डोलकान् घोषयन्तः। एवं च स्थिते। इति नर्तनवलानगानपरा हसनप्रविलापमरोदनकाः / ननु भद्र भवन्ति जिनेन्द्रमताद्विपरौतदृशो यहरूपधराः // अन्यच्च / सर्वेऽमी जन्तवः कर्मविषवेगेन घारिताः / विनष्टधर्मसंज्ञाश्च वर्तन्ते नात्र संशयः // यच्चोतं मुनिनानेन यथायं मुनिपुङ्गवः / मगुरुवैद्यके शास्त्रे कृतगाढपरिश्रमः // कृपापरीतचित्तेन मनिपातामुदारुणात् / मोचितोऽहं ततोऽनेन मुनिना निजभेषजैः // घटमानमिदं भद्र यतोऽमी मुनिपुङ्गवाः / सिद्धान्त वैद्यकाकारे भवन्त्येव कृतश्रमाः // ततः समस्तजन्तूनां संसारोदरचारिणम् / प्रत्येकं लक्षयन्येते स्वरूपं मुनिसत्तमाः / ततश्च / कर्मभोजनजन्येन सन्निपातेन पौडितम् / तं जीवलोकमालोक्य भवन्ति करुणापराः // चिन्तयन्ति च ते धन्याः कथमेते वराककाः / संसारक्लेश निर्मुक्का भविष्यन्तेऽत्र देहिनः / / For Private and Personal Use Only Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 163 एत एव सुसाधूनां निन्दाकोशनताडनम् / पाचरन्तोऽपि न क्रोधकारणं भवजन्तवः // तथाहि। ये कर्मसन्निपातेन वराका गाढपीडिताः / मिथ्यात्वोन्मादसंतप्ताः स्वपापविषघूर्णिताः // सदा दुःखभराकान्ता नष्टमद्धर्मचेतनाः / परायत्ताः प्रकुर्वन्ति निन्दाक्रोशनताडनम् // तेषामुपरि कः कोपं विदधीत विचक्षणः / क्षते हि क्षारनिक्षेपं कुर्वन्ति न छपापराः // किं च। न केवलं कपास्थानं कर्मवेष्टितजन्तवः / विवेकिनां भवोद्देगकारणं च भवन्ति ते // तथाहि। एतानेवंविधान् दृष्ट्वा जौवान् संसारचारिणः / उन्मत्तमत्तसङ्कामान् भावतः मन्त्रिपन्नकान् / खब्धे मनुष्यभावेऽपि जिनेन्द्रमतवेदकः / सकर्णकोऽत्र को नाम रज्येत भवचारके // ततोऽयं गुरुणा भद्र करणाहतचेतमा / खकर्ममविपाता” बोधितो मुनिपुङ्गवः // स एव हि महावैद्यो येनायं छात्रमन्निभः / माधुः स्वस्थौलतो भद्र वचनामृतभेषजैः // यच्चोतं। 125 For Private and Personal Use Only Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमिविभवप्रपञ्चा कथा / ततो मे छात्रसंसर्गादुन्मादोऽप्यभवत्तदा / मोऽप्यनेन महायवादपनीतो महात्मना // तदेवं बोद्धव्यं / यदुत आभिग्रहिकमिथ्यात्वे विधायाबुधबोधनम् / महाघस्मरकाकारे नाशिते गुरुणास्य भोः / ततस्तौर्थिकसम्पर्कानातमुन्मादमन्निभम् / भाभिग्रहिकमिथ्यात्वं गरुणा तदपि क्षतम् // ततश्चट्टमठाकारः सम्यग्भावस्थितस्य भोः / सर्वः संसारविस्तारो गुरुणस्य प्रकाशितः // दृष्टास्ततोऽमुना जीवाश्चट्टा व पुरोदिताः / उन्मत्ताः सन्निपातार्ताः कर्मभोजनदोषतः / / गाढं दुःखभराकान्तान् कूजतो घूर्णमानकान्। प्रलापिनश्च तान् दृष्या जातमस्य महाभयम् // ततोऽभिहितो निजगुसरनेन मुनिना / यदुत चतुर्गतिकसंसारे खयामी दर्शिताः स्फुटम् / ममोडेगकरा नाथ दुःखिताः सर्वजन्तवः // गुरुणोक्त। यादृशा दुःखसन्दोहग्रस्तास्त्राणविवर्जिताः / दृश्यन्तेऽमी तथा पूर्वमहद्र भवानपि // विद्यते च तवाद्यापि कर्माजीर्ण शरीरके / विधेहि त्वमतस्तस्य जरणार्थं मम क्रियाम् // अथ त्वं मामिकामेनां सस्क्रियां न करिष्यसि For Private and Personal Use Only Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। ततो भूयोऽपि संसारे दुःखग्रस्तो भविष्यसि || नतः श्रुत्वा गुरोर्वाक्यं प्रव्रज्या पारमेश्वरी। ग्टहीतानेन मुनिना सस्क्रिया च प्रसेविता / तत्कर्मभोजनाजौर्ण जरयष तिष्ठति / मुनिनेदं ममाख्यातं भद्र वैराग्यकारणम् // किं च। न केवलमयं माधुरनाजीर्णन बाधितः / वयं च बाधितास्तेन संसारे घनवाइन // ततः संप्राप्य मानुष्यमावयोरपि बुध्यते / दौराविधानतः क कर्माबाजीर्णशोधनम् // अहं तु पापभारेण भूरिणाच्छादितस्तदा / आकलङ्क वचो मोहादवाजीगणमौदृशम् // अथैवं भाषमाणोऽसौ मया मार्धमुदारधीः / अकलङ्को गतः साधोः पञ्चमस्यांहिसन्निधौ / ततः प्रणम्य तं माधुं श्रुत्वा तद्धर्मदेशनाम् / प्रस्तावे प्रश्रितः सोऽपि तेन वैराग्यकारणम् // मुनिराह ममाख्यातं सूरिणैकं कथानकम् / तदेव मम संजातं भद्र वैराग्यकारणम् // प्रकलङ्कनो। यत्तत्ते नाथ संपन्नं तदा वैराग्यकारणम् / तदेवानुग्रहं कृत्वा कथ्यता मे कथानकम् // मुनिनोकं / आकर्णय। For Private and Personal Use Only Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / वसन्तपुरवास्तव्याश्चत्वारः प्रीतिनिर्भराः / मार्थवाहसुताः केचित्परस्परवयस्थकाः // अनेकावर्तसत्त्वौघभयकोटिसमाकुलम् / लायित्वा समुद्रं ते रत्नदीपे परागताः // चााग्यो हितज्ञश्च मूढश्चेति यथाक्रमम् / तेषां नामानि जानीहि यथार्थानि नरोत्तम // इतथ। सर्वेषां रत्नराशीनामाकरस्तदुदाइतम् / रवदीपं विना पुण्यैर्दुष्पापमतिसुन्दरम् // किं तु / तत्रापि न विनोपायं प्राप्यन्ते रत्नराशयः / को हि हस्तं विना भुने पुरोवर्त्यपि भोजनम् // एवं च स्थिते / स चारुस्तत्र तद्द्वीपे शेषाकांचा विवर्जितः / रत्नग्रहणवाणिज्यं कुरुते शुद्धमानमः // श्रावर्जयति तल्लोकानानोपायैर्विचक्षपाः / विधत्ते रत्नराशीनां सञ्चयं च दिने दिने / तथा च वर्तमानस्य तस्य निश्चितचेतसः / अकालहीनं बोहित्थं रत्नपूगेन पूरितम् // जानाति च म रत्नानां गुणदोषपरोक्षणम् / विधातुं न च तस्यास्ति काननादौ कुबूहलम् // ततः म चारुर्ज्ञानेन सदाचारपरायणः / For Private and Personal Use Only Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। EE9 तत्र दौपे गतो भद्र संजातः स्वार्थमाधकः // योग्योऽपि कुरुते किंचिद्याणिज्यं रत्नकाम्यया / केवलं विद्यते तस्य कौतुकं काननादिषु // जानौते सोऽपि रत्नानां गुणदोषविचारणम् / कर्तु कुहलेनोवैः केवलं हियते बलात् // ततव / पारामकाननोद्यानसरोवरदिदृक्षया / भ्रमतोऽहर्निशं तस्य वृथा गच्छन्ति वासराः / क्वचिदेव भयाचारोराजवेष्टिममानकम् / अनादरेण कुरुते स रवानामुपार्जनम् // तथापि मिलितान्यस्य भद्र कालेन भूयमा / तथाविधानि योग्यस्थ माणिक्यानि कियन्यपि // केवलं / विशिष्टरत्नसम्भारं नादत्तेऽसौ कुबहलौ। . रत्नदीपेऽपि संप्राप्तः स्तोकेन बहु हारयेत् // हितज्ञस्तु न जानौते स्वयं रत्नपरीक्षणम् / कत परोपदेशात्तु केवलं लक्षयत्यसौ // विहारारामचित्रादिदर्शने च महत्तमम् / कुतूहलं हितज्ञस्य रत्नवाणिज्यबाधकम् // ततोऽसौ रत्नवाणिज्यं न करोति प्रमादतः / कुर्वन्नपि च मूर्खत्वाद्धूर्तलोकेन वच्यते // यतश्चिकिचिकायन्ते गङ्खकाचकपर्दकाः / For Private and Personal Use Only Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / ततस्तद्ग्रहणोद्युको धूर्तलोकेन वञ्चितः // रत्नदीपेऽपि संप्राप्तः संजायेताकृतार्थकः / मूढस्तु न विजानौते स्वयं रत्नपरीक्षणम् / कत नापि परेणोक्त मोहादेष प्रपद्यते // पद्मखण्डवनोद्यानचित्रदेवकुलादिषु / तथास्य भद्र मूढस्य विद्यतेऽत्यन्तकौतुकम् // ततश्च / म बेष्टि सत्यरत्नानि हिण्डते काननादिषु / ग्टहाति धूर्तहस्ताच्च शङ्खकाचकपर्दकान् / अथ संभृतबोहित्यः स्वस्थानगमनेच्छया / किं वर्तते मदीयानां मित्राणामिति चिन्तया / म चारुस्तस्य योग्यस्य तदा मूलमुपागतः / उक्त चाहं गमिष्यामि मित्र किं वर्तते तव // योग्यः प्राह न मेऽद्यापि. बोहित्थं बत पूर्यते / स्तोकान्येवार्जितानौह मया रत्नानि कानिचित् // चारुणा भिहितं मित्र किं पुनर्महदन्तरम् / ततो योग्येन कथितं सर्वमात्मीयचेष्टितम् // चारुणोकं न युक्त ते काननादिकुबहलात् / अनादानेन रत्नानामात्मवञ्चनमौदृशम् // जानौषे तात रत्नानां त्वमेषां सुखहेतुताम् / तथाप्यनादरं कुर्वनात्मनो वैरिकायसे // चिरादपि न सन्तोषो भद्र ते काननादिषु / For Private and Personal Use Only Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रमावः / तदरं विहितः खार्थः स्वार्थभ्रंशो हि मूर्खता // प्राप्तोऽसि रत्नौपे त्वं रत्नोपार्जनकाम्यया / अकुर्ववर्जनं तेषामात्मनः किं न लजसे // श्रतो मद्दचनान्मुञ्च काननादिकुतूहलम् / कुरु भद्र सुरत्नानां सततं समुपार्जनम् // अन्यथाहं गमिष्यामि संपन्नं मे प्रयोजनम् / एवं विचेष्टमानस्वं स्वार्थभ्रष्टो भविष्यसि // ततश्चेदं वचचारोः श्रुत्वा योग्यः स्वमानसे / अत्यन्तलज्जितः खेन चेष्टितेन प्रभाषितः / न गन्तव्यं त्वया तावन्महाभाग करोम्यहम् / यदादिशमि तत्सर्वं किं कर्तव्यं ममापरम् // ततो विमुच्य तत्मवं काननादिकुबहलम् / म रत्नोपार्जने लग्नो योग्यो वाक्येन धीमतः // अथ चारुगतो मूलं हितज्ञस्य ततः परम् / मोऽप्यतोऽहं गमिष्यामि मित्र किं वर्तते तव // ततश्चारोहितज्ञेन दर्शितं यदुपार्जितम् / ससंभ्रमेण सहसा तत्काचशकलादिकम् // अत्यन्तस्नेहसारेण कथितं चात्मचेष्टितम् / ततश्चारुः कपोपेतो हितज्ञं प्रत्यभाषत // वयस्य वञ्चितोऽसि त्वं धर्तलोकेन पापिना / मुग्धस्त्वं हि न जानौषे क रत्नपरीक्षणम् // For Private and Personal Use Only Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.00 उपमितिभवप्रपञ्चा कथा / रत्नोपार्जनवेषेण रत्नदीपमुपेयुषः / / न युज्यते च ते काँ काननादिकुढ़हलम् // तदाकर्ण्य वचारोहितज्ञेन विचिन्तितम् / अहो वत्सलता चारोरहो वचनकौशलम् // जानात्ययं महाभागः सर्वं यन्मे हिताहितम् / तदेनमेव पृच्छामि यत्कर्तव्यं मयाधूना // ततः प्रोक्तो हितज्ञेन स चारुमित्रवत्मप्तः / नाधुनाहं करिष्यामि काननादिकुतूहलम् // रत्नानां गुणदोषाश्च निवेद्यन्तां त्वयाधुना / काचादिपरिहारेण येन तान्यहमाददे // ततस्वदुपदेशेन भृत्वा बोहित्थमञ्जमा / त्वया माधैं गमिष्यामि प्रतीक्षस्व नरोत्तम // चारुणा चिन्तितं योग्यो यथा जातो यथार्थकः / हितज्ञोऽपि तथा नूनं गुणनिष्पन्न नामकः / ततो निवेदितास्तेन सर्व रत्नगुणगुणाः / ग्राहितच प्रयत्नेन हितज्ञस्तदुपार्जनम् // ततश्वारूपदेशेन हिला सवें कुबहलम् / काचादिपरिहारेण कुर्वन् मद्रनसङ्ग्रहम् // ततः प्रभृति संजातो हितज्ञोऽपि विचक्षणः / खयं परीक्षकस्तेषां रत्नानामर्जने रतः // अथ चारुगतः पार्श्व तस्य मूढस्य मादरम् / सोऽप्युकोऽहं ब्रजिष्यामि मित्र किं वर्तते तव // For Private and Personal Use Only Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 10.1 मूढः प्राह वयस्य त्वं किं गतेन करिष्यसि / रमणीयमिदं दीपं किं न पश्यसि मर्वतः // पद्मखण्डग्टहोद्यानसरोवरविभूषितम् / विहारारामपुष्पान्यं वनराजिविराजितम् // तदत्र सुचिरं तावन्मानयित्वा परं सुखम् / पश्चात्वस्थानगमनं करिय्यामो यथेच्छया // स्मृतं मयापि बोहित्थं रत्नानां मित्र वर्तते / ततस्तद्दर्शितं तेन चारोळहित्यमञ्जमा // अथाक्षशङ्खको मिश्रकाचखण्डादिपूरितम् / तदृष्ट्वा चिन्तयत्येवं स चारुचारचेतनः // अहो वराको मूढोऽयं मूढ एव न संशयः / ग्रस्तः कुतहलेनोचैर्तलोकेन वञ्चितः // तथापि शिक्षयामौमं यद्येष विनिवर्तते / एवं विचिन्त्य तेनोन चारणा बुद्धिचारणा // न यतं कौतुक कर्तमत्र मित्र वनादिषु / श्रात्मवञ्चनमेतद्धि रत्नवाणिज्यबाधकम् // वञ्चितश्च दृढं मित्र धूर्तलोकेन पापिना / प्ररत्नानि ग्टहौतानि रत्नबुड्या यतस्त्वया / इदं कचवरं सर्व तच्छौघ्रं संपरित्यज / सुरत्नानि रहाण त्वं तेषामेतच्च लक्षणम् // ततो यावकिलाचष्टे स चारू रत्नलक्षणम् / तावदुत्तेजितो मूढस्तं प्रतौदमभाषत / 126 For Private and Personal Use Only Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1002 उपमितिभवप्रपञ्चा कथा / नाहं यास्यामि गच्छ त्वं प्रवृत्तो यत्र कुत्रचित् / वयस्य एवमेव त्वं यस्त्वमेवं प्रभाषसे / निराकरोषि त्वं तावदेकमुत्कलचारिताम् / द्वितीयं मामकं रत्नमञ्चयं दूषयस्यलम् // प्रभाखराणि यद्येवं रत्नानि न भवन्ति ते / पर्याप्तमपरस्तात तावकर्मम रत्नकैः / / ततश्चारुः पुनर्यावद्भाषणे स्फुरिताधरः / प्रवृत्तस्तावदितरस्तं प्रतीदमवोचत / कृतं कृतं ममानेन तावकोनेन मित्रक / शिक्षणेन निजस्थानं गच्छ शौघं निराकुलः // तदाकर्ण्य निजे चित्ते चारणा परिचिन्तितम् / नैवास्य शिक्षणं कर्तुं मूढस्य वत पार्यते // इतश्च / उपदेशं सदा तस्य चारोः कुर्वाणयोर्मुदा / ते भृते रत्नबोहित्थे तयोर्योग्यहितज्ञयोः // ततश्चारुः परित्यज्य तं मूढं कृतनिश्चयः / मार्ध योग्यहितज्ञाभ्यां गतः स्वस्थानमुच्चकैः // रत्नानां विनियोगं च कुर्वाणास्तत्र ते त्रयः / अनन्तानन्दसन्दोहपूरिताः सुखमासते // मूढस्तु दुःखदारिद्र्यभाजनं समजायत / निष्कासितस्ततो द्वौपात् केनचित्क्रुद्धभूभुजा // प्रचितः सागरे घोरे यादोभिः परिपूरिते / For Private and Personal Use Only Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / अदृष्टतलपर्यन्ते दुरन्तावर्तभोषणे // तदिदं ते मयाख्यातं सूरिपोक कथानकम् / यत्तदा मम मंजातं भद्र वैराग्यकारणम् // ततो ग्टहौतभावार्थः प्रोत्फुल्लमुखपङ्कजः / सोऽकलको मुनि नत्वा प्रवृत्तोऽन्य मुनि प्रति // मयोक्तं / श्राख्याहि मित्र भावार्थ पृष्टे वैराग्यकारणम् / असंबद्धं किमाख्यातं मुनिनेदं कथानकम् // अकलङ्केनोक्तं। भद्र धनवाहन नेदमसंबद्धमुदाहरणं / श्राकर्णय त्वमस्य भावार्थे / मयोत / एष दत्तावधानोऽस्मि / अकलङ्केनोक्तं। वसन्तपुरस्थानीयोऽत्रासांव्यवहारिको जीवराशिः। वाणिजकाः पुनयथार्थनामानस्ततो निर्गताश्चतुर्विधा जीवाः / समुद्रः पुनरत्र जन्मजरामरणसलिलो मिथ्यादर्शनाविरतिगम्भौरो महाभौषणकषायपातालः सुदुलध्यमहामोहावर्तरौद्रो विचिचदुःखौघदुष्टजलचरपूरितो रागद्देषजवनपवनविक्षोभितः संयोगवियोगवौचौनिचयचटुलः प्रबलमनोरथवेलाकुलोऽनवलोकितपरापरपारः संसारविस्तारो विज्ञेयः / रत्नदीपस्थानीयो ऽयं मनुष्यभवो मन्तव्यः / काननादिकुढ़हलं तु विषयाभिलाषो द्रष्टव्यः / अक्षशङ्खकपर्दककाचशकलादिकल्पाः सर्वज्ञप्रणीतधर्मविपरीताः कुधर्मा बोद्धव्याः। धर्तलोकः कुतौर्थिकवों ज्ञातव्यः / बोहित्थस्थानीयानि पुनरत्र जीवस्वरूपाणि वर्तन्ते / स्वस्थानगमनं मोक्षावाप्तिर्मन्तव्या प्रात्मलाभरूपत्वात्तस्याः / यस्तु मूढस्योपरि क्रुद्धो नरेन्द्रः स स्वकर्मपरिणामो विज्ञेयः / For Private and Personal Use Only Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1004 उपमितिभवप्रपञ्चा कधा / समुद्रमध्यप्रक्षेपस्तु मूढस्यानन्तभवभ्रमणं द्रष्टव्यमिति / एवं च स्थिते भो भो धनवाहन सर्वःकथानकस्यास्य भावार्थ: सुपरिस्फुटः / / तथापि ते प्रबोधाय विशेषेणाभिधीयते // तत्र यथा तेन चारुणा निर्गत्य वसन्तपुराल्लङ्घायित्वा समुद्र समासाद्य रत्नदीपं विज्ञातः कृत्रिमा कृत्रिमरत्नविशेषः न कृतं काननादिषु कौतुकं लक्षिता धूर्तलोकाः न ग्रहीतानि कृत्रिमरत्नानि कृतं विशिष्टरत्नग्रहणवाणिज्यं उपात्तः सुन्दररत्ननिचयः श्रावर्जिता विशिष्टलोकाः पूरितं बोहित्य संजातः स्वार्थसाधक दति तथा भद्र भव्यतया सुन्दरतमा जौवा निष्क्रम्यासांव्यवहारिकजीवराभेरतीत्यानन्तं संसारविस्तारं संप्राप्य मनुष्यभावं लघुकर्मतया विजानन्ति हेयोपादेय विभागं। चिन्तयन्ति च ते। यथातिदुर्लभमिदं मानुष्यमाकरो भावरत्नानां कारणं निर्वाणा सुखस्य संप्राप्तमिदमधुनास्माभिः समारूढा वयं महत्तर कोटिं तब युक्तोऽस्माकमधुना विषादपि विषमतरविपाकेष विषयधनादिषु प्रतिबन्धः / समासादयन्ति च ते सर्वज्ञोपचं धर्ममागें / ततो न विप्रलभ्यन्ते कुतौर्थिकैः / न प्रवर्तन्ते कुधर्मग्रहणे / कुर्वन्ति माधुधर्माङ्गीकरणलक्षणं वाणिज्यं / ग्टह्न न्ति शान्तिमार्दवावमुक्रितपासयममत्यशौचाकिञ्चनत्वब्रह्मचर्यसन्तोषप्रणमादिकं प्रतिक्षणं गणरत्ननिचयं। श्रावर्जयन्ति मगुरुमाधुमाधर्मिकगनं / पूरयन्ति सद्गुणानामात्मानं / संजायन्ते खकार्यनिष्यादका इति / यथा च योग्येन तत्र रत्नद्वौपे विज्ञातं गुणदोषविचारणं For Private and Personal Use Only Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1005 कृतं किंचित्तद्ग्रहणाथ वाणिज्यं केवलं संजातमस्य काननादिदर्शनव्यसनं तत्परायत्तेन गमितोऽनर्थको बहुः कालो मौलितानि कालेन भूयमा कियन्यपि रत्नकानि न विहितो विशिष्टरत्नमंचय इति तथा भद्र धनवाहन भव्यतया सुन्दरतरा जीवाः संप्राप्य मनुष्यजन्म लघुकर्मतया जानन्ति गणागुणपरीक्षणं कुर्वन्ति सर्वज्ञदर्शनमवाप्य श्रावकोचितं कियदपि सगुणग्रहणवाणिज्यं केवलं दुर्जयवेन लोभस्य चटुलतयेन्द्रियग्रामस्य संजायते तेषां धनविषयादिषु ममत्वव्यमनं तत्परायत्ताश्च ते गमयन्ति निरर्थकं भूयांसं कालं तथापि मौलयन्ति ते भूयमा कालेन श्रावकधर्मोचितानि कियन्यपि गुणरत्नकानि न विदधति माधुधर्मसाध्यं विशिष्टगुणरत्नमञ्चयमिति / यथा च तेन हितज्ञेन प्राप्तेनापि रत्नदीपे विज्ञातं स्वयं रत्नपरीक्षणं धारिता परोपदेशयोग्यता कृतं विहारारामादिषु महत्तरं कौतुकं न विहितं सरत्नग्रहणं न लक्षितास्ते वञ्चका धूर्तलोकाः ग्रहौतानि चिकिचिकायमानानि काचशकलादीनि जनिता तेषु सुन्दराणौति बुद्धिः वञ्चितश्वारूपदेशात्पूर्वमात्मेति तथा भद्र धनवाहन भव्यतया सुन्दरा जौवाः समासाद्य मनुष्यभावं मनाग्गुरुकर्मतया न विजानन्ति स्वयं कर्तुं धर्मगुणदोषपरीक्षणं धारयन्ति परोपदेशयोग्यतां कुर्वन्ति विषयधनादिषु महत्तरं प्रतिबन्धं न विदधति सर्वज्ञप्रणौतमद्धोपार्जनं न लक्षयन्ति कुतौर्थिकवञ्चकतां ग्टक्षन्ति प्रशमदयादमादिमाररहितानि दम्भप्रधानतया बहिश्चिकिचिकायमानकृषिमरत्नतल्यानि कुधर्मानुष्ठा For Private and Personal Use Only Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1006 उपमितिभवप्रपञ्चा कथा / नानि जनयन्ति तेषु सुन्दराणौति बुद्धिं वच्चयन्ति च सद्गुरूपदेशात्पूर्वमात्मानमिति / __ यथा च तेन मूढेन रत्नदोपगतेनापि न विहितं वयं रत्नगुणदोषपरीक्षणं नापि प्रतिपन्न परोपदेशेन अनुशौलितं वनदेवकुलादिगोचरमत्यन्तकौतुकं विद्विष्टानि मत्यरत्नानि रहौतानि काचशकलादौनि कृतस्तेषु मद्रनाभिनिवेश: मोषितो धूर्तलोकेन वञ्चितो नितान्तमात्मेति तथा भद्र घनवाहन लन्चापि मनुष्यभवमभव्यतया दूरभव्यतया वातिक्लिष्टतमा जीवाः गुरुतरकर्मभराक्रान्ततया न विन्दत्येव स्वयं कर्तुं धर्मगुणदोषपरीक्षणं नापि प्रतिपद्यन्ते परोपदेशेन अनुशौलयन्ति विषयधनादिषु गाढलौत्यं विद्विषन्ति प्रामदयादौनि मद्भूतानुष्ठानानि ग्टहन्ति धर्मबुद्ध्या स्वानहोमयागादौनि जीवघातोपमर्दकारोणि कदनुष्ठानानि कुर्वन्ति तेष तत्त्वाभिनिवेशं मोषयन्ति कुतौर्थिकैः तदेवं वञ्चयन्ति ते नितान्तमात्मानमिति / यथा च म चारः पूरयित्वा बोहित्य कृतकृत्यः स्वयं गन्तुकामः खस्थाने योग्यं प्रत्याह यथाहं गमिष्यामि मित्र किं वर्तते तवेति योग्येनोक्तं न पूर्यते ममाद्यापि बोहित्थं स्तोकान्येव मयोपार्जितानि रत्नानि चारणोतं किं पुनरत्र कारणं ततो योग्येन कथितं तदुपार्जनविघ्नभूतमात्मनः काननादिकुतूहलं तथा भद्र धनवाहन चारुतल्या भगवन्तो मुनयो भृत्वात्मानं तपःसंयमप्रशमसन्तोषज्ञानदर्शनादौनां भावरत्नानां निष्ठितार्थाः स्वयं जिगमिषवो मोक्षलक्षणे स्वस्थाने योग्यरूपाणां देशविरतानां मोक्षगमनार्थमामन्त्रण For Private and Personal Use Only Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / मिव कुर्वाणाः कुर्वन्ति धर्मदेशनां ते तु निवेदयन्यात्मनः स्तोकगुणत्वं ततः साधवो ब्रुवते भो भद्रा मनुष्यभावे स्वाधीनं सर्वेषां सगुणार्जनं तत्किं न संपूर्णगणा जाता ययं यथा वयं ततः कथयन्ति देशविरताः संपूर्णगुणोपार्जनविघ्नभूतमात्मनो धनविषयादिषु ममत्वव्यसनं ततो यथा चारुण योग्यं प्रत्युक्तं यथा भट्र न युक्तं ते प्राप्तस्य रत्नदौपे काननादिकुहलं कर्तुं वञ्चनमिदमात्मनो महाविनः सुरत्नग्रहणस्य जानासि च वं सरत्नानां मुखहेतुतां तथाप्यनादरमेवं तेषु कुर्वाण: किमात्मनो वैरिकायसे न च चिरेणापि ते कौतुकपरिपूर्तिस्तद्वरं स्वार्थ यतितमितरथा निरर्थकं रत्नदीपागमनं ततो भद्र मुच्च वनादिकौतुकं कुरु मयि सनिहिते सुरत्नोपार्जनमन्यथा स्वार्थभ्रष्टो भविष्यसि ततोऽत्यन्तलज्जितो योग्यः प्रतिपन्नं चारुवचनमनुष्ठितं विधानेन संजातः सुरत्नानां बोहित्थभरणेन स्वार्थमाधक इति तथा भद्र घनवाहन मुनयोऽपि देशविरतानेवमाचक्षते। यथा भो भद्रा न युक्तं यमादृशामवाप्ते मनुष्यभावे जानतां जिनवचनामृतरसं लक्षयतां भवनैगुष्यमाकलयतां कायकलिलमलाविलतां वेदयतां यौवनस्य सन्ध्याभरागभङ्गरतां पश्यतां जीवितस्य घोपतप्तशकुनिगलचञ्चलता भावयतां स्वजनवर्गस्नेहादेरचिरद्युतिविलसितदृष्टनष्टतां कर्तुमौदृशं धनविषयादिममत्वव्यसनं वञ्चनमिदमात्मनो महान्तरायो ज्ञानादिमाधनस्य / जानन्ति च भद्राः। यथा परिणामदारणा विषयाः कारणं चित्तविप्लवानां तरलइदया योषितोऽभूमिः सद्भावसुखानां हेतुभूतमातरौद्रध्यानानां सुगतिमार्गप्रदीपो ज्ञानं जनक मानसाहादानां For Private and Personal Use Only Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / कुयो निगर्तातिपातहस्तावलम्बो दर्शन सम्पादनमनन्तमनःप्रमोदामां सुक्षेमाक्षेपमोक्षनिक्षेपणं चारित्रं समर्पकं निरन्तरचित्तोत्मवानां अनादिजीववस्त्रमलक्षालनमलिलं तपो दायकं निःमङ्गादिसन्दोहानामनागतकर्मकचवरनिवारकः संयमो भावको भवभ्रमणभयाभावितभूरिभावहर्षाणां / तदेवमपि जानतां भवतां भो भद्राः केयमविद्या कोऽयं मोहः केयमात्मवञ्चनता केयमात्मवैरिकता येन यूयं ध्यथ विषयेषु मुझ्यथ कलबेषु लुभ्यथ धनेषु निपथ खजनेषु हय्यथ यौवनेषु तुष्यथ निजरूपेषु पुष्यथ प्रियमङ्गतेषु रुथ्यथ हितोपदेशेषु दुष्यथ गुणेषु नण्यथ सन्मार्गात्मत्वण्यस्मादृशेषु सहायेष प्रीयथ मांसारिकसुखेषु न पुनर्ययमभ्यस्यथ ज्ञानं नानुशौलयथ दर्शनं नानुतिष्ठथ चारित्रं नाचरथ तपः न कुरुथ संयम न संपादयथ मद्भूतगुणसम्भारभाजनमात्मानमिति / एवं च तिष्ठतां भवतां भो भद्रा निरर्थकोऽयं मनुय्यभवो निष्फलमस्मादृशमन्निधानं निष्पयोजनो भवतां परिज्ञानाभिमानोऽकिंचित्करमिव भगवदर्शनासादनं। एवं हि खार्थभ्रंशः परमविशिष्यते / स च भवतामज्ञत्वमालक्षयति / न पुनश्चिरादपि विषयादिषु सन्तोषः / तत्र युक्रमेवमासितं भवादृशां / श्रतो मुञ्चत विषयप्रतिबन्धं परिहरत स्वजनस्नेहादिकं विरहयत धनभवनममत्वव्यसनं परित्यजत निःशेषं सांसारिकमलजाम्बालं ग्टहीत भागवतौं भावदीक्षां विधत्त संज्ञामादिगुणगणमञ्चयं पूरयत तेनात्मानं भवत स्वार्थसाधका यावत्मन्निहिता भवतां वयं / अन्यथास्मदुपदेशाभावे मबुद्धि विकला यूयं स्वार्थभ्रष्टा एव सर्वथा भविष्यथेति / तदिदं भगवतां सन्मु For Private and Personal Use Only Page #450 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / नौमामुपदेशवचनामृतमुपालम्भगर्भमुपलभ्यते / योग्यकल्या देशविरता मितरा लज्जन्ते स्वपरितेन न ददति वष्टोत्तराणि न कुर्वन्ति मनोदुष्प्रणिधानं किं तर्हि प्रतिपद्यन्ते हितमिति तत्साधुवचनं आचरनि यथोकविधानेन स्वीकुर्वन्ति पारनेश्वरं महाव्रतं तिष्ठन्ति पूरयन्तो गुणरत्नैरात्मयानपात्रमिति / यथा च स चार्गतो हितज्ञाभ्यणे विहितं खस्थानगमना) तदामन्त्रणं ततो दर्शितं तस्मै हितज्ञेन स्वयमुपार्जितं तत्काचशकलादिकं निवेदितं काननादिकौतुकमारमात्मचेष्टितं तथा भद्र धनवाहन भट्रकेभ्यो भव्यमिथ्यादृष्टिभ्यः संपूर्णगुणाः सुमाधवो यदत्र सद्धर्मकथनायाभिमुखौभवन्ति तारुणा हितज्ञसमौ पगमनमभिधीयते / ततः कुर्वन्ति ते साधवस्तेषां भद्रकभव्यमिथ्यादृष्टौनां धर्मदेशनया मोक्षगमनं प्रत्यामन्त्रणं / तेऽपि च तेभ्यो दर्शयन्ति यथा वयमपि कुर्म एव धर्म यतोऽनुतिष्ठामो नित्यनानं जुङमोऽमिहोत्र दहामस्तिलममिधः प्रयच्छामो गोभूमिहिरण्यादौनि कारयामो वापीकूपतडागप्रभृतौ नि परिणयामः कन्यका इत्यादिकं काचशकलादिदर्शनं। अन्यञ्च / ते सुमाधुभ्यो निवेदयन्ति यथा भो भट्टारकाः सुखेन वयमास्महे यतो भक्षयामो मांसं पिबामो मद्यं प्रास्वादयामो विचित्रं सुरसं भोजनं रमयामो वरस्त्रियः परिदमः सुकुमारोज्चलवमनानि मानयामः पञ्चसुगन्धिकोन्मित्रं ताम्बूलं विलमामो विविधमाल्यविलेपनैः मौलयामो धननिचयं विचरामो यथेष्टचेष्टया न सहामो रिपुगन्धं उल्लासथामो निजकौति दर्शयामः स्वस्य देवरूपतां अनुभवामो मनुष्य 127 For Private and Personal Use Only Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1010 उपमितिभवप्रपञ्चा कथा / भवमारमित्यादि / तदिदं काननादिकौतकमारमात्मचेष्टितकथनं / ततो यथा तेन चारुणा कृपापरिगतहृदयेन हितसं प्रत्यभिहितं यदुत वयस्य वञ्चितोऽसि त्वं पापिना धूर्तलोकेन मुग्धतया न जानौषे विधातुं रत्नगणदोषपरीक्षां अन्यच न युक्तं तव कत रत्नदीपमागतस्य काननादिकुहलं विप्रलम्भस्तवैष परमार्थन ततो हितजेन निश्चित्य तदीयवत्सलता लक्षितः परिज्ञानातिरेकः ततो निवर्तितं काननादिकौतुकं पृष्टश्च म चारू रत्नलक्षणं दर्शितः शिष्यभावः चाररपि रञ्जितस्तद्गुणैः निवेदितं रत्नलक्षणं ग्राहितस्तदुपार्जनोपायं हितज्ञश्चारुणा संजातो विचक्षणः परोक्षको रत्नानां ततः परिहत्य कृत्रिमरत्नानि संपन्नः सत्यरत्नग्रहणोद्यत इति तथा भट्र घनवाहन मन्मुनयोऽपि करुणापरिगतमानमास्तानेवं वदन्ती भद्रकभव्यमिथ्यादृष्टौनित्थमाचक्षते / यदुत भो भद्राः सत्यं धर्मशौला यूयं कुरुथ धर्ममात्मबुद्ध्या केवलं मुग्धतया न जानीथ तविशेषं। वञ्चिता यूयं कुधर्मशास्त्रकारैः। न खल्लु हिंस्रकर्माणि धर्मसाधनानि भवन्ति / सर्वभूतदयाप्रधानो हि भगवान् विशुद्धधर्मः। तद्विरोधीनि च यागहोमादीनि / तब युकं धर्मबुद्ध्या भवतामधर्मासेवनं / यत्पुनबूंथ यूयं यथा सुखेन वयं तिष्ठामो यतो भषयामो मांसमित्यादि तदपि मुग्धताविजृम्भितमेव भवतां हास्यप्रायं विवेकिनां / यतः सन्निहिताशेषापाये काये वलात्मु विविधरोगेषु त्वरागामिन्यां जरायां मनःशरीरमन्तापकारिषु राजाधुपद्रवेषु याथावरे यौवने सर्वव्यसनकारिणौषु सम्पत्सु मनोदाहिनौष्टवियोगे चित्तवेधुर्यकारिणि विप्रियसम्पयोगे सततमागामुके मरणे For Private and Personal Use Only Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1011 सर्वथाशचिनिधाने शरौरे पुगलपरिणाममात्रनिःमारेषु विषयेषु असंख्यदुःखलक्षपरिपूरिते जगति वर्तमानानामसमतां कीदृशं नाम सुखं / परमार्थतो दुःखेऽपि सुखविपर्यास एष भवतां / कर्मअनितः खल्वेष विभ्रमः कारणमनन्तभवभ्रमणस्य / ततो भो भद्राः कृच्छ्रेण प्राप्ते मनुष्यभवे मनिहितायां धर्मसामय्यां मत्यस्मदुपदेशे स्वाधीने गुणाधाने प्रकटे ज्ञानादिमोक्षमार्ग अनन्तानन्दरूपे जौवे तस्य स्वरूपलाभलक्षणे मोक्षे ज्ञानश्रद्धानुष्ठानमात्रायत्ते तल्लाभे न युक्तं भवतामौदृशमात्मवञ्चनं कर्त। तदिदं मन्मुनिवचनमाकर्ण्य ते हितज्ञतल्या भट्रकभव्यमिथ्यादृष्टयो जीवा निश्चिन्वन्ति तेषां भगवतां मन्मनौनां वत्सलतां लक्षयन्ति परिज्ञानातिरेक। ततो निवर्तयन्ति तदुपदेशनावाप्तशुभवासनाविशेषाः सन्तो धनविषयग्रद्धिप्रतिबन्धं पृच्छन्ति च विशेषतो मुनिजनं ते धर्ममार्ग दर्शयन्ति शिव्यभावं रञ्जयति गुरूनपि विनयादिगुणैः / ततः प्रसन्नइदया गुरवस्तेभ्यो ग्रहस्थावस्थोचितं माधुदशायोग्यं च प्रतिपादयन्ति धर्ममार्ग ग्राहयन्ति तदुपार्जनोपायं महायत्नेन / यदुत भो भद्राः सद्धर्मसाधनयोग्यत्वमात्मनोऽभिलषद्भिभवद्भिस्तावदिदमादौ कर्तव्यं भवति यदुत सेवनौया दयालुता न विधेयः परपरिभवः मोकच्या कोपनता वर्जनौयो दुर्जनसंसर्गः विरहितव्यालोकवादिता अभ्यमनौयो गुणानुरागः न कार्या चौर्यबुद्धिः त्यजनीयो मिथ्याभिमानः वारणीयः परदाराभिलाषः परिहर्तव्यो धनादिगर्वः विधेया दुःखितदुःखत्रालेच्छा पूजनौया गुरवः वन्दनौया देवसङ्घाः सन्माननीयः परिजनः पूरणीयः प्रणयिलोकः अनुवर्तनीयो मित्रवर्गः For Private and Personal Use Only Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1012 उपमितिभवप्रयचा कथा / न भाषणेयः परावर्णवादो ग्रहीतव्याः परगुणाः बजनौयं निजगुणविकत्थनेन स्मर्तव्यमणीयोऽपि सुकृतं यतितव्यं परार्थे संभाषणीयः प्रथमं विशिष्टलोकः अनुमोदनौयो धार्मिकजन: न विधेयं परमर्माहट्टनं भवितव्यं सुवेषाचारैः ततो भविष्यति भवतां सर्वज्ञोपजसद्धर्मानुष्ठानयोग्यता। तत्र च रहस्यैः सद्भिः परिहर्तव्योऽकल्याणमित्रयोगः सेवितव्यानि कल्याणमित्राणि न लङ्घनौयोचितस्थितिः अपेक्षितव्यो लोकमार्गः माननौया गुरुमंहतिः भवितव्यमेतत्तन्त्रैः प्रवर्तितव्यं दानादौ कर्तव्योदारपूजा भगवतां निरूपणीयः साधुविशेषः श्रोतव्यं विधिना धर्मशास्त्र भावनौयं महायनेन अनुष्ठेयस्तदर्थी विधानेन अवलम्बनौयं धैर्य पर्यालोचनौयायतिः अवलोकनौयो स्मृत्यः भवितव्यं परलोकप्रधानैः सेवितव्यो गुरुजनः कर्तव्यं योगपट्टदर्शनं स्थापनौयं तद्रूपादि मानसे निरूपयितव्या धारणा परिहर्तव्यो विक्षेपमार्गः प्रयतितव्यं योगशुद्धौ कारयितव्यं भगवद्भुवनबिम्बादिकं लेखनीयं भुवनेशवचनं कर्तव्यो मङ्गलजपः प्रतिपत्तव्यं चतुःशरणं गाहितव्यानि दुष्कृतानि अनुमोदयितव्यं कुशलं पूजनौया मन्त्रदेवता: श्रोतव्यानि मञ्चेष्टितानि भावनौयमौदार्य वर्तितव्यमुत्तमज्ञानेन ततो भविष्यति भवतां माधुधर्मानुष्ठानभाजनता। ततः कृतबहिरन्तरङ्गमङ्गत्यागैः परदत्तभोजिभिर्भावमुनिभिः मद्भिर्भवद्भिरासेवनौया ग्रहणशिक्षा विधेया वस्तुतत्वजिज्ञासा मृगणीयः स्वपरतन्त्रवेदिना परहितनिरतेन पराशयवेदिना यथार्थाभिमानेन गुरुणा सम्यक् सम्बन्धः प्रयोकव्यो गुरुविनयः अनुष्ठेया विधिपरता कर्तव्यो मण्डलिनिषद्याक्षादौ For Private and Personal Use Only Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 1013 यत्नः अनुपालनीयो ज्येष्ठक्रमो भजनौयोचिताशमक्रिया हेयो विकथादिविक्षेपः शौलनीया भावमारमुपयोगप्रधानता जिक्षणीयोऽयं श्रवणविधिः पाचरणीया बोधपरिणतिः यतितव्यं सम्यग्ज्ञानस्थिरतायां कार्य मनःस्थैर्य न विधेयो ज्ञानयत्मेकः नोपहसनौयास्तदज्ञाः परित्याज्यो विवादः परिहार्यमबुद्धबुद्धिभेदकरणं न विधेयः कुपाचे शास्त्र नियोगः ततो भविष्यति भवतां पात्रता बड़मता गुणज्ञानां विग्रहवती शमौः स्वाश्रयो भावसम्पदा / ततः संजनिष्यन्ते भवतामुपरि सप्रसादा गुरवः संप्रदापयिष्यन्ति सिद्धान्तमाराणि प्रवर्धिष्यन्ते भवतां शअषाश्रवणग्रहणधारणोहापोहतत्त्वाभिनिवेशाः प्रज्ञागुण इति। तथानुशीलनीया भवनिरासेवनाशिक्षा ममाचरणौवा प्रत्युवेक्षणा भजनौया प्रमार्जना सात्म्यौभावमानेतव्या भिक्षाचर्या प्रतिक्रमणीयर्यापथिका दातव्यालोचना शिक्षणीया निषा भोजनमा विधेया भाजनपरिकर्मणा अनुष्ठेयागमिको विचारचर्या निरीक्षणीयाः स्थण्डिलभूमयः कर्तव्यं समस्तोपाधिशद्धमावश्यक प्रवर्तितव्यं यथागमं कालग्रहणे पानातव्यः पञ्चविक्ष: स्वाध्यायः लदेवमन्यमनौया प्रतिदिनक्रिया पालनीयः पञ्चविधोऽप्याचारः श्रासेवनौथे चर करणे अङ्गाङ्गौभावमानेयोऽप्रमादः स्थातव्यमत्युगविहारितथा ततो भविश्यति भवतां मोक्षगमनप्रवणो गुणसन्दोहः / तदेवं ते भगवन्तः सन्मुनयो दर्शयन्ति तेभ्यः सद्गुणार्जनोपायं / ततस्ते तदुपदेशेन भट्रकभव्यमिथ्यादृष्टयः संजायन्ते विचक्षणाः भवन्ति परीक्षका भावरत्नानां विरहयन्ति कुधर्मासेवनं रमन्ते सगुणोपादाने वदन्ति च / यथा भो भो भट्टारकाः For Private and Personal Use Only Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1014 उपमितिभवप्रपञ्चा कथा / अपायहेतुभिर्भागेधूर्ताकारैश्च तौर्थिकैः / एतावन्तं वयं कालं वञ्चिता मोहदोषतः / अधुना बोधिता धन्यैर्भवद्भिरतिवत्सलैः / यथादिष्टं करिष्यामो नाथाः सर्व पुरोदितम् // अथोपहिता वाक्यैः साधुभिस्ते मनोहरैः। यथोपदिष्टं कुर्वाण जायन्ते स्वार्थसाधकाः // यथा च स चारुन्तो मूढसमीपं कृतं गमनार्थमामन्त्रणं मूढनोक्नं वयस्य किं गतेन करिष्यसि रमणीयतममिदं दीपं तथाहि पश्य पण्य भूषितमिदं पद्मखण्डैविराजितं ग्रहोद्यानैर्मण्डितं सरोवरैः कमनीयं विहारारामः स्पृहणीयं सुगन्धिपुष्पभरबन्धुराभिर्वनराजिभिरभिलषणीयं सुन्दरलोकयोगेन तदत्र मानयित्वा सुचिरं सुखं पश्चात्वस्थानगमनं करिष्यामो न च मे गमनं रोचते भृतं च मयापि बोहित्थं वर्तते ततो दर्शितं तत्काचशकलादिपूरितं चारोरनेन संजाता चारोः करुणा दत्तस्तस्योपदेशो यथा न युक्त ते काननादिकौतुकं कुरत्नानि च त्वया ग्टहौतानि रत्नबुद्ध्या तत्परित्यज मित्रामूनि ग्टहाण सुरत्नानि तेषां चेदं लक्षणं ततः प्रविष्टो मूढः प्राह च नाहं यास्यामि गच्छ त्वं यत्र प्रवृत्तोऽसि मित्रमेव न भवसि त्वं मे यस्त्वं मामकौनानि भास्वररत्नानि दूषयमि अलं मे तावकर नैः पुनः कृपयोपदेशदानोद्यतो निराकृतश्वारुरनेन संजातवारोरप्रज्ञापनीयोऽयमिति निश्यः तथा भद्र घनवाहन चास्कल्पा भगवन्तो मुनयो मूढस्थानीयेभ्यो दूरभव्येभ्योऽभव्येभ्यो वा यदा धर्मोपदेशार्थममिमुखीभवन्ति तदा तेषां For Private and Personal Use Only Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1015 तत्तत्समीपगमनमभिधीयते। ततः कुर्वन्ति ते मद्धर्मदेशनया मोक्षगमनं प्रति तदामन्त्रणं / ततस्ते मूढकल्पा जन्तवः खल्वेवमाचक्षौरन्। यदुत भो भोः श्रमणकाः किं तेन यौभाकोनेन मोक्षेण नः प्रयोजनं भवतामप्यलमेव तत्र गमनेन / तथाहि न तत्र खाद्यं नो पेयं न विलामा न भूतयः / न दिव्यः प्रियसंयोगो न कान्ता: कमलेक्षणाः // न भाषणं मविश्रम्भं न गौतं नापि नतनम् / न हास्यं हन्त यौमाकः म मोदो ननु बन्धनम् // अत्यन्तरमणीयोऽयमस्माकं प्रतिभासते / सदा संसारविस्तारश्चित्ताहादविधायकः // यतोऽत्र सन्ति संसारे खाद्यं पेयं विभूतयः / विलासा भूषणं नार्थ: कामदाः पद्मलोचनाः // यथेष्टचेष्टाचारित्वं गीतं नृत्यं विलेपनम् / विद्यते सर्वमेवात्र संपूर्ण सुखसाधनम् // अतो विमुच्य संसारं सुखमम्भारपूरितम् / भो भोः श्रमणका यूयं न मोक्षं गन्तुमर्हथ / तदलं मोक्षवादेन संसारे सुन्दरा स्थितिः / मानयित्वा सुखं दिव्यं पश्चान्मोक्षं गमिष्यथ // यश्च सद्धर्मवादोऽयं भवतां मनसि स्थितः / अस्माकमपि मोऽस्येव किं यूयं धर्मगर्विताः // तथाहि / भूरिभिर्महिषैश्छागैः शूकरैश्च निपातितः / For Private and Personal Use Only Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.16 उपमितिभवप्रपञ्चा कथा / कुर्महे चण्डिकादौनां वयं रुधिरतर्पणम् // गोमेधमश्वमेधं च नरमेधं तथाजकैः / कुर्मी यागं चतुर्भदं भूतमहातमर्दनम् // कुयोनिवर्तिनः सत्त्वान् निःशेषान् दुःखपीडितान् / हत्वा हत्वा वयं दुःखान्मोचयामः कृपापराः // पापा जौवमवातं मारयित्वा दिने दिने / मांमावारितमत्रं च प्रयच्छाभो यथेच्छया // इत्येवमादिभिर्धमः कृतकृत्यतया वयम् / भावत्कस्यास्य धर्मस्य न बप्तिं वत कुर्महे // तदिदं मूढकल्पानामभयानां प्रभाषितम् / आकर्ण्य मुनयो धौरा जायन्ते करुणापराः // ततस्ते तत्प्रबोधार्थमित्थमाचक्षते तदा / भो भद्रा नैव शुक्तोऽयं भवतां भवविभ्रमः // एते हि भोगा नागानां भोगा व सुदारुणाः / पर्यन्तकटुकाः पापास्तोत्रसंक्लेशवर्धनाः // नार्याऽनार्याः कृताकार्याः सर्वमायाकरण्डिकाः / विलासनृत्तमझौतविबोकाद्या विडम्बनाः // मोक्षस्तु भद्राः सततमनन्तानन्दसुन्दरः / जीवस्यात्मव्यवस्थानं नि:शेषक्लेशवर्जितः // अनुष्यभवमासाद्य तन्न युक्तं भवादृशाम् / खाद्यपेयविलासादिकौतुकेनात्मवञ्चनम् // एतेषु पक्का भोगेषु कतिचिद्दिनमाविषु For Private and Personal Use Only Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1017 मा मोक्षमार्गमुत्सृज्य गच्छतानन्तके भवे // धर्मानुष्ठानबुड्या च यदिदं मारणादिकम् / यूयं कुरुथ तत्पापं सर्वं संसारवर्धनम् // कुशास्त्रकारमोहेन मा कुरुध्वमथेदृशम् / अहिंसाद्यात्मकं धर्म कुरुध्वं दोषसूदनम् // अथेदृशं मुनीनां ते वाक्यमाकर्ण्य पेशलम् / मूढकल्पा जनास्वर्णं प्रद्वेषं यान्ति पापिनः / / वदन्ति च ततो रुष्टा भो भोः श्रमणका वयम् / शिक्षणौया न युमाभिर्यात यात यथागताः // भोगाबिन्दथ पापिष्ठा धर्म चास्मनिषेवितम् / ततो नो वैरिका यूयं नेव्यामोऽन्तकमन्दिरम् // ईदृशोऽपौह मद्धौ यद्ययं वो न रोचते / ततोऽलं युभदौयेन धर्मेण पुरुषाधमाः // निवेदयत सद्धर्म निजेभ्यः श्रमणाधमाः / श्रात्मीयजनकेभ्यो भो न त्वस्माकं प्रयोजनम् // तदिदं मूढजन्तूनां वाक्यमाकर्ण्य माधवः / ब्रूयुः करुणया यावद्भूयो धर्मस्य लक्षणम् // तावत्ते नितरां क्रुद्धा दष्टौष्ठा रक्तलोचनाः / गाढप्रहारदानादौ प्रवर्तन्ते न संशयः // ततस्तत्तादृशं वीक्ष्य मुनयो मूढचेष्टितम् / निश्चिन्वन्ति निजे चित्ते नेते माध्याः कथंचन // ततस्ते माधवस्तेषामुपेक्षां कुर्वते यतः / 128 For Private and Personal Use Only Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1018 उपमितिभवप्रपञ्चा कथा / __न भवेद्दोहने चित्तं बन्ध्याभावे विनिश्चिते // ___ ततो यथा चारूपदेशं कुर्वतोस्तयोोग्यहितज्ञयोर्मते रत्नानां बोहित्थे ते तौ च ग्टहीत्वा गतश्चारुः स्वस्थाने जातास्त्रयो रत्नविनियोगेन सततमनन्तानन्दभाजनं मूढस्तु दुश्चरितक्रुद्धेन नरपतिना निष्कासितस्ततो द्वीपात् प्रक्षिप्तः समुद्र मंजातोऽनन्तदुःखभरभाजनमिति तथा भद्र घनवाहन मुनीनामुपदेशं पूर्वोक्तं कुर्वतां तेषां देशविरतानां भद्रकभव्यमिथ्यादृष्टीनां च क्रमेण कृते पारमेश्वरे व्रतग्रहणे वर्तन्ते ज्ञानादयो गुणाः भियन्ते तेषामात्मानः ततः सर्वेऽपि गच्छन्ति परमपदे जायन्ते मततमनन्तानन्दमन्दोहभाजो ज्ञानदर्शनचारित्रविनियोगेन मूढजन्तवस्तु कुर्वन्ति पापभरपूरणं ततः क्रुद्धेनैव स्वकर्मपरिणामभूभुजा निर्वास्यन्ते मनुष्यभवरनदीपात् पात्यन्ते संसारमागरे भवन्ति निरन्तरदुःखसम्भारभाजनमिति / ततश्च / एवं कथानकस्थास्य ज्ञात्वा भावार्थमौदृशम् / अयं प्रबजितो जातः साधु( धनवाहन // एवंविधविवेकस्य कारणे कर्मदारणे / को वा कथानके ह्यत्र श्रुते नो मुनितां भजेत् // रत्नदीपसमे प्राप्ते मानुय्ये भद्र भाषिकैः / रत्नैर्मत्वात्मबोहित्यं को न गच्छेच्छिवालयम् // ततो भट्रेऽग्टहौतसङ्केते तदिदमौदृशमकलङ्कवचनमाकर्णयतो मे इसिता बतौ कर्मस्थितिः संजातो भट्रकभावः सुखाधितं मनागाकलकं वचनं। तथापि स्थितोऽहं मौनेनैव / प्राप्तोऽकलङ्कः For Private and Personal Use Only Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तनः प्रस्तावः / 1016 महितो मया षष्ठमुनिसमीपं / वन्दितो मुनिवरः / धर्मलाभितोऽनेन / कृता प्रस्तावना / पृष्टः मोऽपि वैराग्यकारणं / मुनिनोक्र / नगरी संमृति म अत्यनादिरनन्तिका / नदीयो हट्टमार्गो मे जातो वैराग्यकारणम् // अकलङ्केन चिन्तितं / अरघट्टः पुरा यादृग् मुनिना मे निवेदितः / नूनं भो हट्टमार्गाऽपि तादृशोऽयं भविष्यति / ततः प्रोकमकलङ्कन / निवेदय महाभाग मह्यमेनं स्फुटाक्षरैः / हट्टमार्गः स मंजातो यस्ते वैराग्यकारणम् // मुनिराह महाभागो योऽयं ध्यानस्थितो मुनिः / अनेन जन्मसन्तानः स हट्टो मम दर्शितः // . विराजितः सुदीर्घाभिर्भवावपनपंक्तिभिः / भूरिभिः सुखदुःखाख्यैः स पण्यैः परिपूरितः // पाकुलैः सञ्चयोधुनः क्रयविक्रयतत्परैः। जौववाणिजकैर्नित्यं स्वार्थनिष्ठनिषेवितः // पुण्यापुण्याभिधानैश्च स्तोकोत्कृष्टविमध्यमैः / मूल्यैः पण्यानि लभ्यन्ते खानुरूपाणि तत्र भोः / नित्यं व्यवहरत्येष सदैवोहाटितापणः / अपुण्यजीवरोरैश्च भूरिभिः परिपूरितः // महामोहाभिधानोऽत्र बलाधिकृत उच्यते / For Private and Personal Use Only Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रयचा कथा / कामकोपादयस्तस्य पुरुषाः परिचारकाः // घोरैर्जीवाधमर्णानां कर्माख्यैर्धनिकैः सदा / क्रियते धरणकं तत्र दुर्भाचमतिदारुणम् // मदा कलकलायन्ते लोकोद्देगविधायिनः / मत्ताः कषायनामानस्तत्र दुर्दान्तडिम्भकाः // अनेकाश्चर्यभूयिष्ठो विचित्रः सतताकुलः / नान्यो जगति तादृक्षो हट्ठमार्गों नरोत्तम // केवलं ते मया लोका यावत्सम्यङ् निरीक्षिताः / हट्टे सर्वेऽपि विज्ञातास्तावदत्यन्तदुःखिताः // अथानेन महाभाग मुनिना मम लोचने / अञ्जिते कृपया भद्र ज्ञानाञ्जनशलाकया // ततो विमलदृष्टित्वादृष्टो दूरे व्यवस्थितः / मया हट्टात्ममुत्तौण मठो नाम शिवालयः // तत्रानन्ता मया दृष्टाः सततानन्दसुन्दराः / सद्बुद्धिदृश्या भो लोका मुक्ताख्या बाधवर्जिताः // ततो मे तत्र संपन्नो हट्टमार्गे हत्तमः / वमतो भट्र निर्वेदो मठोन्माथक एव च // ततश्चायं महाभागो मुनिः प्रोकस्तदा मया / हट्टमेनं परित्यज्य मठे यामः शिवालये // यतः / नास्ति मे क्षणमप्यत्र रतिर्नाथ सुदारुणे / हट्टमार्ग बजामोऽतस्त्वया साधं शिवालये // For Private and Personal Use Only Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1021 मुनिनोक्र यदीच्छा ते मठे गन्तुं नरोत्तम / स्टहाण मामिकां दीक्षां ततोऽस्य प्रापिकामरम् // मयोक्तं दौयतां नाथ मा विलम्बो विधीयताम् / ततो दत्ता ममानेन दौफेयं पारमेश्वरी // उपदिष्टं च कर्तव्यं मठप्रापणकारणम् / अहं तदेव कुर्वाणो भद्र तिष्ठामि साम्प्रतम् // प्रकलङ्केनोक्तं / कौदृशं नाथ कर्तव्यं गुरुणा ते निवेदितम् / यहलेन मठे तत्र भगवगन्तुमिच्छसि // मुनिनोक्र। आकर्णय / अभिहितोऽहं भगवता तदानेन गुरुणा / यथा सौम्य अस्ति तावद्भवतः परिग्रहे कायाभिधानः पञ्चाक्षनामगवाक्षो निवासार्थमपवरकः / तत्र च कार्मणशरीरनामकमपवरकगवाक्षाभिमुखक्षयोपशमाभिधानरनं गर्भग्रहकं / तत्र च चित्ताभिधानमतितरलं वानरलौवरूपं / मयोकं / बाढं समस्तमस्ति / गुरूणोकं / यद्येवं ततो ग्रहौतेनैव तेन सर्वेण तावद्भवता प्रवजितव्यं / यतो न शक्यते तदकाण्ड एव विरहयितुं। मयोक्तं / यदाज्ञापयति नाथः / ततः प्रव्रजितोऽहं / गुरुणोतं / भद्र त्वयेदं वानरलौवरूपं सुरचितं कर्तव्यं / मयो / यदादिशति नाथः / केवलं कुतो भयमिति कथयन्तु भगवन्तः / ततोऽभिहितमनेन मुनिना / यथा सौम्य विद्यन्ते तत्र गर्भग्रहके वमतोऽस्य भूयांमः खलपद्रवकारिणो यतो भक्ष्यते घराकमिदं कषायनामकैश्चटुलमूषकैः तरलतरीक्रियते नोकषायाख्यैर्वधपट भिर्दुष्टदृश्चिकैः खाद्यते संज्ञाख्याभिः For Private and Personal Use Only Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1022 उपमितिभवप्रपञ्चा कथा / क्रूरमार्जारौभिः विलुप्यते रागद्देषनामकाभ्यां भौषणकोलोन्दुराभ्यां ग्रस्थते महामोहसंज्ञेनातिरौद्रमार्जारेण उपताप्यते परोषहोपमर्गाकैः सततं चोठयद्भिर्देशमशकैः विहलौक्रियते दुष्टाभिसन्धिवितर्काख्यैर्वज्रतुण्डेर्भक्षयद्भिर्मत्कुणैः उपद्रूयतेऽलोकचिन्तासंज्ञाभिBहकोकिलिकाभिः अभिभूयते दारुणाकारैः प्रमादकृकलामः तुद्यतेऽनवरतमविरतिजाम्बालनामकेन षट्पदिकाजालेन अन्धीक्रियते मिथ्यादर्शनसंज्ञेनातिघोरेण तमसा / तदेवमे ते भद्र तत्र गर्भग्रहके सततस्थायिनोऽस्य वराकस्योपट्रव विशेषाः / तदिदमेवमादिभिरुपद्रवरुपद्रुतं चित्ताभिधानं वानरलौवरूपं वेदनाभरनिःसहतया निपतति रौद्रध्यानाभिधाने सज्वलितखादिराङ्गारकुण्डे क्वचित्युनः प्रविशत्यनेककुविकल्पाख्यलतातन्तुजालावन(मुखे भौषणे गाढमार्तध्यानामिधाने महाबिले। तदिदमप्रमत्तेन भवता सततं रक्षणीयं / मयोकं / भदन्त कः पुनरस्य रक्षणोपायः / गुरुराह / भद्र थे ते विद्यन्ते तत्रापवरके पञ्च गवाक्षास्तेषां द्वारेषु विषयनामानः पञ्चैव विषवृक्षा विद्यन्ते / ते चातिदारुणा: स्वरूपेषा यतस्ते नानापौदं वानरलौवरूपं विलयन्ति गन्धेनापि चूर्णयन्ति दर्शनेनापि तरलयन्ति स्मरणेनापि मारयन्ति स्पर्शनेनास्वादनेन च पुनर्यदिदं निपातयन्ति तत्र किमाश्चर्य / ते चास्थामीभिरुपद्रवरुपद्रुतस्य विकलतया सहकारामका इति प्रतिभासन्ते। ततो निर्गच्छति तदभिमुखं तैर्गवाक्षकैर्गाढाभिलाषेण रज्यते सुन्दराणोति बुड्या केषु चित्तत्फलेषु विद्येष्टि न सुन्दराणौति बुद्ध्या कानिचित्तत्फलानि बंधमौति लौल्यातिरेकेणानवरतं तच्छाखान्तरेषु For Private and Personal Use Only Page #464 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / लठति नितरामर्थनिचयमंञ तदधोवर्तिनि पत्रफलकुसुमरजःकचवरे / ततस्तेषु परिभ्रमदिदमुहुण्ड्य कर्मपरमाणुनिचयमंज्ञेन तदीयफलकुसुमरेणुना पार्टीक्रियते भोगस्नेहनामकेन मकरन्दबिन्दुनिस्यन्दसन्दोहवर्षेण // ततो मया ग्टहीतवचनभावार्थन चिन्तितं। अये वृक्षास्तावेद ते सामान्यरूपाः शब्दरूपरसगन्धस्पर्शा भविष्यन्ति कुसुमानि पुनरपरिस्फुटास्तविशेषाः फलानि तु परिस्फुटास्तद्विशेषा एव शाखान्तराणि पुनस्तदाधारवस्तुस्थानानि तेषु च सञ्चरणं चित्तवानरलौवरूपस्य लोकोपचारेणाभिहितं यदाहुलौकिका: अमुत्र गतं मे चित्तमिति / एवं च स्थिते बुद्धं मयेदं तावत्समस्तं मुनिना भाषितं भोत्स्यते चेति विचिन्य मयाभिहितं / भदन्त ततस्ततः / गुरुराह। ततो भद्र भोगस्नेहार्दीभूते कर्मपरमाणप्रचयरजोगुण्डिते तत्र चित्तवानरलौवरूपशरौरे विकलतया स्थैर्यस्य भेदकतया विषरूपत्वात्तस्य रजमः संजायन्ते चतानि संपद्यते जर्जरीभावः व्याप्यते समन्तान्मध्यदेशः दह्यते विषरूपेण तेन रजमा। ततो भजते कृष्णरूपतां तच्छरोर क्वचित्मपद्यते रक्तीभावः। ततस्तत्र गर्भग्रहके वर्तमानं तत्तेषां सर्वेषां पूर्वोकानामुपद्रवविशेषाणां गम्यं भवति / ततो बाध्यते नानाविधं तैरिति / तदेष भद्र तस्य चित्तवानरलौवरूपस्य संरक्षणोपायो यदुत ग्टहीत्वा खवीर्यसंज्ञेनात्महस्तेन दृढमप्रमादनामकं वज्रदण्डं तच्चित्तवानरलौवरूपं तैरक्षनामकैर्गवाविषयवृक्षफलभक्षणस्पृहया निर्गच्छदास्फोव्य निवारणेयं / तथापि चटुलतथा निश्चरत्पुनः पुनराक्रोडनौयं / ततो निषिद्धबहिर्गमनस्य निवृत्तसहकाराम्रकाभिलाषस्य For Private and Personal Use Only Page #465 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1024 उपमितिभवप्रयचा कथा / तस्य शोषमुपयास्यत्यमौ भोगखेहसंपादितः शरीराज़्भावः / ततः शुष्कशरीरात्परिशटिष्यति प्रतिक्षणं तद्रजो रोक्ष्यन्ति क्षतानि अपयास्यति जर्जरता न भविष्यति कृष्णता विनंक्ष्यति रकीभावः प्राविर्भविष्यति धवलता संपत्स्यते शरीरस्थैर्य संजनिय्यते दर्शनौयता। ततो न प्रभविष्यन्ति ते प्रागपवर्णितास्तत्रापि गर्भग्रहके वर्तमानस्य तस्योपद्रवविशेषाः / किं च तेऽपि मार्जारमूषककोलोन्दुरादयस्तस्य वानरलौवरूपस्योपद्रवकारिणः समस्तास्तेनैवाप्रमादनामकेन वज्रदण्डेन भवता चर्णनीयाः। ततस्तेषु संचूर्णितेषु तदर्भग्टहकमार्गसञ्चरिष्ण वानरलौवरूपं निर्बाधं भविष्यति / तदयं भद्र तस्य संरक्षणोपायः / मयोकं / भदन्त तत्विं पुनस्तेनेत्थं संरक्षितेन मम सेत्स्यति प्रयोजनं। भगवताभिहितं। ननु भद्र यद्भवतोऽभिप्रेतं शिवालयमठगमनं तस्यैतदेव चित्तवानरलौवरूपं सुसंरक्षितमुपायभूतं वर्तते // एतद्धि रक्षितं सम्यक् संभवत्येव कारणम् / निर्बाधं गमनस्योच्चैः पुरुषस्य शिवालये // ततश्चेत्तत्र ते भद्र विद्यते गमने मतिः / अस्य संरक्षणेऽप्येवं ततो यत्नं समाचर // किं च / चक्रकं बहुकालौनं वर्तते भद्र दुस्तरम् / अस्य वानरलौवस्य यदिदं ते मयोदितम् // तथाहि। तत्तैरुपद्रवैर्गादं पीडितं मूषकादिभिः / For Private and Personal Use Only Page #466 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 1.25 वेदनाविहलं मोहादानकेषु प्रवर्तते // ततश्च / गुण्ड्य ते रजसा भूयो भिद्यते स्थन्दबिन्दुभिः। ततः क्षतानि जायन्ते बाध्यते मूषिकादिभिः / ततस्तद्भक्षणासता वर्धन्ते मूषिकादयः / भूयश्च बाध्यमानं तैरामकेम्वेव धावति // पुनर्गुण्डनमेवास्य स्नेहेन पुनरार्द्रता / पुनश्च चतसम्पत्तिः पुनः सर्वेऽप्युपद्रवाः / / तदेवं चक्रके भद्र गतमेतदनिष्ठिते / न मुक्का तावकौं रक्षा निर्बाधं हन्न जायते // ततो योऽयं मया प्रोको हेतुः संरक्षणे वरः / स एव भवता नित्यमनुष्ठेयो नरोत्तम // ततो ग्टहीतभावार्थस्तदाहं पर्यचिन्तयम् / इदं मह्यं भदन्तेन प्रपञ्चेन निवेदितम् // यदुत / रागाद्युपद्रुतं चित्तं विषयेषु प्रवर्तते / तेषु चास्य प्रवृत्तस्य वर्धते कर्मसञ्चयः // अङ्गाङ्गोभावमाधत्ते मा भोगस्नेहवासना / ततः संमारसंस्काराः संजायन्ते क्षतोपमाः // ततोऽत्र प्रभवन्त्येव सर्वे रागाद्युपद्रवाः / मूषकादिसमास्ते च विवर्धन्ते प्रतिक्षणम् // भूयश्च प्रेर्यमाणं तैर्विषयेष्वेव धावति / 12) For Private and Personal Use Only Page #467 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1026 उपमितिभवप्रपञ्चा कथा / पुनः कर्म पुनः स्नेहः पुनः सर्वेऽप्यपद्रवाः // अदृष्टतजपर्यन्ते तदेवंविधचक्रके। निममं दुःखकोटौभिश्चित्तमेतन मुच्यते // वज्रदण्डः समाख्यातो गुरुणनेन रक्षकः / ग्रहोतो वौर्यहरोन मोऽप्रमादोऽस्य मत्तमः // ततश्चैवं करिष्यामि मततं सुसमाहितः / गुरूद्दिष्टाप्रमादस्य तस्याहमनुगौलनम् // यदुत / खनोऽयमिन्द्रजालं वा हरिश्चन्द्रपुरं तथा / शरौरं भूतयो भोगा यच्चान्यत्वजनादिकम् // एवं निश्चित्य सदुद्या भावयिष्यामि तत्त्वतः / लतः संसारजालान्मे चित्तबन्धो निवर्त्यति // अनाद्यभ्यासयोगेन निश्चरच पुनः पुनः / श्रात्मन्येवाहितं चित्तं धारयिष्यामि यत्नतः / तथेदं शिक्षयिष्यामि चित्तं किं निर्गतेन ते। बहिः स्वरूपे तिष्ठ वं येनानन्दे निलीयसे / संमारस्ते बहिश्चारः स च दुःखभराकरः / मोक्षः स्वरूपेऽवस्थानं म चानन्दभराकरः // ततो बहिर्न युक्त ते निर्गन्तुं सुखलिमया / युक्रमात्मन्यवस्थानं चित्त हित्वा बहिर्भमम् // आत्मन्यवस्थितस्येह जन्मन्येव सुखं तव / बहिनिःसरतोऽत्रैव दुःखं तद्यदि बुध्यसे / For Private and Personal Use Only Page #468 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / तथाहि / सबै दुःखं परायत्तं सर्वमात्मवशं सुखम् // बहिश्च ते पराधीनं स्वाधीनं सुखमात्मनि // अन्यच्च / यदात्मनो बहिर्भूतं वस्तुजातं तव प्रियम् / तत्सर्वं नश्वरं दुःखं निःस्वभावं मलाविलम् // अतस्तदर्थं हे चित्त किं वृथा परिताम्यमि / किं वात्मानं विमुच्येत्थं बंभ्रमौषि पुनः पुनः / यदि स्यात्मुन्दरं किंचिदहिस्तस्य निवारणम् / संभवेत्तव दुःखाय तच्च चित्त न विद्यते // दह्यमानं पुनर्धारीगाङ्गारैर्निवारितम् / प्रात्मन्यानन्दरूपे त्वं मुधा ताम्यसि धारितम् // अनन्तदर्शनज्ञानवीर्यानन्दप्रपूरिते / चित्त छत्वात्मनि स्थानं भव शौघं निराकुलम् / / पत्र ते तिष्ठतो नित्यं भोगस्नेहस्य गोषणे / संजाते जायतेऽवश्यं रजःपातो न संशयः // ततश्च / संक्लिष्टवामनाजन्या व्रणा रोहन्ति दारुणाः / ततस्तद्दाधनिर्मुक्त न त्वं भोगेषु रज्यसे / पिण्डौपाया बुधैः प्रोका भोगाश्चित्तवतेषु ते। अत एव मुहतं ते भामन्ते स्वास्थकारिणः // मुहूर्तसुखमाधाय ते भुक्ताः क्षतवर्धनम् / For Private and Personal Use Only Page #469 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमिविभवप्रपश्चा कथा / संक्लिष्टवासनाध्यानाज्जनयन्ति सुदारुणम् // इतरथा / संक्लिष्टवासनोन्मुक्त रूढे तव शरीरके / निर्बाधे सततानन्दे तदिच्छैव न जायते // तदेवं मंस्थिते चित्त हित्वा सर्वे बहिर्भमम् / खरूपे सततं तिष्ठ लोनं हन्त निरातरम् // एवं च शिक्षयित्वेदं चित्तं सम्यग्विधानतः / अस्यैव रक्षणोद्युको भविष्यामि समाहितः // तथानुशिष्टमप्येतञ्चलत्येव दुरात्मकम् / यत्नानिराकरिष्यामि बहिर्धावत्युनःपुनः // कषायनोकषायाद्या ये चोपद्रवकारिणः / अस्य तानपि निःशेषान् हनिष्याम्यप्रमादतः // विद्योदयेन ध्यानेन प्रतिपक्षनिषेवया / यास्यन्ति प्रलयं सर्वे पूर्ण रागाद्युपद्रवाः // ततस्तेषु प्रलोनेषु भविष्यन्ति न बाधकाः / परोषहोपसर्गाद्या बहि.स्थास्तदुपद्रवाः / / श्रात्मारामं ततो भूत्वा मञ्चित्तमबहिश्चरम् / रागाधुपद्रवैर्मुकं मोक्षायैव घटिय्यते // एवं परिकलय्याहं हृदये सुविनिश्चितः / तदेव कुर्वन्ननिशमेष तिष्ठामि माम्प्रतम् // अकलङ्केनोकं / माधु भदन्त माधु मम्यग् बुद्धं भदन्तेन गुरुवचनं / सम्यक् चारधं तदाचरणं / मयापोदं चक्रकं भगवनिवे For Private and Personal Use Only Page #470 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1026 दितमाकोन्यदपि चक्रकमभ्यूहितं / तद्युक्तमयुक्त वाकर्णयतु भगवान् / मुनिनोक। निवेदयतु भद्रः / श्रकलङ्केनोकं / चित्तमेवं द्विधा तावट्रव्यतो भावतस्तथा / श्राद्यं पर्याप्तियुकात्मा ग्टहीतं पुद्गलात्मकम् // तत्र प्रयुक्तो जीवस्तु भावचित्तं निगद्यते / तत्कार्मणशरीरस्थं तेन भिन्न निवेद्यते // तचित्तं नियमाजीवो जीवश्चित्तं न वा भवेत् / यतः केवलिनो जौवा भावचित्तविवर्जिताः // एवं च स्थिते / मिथ्याज्ञानविपर्यामानौवो रागादिसंततः / सततं दुःखरूपेषु सुखबुद्या प्रवर्तते // ततः कर्माणुसङ्घातमादत्ते स्नेहतन्तुभिः / ततो जन्मान्तरारम्भ विधत्ते तदशादयम् // पुनस्तत्र विपर्यासः पुना रागादिमन्ततिः / पुनश्च विषयाकांक्षा पुनस्ते स्नेहतन्तवः / पुनश्च कर्मग्रहणं पुनर्जन्मसमुद्भवः / पुनस्तत्र विपर्यासः पुना रागादिकः क्रमः // एवं यावदविच्छिन्नं विपर्यासादिचक्रकम् / जीवस्य वर्तते तावदनिष्टा भवपद्धतिः // इदमभ्यूहितं नाथ मया चक्रकमञ्जसा / युक्तमेतदयुकं वा यूयं विज्ञातुमर्हथ // मुनिनोकं महाभाग युक्रमेतन संशयः / For Private and Personal Use Only Page #471 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। कथं वायुकवेत्तारो भतन्तीह भवादृशाः // मयापौदं ततो ज्ञातं गुरुभिश्च समर्थितम् / अनिष्ठितभवे हेतुर्विपर्यासादिचक्रकम् // अत एव परित्याज्यो विपर्यासो विवेकिना / तदुच्छेदे प्रलीयन्ने निर्मूलत्वेन शेषकाः // अयमेव विवेकोऽत्र तत्त्वज्ञानमिदं मतम् / अयं निरास्त्रवो धर्मी यद्विपर्यासवर्जनम् // अविपर्यस्तविज्ञातुः पुरुषस्थाप्रमादिनः / मनोविकारजालं हि खस्मा भिन्न प्रकाश्यते // ततो विविक्रमात्मानं सदानन्दं प्रपश्यतः / नास्य संजायते द्वेषो दुःखे नापि सुखे स्पसा // निरभिष्वङ्गचित्तोऽसौ ततः कर्माणमञ्चयम् / विषयनेहमुतत्वान्न विधत्ते कदाचन // ततोऽसौ बीजविरहानिःस्पृहत्वाद्भवान्तरम् / मुक्रवान्नारभेतातश्चक्रकं विनिवर्तते // एवं च स्थिते / यत्कर्मबन्धनं प्रोनं यच्चेदं भवचक्रकम् / अनयोर्या विजानाति प्रवर्तन निवर्तने // स किं शरीरे भोगेषु धने वा भवभाविनि / अन्यत्र वा पदार्थ भो रागं कुर्यात्कदाचन // यस मांसारिके कुर्यात्पदार्थ चित्तनिईतिम् / नाद्यापि तत्त्वतो ज्ञातं तेनेदं चक्रकदयम् // For Private and Personal Use Only Page #472 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्ताव 1031 यतः / फलं ज्ञानक्रियायोगे सर्वमेवोपपद्यते / तयोरपि च तद्भावः परमार्थन नान्यथा // माध्यमर्थं परिज्ञाय यदि सम्यक्प्रवर्तते / ततस्तत्साधयत्येव तथा चाह महामतिः // सम्यक्प्रवृत्तिः साध्यस्य प्राप्युपायोऽभिधीयते / तदप्राप्तावुपायत्वं न तस्यात्र प्रपद्यते / অদ্যাবলি ধান ল আনবি। माध्यानारम्भिणश्चेति दयमन्योन्यसंश्रयम् // अत एवागमज्ञस्य या क्रिया सा क्रियोच्यते / भागमज्ञोऽपि यस्तस्यां यथाशक्त्या प्रवर्तते // चिन्तामणिखरूपज्ञो दौर्गत्योपहतो न हि / तत्प्राप्युपायवैचित्र्ये सत्यन्यत्र प्रवर्तते // न चासौ तल्वरूपज्ञो योऽन्यत्रापि प्रवर्तते / मालतीगन्धगुणविदर्भ न रमते ह्यलिः // तदेवं स भवाभावान्मुक्निमाप्नोति सन्नरः / अलमत्र प्रसङ्गन सम्यगभ्यूहितं त्वया // तदिदं गुरुभिर्भद्र कर्तव्यं मे निवेदितम् / तस्य वानरलौवस्य सततं परिरक्षणम् // प्रकलङ्केनोक। केनोपायेन तन्नाथ वानरं नयनचमम् / शिवालयमठे तत्र गुरुणा प्रतिपादितम् // For Private and Personal Use Only Page #473 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / मुनिनोकं / कर्णयतु भद्रः। प्रोकोऽहं तदानेन भगवता गुरुणा / यथा मौम्य तत्र गर्भग्रहके लेण्या इति गोत्रेण प्रसिद्धाः कृष्णनौलकपोततेजसौपद्मशक्लनामानः षडङ्गनाः परिपालिका विद्यन्ते। ताश्च तत्रैव गर्भग्रह के समुत्यनस्यैव मन्या संवर्धितास्तस्यैव चोपचयकारिण्यो वर्तन्ते / तामां च मध्ये प्रथमास्तिस्रो नार्या यथाक्रम क्रूरतमकरतरक्रूराः स्वरूपेण कारणमनर्थपरंपराणां शत्रुभूतास्तस्य वानरलौवरूपस्थाशुभवृद्धिहेतुभूतास्तस्य गर्भग्टहकस्य धारिकास्तवाप्यत्रैव दुःखसङ्कुले इट्टमार्ग निवारिकाः मठगमनस्य / उपरितनाः पुनर्भद्र तिस्रो नार्या यथाक्रमं शुद्धशुद्धतरशुद्धतमाः खरूपेण कारणमाह्लादपरंपराणां बन्धुभूतास्तस्य वानरलौवरूपस्य शुद्धविहेतभृतास्तस्य गर्भग्रहकस्य निःसारिकास्तवाप्यस्मादमातमन्ततिपूरिताछुट्टमार्गादनुकूलकारिका मठगमनस्य / ताभिश्च षड्भिरपि नारीभिर्विरचितस्तत्र गर्भग्रहके स्वसामर्थ्यादुपर्युपर्यारोहणार्थं परिणामो नाम दर्दरः / तत्र च ताभिरेव नारीभिर्यथानुपूर्व उपर्युपरि विरचिताः प्रत्येकमसंख्येयाः समस्ता अप्यसंख्येया विद्यन्ते व्यवसायस्थानाभिधानाः पदिकाः / तया प्रथमया विरचितास्तावदसंख्येयाः प्रथमा: कृष्णावर्णाः एवं द्वितीयया दितीया नौखावभासाः हतीयया हतीयाः कपोतामाः चतुर्था च चतुर्थास्तेजोभास्वराः पञ्चम्या पञ्चम्यो धवलपद्मच्छायाः षष्ट्या षष्ठ्यो विश्रद्धस्फटिकनिर्मलास्ताः पदिका इति / तत्राद्ययोषित्रितयनिर्मितासु पदिकासु वर्तमानं तदानरलौवरूपमुत्मत्योलुत्य बलात् धावति गवाक्षकैस्तेब्बान केषु लुठति तत्र रजःकचवरे। For Private and Personal Use Only Page #474 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 1033 गुण्ड्यते तेन रजसा / भिद्यते तैः हनिष्यन्दबिन्दुभिः / ततस्तथा चतगतैर्जर्जरीभूतं तेषां मूषकमार्जारकोलोन्दुरादीनां सर्वेषामुपद्रवविशेषाणामभिभवनौयं भवति। ततः क्वचिन्नष्टमिव लक्ष्यते कचिर्णितमवतिष्ठते क्वचित्क्रूरतां धारयति सर्वथा सततसंतप्तं तदास्त इति / तथापि चानन्तदुःखपरंपराकारणं संपद्यते / तस्माद्भवता तदानरलौवं ताभ्यः पदिकाभ्यो निःसारणीयमुपर्यारोहणौयं / ततश्चतुर्थयोषिनिर्मितास तासु पदिकासु प्रतिक्षणमारोहतस्तस्य वानरलौवरूपस्य स्तोकोभविष्यति सन्तापः प्रतनुतां यास्यन्ति बाधाकारिणस्ते मूषकादयः क्षुद्रोपद्रवाः मनाक् स्वल्पीभविष्यत्यामकाभिलाषः। ततः शोषमोषदुपयास्यति मा मकरन्दनिय्यन्दाईता परिशटिप्थति किंचिद्रजः / ततो लस्यते मनाक् सुखासिका [x xx] भविष्यति संतापः प्रतनुतरा भविष्यन्धुपद्रवाः स्वल्पतरः संपत्स्यते ऽपथ्याप्रकाभिलाषः शुम्कातरं भविष्यति गरौरकं निपतिथ्यति तस्माद् बहुतरो रेणुनिचयः / ततो मनागस्य रोक्ष्यन्ति क्षतविशेषाः प्रास्कन्दिश्यतीदमाक्षादं धारयिष्यति धवलतां वर्धिस्थति शरीरेण भविष्यति विशालतरं / ततः षष्ठस्खलनाविरचितपदिकासु भवता तदारोहणीयं। तासु चारोहतस्तस्य स्तोकतमौभविष्यति दुःखासिका प्रलयं यास्यन्त्युपद्रवविशेषाः अत्यन्तं स्वल्पतमोभविष्यत्यानकाभिलाषः त्रुटिश्यति रजःकचवरलोठनेच्छा सर्वथा शोषमुपयाम्यति मकरन्दरमा ता / ततः शुष्कतरशरीराविश्लेषमनुभविष्यति भूयिष्ठो रेणुनिचयः संजनिष्यते तत्मततासादं भविष्यति शुभ्रस्फटिकनिर्मलता / 130 For Private and Personal Use Only Page #475 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिमवप्रपञ्चा कथा / अन्यच्च / तत्र घोषित्रितयसंपादितपदिकामार्गऽनुक्षणमारोहतस्तस्य लगिव्यति मन्दः सुखकारितया शीतः सन्तापहारितया सुरभिः सद्भतगुणगणकमलवनमकरन्दरेणुधारितया धर्मध्यानाभिधान: पवनः / तत्सम्बन्धे भविष्यति तत्सततं प्रमुदितं / इतश्च भौतमिव तेभ्योऽधस्तनेभ्यो मूषकमार्जारकोलोन्दुरवृश्चिकककलासग्रहकोकिलिकादिभ्यो नानाविधोपद्रवेभ्यः समुद्विममिव तेन विततेन बहलान्धकारेण प्राधनारौत्रयविरचितं पदिकामार्गमपहाय तत्र पश्चिमयोषित्त्रयविनिर्मिते भयविरहिते सततप्रकाशे पदिकामार्ग निलौनमास्ते तस्य वानरलौवरूपस्य सम्बन्धि वानरयूथं / ततस्तत्रारोहतस्तस्य तदभेषमधिष्ठितं प्रशमदममन्तोषस्यमसदोधादिनामकवानरपरिवारेण विशुद्धधर्ममहावानरेण समन्वितं पतिश्रद्धासुखामिका विविदिषाविज्ञप्तिस्मतिबुद्धिधारणामेधाचान्तिनिःस्पृहतादिसंज्ञा भिवरवानरोभिः सङ्कुलं धैर्यवीयौदार्यगाम्भीर्यशौण्डौर्य ज्ञानदर्शनतपःसत्यवैराग्याकिञ्चन्यमार्दवार्जवब्रह्मशौचादिमामकैर्वरवानरलौवरूपैराविर्भविष्यति किंचित्कदाचित्कस्यांचित्पदिकायां। तच तस्य भवदीयवानरलौवरूपस्य शरीरं जीवितं सर्वखं महजमतिहितकरणमौलं वर्तते / किं च / तदानरयूथमपि स्थिर खरूपेण दिनकरभाखरं वर्णनाक्षादहेतुर्जगतो निरभिलाषुकं तेषु गवाक्षदारस्थितेषु सहकारामरूपतया कल्पितेषु विषयवृक्षेषु विगतस्पहं तत्रार्थनिचयसम्पत्फलकुसुमरजःकचवरलोठने / ततस्तेनात्मीयवानरयूथेन सह मौलितं तत्तावकं चित्तवानरलौवमत्यन्तप्रमुदितं शौनं यास्यत्युपर्युपरिपदिकासु यावत्पर्यन्तनारीविरचितपदिकामार्ग। For Private and Personal Use Only Page #476 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। तत्र च करिष्यति तस्य तदानरयूथं शुक्लध्यानाभिधानेन गोशीर्षचन्दनरसेन सेचनं / ततोऽतिक्रान्तेऽर्धमार्गमाचे गाढानन्दनिर्भरं भविष्यति तनिःसहं। ततो नारोक्ष्यत्युपरितनपदिकासु / तस्मिंश्वारूढ भद्र वमप्यारूढो भविष्यसि यतस्ते जीवितमन्तर्धनमात्मभूतं च तदानरकं / ततो निःमहौभतं तदिमुच्य भवतोपरितनपदिकासु स्वयमेवारोहणौयं / ततः पर्यन्ते पदिकामार्गमपि परित्यज्य स्वसामर्थ्येन स्थित्वा पञ्चहूस्वाक्षरोहिरणमात्रकालं निरालम्बनतया गगने ततो विमुच्यापवरकमवरुज्य गर्भग्रहकं परित्यज्य वानरकं विधायोत्लवनं लवयित्वा हट्टमार्ग गन्तव्यमे कक्रमेणोड्डीय तत्र मठे स्थातव्यमनन्तकालं पूर्वगतलोकमध्येऽनुभाव्योऽनन्तानन्द इति / मयोक्तं / यदाज्ञापयति नाथः / तदेवमनेनोपायेन भद्र तदानरकं तत्र मठे नयनक्षम गुरुभिर्मे निवेदितमिति / अथ निश्चित्य मौनीन्द्रं सभावार्थमिदं वचः / ततोऽकलङ्कस्तं नत्वा मुनिमित्थमवोचत / / चार चारूपदिष्टं ते गुरुणा मुनिसत्तम / सुन्दरं भवतारम्भि युक्तमेतद्भवादृशाम् // ततोऽग्टहौतमझेते सम्यग्बोधविधित्मया / मोऽकलको महाभागो मां प्रतोदमभाषत // एवं स्फुटाक्षरः सर्वं यदनेन निवेदितम् / तत्त्वया विदितं भद्र किं वा नो घनवाहन // अनेन हि समाख्यातं क्लेशनिर्मुकमञ्जसा / चित्तमेवात्मनो मुख्य समारोत्तारकारणम् // For Private and Personal Use Only Page #477 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1036 उपमितिभवप्रपञ्चा कथा / तल्लेण्यापरिणामेन क्लेशनिचिनक्षमम् / विशुद्धवाध्यवमायेषु गच्छदेवोपपद्यते / किं च / न केवलं शिवस्योच्चैश्चित्तमेवेह कारणम् / भवस्थापि तदेवेति मुनयः संप्रचक्षते // यतोऽपवरको योऽयं सच्चेदं गर्भगेहकम् / यच्च वानरकं भद्र तत्सर्व प्राणिनां समम् // ततश्च / यास्ता भो वर्णिताः पूर्व पदिकास्तत्र दर्दरे। तद्वानरं तदारूढं विचित्रभवकारणम् // यस्यां यस्यां तदारुह्य करोत्युत्प्लवनं किल / शीघ्रं तत्पदिकास्थेषु हट्टे नयति देहिनः // मयोनं / वयस्य कोऽस्थ भाषितस्थार्थः / अकलङ्केनीतं / आकर्णय। यल्लेण्याध्यवसायेषु म्रियन्ते किल देहिनः / श्रारूढचित्तास्तादृचु जायन्ते ते भवान्तरे // अमङ्ख्याध्यवसायेषु तच्चित्तं वर्तमानकम् / विचित्रयोनिरूपस्य भवस्थास्य विधायकम् // सदोषं भवहेतस्ते ममान्येषां च देहिनाम् / निर्दोष मोक्षहेतस्ते चित्तं भी घनवाहन // रक्षेदं चित्तमद्रनं तस्मादन्तर्धनं परम् / धर्मोऽधर्मः सुखं दुःखं यत्र सर्व प्रतिष्ठितम् // For Private and Personal Use Only Page #478 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / जीवाच्च भावचित्ताच नास्ति भेदः परस्परम् / श्रात्मातो रचितस्तेन चित्तं येनेह रक्षितम् // अथार्थ भोगलौल्येन यावद्धावति सर्वतः / चित्तं कुतत्यस्ते तावत्सुखगन्धोऽपि विद्यते // यदेदं निःस्पहं भूत्वा परित्यज्य बहिर्भमम् / स्थिरं संपत्स्यते चित्तं तदा ते परमं सुखम् // भने स्तोतरि कोपान्धे निन्दाकर्तरि चोत्थिते / यदा ममं भवेच्चित्तं तदा ते परमं सुखम् // खजने स्नेहसम्बद्धे रिपुवर्गऽपकारिणि / स्यात्तुख्यं ते यदा चित्तं तदा ते परमं सुखम् // शब्दादिविषयग्रामे सुन्दरेऽसुन्दरेऽपि च / एकाकारं यदा चित्तं तदा ते परमं सुखम् // गोशौर्षचन्दनालेपिवामीछेदकयोर्यदा / अभिन्नचित्तवृत्तिः स्यात्तदा ते परमं सुखम् // सांसारिकपदार्थषु जलकल्पेषु ते यदा / अश्लिष्टं चित्तपा स्यात्तदा ते परमं सुखम् // दृष्टेषुद्दामलावण्यबन्धुराङ्गेषु योषिताम् / निर्विकारं यदा पित्तं तदा ते परमं सुखम् // यदा सत्त्वैकशारत्वादर्थकामपराङ्मुखम् / धर्म रतं भवेञ्चित्तं तदा ते परमं सुखम् // रजस्तमोविनि क स्तिमितोदधिसविभम् / निष्कल्लोलं यदा चित्तं तदा ते परमं सुखम् // For Private and Personal Use Only Page #479 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / मैचीकारख्यमाध्यस्थरप्रमोदोहामभावनम् / यदा मोक्षकतानं तत्तदा ते परमं सुखम् // इति चित्तं विहायान्यो नास्ति भो धनवाहन / नरस्य सुखमन्दोहे सिद्धो हेतर्जगत्त्रये // ततोऽहमकलङ्कस्य तादृशैर्वचनामृतैः। मिक्तोऽग्टहीतसङ्केते मनाक् प्रह्लादमागतः / / यतः। निविडापोह तादृर्मम दृष्टान्तमुहरैः / विदारिताकलोन भूयमी कर्मपद्धतिः // कर्मस्थितिमतीत्याहं भूयिष्ठां पूर्ववर्तिनौम् / अभ्यर्णः मंस्थितो भद्रे कर्मग्रन्थेः सुदुर्भिदः / दूतश्च / यद्दामदेवप्रस्तावे मया पूर्व निवेदितम। स्मरसि वं विशाखाचि बुधमूरिवचस्तदा / / ततोऽग्टहीतसङ्केता तं प्रतीदमभाषत / नः स्मरामि विशेषण स्मारयातस्वमेव मे // ततः संसारिजौवेन मा प्रोका तारलोचना / इदं निवेदितं भद्रे खतं बुधसूरिणा // यथा मत्पुत्रकः पूर्वं देशकालिकया गतः / भागतश्च बहोः काला विचारो नाम दारकः / मार्गानुमारितायुको भवचक्रं निरीक्ष्य सः / समागतो रहस्यस्थो मह्यमेतत्र्यवेदयत् // For Private and Personal Use Only Page #480 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / यदुत / चारित्रधर्मराजेन महामोहनरेश्वरः / ममलो बलयुक्रेन युध्यमानो मयेक्षितः / ततश्चारित्रधर्मीयं सैन्यं निर्जित्य दर्पितः / वेष्टयित्वा स्थितस्तात महामोहनराधिपः // अथ तत्तादृशं बौध्य निरुद्धं तेन दर्पिण / बलं चारिधर्मीयमागतोऽहं तवान्तिके // अग्टहीतसङ्केतयो। स्मृतं स्मतं मया तात मर्वमेतनिवेदितम् / पूर्वमेव त्वया घाणदोषदर्शनकाम्यया // अतः परं पुनर्यच्च तात किंचिद्विवक्षितम् / तन्मह्यं स्मतपूर्वायै सर्वमाख्यातुमर्हसि // ततः संसारिजौवेन मा प्रोका मृगवीक्षणा / एषोऽहं कथयिष्यामि समाकर्णय माम्प्रतम् // चित्तवृत्तिमहाटव्यां तबिरुद्धं समन्ततः / स्थितं चारित्रधर्मस्य सैन्यं कालमनन्तकम् // ततस्तदाकलङ्कस्य ममोपे मम तिष्ठतः / सैन्ये यस्तत्र वृत्तान्तः मंपन्नस्तं निबोध मे // म विषयमालोक्य तहलं रिपुपौडितम् / चारित्रधर्ममुद्दिश्य मद्दोधः समभाषत / न कर्तव्यो विषादोऽत्र देवास्माभिर्यतोऽधुना। मन्मनोरथवृक्षस्य दृश्यते कुसमोनमः // For Private and Personal Use Only Page #481 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104. उपमितिभवप्रयचा कथा। तथाहि। थावत्संसारिजीवोऽस्मान् न जानौते महाप्रभुः / विपदस्तावदेवता देवास्माकं रिपूद्भवाः / / यदा तु स विजानीयादस्माकं रूपमञ्जमा / तदा संपोषितास्तेन भवामो रिपुघातकाः / / इयं च दृश्यते देव चित्तवृत्तिमहाटवौ। यथाधुना मनाक् शुभ्रा गाढतामसवर्जिता // तथाई नर्कयामौदं देवोऽसौ सर्वनायकः / अस्मद्विशेषविज्ञानसमोपे ननु वर्तते // वयं हि तामसे मना न दृष्टास्तेन जातचित् / अधुना दर्शनस्यास्ति वैमल्यं तस्य कारणम् // एवं च स्थिते / तं कर्मपरिणामाख्यं पृष्ठा राजानमुत्तमम् / पार्श्व संसारिजीवस्य प्रेष्यतां कोऽपि मानवः // ततोऽनुकूलितस्तेन देव कालेन भूयसा / भविष्यत्येव निर्मिथ्यं मोऽस्मद्दर्शनलालमः // ततश्चारित्रधर्मेण सद्दोधं प्रति भाषितम् / साधु भो गदितं माधु ब्रूहि कः प्रेषणोचितः // ततश्चारित्रधर्माय पदोधेन निवेदितम् / अयं सदागअस्तव देव प्रस्थापनोचितः // बहुश: परिचयस्तस्य यदानेन भविष्यति / तदास्मद्दर्शनाकांक्षा तस्य संपत्स्यते ध्रुवम् // For Private and Personal Use Only Page #482 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 1.41 म कर्मपरिणामाख्यस्ततोऽस्मान्जापयिष्यति / तस्मै वयं भविष्यामस्ततः शचुविधातुकाः // ततश्चारित्रधर्मण प्रपत्रं मन्त्रिभाषितम् / प्रवर्तितो यथादिष्टं मां प्रत्येष सदागमः // उक्रय राज्ञा मद्दोधः किमेषोऽपि प्रहीयताम् / सम्यग्दर्शनसन्नामा तस्य पार्श्व महत्तमः // महोधेनोदितं देव चारुरेष महत्तमः / तस्य संमारिजीवस्य गतः पार्श्व न संशयः // किं च। मदागमोऽपि मफलो युकोऽनेनोपपद्यते / अनेन सहितः मोऽस्मान् सर्वानप्यवभोत्स्यते // किंतु नावमरोऽद्यापि तेन नैष प्रदीयते / प्रस्तावरहितं कायें न कुर्वन्ति विचक्षणाः / * नृपतिनोक। कदा पुनरहो मन्त्रिन् प्रस्तावोऽस्य भविष्यति / मद्दोधेनोदितं देव ममाकर्णय कथ्यते // यदा सदागमेनोच्चै रचितोऽसौ भविष्यति / पार्श्वे तस्य तदा देव प्रेषणीयो महत्तमः // भूयो भूयो यतोऽनेन वौर्यमासादयेद्यदा / संमारिजौवः प्रस्तावस्तदास्याप्युपपत्स्यते // ततोऽभ्युपगते वाक्ये मन्त्रिणस्तेन भूभुना। ममागतः क्रमेणायं मममीपे सदागमः / / 131 For Private and Personal Use Only Page #483 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1042 उपमितिभवप्रपञ्चा कथा / इतश्च / प्रयुक्तः पूर्वमेवासीन्महामोहादिभिर्बली। ज्ञानसंवरणो नाम मत्समौ पे नराधिपः // स हि चारित्रधर्मीयं तिरोधत्ते मदा बलम् / महामोहमहानोकं सर्वदा पोषयत्यलम् // एवं च स्थिते / तहलेनैव निश्चिन्ता निर्नष्टभयकारणाः / स्थिता रिपूनिराकृत्य महामोहादयः सदा // ततः सदागर्म वौक्ष्य प्रत्यासन्नं समागतम् / ज्ञानसंवरण: शौचं लौनलौनो व्यवस्थितः / / प्रथाकलङ्कः संप्राप्तो ध्यानारूढस्य सन्निधौ / गुरोस्तस्य मया सार्ध विहितं पादवन्दनम् // समाप्तध्यानयोगेन धर्मलाभपुरःमरम् / मूरिणा कोविदायेन तेन सम्भाषणं कृतम् // प्रथाकलङ्गपृष्टस्य कुर्वतो धर्मदेशनाम् / तस्य पार्श्व महात्मेष मया दृष्टः सदागमः // ज्ञापितवाकलङ्केन यथा भो घनवाहन / श्राराधनीयः माधूनामेषामेष मदागमः // एते ह्यस्य सदादेशं कुर्वन्ति नतमस्तकाः / एषोऽस्य सरिर्जानौते गुणसम्भारगौरवम् // तदेष ते हितो भट्र धर्माधर्मविवेचकः / अतः मदुपदेशार्थमेव विज्ञातुमर्हसि // For Private and Personal Use Only Page #484 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1.43 ममामौषां च साधूनां सूरेश्चास्य परिस्फुटम् / यज्ज्ञानं भद्र तज्जातमस्मादेव मदागमात् // श्रतोऽयं कोविदाचार्यः सम्बन्धं ते करिष्यति / माधैं मदागमेनोचैरमुना हितकारिणा || ततस्त्वमस्य सम्बन्धात्सर्वमात्महिताहितम् / क्रमेण ज्ञास्यसे तात तदेनं शीघ्रमाश्रय // ततस्तदुपरोधेन मया भद्रे सदागमः / प्रतिपन्नस्तदा किंचित्तुष्टेनैवान्तरात्मना // ज्ञापिताश्च गुणाः केचित्तेन कोविदसूरिणा। दर्शितं चास्य विज्ञानं श्रद्धानं मम नाभवत् // केवलं। अकलकोपरोधेन विदधे चैत्यवन्दनम् / ददामि दानं साधुभ्यो भावशून्यमहं तदा // एवं च भद्रकः किंचिदकलङ्कानुरोधतः / संजातोऽहं तदा भद्रे नमस्कारादिपाठकः // अकलङ्कस्तु संभाल्य मातापित्रादिकं जनम् / प्रतिपन्नस्तदा दौवां कोविदाचार्यमन्निधौ / ततश्च / सुमाधुपरिवारेण तेन कोविदसारिणा / माधैं गतो विहाराय सोऽन्यत्र मुनिचर्यया // यावत्मदागमस्तत्र मत्समौपमुपागतः / For Private and Personal Use Only Page #485 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.88 उपमितिभवप्रपञ्चा कथा / महामोहबले तावजातं यत्तन्निबोध मे // ज्ञानसंबरणं ज्ञात्वा मदागमभयातुरम् / ततः प्रोको महामोहो रागकेमरिमन्त्रिणा // एतावन्तं वयं कालं निश्चिन्ता देव संस्थिताः / यहले न स विचस्तो ज्ञानसंवरणो नृपः // यतः। वष्टः सदागमस्तत्र गत्वाभ्यणे व्यवस्थितः / देव संसारिजीवस्य विरुद्धः स च भूपतेः // नोपेक्षणीयं देवेन तस्मादेतत्प्रयोजनम् / कुठारच्छेद्यतां कुर्यात्रखच्छेद्यं न पण्डितः // अथामात्यवचः श्रुत्वा माहामोहौ महामभा। मा सदागमरोषेण सर्वा चोभमुपागता // कृतधुकुटिहङ्कारा दष्टोष्टा भूमिताडिनः / एककालं मरायोधाः सर्वे भाषितमुद्यताः // कथं / मया स देव हन्तव्यो गत्वा पापः मदागमः / इत्येकैको महायोधो महामोहमभाषत / तेनापि गदितं वत्माः कुर्वन्तीदं भवादृशाः / किं तु स्वयं स इन्तव्यो मया गत्वा दुरात्मकः / / येनाभिभूतः पापेन ज्ञानसंवरणो नृपः / मत्प्रयुकः स्वहस्तेन स मे बईणमहति // अन्यच्च / For Private and Personal Use Only Page #486 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 1045 समुदायात्मको वत्सा वर्तऽहं भो भवादृयाम् / अतो मया हतः सर्वैर्युभाभिहत एव सः // तथा। गते मयि गताः सर्वे यूयं घातार्थमर्थतः / अतो गच्छाम्यहं वत्मा यूयमत्रैव तिष्ठत // किंतु। प्रतिजागरणीयोऽहं गतस्तत्रान्तरान्तरा। मर्वेरेव यथायोगं भवद्भिः स्वामिवत्सलः // अन्यच्च / योऽयं परियहो वत्मा वल्लभो मे विशेषतः / रागकेसरिपुत्रस्य मागरस्य वयस्यकः // नाहमेनं परित्यज्य तत्र गन्तुं समुत्महे / अयमेव महावीर्यः महायो मम सुन्दरः // ततश्च / अहमेकं रहौत्वेनं तत्महायं परिग्रहम् / गच्छामि त्वरितं तत्र सदागमजिघांसया // ततो विज्ञाय निर्बन्ध सर्वैः प्रपातमस्तकैः / एवं विधीयतां देव तद्वचः परिपूरितम् // ततः समागतौ भने महामोहपरिग्रहो। मत्समीपं कृतोत्साहौ मया चेमौ विलोकितौ / / ततो मे स्नेहसम्बन्धस्ताभ्यां साधे सुनिर्भरः / अनाद्यभ्यासयोगेन संजातस्तारलोचने // For Private and Personal Use Only Page #487 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / दूतचोपरतस्तातः स जौमूतो नरेश्वरः। अहं च स्थापितो राज्ये बन्धमन्त्रिमहत्तमैः // प्रणताः सर्वसामन्ता रिपवो भृत्यतां गताः / ततः परिणतं राज्यं भूरिभृतिमनोहरम् // स च पुण्योदयस्तस्य मम राज्यस्य कारणम् / महामोहयुतेनासौ किं तु नो लचितो मया // दूतश्च / शरीरं विषया राज्यं विविधाश्च विभूतयः / यच्च पौगलिकं किंचिच्चित्ताबन्धविधायकम् // सदागमस्तदाचष्टे यथेदं क्षणभङ्गुरम् / दुःखात्मकं मलक्लिन निःस्वभाव बहिश्चरम् // तदत्र मूछी मा का?र्मा का?र्घनवाहन / श्रात्मा ते ज्ञानमौर्यदर्शनानन्दपूरितः // ततस्तत्रैव युक्तस्ते चित्ताबन्धो नरोत्तम / येन त्वं नितिं यासि सतताहादसुन्दराम् // महामोहस्तु मे सर्वं तद्राज्यं ताश्व सम्पदः / गात्रं शब्दादिभोगांश्च यच्चान्यदपि तादृशम् // स्थिरं सुखात्मकं चारु निर्मलं हितमुत्तमम् / इत्येवं कथयत्युबैरुपदेशं च यच्छति // यदुत / नास्ति जीवो न वा देवो न मोक्षो न पुनर्भवः / न पुण्यपापे मद्भूते भूतमात्रमिदं जगत् // For Private and Personal Use Only Page #488 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / अतो यावदयं देहो विद्यते घनवाहन / यथेष्टचेष्टया तावत्पिब खाद दिवानिशम् // सद्भोगैः प्रौणयात्मानं मानयामललोचनाः / सुखं भुंक्ष्व यथाकामं मा मूढवचनं कृथाः // परिग्रहस्तु मां ब्रूते यथा भो घनवाहन / हिरण्यधान्यरत्नादिसम्भारं कुरु यत्नतः // यः प्राप्तं पालयत्यर्थमप्राप्तं टौकयत्यलम् / न च सन्तोषमादत्ते तस्य सौख्यमनारतम् // अहं तु त्रितयस्यापि वाक्यमाकी तादृशम् / ईषद्दोलायितश्चित्ते यावज्जातः सुलोचने // महामोहबलेनासौ ज्ञानसंवरणो नृपः / तावड्यं परित्यज्य मम पार्श्व व्यवस्थितः // ततः मदागमेनोनं यत्तदाक्यं मनोहरम् / तस्वार्थी न मया जातस्तेन चित्तं न रन्जितम् // यदाहतुः पुनर्भट्रे महामोहपरिग्रहौ / तलमं मामके चित्ते यथा रङ्गः सुपामिते // ततोऽहं तत्परित्यज्य देववन्दनपूजनम् / नमस्कारादिपाठं च संजातो भोगमूर्वितः // दानं च माधुवर्गादेविनिवार्य ततः परम् / धनमङ्गहणे रक्तः पौडयामि करैर्जनम् // सर्वसांसारिकार्थेषु मूळ गाढं विवर्धते / म महामोहवीण रोचते न सदागमः // For Private and Personal Use Only Page #489 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / तथा। परियहस्य वौर्यण सर्वथा न्यनचेतसः / न ममेच्छा तदा पूर्ण प्राप्तैः सर्वधनैरपि // ततो मां तादृशं मत्वा दूरीभूतः मदागमः / लब्धात्मलाभौ संतुष्टौ महामोहपरिग्रहौ // अथान्यदा समाथातः मोऽकलङ्कयुतः पुनः / सुसाधुभिः समाकीर्णः सूरिः कोविदनामकः // ततोऽकलङ्कदाक्षिण्याइतोऽहं तस्य वन्दकः / तदाकलङ्कसूरिश्च वन्दितो मुनिभियुतः // दूतश्च / ज्ञानालोकेन विज्ञातं तेन कोविदसूरिणा / मदीयं चरितं लोकादकलङ्कन चाखिलम् // ततः प्रोकोऽकलङ्केन सूरिर्नाथ निवेद्यताम् / सदागमस्य माहात्म्यं धनवाहनभूभुजे // तथा दुर्जनसङ्गे च ये दोषाः सन्ति देहिमाम् / निवेदनौयास्तेऽप्यस्मै विशेषं येन बुध्यते // ततः सदागमे भको दुष्टसम्पर्कवर्जितः / इहामुत्र च येनायं सुखसन्दोहमानते // कोविदमूरिणभिहित। एवं क्रियते / ममाकर्पयतु महाराजः। ततोऽकलकोपरोधेन श्रवणय स्थितोऽहं सूरेः प्रकृतरः। मूरिणाभिहितं / अस्ति दमातलं नाम नगरं / तत्र स्खमलनिचयो नाम राजा / For Private and Personal Use Only Page #490 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 1.06 तस्य तदनुभूतिर्माम महादेवौ। तयोच. कोविदबालिमाभिधानी दौ तनयो / दतच जन्मान्तरे तस्य कोविदस्थासौदनेन सदागमेन मह परिचयः / नतो यावत्पुनदृष्टोऽयं तावदौहापोहमार्गणगवेषणं कुर्वतः संजातं तस्य जातिस्मरणं प्रवृश्चित्तानन्दः / ग्टहीतोऽयं हितगुरुबुझा। निवेदितं बालिगाय यदस्य स्वरूपं / न प्रतिपत्र तेन पापात्मना। इतच कर्मपरिणाममहाराजेन प्रहिता तयोः को विदबालिगयोः स्वयंवरा श्रुति म कन्यका / तस्याश्च प्रहितोऽग्रगामी वष्टोऽतिचतुरः सम्बन्धघटनापटुः मङ्गो नाम दासदारकः / आगत्य च वृतौ द्वावपि तौ तया भातरौ। परिणीता मा ताभ्यां / अस्ति च तयोः कोविदबालिशयोः परिग्रहे निजदेहो नाम पर्वतः / तस्यास्ति मूर्धाभिधानमुपरि महाकूटं / तस्योभयपार्श्वयोर्विद्यते सपरिचेपे श्रवणनामिक वे अपवरिके। दृष्टे ते तया। अभिरुचितस्तस्यास्तयोर्निवासः। ततः स्थिता तयोरेव मा भत्रनुज्ञाता सती। तत्र च कृतनिवामा मा श्रुतिस्ताभ्यां कोविदबालिग्राभ्यां साधं विचरतौति / इतय तां समासाद्य परितुष्टः म बालिगः / ततच चिन्तयत्येवं महाहर्षवशं गतः // धन्योऽहं तवत्योऽहं यस्येथं मम सुन्दरी। मनोहरा श्रुतिर्भार्या संपन्ना पुण्यकर्मण: // ततस्तं तादृशं मत्वा श्रुतौ स्नेहपरायणम् / बालिनं मधुरैर्वाक्यैः स सङ्गः समभाषत / / अत्यन्तसुन्दरौ देव देवेन हितकारिणा / 1.32 For Private and Personal Use Only Page #491 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1050 उपमितिभवप्रपञ्चा कथा / देवेन माधैं स्वामिन्याः संयोगो घटितो ह्ययम् // तथाहि। रूपं वयः कुलं शीलं लावण्यं च परस्परम् / दम्पत्योः प्रेममहितमनुरूपं सुदुर्लभम् // एतच्च युवयोः मर्व संपन्नं पुण्यकर्मणा / केवलं वर्धनोयोऽयं प्रेमाबन्धो मनोहरः // ततः स बालिगेनोक्तः शठात्मा दासदारकः / यथा कथं स वर्धेत स प्राह प्रियसेवनात् // बालिश: प्राह किं तस्याः प्रियं मङ्ग निवेद्यताम् / सङ्गेनोक्तं यथा देव प्रियोऽस्या मधुरो ध्वनिः / बालिशः प्राह यद्येवं ततस्तस्य निषेवणम् / अश्रान्तः कारयाम्येनां माधु साधु निवेदितम् // महाप्रमाद इत्येवं ब्रुवाणः स च दारकः / स्नेहान्निवेशितस्तेन हृदये बालिगेन भोः // ततश्च काकलौगौतवेणुवीणाकलस्वनम् / तां श्रुतिं श्रावयन्नेष बालिशो हदि मोदते चिन्तयति च / अहो सुखमहो स्वर्गस्तथाहो मम धन्यता / यस्येदृशौ श्रुतिर्भार्या सततानन्ददायिका // ततश्च। हृदये दारकं कृत्वा तं सङ्गं स्नेहनिर्भरः। श्रते: म लालनं कुर्वन्नास्ते नित्यं कलस्वनः / For Private and Personal Use Only Page #492 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir , सप्तमः प्रस्तावः। 1051 त्यतं तेनान्यकर्तव्यं धर्मादरेण मंस्थितः / षिगप्रायतया जातो हास्यश्चामौ विवे किनाम् // दूतश्च कोविदेनापि प्रनितोऽयं सदागमः / मह्यमेषा हिता भार्या किं वा नेति निवेद्यताम् // ततः सदागमेनोक्तं न हिता ते नरोत्तम / ससङ्गेयं श्रुतिर्भार्या तत्राकर्णय कारणम् // दयं हि प्रहिता पूर्व रागकेमरिमन्त्रिणा / ददं जगद्दशौकत पञ्चमानुषमध्यगा // दूतश्च / म कर्मपरिणामस्य धातव्यो रागकेसरौ / प्रसिद्धश्चरटो लोके तस्थामात्यो विमेषतः // म कर्मपरिणामाख्यः सार्वभौमो नराधिपः / शुभाशुभकरत्वेन लोके विश्वास्यतां गतः // एवं च स्थिते / इयं चरटकन्येति मत्वा नाङ्गोकरिष्यति / अयं जनस्ततस्तेन रागकेमरिमन्त्रिणा // दास दत्त्वाग्रतः स्वीयं मङ्ग सम्बन्धकारिणम् / महाराजसतात्वेन ख्यापितेयं श्रुतिः पुरा // तत्कर्मपरिणामोऽस्था जनकस्तेन गौयते / सुतेयं परमार्थेन रागकेसरिमन्त्रिणः // जगतो वञ्चकत्वेन या च तेन दुरात्मना / प्रयुक्नेयं कुतस्तस्या हितत्वं हन्त विद्यते // For Private and Personal Use Only Page #493 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1052 उपमितिभवप्रपदा कथा / ततथ। यद्यपौयं कृता भार्या भवता भवञ्चिका / मा कार्योंर्भद्र विश्वास तथाप्यस्यां कदाचन // न चेयं शक्यतेऽद्यापि विहातं निजपत्रिका / केवलं वर्जनौयोऽयं सर्वथा दामदारकः // अनेन रहितात्यन्तं श्रुतिः मङ्गेन पापिना / दयं न विद्यमानापि भद्र ते दोषकारिणौ // यतः / अनिष्ट शब्दविद्विष्टा मधुरध्वनिलोलुपा / अस्मात्मजायते मङ्गातिरेषा न तु स्वयम् // यावच्च प्रेरयत्येषा रागद्वेषपरायणा / त्वां मङ्गसहिता तात तावत्ते दुःखमालिका // अतोऽस्मिन् वर्जिते सङ्गे शब्दश्रवणतत्परा / भवत्यपौयं मध्यस्था न ते तात विवाधिका // तदेष वष्टो दुष्टात्मा सर्वथा दामदारकः / दुःखकारणभूतस्ते मङ्गस्यजनमईति // ततः प्रपद्य नरेण तत्मदागमभाषितम् / कोविदेन परित्यकः स सङ्गः श्रुतिदारकः // ततः श्रुत्या युतोऽप्येष शब्दौत्सुक्यविवर्जितः / श्रावयबपि ताशब्दालाके साथोऽभवत्सुखी / एवं च ललमानौ तौ श्रुत्वा कोविदबालिगौ / मङ्गत्यागयहाबातौ सुखदुःखप्रपूरितो / For Private and Personal Use Only Page #494 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। अथास्ति तङ्गशिखरो बहिरङ्गो महागिरिः / तत्रान्यदा समारूढौ भूप कोविदबालिशौ / तत्रास्ति शिखरे रन्धं विशालं देवनिर्मितम् / अदृष्टमूचं मानुष्यैर्गत्वा भूमौ प्रतिष्ठितम् // एक गान्धर्वमिथुनं किबरं च तथापरम् / गेये परस्परस्पर्द्धा तदा जातानयोर्दयोः / ततः परीक्षकैर्यके ते रन्ध्र तत्र दैविके / एकान्तमिति विज्ञाय परीक्षार्थमुपागते // अथ ताभ्यां समारलं मधुरं कर्णपेशलम् / परस्परेर्थया गौतं परिपाया मनोरमम् // ततस्तौ शिखराढौ भूप कोविदबालिशौ / रस्थमिथुनोद्गीतं श्रुत्या गाढं प्रबोधितौ // ततश्च / हदयस्थितमङ्गन बालिगेन दुरात्मना / सा श्रुतिः स्थापिता द्वारे तस्याकर्णनतत्परा // तस्यामर्पितमनावः सोऽपि तादाम्यमागतः / रसेन निर्भरीभूतो ने वेदयति किंचन // ततः स तेन सङ्गेन खौर्यण तथा कृतः / गण्डशैक्षसमो रने द्राकृत्य पतितो यथा // छहदास्फोटपातेन तेन गान्धर्व किन्नराः / गावपानादवष्टन्धा बालि रोषमागताः // For Private and Personal Use Only Page #495 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1954 उयमितिभवप्रपञ्चा कथा / ततोऽभिहितमेतैः परस्परं अरे रे। कस्कोऽयं लात लातेति ततो बद्धश्च बालिगः / चूर्णितः समकं सर्वैर्दुःखभारेण मारितः // इतश्च / सदागमोपदेशेन त्यकमङ्गः स कोविदः / तत्र गोते तदा मूर्ती श्रुत्या युक्तोऽपि नो गतः // ततस्तं पतितं दृष्ट्वा बालिशं हन्यमानकम् / तस्मात्तर्णमपक्रान्तो गिरेः श्टङ्गात्स कोविदः / सद्धर्मघोषनामानं सूरिमासाद्य सुन्दरम् / जातो बालिशवृत्तान्तं दृष्ट्वा साधुः प्रबुद्धधौः // क्रमाच गुरुणा तेन निजस्थाने निवेशितः / म एषोऽहं महाराज विज्ञेयः कोविदस्त्वया // तदेवं शत्रुमित्रेण तेन मङ्गेन नाशितः / महादुःखभराकान्तो भ्राता मे भूप बालिगः // अहं तु मोचितोऽनेन सर्वथा हितकारिणा / सदागमेन निःशेषात्तादृशाहुःखजालकात् // जातश्च सततालादः माम्प्रतं लब्धसंयमः / अत एवास्य निर्देशमधुनापि करोम्यहम् // तदेषोऽखिलभूतानां हितकारी सदागमः / दुष्टान्तरङ्गलोकेन मैत्री पर्यन्तदारुणा // . एवं स्थिते महाराज पुरुषेण हितैषिण / व्यक्तव्यो दुष्टसम्पको न च त्याज्यः सदागमः // For Private and Personal Use Only Page #496 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 1055 ततश्चेदं गुरोर्वाक्यमाकत्यिन्तपेशलम् / . भने ऽग्टहीतसङ्केते तदा मे हदि मंस्थितम् // अये मां त्याजयत्येष महामोहपरिग्रहौ / तथैष कारयत्युच्चैरादरं च सदागमे / एवं च स्थिते / अहं किं करवाणौति यावचिन्तामुपागतः / तावन्ममाशयज्ञानादकलङ्घन जल्पितम् // यदुत / बुद्धं भगवतो वाक्यं किं वा नो घनवाहन / मयोक्तं सुष्ट भो बुद्धं स प्राह क्रियतामिदम् // ततो गाढरूढतयाकलङ्कन साधैं प्रणयस्याचिन्यप्रभावतया भगवत्कोविदमूरिसन्निधानस्य प्रत्यासन्नवर्तितया कर्मग्रन्थिस्थानस्य प्रत्युत्तरदानसामर्थ्य विकलतया च प्रतिपन्नं तदाकलङ्कवचनं अभ्यर्णीभूतो भूयः सदागमः अनुशौलितं चैत्यवन्दनादिकं अनुगणितं पूर्वपठितादिकं प्रवर्तितं पुनर्दानादिकं ईषद्रीभूतौ महामोहपरिग्रही द्रव्यतोऽकलङ्कलज्जया न पुनर्भावमारतया / ततोऽहं विगतमूई व सांसारिकपदार्थषु संतुष्टचित्त इव विभवनिचयेषु तदाकलितोऽकलङ्केन। ततो गतः सोऽन्यत्र विहाराय मह सूरिणा। ततस्तं दूरगं मत्वा महामोहपरिग्रहौ / भूयोऽप्युलमितौ भद्रे दूरीभृतः सदागमः // ततः शिथिलितं कृत्यं विस्मता धर्मदेशना / For Private and Personal Use Only Page #497 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1056 उपमितिमवप्रपश्चा कथा / संजातोऽहं पशोस्तुल्यस्तद्दीर्घास्ते पलाशकाः // ततो विषयमून्धिो धनसञ्चयतत्परः / भूरिकन्यापिरण्याथ पौडयामि महौजनम् // अन्तःपुरसहस्राणि भूरिभोगपिपामया / हिरण्यमतकूपानां मौलितानि शतानि च // अहिरण्यौकता पृथ्वी महामोहवशेन च / तत्पापं न जगत्यस्ति यत्तदा न कृतं मया // म च पुण्योदयोऽभौष्टं सर्व ढोकयते मम / मया तु तन्त्र विज्ञातं ततोऽसौ कुपितो मनाक् // ततश्च मे महादेवी नाना मदनसुन्दरौ / अत्यन्तवल्लभाभूत्मा मृता शूलेन विहला // अत्रान्तरे समायातः स्वामिमूलं विनीतकः / प्रतिजागरको भद्रे शोकनामा मनुष्यकः // स प्रणम्य महामोहं स्वामिनं विहितादरः / ततश्चावसरं ज्ञात्वा मामालिङ्गति मायया // ततोऽहं कृतपूत्कारो दैन्याक्रन्दनरोदनम् / स्मृत्वा मृत्वा करोम्युच्चैर्देवौं मदनसुन्दरौम् // त्यतः शरीरसत्कारी राज्यकार्य प्रमादितम् / जातो ग्रहग्टहीताभस्ततोऽहं दुःखपूरितः // अथ मामकवृत्तान्तं कथंचिजनवार्तया / श्रुत्वाकलङ्कः कृपया मत्समौपमुपागतः // ततः स मां महाभागो दृष्ट्वा भोकवशौकतम् / For Private and Personal Use Only Page #498 -------------------------------------------------------------------------- ________________ oooo mos en com.com Download - cool to Ooo Nos and con 16 1 Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Alyno rapagana), sa 1-T TIUTO Nityioarapradipa, Faso. 1-7 @ /10each Nyayabindutika, Faso. 1 /10/ each ..Ngaya Kngamaofali Prakaray'* Vol. 1, Pado, 2-6 Vol. II, Favo." - 1-8 @ /10/ each Padamawati, Fano. 1-4 21 Parigiata Parvao, Faso. 1 10 saph Prikrita.Paingalam, Faso. 1-7 @ /10/ Daoh ... Prithviraj Riga, Part II, Faso. 1-5 @ /10/ onoh Ditto (English) Part II, Haso: 1 @ 1/* each . Praksta Laksanam, 480. 1 @ 1/8) esch Paracara Smrti, vol. I, Feno. 1-8 Vol. II, Faso. L-8, Vol. (II, 1-6 @ /10/ each .. ... . .. ... Paracara, Institutes ot (Hoglish! @ 1/- each ... , Prabandhaointamani (English) Faso. 1-3 @ 1/4) orol Saddarhana-Samucosya, Faso. 1, @ /10/ each Bana Vida Santhita, Vols. T, Bago. 5-10; II, 1-6; IV 1-6; V, 1-8, @ /10/ each Sankhya Sutra Vrtti, Fasc. 1-4 @ /10) each ... Ditto (English) Faso. 1-3 @ 1/- each -- *Sankara Vejaya, Fago. 2.3 @/10) each 8riddha Kriya Kaumudi, t'ador 1-6 @ 110/ each Brauta Sutra Latyayan, Waso. 1-9 @ 710/ each ,, Asbalayapa, Faso. 1-11 @ (10/ each Bucruita Sanhita, Ang.) Faso. 1. @ 17. each ... 8addhi Kaumndi, Faso. 1-4 @ /10/ each .. #Taittreya Brahmana, Fasc. 3.25 @ 10/ each ... Pratjakhya, Fasc. 1-3 @ /10/ each ... *Taittiriya Sarhita Faso. 22-45 @ /10! each Tandya Brahmana, Fasc. 1-19 @ 710/ each ... Tantra Vartika (English) Faso. 1-6 @ 1/4/ .... Tattva Ointamani, Vol. I, Faso. 1-9, Vol. 11, Fax. 2-10, Vol. III, Fanc. 1-2, Vol. IV, Taso.1 Vol. V, Faso. 1-5, Part IV, Vol. II, Faso, 1-12 @ /10/ sach ... Tattvartbadhigams entram, Fac. 1-8 @./10... Trikanda-Mandanam, Fanc. 1.8 @ 710 Tol'si Satsal, Taco. 1.6 @ 110/ Opamita-blava prapanoa-kathi, FAB. 1.9 @ /10/ on oh Uvasagadagio, Text and English) Faso. 1-0 @1j. Vallah Carita, Faso. 1 @ 10/ Varsu Kripa Kanmodi, Faso. 1-6 @ /10 *Vayu Purana. Vol. , FABO. 2-6; Vol. 11, Faso. 1-7, @[10' saob Vidhana Parijata, Faso: 1-8 @ /10/ ... Vivadaratnakara, Fasc. 1-7 @ /10/ each Vrhat Svayambhu Pnrana, Faso. 1-6 @ /10/ *Yoga Aphorisms of Patanjali, Faso. 2-5 @ 10) each ... Tibetan Series. Pag-8am Thi Sia, Faso. 1-4 @ 1/ each - Sher-Phyin, Vol. 1, Faso. 1-6; Vol. II, Faso. 1-8; Vol. IIT, Faso. 1-6 @ 1/ each ... Btog brjod dpag hkbri Dik (Tib. & Sand. Avadana Kalpalata) Vol.I, Faso. 1-6; Vol. II. Faso. 1-5 @ 1/ each . Arabic and Persian Series. Alamgirnamah, with Index, (Text) Fasc. 1-18 @ /10) each Al-Muqaddasi (English) Vol. I, Fasc. 1-8 @ 1/Ain-i-Akbari, Fasc. 1-22 @ 1/8) each Ditto (English) Vol. I, 'Faso. 1-7, Vol. II, Fago. 1-5, Vol. III, Fasc. 1-5, @ 21- each. Akbarnamah, with Indez, Fasc. 1-37 @ 1/8/ bach Ditto English Vol. I, F'asc. 1-8; Vol. II, Tasc 1-3 @ 1/4/ es Arabio Bibliography, by Dr. A. Sprenger @ /10) *Badshahramah, with Index, Faso. 1-19 @ /10/ each ... Conqnest of Syria, Faso. 1-9 /10/ each , ... Oatalogue of Arabio Books and Mannsoripts 1-2 @ 1/- each Catalogue of the Persian Books and Manuscripts in the Library of the Asiacio Sooiety of Bengal. Fasc. 1-3 @ 1/ each Diotionary of Arabio Technical Terms, and Appendix, Faso. 1-81@ 1/8/ saon ... Farnang-i-Rashidi,'Faso. 1-14 @ 1/8) each oh . ... .* Fihrisc-i-Lusi, or, Tugy'& list of Shy'ah Books, t'asc. 1-4 @ 1/-sach ... Futun-ush-Sham of Waqidi, Faso. 1-9 @ /10/ each Ditto of Azidi, Fasc, 1-4 @ /10/ each * For Private and Personal Use Only . . INC Co . . . Nora . . . 60 60' . .5 . MOROS . DOOR Page #499 -------------------------------------------------------------------------- ________________ DO ... 1 1 Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir History of the Caliphs, (English) Faso. -6 (c) 1/41 enoh ... ... Iqbalnamah-i-Jahangiri, Fasc. 1-3 @ 10) each Ipabah, with Supplement, 61 Faso. @ 1/- each Maapir-al-Umara, Vol. I, Fasc, 1-9, Vol. II, Faso. 1-9; Vol. 111, 1.; Index to Vol. I, Fago. 10-11, Indox to Vol. II, Faso. 10-18 Inder to Vol. III, Faso. 11-12 @ /1/ each Maghazi of Waqidi, Faso. 1-5 @ /10/ each, ... + N a. Muntakhabu-t-i'awarikh, t'aso. 1-15 a 10) oaoh Be. 9 Ditto (longlish) Vol. I, Bago. 1-7; 1-5 and 8 Indexes; Vol. III, Babo. 1 @ 1/ eaob Muntakhabu-l-Labab, Faso. 1-19 @ 710) each Ma'asir-i-Alamgiri, Faac. 1-6 @ /10/ each Nukhbatu-l-Fikr, Faso. 1 @ 101 Nizami's Khiradnamah-i-Iskandari, Faso. 1.2 @ /12/ enol Riyazu-b-Salatin, Faso. 1-6 @ /10/ each Ditto (English) Faso. 1-5 @ 1/ ..." Tubaquat Nasiri, Fasc. 1-5 @ /10/ each ... Ditto (English) Fasc. 1-14 @ 1/ each Ditto Index Tarikh-i-Firuz Shabi of Ziyau-d-din Barni, Faso. 1-7 /10/ vauh Tarikh-i-Firuzshahi, of Shame-i-Siraj Aif, Faso. 1-6 @ 10/ each Ten Ancient Arabio Poems, Faso. 1.2 @ 1/8/ each Wis o Ramin, Faso. 1-5 @ /10/ each Zafarnamah, Vol. I, Faso. 1-9, Vol. II, Habo. 1-8 @ /10/ saob .' Toznk-i-Jahangiri (Eng.) Fago. 1 @11. ... cow CO CT Como En POONON EO ONO w CO WA in ASIATIC SOCIETY'S PUBLICATIONS. 1. ... ASIATIC RESEARCHEB. Vols. XIX and XX @ 10) each ... 200 2. PROCEEDINGB of the Asiatic Society from 1870 to 1904 @ 78/ per No. 8. JOURNAL of the Asiatic Society for 1870 (8), 1871 (7), 1872 78), 1878 (8), 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 8), 1879 (7), 1880 (8), 1881 (7), 1882, (6), 1883 (5), 1884 (61, 1885 (6), 1886 (8), 1887 (7), 1888 (7), 1889 (10), 1890 (11), 1891 (7), 1892 (8), 1893 (11), 1894 (8), 1896 (7), 1896 (8), 1897 (8), 1898 (8), 1899 (8), 1900 (7) 1901 (7), 1902 (9), 1903 (8), 1904 (16) @ 1/8 per No. to Members and 2 per No. to Non-Members. N.B.-The figures enclosed in brackets give the number of Nos. in euch Volume. 4. Journal and Proceedings, N.S., 1905, to date, @ 1-8 per No. to Members and Rs. 2 per No. to Non-Members. 5. Memoirs, 1905, to date. Price varies from number to number. Discount of 25% to Members. Centenary Review of the Researches of the Society from 1784-1883 ... 8 A sketch of the Turki language as spoken in Hastern Tarkistan, by R. B. Shaw (Extra No., J.A.8.B., 1878) Oatalogue of Mammals and Birds of Burmah, by E. Blyth (Extra No., J.4.8.B., 1875)... 7. Catalogue of the Library of the Asiatic Society, Bengal, 1884. 8. Mahabharata, Vols. III and IV, @ 20/ each ... .. . . . ... 40 9. Moore and Hewitson's Descriptions of New Indian Lepidoptera Parts I-III, with 8 coloured Plates, 4to. @ 6) each 10. Tibetan Dictionary, by Csoma de Koros 11. Ditto Grammar 12. Kasmiracabda musta, Parte I and II @1/8/ 18. A descriptive catalogue of the paintings, statues, &o., in the rooms of the Asiatio Society of Bengal, by O. R. Wilson... 14. Memoir on maps illustrating the Ancient Geography of Kasmir, by M. A. Stein, Ph.D., JI. Extra No. 2 of 1899 ... 16. Persian Translation of Haji Baba of Ispahan, by Haji Shaikh Ahmad-i.Kirmani, and edited with notes by Major D. O. Phillott. 10 0. *** Notices of Sanskrit Manuscripts, Fasc. 1-33 @ 1) eroh . Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra ... 6 0 N.B.-All Cheques, Money Orders, &c., mast be made payable to the "Treasuror Asiatic Society," only. 1.1-07. Ronk # Ara annnliad hy ODD For Private and Personal Use Only Page #500 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BIBLIOTHECA INDICA: I CollecTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. NEW SERIES, No. 1171. उपमितिभवप्रपञ्चा कथा। सिद्धषिप्रणीता। THE UPAMITIBHAVAPRAPANCA KATHA OF . SIDDHARSI. SIR-WILLAMJONES m #MDCCXLVI-MDCCXCM ORIGINALLY EDITED BY THE LATE PETER PETERSON, M.A., AND CONTINUED BY PROFESSOR DR. HERMANN JACOBI, of the University of Bonn. FASCICULUS XII. CALCUTTA: PRINTED AT THE BAPTIST MISSION PRESS, AND PUBLISHED BY THE ASIATIC SOCIETY, 57, PARK STREET. 1908. For Private and Personal Use Only Page #501 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . . ITOT VI DWURD TUR SALE AT WE LIBRARY OF THE ASIATIC SOCIETY OF BENGAL, No. 37, PARK STREET, CALOUTTA, AND AND OBTAINABLE FROM The Society's Agents AB. BERNARD QUARITCH, 11, Grafton Street, New Bond Street, London, W., AND MR. OTTO HARRASSOWITZ, BOOKSELLER, Leipzig, Germany. Complete copies of those works marked with an asterisk # cannot be supplied--some of the Fasciculi being out of stock. pod a : : : .. BIBLIOTHECA INDICA. Sanskrit Series. *Advaita Brahma Siddhi, F'ago. 2,4 @ /10) each Rs. 1 Advaitachinta Kaustubha, Faso. 1-3 @ 110 each *Agui Parana, Fasc. 3-14 @ /10/ each Aitarega Brahmana, Vol. I, F#8o. 1-5; Vol. II, Fabo. 1-5; III, Fasc. 1-5, Vol. IV, Faso. 1-8 @ /10/ each Aitareyalocana E i *Anu Bhabhya, Fasc. 2-5 @ /10/ each Aphorisms of Sandilya (English), Fuso. I @ 1/Astaga hasrika Prajnaparamita, Fasc. 1-6-@ /10/ each *Atharvana Upanishad, Faso. 3-5 @ /10/ each Atmatattvaviveka, Fabc. I Agvavaidyaka, Faso: 1-5 @ /10/ each Avadana Kalpalata, (Sarig. and Tibetan) Vol. I, Fago. l-6; Vol. II, Fasc. 1-5 @ 1/ each A Lower Ladakhi version of Kesarsaga, Fago. 1-3 @ 1/- each Balam Bhatti, Vol. I, Fago. 1-2, Vol. II, Fano. 1, @/10/ each Baadhayana Srauta Sutra, FAB. 1-3; Vol. II, Faso. 1 @ /10/ each *Bhamati, Fasc. 4-8 @ /10/ each Bhacta Dipika, Vol. I, Fasc. 1-5 @ /10/ each Brahina Sutra, Fasc. 1 @ /10/ each Brhaddevata, Fasc. I-4 @ 116/ each Bshaddbarma Parana, Fasc. 1-6 @ /10/ each Bodhicaryavatara of Qantideva, Fasc. 1-5 @ /10/ each Catadusani, Faso. 1-2 @ /101 sach Catalogue of Sanskrit Books and MSS., Fasc. 1.4 @ 27each Qatapatha Brahmana, Vol. I, Fasc. 1-7; Vol. II, Tast. 1-5; Vol. - III, Eago. 1-7; Vol. V, Fas6. 1-4 @ /10/ each ... Ditto Vol. VI, Fagc. 1-2 @ 1/4/ each ... Qatabahabrikaprajsaparamita, Part I, Fasc. 1-12 @ /10/ each *Caturvarga Chintamani, Vol. II, Faso. 1-25; Vol.' III, Part I, Faso. 1-18, Part II, Fasc. 1-10; Vol. IV, Fasc. 1-6 @ /10/ each ... 36 Ditto VoI, IV, Fasc. 7, @ 1/4/ each Qlokavartika, (English), Fago. 1-7 @ 1/4 each *Qranta Sutra of Apagtamba, Fasc. 9-17 @ /10/ each ... Ditto Cankhayana, Vol I, Faso. 1-7; Vol. II, Fago, 1-4; Vol. III, Fago. 1-4; Vol. 4, Fasc. 1 @ /10/ each , .. 10 Sri Bhashyam, Fasc. 1-3 @ /10/ each Dana Kriya Kaumadi, Faso. 1-2 @ /10/ each ... Gadadhara Paddhati Kalabara, Vol. 1, Faso. 1-7@/10) each * Ditto Acaragara, Vol. II, Fasc. 1-3 @ /10/ each *Gobhiliya Grhya Sutra, Fago. 4-12 @ /10/ each Ditto Vol. II, Faso. 1-2 @ 1/4 seach Kala Viveka, Faso, 1-7 @ /10/ each Katantra, Fasc. 1-6 /12/ each . Katha Sarit Sagara, (English) Faso. 1:14 @ 1/4/ each Kurma. Parana, Fasc. 3-9 @ /10/ each ... Lalita-Vistara, (English) Fasc. 1-3 @ 1/- each ... *Lalitavistara, Fasc. 3-6 @ /10/ each Madana Parijata, Faso 1:11 @ /10/ each Maha-bhaaya pradipodgota, Vol. I, Faso. 1-9; Vol. II, Fasa. 1-12; Vol. III, Fago. 1-8 @ /10/ ench Mannito* wake wa For Private and Personal Use Only ORCOVNA CO CO W NOW WN - COCOOMOO O N . ... 18 L .. a iunt .-... Page #502 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1057 विमुकामेषमलत्यं दययेदमभाषत // किमिदं भोः समारब्धं भवता धनवाहन / किं मे विस्मारितं वाक्यं किं वा त्यतः सदागमः // किमेष दुष्टलोकेन भवानेवं खलौकतः / कृतं च ज्ञाततत्त्वेन किमिदं बालचेष्टितम् // यां च ते स्मरतो नित्यं देवौं मदनसुन्दरौम् / गोकोऽयं बाधते चित्तं तत्काय किं न बुध्यसे / तथाहि। सर्वेऽमी जन्तवो नित्यं कृतान्तमुखकोटरे / वर्तन्ते ऽतः क्षणं भूप यन्नौवन्ति तदद्भुतम् // स हि नापेक्षतेऽवस्था प्रेमाबन्धनसन्दराम् / दलयस्येव भूतानि मत्तवगन्धवारण: // यद्यत्मज्जनसत्पद्मं जननेत्रमनोहरम् / तत्तनिपातयत्येष कृतान्तहिमोकरः // न मन्त्रा म धनं भूरि न वैद्या न च भेषजम् / न बान्धवा न देवेन्द्रा मृत्यो रक्षन्ति देहिनम् // इत्यदृष्टप्रतीकारे जाते मरणविवरे / सिद्धोऽयं मार्ग इत्येवं ज्ञात्वा को विकलो भवेत् // तदेवं कुरुते नित्यमश्रान्तो धर्मदेशनाम् / मोऽकलको महाभागो मत्तः शोकगमेच्छया // अहं पुनर्महामोहवणगस्तां न लक्षये। नष्टबुद्धिः प्रलापेन तं शोकमनुवर्तयन् / 133 Upamitabhavaprapaiicakatha, Fasc. XII, Ner Series, No 1171. For Private and Personal Use Only Page #503 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / कथं / हा बाले हा प्रिये मुग्धे हा चार्वङ्गि वरानने / हा पद्मनेत्रे हा सुभ्र हा कान्ने वल्गुभाषिणि // हा भर्तवत्सले देवि श हा मदनसुन्दरि / क गतामि विहायेमं रुदन्तं धनवाहनम् // दौयतां दर्शनं पूर्ण संभाषो मे विधीयताम् / जौयतां मामके देहे वैक्लव्यमपनीयताम् // इत्येवं प्रलपत्रुच्चरकलङ्कस्य धीमतः / भद्रे तत्तादृशं वाक्यं न जानामि विचेतनः // दयापरीतचित्तोऽसौ ततो मां वीक्ष्य तादृशम् / अकलङ्कस्तदा भने पुनः प्राह महामतिः // यथा भो भो महाराज घनवाहन न युक्रमौदृशं भवादृशां विधातुं बालचरितं। तत्परित्यज क्लोवतां / उररीकुरु धौरतां / वस्थतां नयान्तःकरणं / स्मरात्मानं / विरहवेममेकान्तेनाहितं महामोहं / मुञ्च शोकं / शिथिलय परिग्रहं / अनुवर्तय सदागमं / समाचर तदुपदेशं / जनय मम चित्तप्रमोदं। किं विस्मृतं भवतो ऽधुनैव तत्साधुनिवेदितं भवप्रदीपनकं / किं न स्मरसि तत्संसारापानकं। किं न चिन्तयमि तं भवारघट्ट / किं न ध्यायसि तं सकर्मकजीवचट्टमठवृत्तान्तं / किं न पर्यालोचयसि तो मनुष्यजन्मरत्नौपदुर्लभतां / किं न निर्विद्यसे वसंस्तत्र जन्मसन्तानहट्टमार्ग। किं विस्मारयसि तां चित्तवानरलौवरूपतरलतां / किं नानुशीलयमि तस्यैव मतनं रक्षणं / किं बंभ्रमौषि तेषु विषयविषवृक्षेषु / For Private and Personal Use Only Page #504 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1.58 किं लठसि तस्मिन्नर्थनिचयसंज्ञे पचकुसुमफलरजःकचवरे। किं निपातयमि जानबपि मोक्षमार्गमात्मानं घोरेषु महानरकेषु / किं नारोहयमि तेनोपायेनात्मानं तत्र सततानन्दे शिवालयमठे। संमारे हि निवसतां महाराज देहिनां करतलस्थानि व्यसनानि सुलभाः प्रियजनविप्रथोगाः अदूरगा महाव्याधयः प्रत्यासनानि दुःखानि अवश्यंभावौनि मरणनि। ततः पुरुषस्य विमलविवेक एवात्र त्राणं नापरमिति। ततोऽहं भट्रेऽगहीतसङ्केते गाढप्रसुप्त दव प्रतिबोधकध्वनिपरंपरया विषघूर्णित व सस्फरमन्त्रापमार्जनया मदिरामत्त इव शौघभयदर्शनतया मूर्छित दुव मलिलशौकरव्यजनक्रियया उन्मत्तक इव सुवैद्यप्रयुकभेषजमालिकया तयाकलङ्कवचनपद्धृत्या संजातः प्रत्यागतचेतनः // ततः शोकेन प्रणम्याभिहितो महामोहः। यथा देव ब्रजाम्यहं / नायमकलङ्को मह्यमिहामितुं ददाति / महामोहः प्राह / वम विषमोऽयमकलङ्कः प्रतारयति खनोऽमुं धनवाहनं / श्रावयोरपि यत्किमप्यत्र भविष्यति तवाद्यापि जानीमः / ननच्छ तावत्त्वं। केवलं पुनः प्रतिजागरणं विधेयं केनापि भवतामावयोरिति / शोकेनोक / यदाज्ञापयति देवः / ततो गतः शोकः। प्रतिपन्नं मयाकलङ्कवचनं वल्लभीकृतः सदागमः अवधौरितौ मनाङ् महामोहपरियही उज्ज्वलितं पूर्वपठितं विहितोऽपूर्वश्रुतग्रहणादरः कारितानि जिनभवनबिम्बादीनि प्रवर्तितानि याचाखाचपाचदानप्रभृतौनि। ततः छतो मया तावदेष गुणभाजनमिति संतुष्टोऽकलङ्कः। अचान्तरे प्रियमित्रपरिग्रहोन्मायकेन विधुरितहृदयः प्रवृत्तो मत्समौपागमनाय For Private and Personal Use Only Page #505 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रयचा कथा / महामोहप्रतिजागरकः मागरः। पृष्टोऽनेन रागकेसरौ। हता तेनानुज्ञा। बहुशिकयो / तात पत्र मागरो गच्छति तच मयापि यातव्यं / यतो विदितमेवेदं तातस्य न खल्वेष मागरः क्षणमपि मया विमा वर्तते / रागकेसरिणोकं / वत्से यद्येवं ततो गच्छत भवतो। किं चेयमपि कृपणता मागरस्य शरीरभूता जीवितभूता च वर्तते / तदेषापि गच्छतु येनास्य तिः मंपद्यते। मागरे। णोकं / तात महाप्रसादः। ततः समागतानि तानि मदभ्यएँ / पष्टौ तदर्शनेन महामोहपरिग्रहो। ममालिङ्गितोऽहं कृपणतया। ततः प्रहत्ता ममेछा। यदुत किमनेन भमादृष्टपरलोकमाधनेछया दृष्टमुखहेतुना धनेन व्ययितेन प्रयोजनं। अयं चाकशङ्कः प्रतिदिनं मामुत्माइयति / यथा यदि भावत्वकरणेनाद्यापि तवोत्माहः ततो महाराज धनवाहन व्यस्तवकरणे तावदादरं कुर वेति / व्यथितं च तद्दारेण बहुतमं धनं वर्तते / तदत्र किं करवाणैति चिन्तयतो मे विहितं बहलिकथालिङ्गम। ततः प्रादुभूता मे कुबुद्धिः। थथा प्रेषयामौतः केचिद्वचनाविन्यासेन तावदेनमकलङ्गं / ततो न भविश्थति ममापं धनव्ययः / ततोऽभिहितो मयाकलङ्कः / यथा भदन्त मदुपकारार्थमिहागता यूयं। अतः संपादितो ममोपकारः। संपूर्ण भवतां मामकल्पः / ततस्ते युभदर्थमुन्मनीभविश्यन्ति भगवन्तः कोविदाचार्यः। संजनियतेऽस्माकमुपासम्भः। ततो विहरत यूयं / वयं च करिष्यामो युभदादे / न भगवद्भिचिन्ता कार्येति। तदाकर्ण्य वितोऽकलङ्कः / प्राप्तो गुरुसमौपं। For Private and Personal Use Only Page #506 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। ततो भूयोऽपि धर्मार्थ विनिवार्य धनव्ययम् / मंजातः सागरादेशादहं रकः परिग्रहे // ततः परिग्रहेणोकः सागरो मित्रवत्सल / नौयमानः पयं साक्षादहं भो रक्षितस्वया // त्वत्तोऽपि से विशेषेण संपन्ना धात्वत्सला। एषा कृपणता लिन मम जीवितदायिका // गाढं बहुलिकाप्येषा ज्ञेया मदुपकारिणी। सोऽकलको महाशचुर्गाढं निर्वामितो यया // नचार विहितं चार यदागत्य नरोत्तम / मंदर्भितार्यके भक्तिः पालितोऽयं त्वया बनः // एवं च भाषमाणं तं महामोरः परियहम् / प्रत्युवाच यथा वत्स माधु माधूदितं त्वया // अयं हि सागरो वत्स सर्वखं मम जीवितम् / मदीयवीर्य निःशेषं भावतोऽत्र प्रतिष्ठितम् // अयं निर्मिथ्यभनो मे सागरो मामके बले / मत्पुत्री राज्ययोग्योऽयमयं ते रक्षणक्षमः // एवं चोलासितस्तेन महामोहेन सागरः। संजातो मां वशौकत्य स मदागमबाधकः / ततो विवर्धिताकांक्षो दूरौलतमदागमः / संजातयकहत्योऽहं यथा पूर्व तथा पुनः // ततो मदौयवृत्तान्तं समाकर्ण्य कृपापरः / भूयः प्रचलितो भद्रे मोऽकलको मदनितकम् // For Private and Personal Use Only Page #507 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1062 उपमितिभवप्रपचा कथा / ततः कृतप्रणामेन तेन कोविदसूरयः / विज्ञापिता ब्रजामौति दीपयित्वा प्रयोजनम् // अथ निश्चित्य सद्भावं प्राहुः कोविदसूरयः / निरर्थकोऽयं ते क्लेशस्ततो मा गास्तदन्तिकम् // तथाहि / यावत्तस्य ममीपस्थौ महामोहपरियहो। ताववाद्यापि कर्मण्यः स तात धनवाहनः / / यतः / श्रागच्छन्ति तयोः पार्श्व नियमात्मागरादयः / तेषामाश्रयभूतौ तौ सर्वेषां मूलनायकौ // वशे च वर्तमानस्य तस्य तेषां दुरात्मनाम् / कोपदेशाः क वा धर्मः क्व मदागममौसकः // बधिरे कर्णजापोऽयमन्धे नृत्तप्रदर्शनम् / ऊषरे बीजनिक्षेपस्तस्य या धर्मदेशना // - यतः / अत्यल्पस्तस्थ संस्कारस्तावकोनेन जायते / वचनेन क्षतिगुरु स्वाध्यायस्य भवादृशाम् // अन्यच्च / बोधितो बोधितो भूयः म शेते भावनिद्रया / यावदेतो ममोपस्थौ महामोहपरियहौ / तदलं ते गतेनार्य घनवाहनमन्निधौ / खकार्यहानिदे कृत्ये न वर्तन्ते विचक्षणाः // For Private and Personal Use Only Page #508 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1063 प्रकलङ्केनोक। भदन्तानर्थ हेतुभ्यां ताभ्यां माधैं तपखिनः / कदा पुनर्वियोगः स्याहनवाहनभूभुजः // गुरुणोक्र विजानन्ति तं प्रायेण भवादृशाः / चारित्रधर्मराजस्य प्रसिद्धो यो महत्तमः // चारिचधर्मयुक्रेन स्ववौर्यण विनिर्मिता / तेनास्ति मानसौ कन्या विद्या नाम मनोहरा // मा सुरूपा विशालाचौ जगदाहादकारिणौ। विज्ञातविश्वभावार्था सर्वावयवसुन्दरी / विलमन्तौ च मा कन्या मततोदामलीलया। संसारातीतलावण्या मुनीनामपि वल्लभा / मा सर्वसम्पदा मूलं मा सर्वक्लेशनाशनी। निरन्तानन्दसन्दोहदायिका मा निगद्यते // अतस्तां कन्यका विद्यां यदामौ धनवाहनः / सस्यते भोस्तदामुष्मान्महामोहो वियोच्यते // यतः / मा कन्या निजवीर्येण विरुद्धानेन पापिना / न विद्यते महावस्था अनयोस्तेन हेतुना / किं च / तथा निरौहता नाम कन्यान्या विद्यतेऽनघा। चारित्रधर्मराजस्य दुहिता मा मनोरमा / विरतेः कुक्षिमभूता भाचोरत्यन्तपूजिता / For Private and Personal Use Only Page #509 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / चारित्रधर्मराजौये राज्ये मा सर्वमारिका // महत्तमस्य माभीष्टा महोधण्यानिवालमा / मन्तोषतन्त्रपालेन खामिभक्तन वर्धिता // खभावसुन्दरा बाला संपूर्णछा न वाञ्छति / वस्वाक्षङ्कारमाल्यादिसंपाद्यं मा विभूषणम् // वर्णन विविधैर्भागैर्विचित्र रत्नराशिभिः / न सक्या लोभमानेत कन्यका मा निरौहता // मा निःशेषजगइन्द्या मा मुनौना मनोहरा। मा दुःखोच्छेदिका धन्या मा चित्तानन्ददायिका // तां कन्यां चारुखावण्यां यदासौ धनवाहनः / लस्यते विलथं यायात्तदा नूनं परिग्रहः // विरोधोऽस्ति तया माधैं यतस्तस्य दुरात्मनः / अतस्ता बौक्ष्य पापोऽसौ गाढभीतो विलीयते // अकलकेमोक्तं / कदा पुनरसौ धन्ये ते कन्ये परिणेष्यति / तयोर्दशनकारिण्यौ भदन्त धनवाहनः // कोविदसूरिणोकं / भूयमाद्यापि कालेन तयोर्लाभो नरोत्तम / सन्धयोस भवेचून म तयोः परिणायकः // प्रथाकमदः प्रत्याह युमाकं यदि रोचते / ततोऽहं लम्पयामीति ते कन्ये घनवाहनम् // गुरुराह महाभाग नाधिकारी भवादृशाम् / For Private and Personal Use Only Page #510 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1.65 कन्ययोः प्रापणेऽचापि तयोरेसेन इतमा // म कर्मपरिणामाख्यस्ते कन्ये दापयिष्यति / धनवाहनराजाय नोऽपरो दापकस्तयोः // दाप्यमाने पुनस्तेन ते स्थानां कन्यके यदा / हेतभावं भजन्येव तदा युमादृशा अपि // एवं च स्थिते। म एव योग्यतां मत्वा कचित्ते दापयिष्यति / कन्ये सुखप्रदे धन्ये धनवाहनभूभुजे // अतो विहाय तचिन्तां स्वाध्यायल्यामतत्परः / विमुक्कावस्तुनिर्बन्धस्तिष्ठार्य त्वं निराकुलः // ततस्तथेति भावेन प्रतिपद्य गुरोर्वचः / स्थितोऽकलङ्को निश्चिन्तस्तदा भने निरासुरः // अहं तु तो ममाश्रित्य महामोहपरिग्रहौ / श्रागत्यागत्य तइत्यैरेकैकेन कदर्थितः // तथाहि / एके गच्छन्ति तइत्याः प्रत्यागच्छन्ति चापरे। अन्ये तिष्ठन्ति मत्पार्श्व किंचिदासाद्य कारणम् / किं चाच बहुनोतन समासात्ते निवेद्यते // भूरिभाषितया वं मां वाचालं मावजीगणः / चित्तवृत्तिमहाटव्यां या नदी मा प्रमत्तताः // तत्तदिनमितं नाम यत्तस्याः पुखिनं पुरा / वर्णितं तत्र चोद्दिष्टश्चित्तविक्षेपमण्डपः // 1:31. For Private and Personal Use Only Page #511 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। तृष्णा च वेदिका तस्यां विपर्यासाख्यविष्टरम् / तनिषलो महामोहस्त स्थाविद्या वपुलता / विमर्शन प्रकर्षाय या मा पूर्व निवेदिता / सारसि त्वं विशालाक्षि चित्ते सर्वमिदं न वा / ततोऽग्टहीतसङ्केता प्राह बाडं स्मरामि भोः / / संसारिजौवस्तां प्राह यद्येवं चारखोचने / ततस्ते ये विमर्शन प्रकर्षाय विवर्णिताः // मिथ्यादर्शनसंज्ञाद्या भूयांसो वेदिकास्थिताः / अन्ये सेवापरास्तत्र स्थिता मुत्कलमण्डपे // ते सर्वे भूभुजो भद्र मकलत्राः सबान्धवाः / मभृत्यपरिवाराश्च प्रत्येकं समुपागताः // महामोहे समीपस्थे तदा मे सर्वनायके / न मोऽस्ति कश्चित्तत्मन्ये येनाहं न निषेवितः // ततश्च / ग्रद्धो विमूर्छितस्तेषु भावेषु भवभाविषु / कृतोऽहं नष्टमन्मार्गी महामूढतया तदा // सदागर्म परित्यज्य विधाय मतिविभ्रमम् / मिथ्यादर्शनसंज्ञेन भूयोऽहं बाधितस्तदा // पापानि धर्मबुद्ध्याहं दारुणनि पुनस्तदा / भूरिशः कारितो भद्रे कुदृष्ट्या तन्महेलया // शब्दादिविषयग्रामे निःमारे माधुनिन्दिते / विधापितो मनःप्रौति रागकेसरिणा पुनः // For Private and Personal Use Only Page #512 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 1060 तस्य भार्या पुनर्या मा मूढता नाम विश्रुता / तद्दन मया नैव विज्ञाता भवदुष्टता॥ तथा देषगजेन्द्रोऽपि मनिमित्तानिमित्तकम् / कुर्वनौतिसन्तापं नितरां मे विजृम्भितः // तथा। तस्थाविवेकिता भार्या कार्याकार्यविचारणम् / कुर्वन्तं वारयत्युच्चैस्तदा मां वनवर्तिनम् // तथा / शब्द रूपे रसे गन्धे स्पर्श चात्यन्तलोलुपः / वशीकृतोऽहं संपन्नो रागकेसरिमन्त्रिणा // प्राप्तेषु माढमून्धिो ऽप्राप्ताकांचा विडम्बितः / कृतो भोगेषु तस्यैव भार्यया भोगढष्णया // तथा। निर्वादितमुखो हा हा हासितोऽहं निरर्थकम् / हासेन बहुमो भने मगाम्भीर्यविरोधिना // मूत्रान्चक्लेदजाम्बालमलपूर्णेषु योषिताम् / गात्रेषु रमितो भद्रे रत्याहं बहुशस्तदा // भरत्यापि महोवेगसन्तापाक्रान्तमानमः / कृतोऽहं भूरिशो भने कारणैरपरापरैः / मरिष्यामौति विश्रान्तो राज्यं वा मे हरिष्यते। इत्यादि कारणं प्राप्य भयेनाहं विनाटितः // मरणं विग्धबन्धूनामर्थनामादिकं तथा / For Private and Personal Use Only Page #513 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपश्चा कथा। हेतुं संप्राप्य शोकेन भूयो भूयो विडम्वितः // तत्त्वमार्गवियुकात्मा मिथ्याबुया तिरोहितः / विवेकिहास्थता नौतस्तदाहं हि जुगुप्सया // तथा। रागकेसरिणः पुत्रा येऽष्टौ पूर्व विवर्णिताः / सुता देषगजेन्द्रस्य ये चाष्टौ परिकीर्तिताः // तैस्तदा मे कषायाख्थैर्महामोहपितामहे / समीपस्थे कृतं यत्तु तदाख्यातं न पार्यते // ज्ञानप्रकाशलेशन रहितो भावतस्तदा / ज्ञानसंवरणेनाहं प्रबलेन कृतः पुनः // . तथा / कुर्वन् घरुघुरारावं काष्ठवष्टचेतनः / दर्शनावरणेनाहं खापितो गतदर्शनः // तथा। कचिदाहादितोऽत्यन्तं कचिमन्तापविकसः / कृतोऽहं तेन चार्वङ्गि बेदनौयेन भृभुआ // तथा। आयुष्कनामकेनापि नरेन्द्रेण सुलोचने / घनवाहनरूपेण तदाहं धारितश्चिरम् // तथा। तेन नामाभिधानेन भूभुजा वरवीक्षणे / शरीरे मामके चित्रं निजवौय निदर्शितम् // For Private and Personal Use Only Page #514 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / तथा गोचानरायाभ्यां स्वमालाम्यं वरानने / कृतमेव ममात्यर्थं चरितार्थ तदा पुनः // तथा। रौट्रातध्यानसंयुक्त: पापात्मा पापचेष्टितः / विहितोऽहं विशालाक्षि तेन दुष्टाभिमन्धिना // तथान्यैरपि तत्काले महामोहे समोपगे / ममावि वितं भद्र वं खं बोयें महाभटैः // अकलङ्केन मुक्रत्वादनाथ व निर्भयः / इत्यं खलीकृतोऽत्यन्तं तैरहं भावशत्रुभिः // अथान्यदा ममायातो मत्कदर्थनकाम्यया / महामोहनरेन्द्रस्य ममोपे मकरध्वजः // म च स्वीयां रतिं भार्या रागकेसरिमन्त्रिणम् / पञ्चमानुषसंयुक्त तच्च तस्य कुटुम्बकम् // एतां सवा समासाद्य सामग्रौं कार्यसिद्धये / संनद्धबद्धकवचस्तदा प्राप्तो मृगेक्षणे // ततस्तुष्टो महामोहो मकरध्वजमौलनात् / सोऽयासाद्य महामोहं परं वर्षमुपागतः // ततस्तेन युतः साक्षात्संनद्धो गन्धवारण: / संपन्नोऽसौ महामोहो जातो मेऽत्यन्तबाधकः // शब्दरूपरसस्पर्शगन्धलुब्धोऽन्धमविभः / गाढं निर्नरामदोधः मंजातोऽहं ततस्तदा / गर्ताशूकरसङ्काशो विषयाशचिकर्दमे / For Private and Personal Use Only Page #515 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपचा कथा / रात्रिंदिवं निममात्मा स्थितोऽहं विगतत्रपः // सुभूयसापि कालेन न भोगैस्तप्तिमागतः / तपानेन किं जातः पौनगण्डोऽत्र वानरः // भुञानस्य च मे भोगान् वर्धते भोगढष्णिका / सुतरामुखसत्येव जलेन वडवानलः // अकलङ्कोपदेशास्ते शशाङ्ककरनिर्मलाः / तदा मे विस्मृताः सर्व महामोहघमावृताः // 'ततो मां तादृशं दृष्ट्वा भावशत्रुविचेष्टितम् / न मेऽवसर इत्येवं गतो दूरं मदागमः // याभिमतकामांश्च संपादयति मे तदा / अमौ पुण्योदयोऽहं तु विमूढस्तं न वक्षये // ततो विमुक्कनिःशेषराज्यकार्यों दिवानिशम् / अन्तःपुरगतः स्त्रैणं भुञ्जानोऽहमवस्थितः // तथा। यो यो नारौं प्रपश्यामि नगरे चारुविग्रहाम् / कुलजामकुलजां वा यां वा कश्चिनिवेदयेत् // तां तां सवा समाकृष्य जनेभ्यो बसवतया / अन्तःपुरे प्रवेश्याहं करोमि निजपत्रिकाम् // न जानामि महापापं नापेक्षे कुखलाञ्छनम् / गण्यामि न चाधन्यो वारकं मन्त्रिमण्डलम् // ततो विरक्ताः सामन्ताः पुरं चोदेगमागतम् / तादृशाधमशोलेन लब्निता मम बान्धवाः // For Private and Personal Use Only Page #516 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 1001 पदातयोऽपि संपत्रा मम निन्दाविधायकाः / गुणः सर्वत्र पूज्यन्ते सम्बन्धो नात्र कारणम् // अहं तु तादृशौं लोकान्जानानोऽप्यात्मगहणम् / महामोहवशीभूतो निन्द्यकर्मरतः स्थितः // या नौचकुलमंजाता याश्चागम्याः स्त्रियो नृणाम् / मर्वाः खेऽन्तःपुरे चिप्तास्ता मया पापकर्मणा // अथासौच्च कनिष्ठो मे धाता नौरदवाहनः / लनापरो विनीतात्मा प्रख्यातः मारपौरुषः // ततश्च / मत्तो विरक्तः सामन्तैः पौरमन्त्रिमहत्तमैः / एकवाक्यतया सर्वैः म प्रोको रहसि स्थितः // यदुत। अगम्यगमनामको निर्मर्यादो विमूढधीः / नष्टधर्मा पशोस्तुल्यो य एवं कुलदूषणः // सोऽयं सिंहासनस्येव मारमेयो नराधमः / अस्य योग्यो न राज्यस्य कुमार घनवाहनः .. अनेन हारितं राज्यं वंश्यानां लाघवं कृतम् / न युज्यते ततोऽस्माकं विनाशोऽयमुपेचितम् // अतोऽयं प्रतिराज्येषु वृत्तान्नो नावगम्यते / यावत्तावत्कुमारोऽत्र राजा भवितुमर्हति // अन्यथा नैष ते भ्राता न राज्यं न च भूतयः / न वयं न यशो नैव नगरं भो भविष्यति // For Private and Personal Use Only Page #517 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / एवं चोक्तः स तैर्युक्रियु नौरदवाहनः / तथैव दृष्टतच्चेष्टः पर्यालोचमुपागतः // दूनच मामको भद्रे वयस्यो दुष्टचेष्टितैः / गाढमुद्दजितश्चित्ते नष्टः पुण्योदयस्तदा // पापं चात्यर्गलौभूतं प्रवृद्धा भावशत्रवः / द्राघौषसौ च संजाता भूयः मा कर्मणः स्थितिः / ततश्च वचनं तस्य यलोकैर्मन्त्रितं पुरः / तच्चित्ते युक्तियुतत्वालग्नं मे भ्रातरुच्चकैः // ततश्च / एवं भवतु तेनोक्तस्तैलाकर्वैरिकैरिव / आगत्याहं दृढं बद्धो मदिरामद विहणः // तावतः परिवर्गस्य मध्ये जातो न कश्चन / मत्पक्षे मजनो भद्रे येन मा मेति जल्पितम् // ततो नरकपालाभैस्तैर्वा नरकोपमे / चिप्तोऽहं चारके सुभ्र जातिमन्त्रिमहत्तमैः // म च संस्थापितो राज्य राजा नौरदवाहनः / महाकलकलेमोच्चैर्नृत्य निस्तोषनिर्भरैः // इष्टाः कुखामिनाशेन तुष्टाः सुस्वामिनो गुणैः / ते पौरमैनिका लोकास्ततः किं किं न कुर्वते // अहं तु चारके तत्र पुरोषमलपिच्छिले / मूत्रान्त्रक्लेदजाम्वालदुर्गन्धे गर्भसन्निभे // क्षुधातामोदरो बद्धः परिभूतो विगर्हितः For Private and Personal Use Only Page #518 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। . 1.76 स्मृतदुश्चेष्टितैः क्रुद्धैच्चिकैरपि ताडितः // अनेकयातनास्थाने खवर्गणावधौरितः / प्राप्तः शारीरसंतापं नरकेब्धिव नारकः / महामोहवशीभूते राज्यभ्रष्टे तथा मयि / यः संजातो मनस्तापः स त्वाख्यातुं न पार्यते // तथाहि / ममेदं विपुलं राज्य मामकौना विभृतयः / अधुनान्ये प्रभोकार इति शोकेन पौडितः // सुखलालितदेहोऽहमधुना बौदृशौ गतिः / सर्वस्य परिभतोऽसमित्यरत्या कदर्थितः // नुम्पन्ति मामकमिदं रत्नवर्णादिकं जनाः / एते हा हा हतोऽस्मोति बाधितो धनमूथा / तदेवं नरकाकारे चारके दुःखपूरितः / तबाहं संस्थितो भने सुचिरं पापकर्मणा // परिवारसमेतस्थ महामोहस्य दोषतः / तथाप्यहं न निविण: संसाराचारुलोचने // क्रोधान्यस्तेषु लोकेषु चित्तकल्लोलदूषितः / रौद्रध्यानानुगो नित्यं भूरिकालमवस्थितः // अथ जीर्ण क्रमेणैव गुडिका मे चिरन्तनी। ततो वितीर्णा मा मचं भवितव्यतयापरा // गतः पापिष्ठवासायां पुरि सप्तमपाटके / अहं तस्याः प्रभावेण जातः पापिष्ठरूपकः / 135 For Private and Personal Use Only Page #519 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1074 उपमितिभवप्रपञ्चा कथा / ग्टहे तत्राप्रतिष्ठाने निर्भिन्नो वज्रकण्टकैः / सागराणां त्रयस्त्रिंशल्लमन् कन्दुकलीलया // तदन्ते गुडिकादानाद्भवितव्यतया तया / पञ्चाक्षपशुसंस्थानमानीय शफरीकृतः // पुनर्नोतोऽप्रतिष्ठाने समानौतस्ततोऽप्यहम् / कृतश्च गुडिकादानाच्छार्दूलाकारधारकः // भूयः पापिष्ठवामायां नौतोऽहं तुर्यपाटके / ततोऽप्यानीय विहितो मार्जाराकारधारकः // तदेवंविधरूपाणि जनयन्या मुहुर्मुडः / दुःखसागरविस्तारं दर्शयन्या क्षणे क्षणे // तदसंव्यवहाराख्यं विहाय नगरं परम् / प्रायः ममस्तस्थानेषु भ्रमितोऽहं महेलया // युक्तः सपरिवारेण महामोहेन सुन्दरि / कुर्वाणो निजभार्याज्ञां क्व क्वाहं न विनाटितः // तथा परिग्रहेणाहं संज्ञया निजभार्यया / युक्रेन बहुमो भद्र योनौ योनौ विडम्बितः // यतः / ग्रहकोकिलिकासर्पमूषिकाकारधारकः / दृष्टो निधानमासाद्य तन्नाशे विकलो मृतः // एवं चानन्तकाल मे भ्रमतो गजगामिनी। घर्षणाघूर्णनन्यायात्प्रसन्ना भवितव्यता // अन्यच्च / For Private and Personal Use Only Page #520 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1075 श्रान्ता इव मया माधे भ्रमतोऽनन्तवमनि / किंचित्ते दुर्बलौभूता महामोहादयस्तदा // पापं च प्रतनभूतमौषत्कर्मस्थितिस्तथा / पुनर्ग्रन्थिः समीपस्था संजाता मे वरानने // ततो मनुजगत्यन्तः पाटके भरताभिधे। माकेतेऽहं पुरे नौतो भवितव्यतया तया // वणिजस्तस्य नन्दस्य भार्यास्ति घनसुन्दरौ। जनितस्तत्तत्वेन गुडिकादानयोगतः // प्रतिष्ठितं च मे नाम यथायममृतोदरः / अथ क्रमेण संप्राप्तो यौवनं काममन्दिरम् // दृष्टः सुदर्शनो नाम सुमाधुः कानने मया / कृपापरीतचित्तेन कृता मे तेन देशना // ततो भूयो मया भद्रे महात्मायं सदागमः / विलोकितः समीपस्थ स्तस्य माधोमहात्मनः // किंचिद्भद्रकभावत्वानमस्कारादिपाठकः / . जातोऽहं श्रावकाकारधारको द्रव्यतस्तदा // ततस्तदनुभावेन पुरेऽहं विबुधालये / भवचक्रस्थिते नौतो गुडिकायाः प्रभावतः // तत्र च / भावना व्यन्तरा ज्योतिश्चारिण: कल्पवामिनः / पाटकेषु वसन्येते विबुधाः कुलपुत्रकाः // दशाष्टपञ्चभेदास्ते त्रयः पूर्व यथाक्रमम् / For Private and Personal Use Only Page #521 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.76 उपमितिभवप्रपञ्चा कथा / कल्पस्थासदतीताश्च विभेदास्तुर्य पाटके // कल्पस्था द्वादशावासमंस्थिताः समुदाहताः / नवपञ्चनिवासस्थास्तदतीताः प्रकीर्तिताः // तत्राद्ये पाटके भने जातोऽहं भावनम्तदा / प्राद्यभेदस्थितेष्वेव विबुधः कुलपुत्रकः // ततश्च / गतस्य तब पद्माक्षि विस्मतो मे सदाममः / स्थितोऽयमपि मां हित्वा कुर्वाण: कालथापनाम् // ततो महर्द्धिसंपन्नः माधैं पल्योपमं मुदा / सुखं यथेष्टं भुजानः स्थितोऽहं चारुलीलया // तदन्ते गुडिकां दत्त्वा भार्यया तष्टचित्तया / पुरेऽहं मानवावासे समानौतः पुनस्तया // तत्रास्ति बन्धुदत्तस्य वणिजः प्रियदर्शना / भार्या तस्याः सुतत्वेन जातोऽहं चन्धनामकः / संप्राप्तयुक्भावेन सन्दराख्यो मुनीश्वरः / दृष्टो मथा समीपस्थस्तस्य चायं मदागमः // शिक्षितं पुनरष्यस्य सम्बन्धि ज्ञानमल्पकम् / जातशाहं तदा भने श्रमणो भाववर्जितः / गतस्तदनुभावेन भूयोऽहं विबुधालये / महर्द्धिविबुधस्तत्र आतो व्यन्तरपाटके / न नौतो विस्मृतत्वेन मया तत्र सदागमः / गतेन मानवावासे पुनश्च प्रविलोकितः // For Private and Personal Use Only Page #522 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / एवं विचरतानन्ते भवचक्रे पुनः पुनः / तथानन्तेन कालेन मया भार्यानियोगतः // अयं सदागमो भने महात्मा प्रविलोकितः / अनन्तवारा दृष्टोऽपि विस्मृतश्च पुनः पुनः // विस्मृते च पुनर्धान्तं भवचक्र निरन्नकम् / प्रासादितः कथंचिच्च पुनरेष सदागम: // यतः। अनन्तवाराः संपन्नः श्रावकोऽहं सुलोचने / द्रव्यतो यतिरूपश्च तत्र दृष्टः सदागमः // विमुच्यमं महाभागं भूयो भूयोऽन्तरान्तरा / भ्रान्तः समस्तस्थानेषु कृता नानाविडम्बनाः // कुतौर्थिकयतिश्चाहं मदागमविदूषकः / अनन्तवाराः संपनो भवचक्रे निरन्तके // अन्यच्च भ्रमतस्तत्र भवचक्रे ममाखिले / क्वचिद्दौर्घा क्वचिवस्खा संजाता कर्मण: स्थितिः // क्वचिच्च प्रबला जाता महामोहादिशत्रवः / क्वचित्मदागमो जातः प्रबल स्तनिवारकः // ततश्चानन्तवाराभिर्यावदभ्यासमागतः / अयं मदागमस्तावनातं यत्तन्निबोध मे // मा किंचिनिर्मलीभूता चित्तत्तिर्महाटवौ / ततश्चावमरं ज्ञात्वा प्रस्थितः म महत्तमः // उक्तश्चानेन मद्दोधो मत्समौपागमेच्छया / For Private and Personal Use Only Page #523 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / आर्य विज्ञाप्यतां देवः साम्प्रतं गम्यतां मया // यस्त्वया पूर्वनिर्दिष्टो देवस्याग्रे नरोत्तम / सोऽधुना वर्तते लग्नः प्रस्तावो हन्त मादृशाम् // मद्बोधेनोक्त / चारु चारूदितं तात सम्यक् संलक्षितोऽवधिः / ततो विज्ञापितस्तेन सद्बोधेन नरेश्वरः // ततश्च। चारिचधर्मराजेन वचनात्तस्य मन्त्रिण: / प्रहितो मत्समौ पेऽसौ सम्यग्दर्शननामकः // तेन चोतं / विद्येयं नौयतां देव प्रामृतं कन्यकानघा / तस्य संसारिजीवस्य येन तोषोऽस्य जायते // सबोधः प्राह नाद्यापि प्रस्तावोऽस्या महत्तम / नयने हन्त विद्यायास्तत्राकर्णय कारणम् // स हि संसारिजौवस्तां मुग्धबुद्धिर्न भोज्यते। विशेषतस्ततस्तावत्मामान्येन प्रपत्स्यते // एवं च स्थिते / यावत्र तात्त्विकं रूपं तवानेनावधारितम् / तावन्न युज्यते दातमेषा तस्मै सुकन्यका // अज्ञातकुलशौलो हि कुर्यादस्याः पराभवम् / ततः स्थाञ्चित्तसंतापो मादृशां तनिमित्तकः // ततो गच्छ विना विद्यां वं तावत्तस्य मन्निधौ / For Private and Personal Use Only Page #524 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / कालेन भूयमा रूपं भोत्स्यते हि स तावकम् // ततश्च / यदा स्यात्तेन विज्ञातं रूपं तव परिस्फुटम् / तदाहमागमिष्यामि विद्यामादाय तेऽन्तिके // सदागमस्य सानाथ्यं महामोहादितानवम् / तथा संसारिजौवस्थ सुखवादादिवेदनम् // देवे चाभिमुखौभावस्तस्य दर्शनकाम्यया / विद्यया रहितस्यापि गच्छतस्तत्र ते गुणाः // ततो यदादिशत्यार्यो यच्चाज्ञापयति प्रभुः / इत्युत्का प्रस्थितस्तुणे मत्समीपं महत्तमः // इतवाहं तदा भट्रे नगरे जनमन्दिरे / सूनुरानन्दनन्दिन्योर्जातो नाम्ना विरोचनः // ततः संप्राप्ततारुण्यः कानने चित्तनन्दने / गतस्तत्र मया दृष्टो धर्मघोषो मुनौश्वरः // दूतश्च मे तदा हवा वर्तते कर्मपद्धतिः / महामोहादयो जातास्तनको भावशत्रवः / নন। प्रणम्य तं महाभागं निषणः शुद्धभूतले / ज्ञातोऽहं भद्रकस्तेन ज्ञानालोकेन धीमता || किं च / कुर्वता मानसानन्दममृतचरणोपमम् / ततो मे कर्तुमारधा मुनिना धर्मदेशना / For Private and Personal Use Only Page #525 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपचा कथा / कथम् / मनुजजन्मजगत्यतिदुर्लभं जिनमतं पुनरत्र विशेषतः / तदिदमाप्य नरेण सुमेधमा विठपनीयमतोऽपि परं पदम् // इतरथा पुनरेव निरन्तके निपतितस्य सुभौमभवाध्वके / कुशवाम्बलमुत्कलमौदनं ननु विनातुलदुःखपरंपरा // इदमवेत्य जनेन विजानता कुशलकर्म भवोदधितारकम् / दूह विधेयमहो विफलं मुधा न करणौयमिदं नरजन्मकम् // अत्रान्तरे प्रत्यक्षीभूतो मे तस्य मुनेः समीपे भूयोऽपि भगवानयं सदागमः। ततो बुद्धं मया तम्य मुनेर्वचनं। अभिहितं च / यन्मया कर्तव्यं तदादिशन्तु भगवन्तः। मुनिनोक्र / भद्राकर्णय / अवधौरणीयो भवता भवप्रपञ्चः / श्राराधनौयो विलौनरागद्वेषमोहोऽनन्तज्ञानदर्शनवौर्यानन्दपरिपूर्णः परमात्मा। वन्दनौयास्तदुपदिष्टमार्गवर्तिनो भगवन्तः माधवः / प्रतिपत्तव्यानि जीवाजीवपुण्यपापासवसंवरनिर्जराबन्धमोक्षलक्षणानि नव तत्त्वानि सर्वथा / पेयं जिनवचनामृतं / नेयं तदङ्गाङ्गौभाषेन / अनुष्ठेयमात्महितं / उपचेयं कुशलानुवन्धिकुशलं / विधेयं निष्कलङ्गमन्तःकरणं / हेयं कुविकल्पजल्पजालं / अवमेयं भगवद्वचनसारं / विज्ञेयं रागादिदोषवृन्दं / लेयं मुगुरुमदुपदेशभेषजं / देयं सततं सदाचरणे मानसं / अवगेयं दुर्जनप्रणीतकुमतवचनं / विमेयं महापुरुषवर्गमध्ये स्वरूपं / स्थेयं निष्पकम्पचित्तेनेति / एवं चोपदिशति मधुरभाषिणि भगवति धर्मघोषतपखिनि संप्राप्तोऽसौ सम्यग्दर्शननामा महत्तमः / विलोकितो दुर्भदकर्मग्रन्थिभेरद्वारेणगौ मया / ततः For Private and Personal Use Only Page #526 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 1.81 मंजातं मे तत्र मुनिवचने स्वरुया श्रद्धानं। प्रतिपक्षोऽसौ हितबन्धुबुद्या महत्तमः। अभिहितो मुनिवरः। यदाज्ञापयति नाथस्तदेवाहं करिष्ये। ततोऽभिवन्द्य तं मुनिवरं गतोऽहं खभवने / ततः प्रति जातोऽहं सम्यग्दर्शनसंयुतः / तत्त्वश्रद्धामपूतात्मा विशिष्टज्ञानवर्जितः // तदेव सत्यं निःशङ्क यजिनेन्द्रः प्रवेदितम् / एतावन्मावतुष्टोऽहं तदा जातो वरामने // सदागमो हि विज्ञानं खमावेदयते तरा। केवलं सूक्ष्मभावेषु न मे बोधः प्रवर्तते // न संजातास्तदा सूक्ष्म विविक्रज्ञानहेतवः / गरवः पटुवाचोऽपि विना मे निजयोग्यताम् / यतः / खयोग्यतैव चार्वणि श्रद्धानज्ञानकारणम् / गुरवः केवलं तस्यां भवन्ति महकारिणः / / तथादि। अकसके तथा लग्ने बोधार्थ मे सकोविदे। न श्रद्धानं ममोत्पन्नं तदा यत्नशतैरपि // ततः परं पुनर्जातोऽनन्तवारा वरानने / सदागमेन सम्बन्धः श्रद्धाशून्यस्तथाप्यभूत् // अतो यदा यदा पुंसो यावती योग्यता भवेत् / तदा तदा भवत्यस्य तावानेव गुणोद्भवः // 1:36 For Private and Personal Use Only Page #527 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1082 उपमितिभवप्रपञ्चा कथा / अतः श्रद्धानमात्रं मे सूक्ष्मज्ञानविवर्जितम् / धर्मघोषोपेदशैस्तैः संजातं योग्यतानुगम् // अन्यच्च / पल्योपमपृथक्के तु चौणे कर्मस्थितेस्तदा / ग्रहिधर्मो मया दृष्टः मामान्यान्न विशेषतः // पालितानि तदादेशाद्रतानि नियमास्तथा / केचित्तदा मया भने श्रद्धासंशद्धबुद्धिना || ततस्तदनुभावेन मत्पुरे विबुधालये / कल्पवामिषु नौतोऽहं गुडिकादानपूर्वकम् // अथ सौधर्मकल्येऽहं भाखराकारधारकः / ममुत्थितः क्षणार्धन शयनात्तच कौदृशम् // दिव्यपल्यङ्कसत्तूलौरचितं स्पर्शपेशलम् / कोमचामलसच्चे लच्छादितं चित्तनन्दनम् // सुमनोगन्धसद्धूपलसदामोदसुन्दरम् / दिव्यांशुकवरोलोचदृष्टिगोचरबन्धुरम् // तत्र चोटेल्लमानेन बाहुयुग्मेन विस्मितः / किरीटकटकेयूरहारकुण्डलभूषितः // भूषाङ्गरागताम्बू लवनमालाविराजितः / उपविष्टः क्षणाज्जातो धोतिताखिलदिक्पथः // ततोऽलं जय नन्देति जय भट्रेति भाषिणः / सले खा लखना लोका खोललोचनचारवः // स्तुवन्तो मां मनोहारिवननैः कर्णपेणम्नैः / For Private and Personal Use Only Page #528 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 1083 देवोऽमि खामिकोऽस्माकमिति किङ्करतां गताः // नतोऽहं विस्मयोत्फुल्ललोचनः पर्यचिन्तयम् / नां समृद्धिं विलोक्येदं किं मया सुकृतं कृतम् // ततः प्रादुरभूज्ज्ञानं विमलं विमलेक्षणे / मया विरोचनावस्थानेन सर्वावधारिता // अत्रान्तरे ममायातौ महत्तममदागमौ / तौ च दृष्ट्वा मया ज्ञातं माहात्म्यमनयोरिदम् // ततस्तौ पूर्ववरे प्रतिपन्नौ स्वबान्धवौ / कृतं चोत्थाय निःशेषं कर्तव्यं विबुधोचितम् // तथाहि। विविधरत्नसदीधितिरञ्चिते विकचनौरजखण्डसमण्डिते / गुरुनितम्ब पयोधरचारुभिः सह वधूभिरमन्नि सरोवरे // तदनु निर्मलहाटकनिर्मितं विशदरत्नविराजितकुट्टिमम् / लघु मलौलमवाप्य जिनालयं सुदृढभक्ति कृतं जिनवन्दनम् // अथ सुनिर्मलपचकसञ्चयं मणिमयं जिनभाषितबन्धुरम् / पुलककारि रसेन तु वाचितं लघु विघाश्य मनोरमपुस्तकम् // ततो यथेष्टशब्दादिसंभोगमुदिताशयः / मागरद्वितयं तत्र किंचिदूनं व्यवस्थितः // तदन्ते मानवावासमानीय विहितस्तया / अाभौरोऽहं कलन्दाख्यः सूनुर्मदनरेणयोः / इतश्च / तत्रायातस्य चार्वङ्गि मम तौ चारुवान्धवौ। For Private and Personal Use Only Page #529 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1084 उपमितिभवप्रपञ्चा कथा। मागतौ विस्मृतत्वेन महत्तममदागमौ // सुतरां विस्मृतो भने न दृष्टश्च तदा मया। रहिधर्मो यतस्ताभ्यां स निर्मुको न दृश्यते / / प्राचीनवासनाबन्धात् केवलं पापभीरुकः / स्थितो भद्रकभावेन तवाहं हंसगामिनि // पुनस्तदनुभावेन सत्पुरे विबुधालये। ज्योतिश्चारिषु नौतोऽहं गुडिकादानपूर्वकम् // स्थितस्तत्रापि मद्भोगमम्पत्तिप्रीणितेन्द्रियः / सुचिरं किं तु तौ दृष्टौ महामोहपरिग्रहौ / संजातश्च तयोर्भूयः पक्षयातो बहत्तरः / नितरां विस्मृतावेतौ महत्तममदागमौ // ततो जीर्णवमाने तां वितीर्य गुडिकां पुनः / पञ्चाक्षपशुसंस्थाने नौतोऽहं रुष्टया तया // विहितो दर्दुराकारधारकः केसिशीलया। ततः परं पुनर्भरि धमितोऽर्दवितर्दकम् // नानाविधेषु स्थानेषु भ्रमधित्वा स्वभार्यया / भानीय मानवावामं पुरे काम्पिल्यनामके / धराया वसुषन्धोश्च सूनुर्वासवनामकः / कृतोऽहं कृतमत्कर्मा राजपुत्रो मनोरमः // तत्र चासाद्य मान्याख्यं सूरिं सद्धर्मदेशकम् / दृष्टाविमौ पुनर्भद्रे महत्तमसदागमौ // ततः परिचयादाभ्यां तनूभूताः पुनर्मम / For Private and Personal Use Only Page #530 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1.85 शत्रवः सुक्षदाभासा महामोहादयस्तदा // अथाहमनयोः प्राप्य माहात्म्य चारुभाषिणि / द्वितीयकल्पे संप्राप्तः सत्पुरे विबुधालये // तत्रस्थस्यापि संपन्नौ ममेमौ स्मृतिगोचरौ। भुकं च सुचिरं दिव्यं सुखं तत्र मयातलम् // ततो मनुजगत्यन्तः पाटके काञ्चने पुरे। श्रागतस्य महामोहदोषतो विस्मृताविमौ // इत्थं संख्याधिका वारा दृष्टो दृष्टः पुनः पुनः / मदागमयुतो भने नष्टोऽसौ मे महत्तमः // यतः। विना विरतिभावेन संख्यातीतेषु धामसु। श्रद्धानमात्रसंतुष्टो जातोऽहं श्रावकः पुरा // तथा। सुजुत्वादुपरोधादा क्वचिच्छ्रद्धानसंयुतः / जातः श्रमणवेषोऽहं विरत्या रहितो हदि // अन्यच्च / संख्यातीता मया वारा यत्र यत्र विलोकितः / महत्तमः पुनदृष्टस्तत्र तत्र मदागमः // ग्टहिधर्मऽपि तन्मूले दृष्टः सामान्यरूपतः / कचिवचित्र दृष्टोऽपि स महत्तमपार्श्वगः // सम्यग्दर्शनयुक्तौ च स्टहिधर्मसदागमौ / मामान्यरूपौ तौ भद्रऽसंख्यवारा विलोकितौ // For Private and Personal Use Only Page #531 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिमवप्रपञ्चा कथा / तदेते बहुशो दृष्टास्त्र योऽपि वरबान्धवाः / जाताश्च सुखदास्तत्र विमुक्ताश्चान्तरान्तरा // अन्यच्च / दृष्टश्च केवलोऽप्येषोऽनन्तवाराः मदागमः / न बनेन विना दृष्टः म सम्यग्दर्शनः क्वचित् / / अन्यच्च / यत्र यत्र समीपस्थः संजातो मे महत्तमः / तत्र तत्र वयस्थो मे जातः पुण्योदयः पुरा / तेन चोत्पादिताः मर्वा यथेष्टा भोगसम्पदः / वसतो मानवावासे पुरे च विबुधालये / / तथा। स्थिता कर्मस्थितिध्वी भौतभौताश्च शत्रवः / अन्तर्लोनाः स्थिता भद्र महामोहादयस्तथा / यत्र यत्र पुनर्जाताः प्रबला भावशत्रवः / मत्तः पुण्योदयो नष्टस्तत्र तत्र वरानने // नष्टे च तत्र जाता मे सर्वा दुःखपरंपरा / भ्रमितोऽनन्तकालं च भवितव्यतया तया // तथा। स्थितिमा॑घीयसो जाता कर्मणः क्लिष्टतां गतम् / मानसं च पुनर्जातं तत्त्वश्रद्धानवर्जितम् // अत एवोत्कटा जाता यत्र यत्र महारयः / ते मत्तस्तत्र ततौ दूरीभूतौ सुबान्धवौ // For Private and Personal Use Only Page #532 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1087 विशेषः पुनरेषोऽत्र कथ्यते ते निराकृतः / म मिथ्यादर्शनाख्येन सम्यग्दर्शननामकः / / ज्ञानसंवरणेनापि दूरं नीतः मदागमः / क्वचित्तावपि निर्जित्य ताभ्यामपि निराकृतौ // एवं चानन्तकालं ते जयभङ्गपरायणाः / देशकालबलं प्राप्य जाता भद्रे परस्परम् // मामकः पक्षपातोऽभूधयोरेव विशेषतः / तयोरेव तदा जातो जयो भङ्गस्तदन्ययोः // अन्यदा मानवावासमध्यवर्तिनि सुन्दरे / पुरे मोपारके पत्न्या नौतोऽहं नौरजेक्षणे // वणिजः शालिभद्रस्य भार्यास्ति कनकप्रभा / जातस्तस्याः सुतोऽस्मौति तत्र नाम्दा विभूषणः // अथ सूरिं सुधाभृतमासाद्य शुभकानने / पुनदृष्टौ मया भट्रे महत्तममदागमो // ततश्च / तत्त्वश्रद्धानसपनो भावतो विरतिं विना। जातो गुरूपरोधेन श्रमणोऽहं तदानघे // ततो ग्टहीतलिङ्गस्य माधुमध्येऽपि तिष्ठतः / जातं मे कर्मदोषेण वैभाष्यनिरतं मनः // ततः प्रबलतां प्राप्ता महामोहादयः पुनः / जातौ च भावतो दूरे महत्तममदागमौ // For Private and Personal Use Only Page #533 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / ततो निमित्तमासाद्य निमित्तविरहेण वा / स्वभावादेव सम्पन्नस्तदाहं परनिन्दकः // तपस्विनां सुगौलानां सदनुष्ठानचारिणाम् / अन्येषामपि कुर्वाणो निन्दा नो शङ्कितस्तदा / / किं बना। तौर्थश्वराणां सवस्य श्रुतस्य गणधारिणम् / पाशातनां दधानेन मया पृष्टं न वौक्षितम् // रहौतयतिवेषोऽपि पापात्मा गुणदूषकः / महामोहवशाब्जातो मिथ्यादृष्टिः सुदारुण: // ततोऽतिघोरदुर्भदकर्मसङ्घातपूरितः / संजातोऽहं पुनर्भट्रे तादृश्या पापचेष्टया // ततोऽनन्तं पुनः कालं दुःखसागरमध्यगः / प्राय: ममस्तस्थानेषु भ्रभितोऽहं स्वभार्यया // समस्तद्रव्यरामेश्च भवनोदरचारिणः / तदा स्पष्टं मयोपाधं भ्रमता वर्गणेक्षया / न मा विपन्न तदुःखं न सा गाढविडम्बना / लोकेऽस्ति पद्मपत्राक्षि या न मोढा तदा मया // एवं वदति संसारिजौवे विस्मितमानमा / जाताग्टहीतसङ्केता किंचिद्भावार्थकोविदा // तथा प्रज्ञाविशालापि श्रुत्वा तत्तादृशं वचः / अत्यन्तजातमंवेगा चिन्तयामाम मानमे // For Private and Personal Use Only Page #534 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 1.88 1.86 थत। अहो संसारिजीवस्य महामोहपरिग्रहो। मन्येऽहं सर्वपापेभ्यः सकाशादतिदारुणौ // तथा। क्रोधादिभ्यो यदा जातमस्थामर्थकदम्बकम् / तदा नानेन कथितः सम्यग्दर्शनमौलकः // ततस्तैर्निर्गुणस्थास्य यत्तादृशं विजृम्भितम् / आलोच्यमानं तन्मेऽद्य नाश्चर्य प्रतिभामते / श्राभ्यां पुनरिदं सर्वं सम्यग्दर्शनमौलके / संजातेऽपि कृतं दीर्घसंसारपतनादिकम् / तदेतौ सगुणस्यापि यावनर्थ विधायको। तावेव दारुणौ नूनं महामोहपरिग्रहौ // अथवा। यत्रेमौ तत्र ते सर्व मन्ति क्रोधादयः स्फुटम् / समुदायात्मकस्तेषां महामोहो हि वर्णितः / / परिग्रहोऽपि सर्वषां तेषामाधारतां गतः / म हि लोभसखो लाभो महामोहबलेऽधिकः // तदेतौ गुणघाताय मर्वेषां मूलनायकौ / जातौ संसारिजीवस्य यत्तनाश्चर्यमौदृशम् // किं च। मद्भूतगुणघाताय सन्ति क्रोधादयोऽप्यलम् / अनयोस्तु विशेषार्थमनेनेत्यमुदाहृतम् // 137 For Private and Personal Use Only Page #535 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 106. उपमितिभवप्रपच्चा कथा / अन्यच्च / तेऽप्याभ्यां हन्त निमुना न मन्येव कदाचन / किंतु प्रवर्तकावेतो ते तु ज्ञेयाः पदातयः // अस्यैव च विशेषस्य सिद्ध्यर्थममुना कृता। दोषसन्दर्शिकामौषां क्रमेणेत्यमुदाहृतिः // समस्तानर्थमार्थस्य तदित्यं जनकाविमौ / अस्य संमारिजीवस्य महामोहपरिग्रहौ / तथापि लोकः पापात्मा गुरुवाक्यशतैरपि / नाचरत्यनयोत्यागं तत्र किं बत कुर्महे / / एषापि दुष्टा व्याखाता श्रुतिः कोविदसूरिणा / तथापि रज्यतेऽत्यर्थमस्यामेष जडो जनः // अथ प्रज्ञा विशालां तां गाढं संवीक्ष्य भाविताम् / म भव्यपुरुषोऽवादौदम्ब किं चिन्तितं त्वया // तयोकं पुत्र ते सर्व कथयिष्ये निराकुला / दत्तावधानस्वं तावदस्य वाक्यं निशामय / किं च। वत्स मोत्तालतां कार्षीः किलेदं न ममाप्यते / कथितप्रायमेतेन सर्वमात्मविचेष्टितम् // ततस्वष्णौँ स्थिते तत्र राजपुचे ममादरम् / संसारिजौवः प्रोवाच शेषामात्मकथानिकाम् // उक्तं च तेन / अन्यदा भार्यया भद्रे नौतोऽहं भद्रिले पुरे / For Private and Personal Use Only Page #536 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1061 सुतः स्फटिकराजस्य जातोऽहं विशदस्तदा // विमलानन्दनश्चारुस्तारुण्ये वर्तमानकः / सुप्रबुद्धमुनिं दृष्ट्वा प्रबुद्धो जिनशासने // अतो भूयो मया दृष्टौ महत्तममदागमौ / ग्रहिधर्मयुतौ भने पालिताश्च व्रतादयः // तत्त्वश्रद्धानशद्धात्मा स्थितश्चाहं चिरं तदा / किं तु सूक्ष्मपदार्थषु विविक्तज्ञानवर्जितः // ततस्तदनुभावेन जातः पुण्योदयोऽनघः / नौतस्तृतीयकल्पेऽहं मत्पुरे विबुधालये / / तथाभिमतशब्दादिभोगसम्पर्दसुन्दरे। धारथित्वा सुखेनोवैस्तत्र सागरसप्तकम् // ततोऽपि मानवावासे ततश्च विबुधालये / इत्थं च कारितो भने भूरिवारा गमागमम् // किं बड़ना। बान्धवत्रययुक्रेन द्वादशापि विलोकिताः / प्रत्येकं ते मया कल्पाः क्वचिन्मुकश्च बान्धवैः // एवं च स्थिते। ततो द्वादशकल्पस्थो मानवावाससम्मुखम् / प्रस्थानं कारितो भद्रे भवितव्यतया तया // इति For Private and Personal Use Only Page #537 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1012 उपमितिभवप्रपचा कथा। विमलमपि गुरूणां भाषितं भूरि भव्याः प्रबलकलिलहेतों महामोहराजः / स्थगयति गुरुवौर्योऽनन्तसंसारकारी मनुजभवमवाप्तास्तस्य मा भूत वश्याः // सकलदोषभवार्णवकारणं त्यजत लोभसखं च परिग्रहम् / दह परत्र च दुःखभराकरे सजत मा बत कर्णसुखे ध्वनौ / / एतनिवेदितमशेषवचोभिरत्र प्रस्तावने तदिदमात्मधिया विचिन्त्य / सत्यं हितं च यदि वो रुचितं कथंचित्तणं तदस्य करणे घटनां कुरध्वम्॥ इत्युपमितिभवप्रपञ्चकथायां महामोहपरिग्रहश्रवणेन्द्रियविपाकवर्णनो नाम सप्तमः प्रस्तावः समाप्तः // For Private and Personal Use Only Page #538 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ अष्टमः प्रस्तावः। अथास्ति मानवावासे मन्पुरं सततोत्सवम् / मप्रमोद मिति ख्यातमचिन्त्यगुणभूषितम् // दानवारिकृताह्लादो महेभगतिविभ्रमः / पुरंदरसमो यत्र नरवर्गो विराजते // रूपलावण्यनेपथ्यनिर्विशेषोऽमरीजनैः / विलासिनौजनो यत्र नेत्रोन्मेषैर्विशिष्यते // तत्रारिकरिसङ्घातविपाटितकटस्थलः / निर्व्याजपौरुषख्यातो राजास्ति मधुवारण: // सर्वसाधारणं कृत्वा वितीर्णं येन नो धनम् / रूपरक्षितदारेण मौविदल्ला न धारिताः // तस्या स्ति पद्मपत्राक्षौ रूपलावण्यशालिनी। प्रधानवंशसभूता महादेवी सुमालिनी // या हृदि न्यस्तराजापि राज्ञो हृदयवर्तिनी। दत्यं दर्शितचित्रापि विचित्रगुणयोगिनी // अथ पुण्योदयेनाहं संयुक्तो निजभार्यया / भद्रग्टहीतसङ्केते तस्याः कुक्षौ प्रवेशितः // निष्क्रान्तः कालपर्यायात्मवयवसुन्दरः / छन्नः सोऽपि मया साधं जातः पुण्योदयोऽनघे // जाते च मयि संजातमानन्दरमनिर्भरम् / For Private and Personal Use Only Page #539 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1064 उपमितिभवप्रपञ्चा कथा / उद्दामनृत्तमंगोतं मधुवारणमन्दिरम् // तथा / विहितं च नरेश्वरतोषकरं वरराममलामविलामधरम् / बड़वादनखादनगानपरं मदिरामदघूर्णितचास्नरम् // विलयाजननर्तितवामनकं कृतकुब्जककञ्चुकिहामनकम् / विहितार्थिमनोरथपूरणकं कृतलोकचमत्कृति वर्धनकम् // ततः समुचिते काले महानन्दपुरःमरम् / जनकेनैव मे नाम स्थापितं गुणधारणः // पञ्चाभिश्चारधाचौभिललितोऽमरवद्दिवि / ततोऽहं वृद्धिमायातः सुखसागरमध्यगः / / दूतश्च / मगोत्रो मत्पितर्मित्रं जीवितादपि वल्लभः / नरेन्द्रोऽस्ति विशालाक्षस्तस्य सूनुः कुलंधरः // म मप्रमोदे तत्रैव तातलेहेन संस्थितः / ततो ममापि संपन्नः स वयस्यः कुखंधरः // म च स्वस्थाशयो धन्यः सुरूपः सुभगः कृतौ / समस्तगुणसंपन्नः मत्य एव कुलंधरः // ततः संवर्धमानोऽहं तेन सार्धं सुमेधमा / संजातोऽर्पितमद्भावः स्नेहनिर्भरमानसः // ततश्च / समं कृतकलाभ्यामौ कौडारमपरायणौ / संप्राप्तौ चारुतारुण्यमावां मदनमन्दिरम् // For Private and Personal Use Only Page #540 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यएमः प्रस्तावः / 1065 इतय नन्दनाकारं पुरदूरे मनोरमम् / श्रालादमन्दिरं नाम तत्रास्ति वरकाननम् / तञ्च चित्तचमत्कारि खोचनाहाददायकम् / अत्यन्तमावयोर्जातं सेवितं च दिने दिने / अन्यदा गतयोस्तत्र दूरवर्ति परिस्फुटम् / योषितोईितयं किंचिदृष्टिगोचरमागतम् // तत्रैका रूपलावण्यविज्ञासैः कामगेहिनौम् / हसतौव विशालाक्षी द्वितीया न तु तादृशौ // अथ मा सुन्दरी दूराच्चक्षुर्गोचरचारिणम् / मां भूस्खताधनुर्मुक्कैदृष्टिबाणैरताडयत् // तथा। चतशाखां समालम्ब्य लोलयोस्लामितस्तनौ / अजिहीर्षविलासेन चार्वङ्गी मामकं मनः // तथा। चकितं विस्मितं स्निग्ध माकूतमतिलज्जितम् / बहिर्लिङ्गः क्षणचित्तं तत्स्वरूपं मयेक्षितम् // ततस्तां तादृशौं वौक्ष्य मनोनयननन्दनौम् / निर्मिथ्यार्पितसद्भावां रञ्जितं मम मानसम् // ततो मया चिन्तितं। किमियं सा रतिः साक्षात्विं पुरंदरकामिनी / किं वा स्वभौरमुत्रेत्थ वर्तते तनुधारिणौ // एवं च चिन्तयन्नौषदशरोरशरेरितः / For Private and Personal Use Only Page #541 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / यावद्विकारलेशेन युक्तो जातः शुभानने / নাননিৰীৰিনৰ মাৰূন স্নানঘনা। वयस्येन मयाप्युच्चैराकारवरणं कृतम् // चिन्तितं च मया हन्त लज्जाकारि विवेकिनाम् / इदं मकामया दृश्या यत्परस्त्री निरीक्षणम् // तदस्यां दृष्टिपातं मे दृष्ट्वा निर्मलचेतमा / अहो कुलंधरेणात्र न जाने किं विचिन्तितम् // ततो लज्जाभरणाहं मुखं तस्य पुनः पुनः / अपश्यतः परीक्षार्थं तदात्यर्थ निभालये // अथ विज्ञातमद्भावः कलाकौशलकोविदः / निगूढं काकलौं कृत्वा मामाह म कुलंधरः / / कुमार किं स्थितेनात्र गम्यतामधुना ग्टहे। क्रीडितं बहती वेलामपराह्नो हि वर्तते // मयोक्तं रोचते यत्ते तदेव क्रियतामिति / ततो ग्टहे गतावावां कृतं च दिवमोचितम् // अथ रात्रौ विविक्तायां शय्यायां मम तिष्ठतः / मा चेतमि कुरङ्गाक्षी खात्य पुनरागता // नाभविष्यच्च नेदिष्ठो यदि पुण्योदयोऽनघः / तथा मे वर्तमानस्य तदा भद्र महायकः // ततः // मा शल्यभूता मे चित्ते विलगन्ती मुहुर्मुहुः / अकरिष्यदवस्था यां माख्यातुं नैव पार्यते // For Private and Personal Use Only Page #542 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घरमः प्रस्तावः। केवलं निकटस्थायौ यतः पुण्योदयोऽनघः / ममाभूत्तेन सा जाता नात्यर्थं बत बाधिका / अनधः म करोत्येव यतः पुण्योदयो नृणाम् / मांसारिकपदार्थेषु निराबन्धमिदं मनः // तथापि तामनुस्मृत्य मनाक् चिन्तामहं गतः / यथा कस्य पुनः मा स्थानौलनौरजलोचना // चिन्तयित्वा गतो निद्रां विभाता च विभावरी / प्रभाते च ममाथातो मत्समीपं कुलंधरः // ईषद्दर्शनलोभेन तस्याः सोऽभिहितो मया / वयस्य किं व्रजावोऽद्य पुनराक्षादमन्दिरे / मतः कुलंधरेणोकं स्मितबन्धुरया गिरा। किमिदं गम्यते किं ते विस्मृता तत्र कुञ्चिका // अये जातो ममानेन भाव इत्यवधार्य च / मया सोऽभिहितो मित्र परिहासो विमुच्यताम् / गम्यतां पुनरुद्याने का कस्येति च वीक्ष्यताम् / उचिता कन्यका चेति नेति वा सा परोक्ष्यताम् / अन्यच्च / परभार्या ग्रहीय्येऽहं विकल्पमिति मा कृथाः / कन्यका चेन्न मुञ्चामि तामिन्द्रस्यापि धावतः / ततः कुलंधरः प्राह मित्र मोत्तालतां गमः / गच्छावः क्रियते सर्व यदयस्याय रोचते // मतो गतौ पुनस्तत्र कानने तनिरूपितम् / For Private and Personal Use Only Page #543 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2068 उपमितिभवप्रपञ्चा कथा / स्थानं यत्र पुरा दृष्टं योषितोदितयं परम् // अथादृष्ट्वा पुनस्तत्र तां कुरङ्गमवीक्षणाम् / अहं तल्लिप्पया किंचिञ्चित्तोडेगेन पौडितः / / ततश्च / वने पर्यव्य तं नूनं वौक्षमाणो मुहुर्मुहुः / कुलंधरयुतो यावविषमस्तस्य भूतले // तावत्तूर्णपदन्यासैः पत्रमर्मरनिस्वनम् / आकर्ण्य कस्यचित्पृष्ठे वलिता मम कन्धरा // अथैका मध्यमावस्था दृष्टा नारौ सुविग्रहा / द्वितीया सा समायाता यामौत्तस्या द्वितीथिका // ततः मकुलंधरेण मया कृतमभ्युत्थानं नामितमुत्तमाङ्ग / ततः मविशेषं विलोकितोऽहं तया प्रौढनार्या कृतमानन्दोदकबिन्दुपरिनुतनयनयुगलं। अभिहितं च / वत्म चिरं जीव मदीयजीवितेनापि। कुलंधरोऽप्युक्तः / पुत्र दीर्घायुभव त्वं / अस्ति भवयां सह किंचिदनव्यं / अतो राजपुत्रमुपवेशयितुमर्हति वत्मः / कुलंधरेणोकं / यदादिशत्यम्बा / ततः प्रसृष्टमनेन भूतलं / उपविष्टानि वयं / ततो मामुद्दिश्य तयाभिहितं / वत्माकर्णय / अस्ति विद्याधरालयो वैताब्यो नाम महागिरिः / तत्र गन्धसमृद्धं नाम नगरं / तदधिपतिर्विद्याधरचक्रवर्ती कनकोदरो नाम राजा / तस्याहं कामलता नाम महादेवौ। न चाभूत्तस्थापत्यं / गतो भूरिकालः / विषलोऽसौ निरपत्यतयाहं च। ततोऽपत्यार्थ प्रयुक्तानि भेषजानि विहिता ग्रहशान्तयः दत्तान्पयाचितशतानि For Private and Personal Use Only Page #544 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमः प्रस्तावः। पृष्टा नैमित्तिकाः उपचरिता मन्त्रवादिनः विन्या मितानि तन्त्राणि पौतानि मूलजालानि कृतानि कौतुकानि निःसारिता अवश्रुतयः शोधितानि जातकानि अवतारिताः प्रश्राः प्रार्थिताः प्रशस्तखानाः अभ्यर्थिता योगिन्यः कृतं मवें यदुक्तं किंचित्केनापौति / ततो मध्यमे वयसि प्रादुर्भूतो मे गर्भः। प्रहष्टो राजा। क्रमेण च प्रसूताहं / जाता देहप्रभया दिक्चक्रवालमुद्भासयन्तौ दारिका / निवेदिता राजे / परितुष्टोऽसौ / कारितं महावर्धनकं / प्रतिष्टितं प्रशस्तदिने नाम मदनमञ्जरौति। वर्धिता मा सुखमन्दोहेन / मंजातेयमत्यन्तमभौष्टा जनकप्रियपदातिनरसेनवलरिकादुहिता तस्याः प्रियसखौ लवलिका। ग्राहिता सार्धमनया मा मकलाः कलाः। प्राप्ता यौवनं। ततः कलामौष्ठवेन रूपातिशयेन च न ममोचितः पुरुषोऽस्तीति बुद्ध्या संजाता पुरुषवेषिणों मा वत्सा मदनमञ्जरी। तच्च लवलिकावचनेन विज्ञाय तदाकूतं विषणाहं / निवेदितं महाराजाय। मंजातोऽसौ मचिन्तः कथमियं करिष्यत इति। ततः समुत्पन्नास्य बुद्धिः। कारितोऽनेन स्वयंवरामण्डपः / समाइताः सर्वे विद्याधरनरेन्द्राः / समागता वेगेन / कृतास्तत्प्रतिपत्तयः। विरचिता मच्चाः। स्थिताः सर्वे यथास्थानं / उपविष्टः स्वयंवरामण्डपमध्ये सपरिकरो राजा। प्रविष्टाहं विरचितवरनेपथ्यालङ्काराङ्गरागमाल्यादिविच्छितिचर्चनां ग्टहीत्वा वत्मा मदनमजरौं मह लवलिकया। तां चापहमितामरसन्दरौलावण्यां कन्यामुपलभ्य प्रबलचित्तकल्लोरलमुलमाना अपि तस्यां विनिविष्टदृष्टिचेष्टाः स्थिताश्चित्रन्यस्ता दूब निश्चलाः सर्वे ऽम्बरचराः। For Private and Personal Use Only Page #545 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11.. उपमितिभवप्रपञ्चा कथा / वर्णिता मया नामतो गोचतो विभवतो निवासतो रूपतो गुणनधिहतच प्रत्येकमेते / तद्यथा / वत्से मदनमञ्जरि / एषोऽमितप्रभो नाम विद्युद्दत्तस्य नन्दनः / अतुलर्द्धिश्च वास्तव्यः पुरे गगनवल्लभे / सुराकारधरोऽशेषकलाकौशलकोविदः / केतौ चारुमयूरेण लमतालं विराजते / तथा / एष भानुप्रभो नाम नागकेसरिनन्दनः / महर्द्धिको महावीया गान्धर्वपुरनायकः / कमनीयाकृतिर्वत्मे भूरिविद्याविशारदः / पाकरो गुणरत्नानां प्रसिद्धो गरुडध्वजः / तथा / अयमपि च रतिविलासो रतिमित्रसुतो महर्द्धिसंपन्नः / तदधिपतिरेष निवसति रथनूपुरचकवालपुरे // कनकावदातवपुरेष निखिलविज्ञानगुणगणोपेतः / ननु पश्य मदनमञ्जरि वरवानरकेतयष्टियुतः / तदेवं यावदेकैकं वर्णयामि नरेश्वरम् / तावद्विषादमापना वत्मा मदनमञ्जरी॥ तथाहि / दृष्टा मा तदा मया दुर्भगनारीव सपत्नौगुणेषु विषगतसुभट दूव शचुवौर्येषु समत्सरवादीव प्रतिवादिमौष्ठवेषु अर्थवैद्य दुव प्रतिवैद्यकौशलेषु मोत्मेकविज्ञानिक दव प्रतिविज्ञानिकनैपुणेषु For Private and Personal Use Only Page #546 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चटमः प्रस्तावः / 1101 केनचित्मादरमुपवर्ण्यमानेषु तेषु विद्याधरनरेश्वरेषु मया तथा माध्यमानेषु दृष्टी अपातयन्ती मंजाता गाढं विद्राणवदना वत्मा मदनमनरौ। ततो हा किमेतदिति विचिन्य मयाभिहिता मा। यथा वत्मे मदनमञ्जरि किमभिरुचितः कश्चिदेतेषां मध्ये वत्माये विद्याधरनरेन्द्रः / तयोर्क / अम्ब वर्णमपक्रमामो वयमितः स्थानात् / अलमेतेषां दर्शनेन / शिरो दुयति ममानेन युभदुपवर्णितालीकतगुणश्रवणेन / तदाकर्ण्य विषणाई। निवेदितं राज्ञे / गतोऽसौ चिन्तां / अभिहितमनेन / नौयतां भवने वत्मा मा भूचित्तदुःखासिकयास्याः शरीरापाटवमिति। ततस्ता ग्टहीत्वा निर्गताहं स्वयंवरामण्डपात् / प्राप्ता स्वभवनं / विषधेयं लवलिका। अभिहितमनया। यथाम्ब कः पुनर्भर्वदारिकायाः परिणयनोपायो भविष्यति। मयोकं / वत्से लवलिके वयमपि न जानौमः / अतिदुष्कररोचिकेयं तव प्रियमखौ। प्रष्टव्येयमेव भवत्या यदच करणीयं / समाप्तोऽस्माकमिदानौं मन्दभाग्यानां पर्यालोचगोचर इति वदन्तौ स्थलमुकाफलकलापकल्यैर्नयनसलिलबिन्दुसन्दोहै रोदित प्रवृत्ताहं। लवलिकयोक। स्वामिनि मुच्च विषादं। प्रश्नयिष्याम्यहं भर्वदारिका / न खल्वेषा विनयसर्वखं स्वजननौजनकयोः सन्तापकारिणौ भविव्यति / कथयिष्यति यदच करणौयं / ततश्चैवं खस्यौलताहमनया लवचिकया // इतश्च ते विद्याधराः वयंवरमण्डपादवृतवरामेव निर्गच्छन्तीमवलोक्य तां वत्सां मदनमञ्जरौं हतसर्वखा दव नष्टरत्ननिधाना दव मुद्गरताडिता व विगलितविद्या व सर्वथा भ्रष्टछाया For Private and Personal Use Only Page #547 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1102 उपमितिभवप्रपञ्चा कथा / विलोभूता: सकोपाः मन्तः कनकोदरनरेन्द्रमसंभाष्य निर्गताः स्वयंवरमण्डपाङ्गता ग्टहीत्वैकां दिशं। ततो राजा प्राप्तः प्रोकातिरेकं / लजितं वर्षमिव तद्दिनं / ममागता रजनौ। न दत्तं च प्रादोषिकमास्थानं / सुप्तके वलनया गमितप्राया चिन्तया विनिद्रेणैव राज्ञा विभावरी। ततोऽतिभरण लब्धोऽनेन निद्रालवः / जातं तत्र स्वप्नदर्शनं / दृष्टानि जाग्रतेव चत्वारि मानुषाणि द्वौ पुरुषौ दे ललने। तैरभिहितं / महाराज कनकोदर किं सुप्तस्वं उत जागर्षि / नृपतिराह जागर्मि / तैरतं / यद्येवं ततो मुञ्च विषादं। निरूपितोऽस्माभिः पूर्वमेव वरो मदनमचर्याः स एव भविष्यति / अलं भवतामन्यवरान्वेषणेन / अस्माभिरेव च वष्याः संपादिताः खल्वस्थास्ते विद्याधरनरेन्द्राः / यतो न प्रयच्छामो वयमेनामन्यस्मै वरायेति ब्रुवाणानि तानि गतान्यदर्शनं // अत्रान्तरे मंजातः प्राभातिकतर्यनिर्घोषः / प्रबुद्धो राजा / स्मृतः स्वप्नार्थ: प्रहृष्टचेतमा / पठितं कालनिवेदकेन / उहच्छन्नेष भो लोका भास्करः कथयत्यलम् / मा कृट्वं चित्तमन्तापं मा हर्षे मा च विक्लवम् // यथैवानादिमिद्धोऽयमस्माकं भो दिने दिने / उदयादिक्रमः सर्वस्तथा वोऽपि भवे भवे // एतच्चाकर्ण्य चिन्तितं नरपतिना। अये युक्रमुक्तमनेन / समर्थितः स्वप्रार्थः / तथाहि / यथा देवरूपैः पूर्वनिरूपित एवास्माभिर्मदनमनरीवर इत्युक्तं तथानेनापि पठता भास्करस्य प्रतिदिनमुदयप्रतापास्तमया दर्शनपुनरुदयादिवद्देहिनां जन्मनि जन्मनि सुख For Private and Personal Use Only Page #548 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घटमः प्रस्तावः / 1103 दुःखलाभादिकं सर्वे चिरनिरूपितमेवोपनमते तदलं तत्र विषादादिनेत्यावेदितमिति / अतः सुतन्त्रितमेवेदं सर्वमास्ते / किं नश्चिन्तयेत्याकलय्य निराकुलौभूतो राजा // दूतश्च किमधुना कर्तव्यमिति पृष्टा लवलिकया मदनमञ्जरी। तथोक्र। यदि तातोऽम्बा च मामुत्मकलयति ततोऽहं स्वयमेव पर्यव्य वसुन्धरामात्माभिरुचितं वरं वृणोमौति / ततः कथितं मे लवलिकया तवचनं / निवेदितं मया राज्ञे। चिन्तितमनेन / सुन्दरमेवेदं मन्त्रितं वत्मया / अयमेव तस्य देवनिर्दिष्टस्य वरस्य लाभोपाय इति विचिन्यानुज्ञाता वत्मा मदनमञ्चरौ। ततो ग्रहोछेमामात्मसहचरौं लवलिकां निर्गता सा वरार्थं सकलभूतलावलोकनाय / गतानि कतिचिदिनानि। स्थितो राजाहं च वत्मास्नेहेन मोन्माथको दिशो निभालयन्तौ / अन्यदा समागतेयं भविषादा लवलिका / दृष्ट्वा चेमा ट्रात्य पतितमावयो हदयं हा किमितीयमेकाकिनी भविषादा चोपलभ्यत इति भावनया / कृतोऽनया प्रणामः। मयोकं / अपि भने लवलिके कुशलं वत्सायाः / अनयोक्तं / अम्ब कुशलं / मयोतं / क्व पुनरिदानौं वर्तते वत्मा / अनयोक्तं / पाकर्णयत्वम्बा / अस्ति तावदितो निर्गत्य विलोकितमावान्यामनेकग्रामनगरादिविभूषितं विविधवृत्तान्तभूरिभूमण्डलं / प्राप्ते सप्रमोदपुरं। दृष्टं ततो बहिराह्लादमन्दिरमुद्यानं / संजातमावयोस्तद्विलोकनकुतहलं / स्थिते तस्योपरिष्टात् / दृष्टौ सुरवर कुमाराकारधारको तत्र द्वौ राजपुरुषौ / तयोश्चैकमवलोकयन्ती प्राप्तात्यन्तमशरोरशरप्रहारगोचरं प्रियमखौ। ततस्तद्वेदना For Private and Personal Use Only Page #549 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11.4 उपमितिभवप्रपञ्चा कथा। भरनिःसहेवावतीर्णा मया साधैं भूतले। स्थिता तयोर्दृष्टिगोचरै मनागदूरवर्तिनि चूतवने तमेव राजकुमारमनिमिषिताची निरीक्षमाणा / ततः पातिता तेनापि तदभिमुखं दृष्टिः। ततः मामृतसिकव चिप्नेव सुखसागरे / तस्मिन्नवसरे दृष्टा मया यान्ती रसान्तरम् // प्रारदाले यथाकर्ण्य मेघशब्दं मयूरिका। विजम्भते तथा बाला तं दृष्ट्वाम्ब विजम्भिता // विलासबन्धुरं वक्त्रं सरसं च शरीरकम् / कचित्कदम्ब पुष्पाभं धारयन्ती मयेक्षिता // नृत्यतीव रमाक्षेपालज्जतीव मुहुर्मुहुः / हसतौव विशालाक्षी दृष्टिं ददति वलभे // ततस्तां तादृशौं वीक्ष्य तत्र निक्षिप्तमानमाम् / कत प्रवृत्ता सङ्कल्पमई हर्षमुपागता // घदुत। अहो विदग्धा निर्मिथ्यमहो दुष्कररोचिका / तथापि तोषितानेन सुयूना भर्ददारिका / अहो अस्य सुरूपत्वमहो लावण्यपूर्णता / अहो युक्तोऽनयोयोगो रतिमन्मथयोरिव // अहो घटितमेवेदं मिथुनं ननु वेधमा / मद्भावमौलनादेव संपन्न नः समौहितम् // अथ क्षणात्स केनापि कारणेन ससम्भमः / साधं तेन वयस्येन ततः स्थानागतो युवा // For Private and Personal Use Only Page #550 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यटमः प्रस्तावः / 11.5 गते च तत्र सा बाला शून्या तरलतारिका / संजाता विकलात्यन्तं यथा नष्टनिधानिका // ततो मयोकं / भर्खदा रिके यद्यभिरुचितस्तुन्यमेष तरूणस्ततो गम्यतां ताताम्बाममोपे। निश्चितमेषोऽम्यैव मप्रमोदपुराधिपतेमधवारणराजस्य सूनुर्भविष्यति / कम्यान्यन्येदृशो रूपातिशयः / ततो दाप्यतामस्मे तातेनात्मा। किमधना विलम्बितेने ति। तयोक्तं / मखि लवलिके रूचितोऽयं मे जनः . केवलं माझं मम हृदयं / न रुचिता प्रायेगाहमस्मे / कथमन्यथा चूर्णमपक्रमणं / मयोकं / स्वामिनि मा मैवं वोचः / तयाहि / किं न ले प्रहिता दृष्टिः किं न जातः सतोषकः / स राजपुत्रस्त्वां दृष्ट्वा येनेत्थमभिधीयते // अत्यर्थं रूचितासि त्वं शङ्कां मुञ्च वरानने / मधौ मधुकरायेव सरमा चूत मञ्जरी // वैदग्ध्यादेव तेनेदं हन्तापक्रमणं कृतम् / ततोऽनुष्ठीयतामेतत्स्वामिन्या मम भाषितम / ततः स्वस्थौभूता किंचिद्राजदुहिता / तथ प्युक्तमनया / मखि लवलिके नाहं गन्तं पारयामि। अस्वस्थं मे शरौर। न च मोकव्यं मयेदमुद्यानं / ततो गच्छतु तूणें भवतो संपादयितुं ताताम्बयोर्वार्तामिति / ततो लक्षयित्वानिवर्तकं तस्या निर्बन्ध स्थापयित्वा तां गुप्ततरगहनमध्ये रचयित्वा शिशिरपल्लवशयनीयं कारयित्वा न चलितव्यमितः स्थानान्न विधेयमन्यदपि किंचिदसमञ्जममित्यत्रार्थ 139 For Private and Personal Use Only Page #551 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1106 उपमितिभवप्रपञ्चा कथा शपथशतानि समागताहं क्षणानिधूतामिश्यामलं गगनमुत्पतन्ती वेगेन / इत्येतदाकर्ण्य देवोऽम्बा च प्रमाणं / ततो राज्ञो / देवि तावत् त्वं त्वरया गच्छ तत्समीपं / संधौरय वत्मा मदनमञ्जरौं / अहं तु मामयौं विधायागमिष्यामि / यतः साशझं मे मनः सकोपा निर्गतास्ते विद्याधराः प्रयुक्तश्च तहत्तान्तोपलम्भाय मया चटुलः ततः कृतसामग्रौकस्यैव मे तत्र गन्तुं युक्तं / नेतव्यं च तत्र गच्छद्भिः किंचित्पाभतं / अतस्तगलतो भविष्यति मे कालविलम्बः / तत्तणें गच्छतु देवौ। मयोक्तं / यदाज्ञापयत्यार्यपुत्रः / ततः पुरस्कृत्येमा लवलिकां ग्टहीत्वा चात्मवल्लभा दासदारिकां धवलिका समागताहं वेगेन। दृष्टा तत्रैव शिशिरपल्लवशयनीये निषला परमयोगिनीव निरालम्बनं किंचियायन्तौ वत्मा मदनमञ्जरौ। तया तु न लक्षितमस्मदागमनं / उपविष्टा वयं निकटे / लवलिकयोकं / भर्खदारिके समागतेयमम्बा / किमेवं तिष्ठमि / ततो लब्धा वत्मया चेतना मोटितमनया शरीरकं व्यापारिते लोचने विलोकिताहं। ततः ससम्मममुत्थाय निपतिता मा मच्चरणयोः / मयोकं / वत्मे मदीयजौवितेनापि चिरं जीव वर्णमानुहि हृदयवल्लभं अविधवा भव सुभगा संपद्यस्वेति। ततश्चोत्थाप्य ममालिङ्गिता समाघ्राता मूर्धदेशे स्थापिता निजोत्सङ्गे चुम्बिता वदनकमलेऽभिहिता च / वत्से मदनमञ्जरि धौरा भव मुञ्च विषादं सिद्धमेव पश्य समोहित। अयमागत एव वर्तते ते जनकः / घटिकाः खल्वत्र प्रयोजने जल्पन्तौति / ततः कुतो ममेयन्ति भागधेयानौति शनैर्वदन्तौ स्थिताधोमुखौ वत्मा / For Private and Personal Use Only Page #552 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमः प्रस्तावः। अचान्तरे गतोऽस्तं दिनकरः समुन्नमितं तिमिरं विस्फुरितस्तारकानिकरः वियुक्ताश्चक्रवाकाः मुकुलितं कमलवनं निलौनाः शकुनयः प्रमारिताः कौशिका: प्रहष्टा भूतवेताला: समुद्रतः शशधरः विलमिता चन्द्रिका / ततश्चित्तप्रमोदकारिणौ भिः कथाभिविनोदयन्तौभिस्तां वत्सां मदनमञ्जरीमतिवाहितास्माभिः कथंचिद्रजनी। समुद्तो दिनकरः / मयोक्तं / हले लवलिके स्थिता गगनमार्ग निरूपय निजखामिवर्तनौं किमसौ चिरयति / ततो यदाज्ञापयति खामिनौति वदन्तौ स्थितेय नभस्तले लवलिका। स्थित्वा च क्षणमात्रं समवतीर्णा महर्षा / मयो त / हले किं सहर्षासि किं ममागतस्तेः खामौ / अनयोक्तं / अम्ब नाद्यापि समागतः स्वामी। किंतु समागतौ तौ राजकुमारौ। निरीक्षित च ताभ्यां भर्ददारिकादर्शनार्थं समस्तमुद्यानं। केवलमतिगहनतयास्य प्रदेशस्य न दृष्टा भर्खदारिका / ततोऽसौ भर्खदारिकाहृदयदयितः मविषादः सन्नुतस्तेन द्वितीयेन / यथा कुमार गुणधारण स्थौयतां तावत्तत्रैव चूतवने तस्यैव च चूतत्याधो यत्र दृष्टामौद्भवता मा चटुलपवनचलितकुवलयदललोललोचना हृदयतस्करो। किमन्यत्र पर्यटितेन / कदाचिदैवयोगात्यनस्तत्रैवोपलभ्यत इति / तेनोक्त / एवं भवतु / ततो गतौ तौ तदभिमुखं / इदमम्ब मे हर्षकारणं / वत्सयो / भवतु मातः किमेवं मां प्रतारयमि / ततोऽनया तत्प्रत्यायनार्थ कृतानि शपथशतानि / तथापि न प्रत्यायिता वत्मा मदनमञ्चरौ / मयोक्तं / हले जवलिके किमनेन बहुना / दर्शय तावन्मे कुमार येन. तं खयमेवेहानीय वत्मामाह्लादयामि / For Private and Personal Use Only Page #553 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1108 उपमितिभवप्रपञ्चा कथा / अनयोक। एषा सज्जास्मि प्रवर्ततामम्बा / ततो विमुच्य वत्मासमौ पे तां धवक्षिकां प्रवृत्ताहं / ततश्च नौताहमेवमनया लवलिकया भवतः समीपं / तदेषोऽत्र कुमार परमार्थः / वत्सां कण्ठगतप्राणां तां मे दुष्कररोचिकाम् / उत्था धानुग्रहं कृत्वा कुमारो द्रष्टुमर्हति // ततो विलोकितं मया कुलंधरवदनं / तेनोक् / कुमार गम्यतां कोऽत्र विरोधः / ततः कृतमस्माभिस्तत्र गमनं / दृष्टा यथा निर्दिष्टा मदनमनरौ। ततोऽहं निमग्र दव सुखामृतमये महाहूदे अवतीर्ण व रतिरसमये महाममुद्रे वर्तमान व सर्वानन्दसन्दोहे परिपूर्ण व सर्वमनोरथभरेण प्रोणिताप्रेषेन्द्रियग्राम इव सर्वोत्सवसमुदये संजातस्तद्दर्शने मतीति। तथा सापि मामवलोक्य प्राप्तः स एवायमिति हृष्टा हिरादृष्ट दतत्कण्ठिता कुतस्तस्यागमनमिति सवितर्का स्वप्नोऽयं भवेदिति मविषादा स्थिरः प्रत्यय दति जातनिर्णया िरहेऽपि जीवितेति सलज्जा कथं मामेष प्रतिपद्यत इति सोद्वेगा निरीक्षते मामयभिति सप्रमोदेति संपन्ना संकीर्णरमनिर्भरहृदया। अत एव चालंकृता पुलक जालकेन विभूषिता स्वेदबिन्दुमौक्तिकनिकरण बरा समुत्तालमितपवनेन हृदयहारिणौ सुललितलतेव कम्पमाना सर्वथा / अनाख्येय रसं कंचिदत्यन्तप्रौतिनिर्भश / मया मा निग्धलोलानी भजन्ती प्रविलोकिता // ततोऽभिहिता कामलतया। वत्से किं जातस्तेऽधुना लवलिकावचने संप्रत्ययः / ततः स्मितेन रञ्जयन्ती मम हृदयमिव For Private and Personal Use Only Page #554 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बटमा प्रस्तावः। 1106 सुधाधवलेनापि विमलकपोलौ स्थिता साधोमुखौ / जातः सर्वेषां प्रमोदः / अत्रान्तरे लसद्भूषणरत्नौघप्रभाजालैः समन्ततः / प्रकाशितनभोभागैर्देवाकारानुकारिभिः // भूरिविद्याधरैः माधं शक्रवच्चारुलीलया / रत्नैर्मृत्वा विमानौघमागतः कनकोदरः // सप्रमोदपुरं वौक्ष्य मोऽवतीर्णः सखेचरः / श्राहादमन्दिरं प्राप्तो दृष्टोऽस्माभिः मविस्मयम् // ततः कृतमस्माभिरभुत्थानं / नामितमुत्तमाङ्गं / विहिता प्रतिपत्तिः / उपविशाः सर्वे यथास्थानं / विलोकितोऽहं स्निग्धदृश्या सुचिरं कनकोदरेण / ननं स एवायमिति निश्चित्य तुष्टचेतमा पृष्टा काम नता। कथितोऽनया वृत्तान्तः / कनकोदरेणोतं / देवि निर्वटितमेव वत्मा या दुष्कररोचिकात्वमौदृश पुरुषरत्ने ययानया कृतो मनोनिबन्धः / न खलु शचौ पुरंदरादन्यत्र स्वचित्तं निवेशयते / कामलतयोक्तं / एवमेतनास्त्यत्र सन्देहः // अत्रान्तरे समागतो वेगेन चटलः / तेन च निवेदितं किमपि कनकोदराय कर्णाभ्यणे / ततोलमत्र कालविलम्बेनेति कामलतां प्रति वदता समालोच्य मह कुलंधरेण तत्रैव स्याने संक्षेपतः कारितोऽहं पाणिग्रहणं मदनमनर्याः। कनकोदरेण निर्वर्तितो विवाहानन्दः प्रकटितानि तानि वज्रवैडूर्यन्द्रनौलमहानोलकतनपद्मरागमरकतचूडामणिपुष्परागचन्द्रकान्तरुच कमेचकाद्यनर्धेयरत्नराशिपरिपूरितानि विमानानि / ततोऽभिहितः कुलंधरः कनकोदरेण / भद्र राजपुत्र कोशार्थमे. For Private and Personal Use Only Page #555 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। तेषामिहानयनं / ततो यथास्माकं हर्षवृद्धये खौकता मदनमञ्जरी वत्मा तथैतान्यपि खौकर्तुमर्हति राजपुत्रः / कुलंधरेणोक / ययमेव प्रमाणं / किमत्र राजपुत्रस्य / न खल गुरवो यथेष्टं कारयन्तो राजपुत्राभ्यर्थनां कर्तुमर्हन्ति / ततः परितुष्टः कनकोदरः कृतकृत्योऽहमिदानौं। निश्चिन्तीभूता वत्मा मदनमञ्जरीति भावनया गता परमपरितोषं कामलता। इष्टो लवलिकादिः परिजनः / तथाहि / कन्या शोककरी जाता चिन्ताद्वर्धमानिका / वितर्ककारिणौ दाने दौर्गत्ये गाढदुःखदा // सानुरूपाय रुच्याय धार्मिकाय धनैर्युता / किल निश्चिन्तताहेतुः मगर्ने प्रतिपादिता / अतस्तां रत्नपूगाव्यां दत्त्वा मदनमञ्जरौम् / मह्यं म हृष्टः संपन्नः सबन्धुः कनकोदरः / अचान्तरे मप्रमोदपुरस्थाग्रे मेघजालमिवातुलम् / विद्याधरबलं दूरादृश्यते स्म नभस्तले // तच चक्रामिणोरकुन्तनाराचभौषणम् / शक्रिप्रामधनुर्दण्डगदाशूलभयानकम् // प्रेसद्धेतिप्रभाजालकरालं दर्पनिर्भरम् / असंख्यवलादुद्दामखेचराधिपसङ्कुलम् // सिंहनादमहोत्वष्टिनिध्वानभृतदिक्पथम् / संनद्धबद्धकवचक्रोधान्धभटदारुणम् // For Private and Personal Use Only Page #556 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्ठमा प्रस्तावः / अथ मनगमशौण्डीरस्पर्धमानं तदुच्चकैः / क्षणादागतमभ्यर्ण दृष्टमस्माभिरुन्मुखैः // ततः कनकोदरेणोकं / भो भो विद्याधरास्वर्ण मनोभवत सम्मुखाः / मोऽयं चटुलवृत्तान्तः साम्प्रतं स्फुटतां गतः // तथाहि। मकोपा ये गताः पूर्वं मामसंभाष्य मण्डपात् / स्थितास्ते मौलकेनैव मत्सराभातचेतमः // त एते खेचराः सर्वं पर्यालोच्य परस्परम् / ममागतायरैर्जाला दत्ता मदनमञ्जरोम् // एतेषामिदमाकूतं किलायं गुणधारणः / होनो भूगोचरोऽस्मत्तो वयं विद्याधरोत्तमाः // नदेते निपतन्यत्र थावदालादमन्दिरे / प्रेरयामः क्षणात्तावगरुडा व वायमान् // अपसारयत वेगेन भूमिगोचरमत्यकाः / मन्नो यूयममौषां हि मिथ्यामानं खगोचरम् // अथ तत्वामिनो वाक्यमाकर्ण्य रणशालिनः / समुत्पतितुमारब्धास्ते भूमिष्ठा नभश्चराः // अत्रान्तरे मया चिन्तितं। अहो न सुन्दरं जातमिदमेतेन हेतुना / यतो मत्कारणेऽमौषां प्रलयोऽत्र भविष्यति // प्रथोत्पतितकामेषु तेषु तत्सम्मखं तदा / For Private and Personal Use Only Page #557 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / नभःस्थिते परानीके यज्जातं तन्निबोध मे // निर्व्यापारं गताटोपं निःशब्दं स्थिरलोचनम् केनचिल्लेप्यतां नौतं स्तम्भित्वा तद्दलद्वयम् // ततो निष्यन्दमन्दाख्यं तत्मैन्य द्वितयं तदा / भूम्याकाशस्थमन्योन्यं चित्रन्यस्तमिवेक्षते // अथ तेषां नभःस्थानां गतोऽहं दृष्टिगोचरम् / समं मदनमञ्जर्या निविष्टो वरविष्टरे / ततोऽस्मदर्शनात्तेषां सर्वषां मनमि स्थितम् / अहो रूपमहो मूर्तिरहो कान्तिरहो गुणाः // अहो धैर्यमहो स्थैये नरस्यास्य महात् नः / अहो मदनमञ्जर्याः पर्यालोचितकारिता // यथायमौदृशो भर्ता ग्टहीतः स्वपरीचया / अमुनैव वयं नूनं स्तम्भिता निजतेजमा || तथाहि / समं मदनमचर्या दृश्यते मुत्कलः स्वयम् / अयं मह वयस्येन राजपुत्रो न जेषकाः / तदुष्टं कृतमस्माभिर्नररत्नं यदौदृशम् / जिघां मितं महापापैः प्राप्तमेतद्धि तत्फलम् // तदेष खामिकोऽग्माकं वयमम्य पदातयः / एवं चिन्तयतां तेषां प्रशान्तो मत्सरानलः // ततस्ते तत्क्षणादेव केनचिन्मुत्कलो कृताः / आगत्य पादयो स्वर्ण पतिता मे नभश्चराः // For Private and Personal Use Only Page #558 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अहमः प्रस्तावः / अथाभिधातुमारब्धा ललाटे कृतकुड्मलाः / क्षन्तव्यं दुष्कृतं नाथ भृत्यास्ते ह्यधुना वयम् // ततस्तच्चेष्टितं दृष्ट्वा संपन्नो गतमत्सरः / जातश्च मुत्कलो भद्रे ससैन्यः कनकोदरः // ततो नभश्चराः सर्वे क्षमयन्नः परस्परम् / श्रानन्दोदकपूर्णाक्षाः संजाता बान्धवाधिकाः / / तं च वृत्तान्तमाकी स राजा मधुवारणः / जनको मे समायातस्तत्रैवासादमन्दिरे // ततश्च / मयाम्बरचरैः सर्वैः कृत्वाभ्युत्थानमादरात् / ममं मदनमञ्जर्या नतं तातांहिपङ्कजम् // ततोऽम्वान्तःपुरैः सार्ध शेषलोकाश्च ते मया / खेचरैश्च प्रणामादिविधिना बहुमानिता // तदनन्तरं च / आनन्दपुलको दसुन्दरं दधता वपुः / हर्षनौरप्लुताक्षण तातेनालिङ्गनं कृतम् // ततः कुलंधरेणा वृत्तान्तो निखिलस्तदा / स्फुटो विनयनमेण यथावृत्तो निवेदितः / / अथ ते खेचराः सर्वे तातस्याग्रे प्रभाषिताः / देवोऽयं खामिकोऽस्माकं त्वत्युत्रो जीवदायकः // श्रयं धन्यः कृतार्थोऽयं भूषितानेन मेदिनी / अचिन्यवरवीर्योऽयं नास्ति लोकेऽप्यमूदृशः // 140 For Private and Personal Use Only Page #559 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1914 उपमितिभवप्रपञ्चा कथा / ततोऽम्बरचरैरेवं स्वयमानं विलोक्य माम् / तातः प्रह्लादमापनो जननी च सुमालिनी / तथाहि / अन्तःपुरं पुरं सैन्यं बालवृद्धैः समाकुलम् / मद्भूतिं तादृौं दृष्ट्वा संजातं हर्षनिर्भरम् // ततः सर्वे प्रमोदेन सप्रमोदे तदा पुरे। प्रवेष्टुकामास्तोषेण जनाः किं किं न कुर्वते // तथाहि / गगनचारिगणे वियति स्थिते मयि च तातयुते जयकुञ्जरे / करिवरान्तरवर्तिकुचंधरे करिणिकानिहिते दयिताजने // विविधलामविलामपरायणे प्रमदनिर्भरगायनबन्धुरे। वरविभूषणमाल्यमनोहरे विबुधवृन्दसमे निखिले जने // ननु परिस्फुटमेव तदा नरैः प्रमुदिताशयसौख्यभरोडुरैः / अमरलोकसमानमिदं वनं पुरवरं च मुदेति विनिश्चितम् // पृथुनितम्बपयोधरचारुभिः प्रमदनृत्तपरैः प्रमदाजनैः। इति विनामशतैरवलोचने प्रविशति स्म स सर्वजनः पुरे // ततो विद्याधरैः माधैं सबन्धुः कनकोदरः // तातेनालादितोऽत्यर्थ दानसन्मानपूजनैः // किंबहुना / सर्वरत्नमयं किं वा किं वामृतविनिर्मितम् // किं वा सुखरमापूर्ण किं वा वाग्गोचरातिगम् // गाढावादकरं चित्ते पूर्णसर्वमनोरथम् / For Private and Personal Use Only Page #560 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अटमः प्रस्तावः / 1115 भद्रेऽग्टहीतसङ्केते लज्जितं मम तद्दिनम् // तथाहि / संप्राप्तं कामसर्वस्खं लब्धा मदनमञ्जरौ / लाभाच्च रत्नरागौनां संपूर्णोऽर्थमनोरथः // तथा / ताताम्बाचित्ततोषेण बन्धुपौरसुखेन च / रिपूणां प्रतिघातेन जातश्चित्तोत्सवो महान् // ततश्चाहादसन्दोहपरिपूरितमानमः / स्थित्वा प्रदोषे तातादिमहितोऽहं यथेच्छया / ततः सकलसामग्रौसनाथे देववद्दिवि / साधं मदनमचर्या स्थितः संवाससद्मनि // तत्रावगाहितो दिव्यः सुरतामृतमागरः / केवलं लौल्यमुक्तत्वानासञ्जि नितरां मया // लब्धनिद्रामुखोऽत्यन्तं प्रबुद्धः सह कान्तया / कृतं प्रभातकर्तव्यं ताताम्बावन्दनादिकम् // अथायातः प्रभातेऽसौ मत्समीपं कुलंधरः / स मां प्रत्याह दृष्टोऽद्य मया स्वप्नः म कीदृशः / मानुषाणि मया पञ्च भो दृष्टानि परिस्फुटम् / त्रयः पुमामो वे ना? तैश्चेदं तव भाषितम् // यदुत / य एष सखसन्दोहमागरो गुणधारणे / मंजातोऽयं तोऽस्माभिः स सर्वो नात्र संशयः // For Private and Personal Use Only Page #561 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। तथान्यदपि यत्किंचिदस्य पूर्व परत्र च / संपद्यत तदस्माभिस्तन्त्रितं भो कुलंधर // एवं तानि ब्रुवाणानि मानुषाणि ममाग्रतः / गतान्यदर्शनं बुद्धस्ततोऽहं गुणधारण // न जाने कानि तान्यत्र मानुषाणि विशेषतः / तन्त्रयन्ति सदा यानि कार्याणि तव भावतः / मयोकं कथ्यतामेष तातादिभ्यस्त्वयाधुना / स्वप्नो विज्ञायते येन भावार्थोऽस्य परिस्फुटः / / ततो निवेदितस्तेन विद्यत्मङ्घातपूरिते / तातास्थाने निजस्वप्नो मदयस्येन धीमता // ततस्तातादिभिः सर्वैरेकवाक्यतया तदा / निजबुड्या विनिश्चित्य स्वप्नार्थोऽयं प्रभाषितः / अनुकूलानि वर्तन्ते देवरूपाणि कानिचित् / यैरोदृशौ कुमारस्थ कृता कल्याणमालिका // तैरेव प्रियमित्राय कुमारस्य निवेदितम् / तोषाखानान्तरे सर्वं यथास्माभिरिदं कृतम् // एतच्चाकर्ण्य मे चित्ते पूर्वापरविरोधतः / स्मृत्वा कामलतावाक्यं सन्देहः समजायत / यतो मया चिन्तितं / कनकोदरराजेन किं चत्वारि पुरा तथा / किं वा कुलंधरेणाद्य पञ्च दृष्टानि तानि वै // कानि वा देवरूपाणि ममैवं कार्यचिन्तनम् / For Private and Personal Use Only Page #562 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घरमा प्रस्तावः। 1117 अनुकूलानि कुर्वन्ति किं वोरीकृत्य कारणम् // सर्वथा सर्वमेवेदं गहनं प्रतिभासते / ममाद्यापि न जानेऽहं किमत्र बत कारणम् // एवं च स्थिते / यद्यतीन्द्रियवेत्तारं कंचित्पश्यामि सन्मुनिम् / ततः पृष्ट्वात्मसन्देहमेनं कुयीं विनिर्णयम् // तदेवंविधसङ्कल्यात्मन्देहकलितोऽप्यहम् / तदा तातादिनिर्दिष्टं स्वनाथ तं न दूषये // अथ ते खेचराः सर्वे दिनानि कतिचित्तदा / कनकोदरसंयुक्ताः संस्थिता मम मन्दिरे / अथाह्नादाम्तचोदप्रौणितास्ते यथेच्छया / स्वस्थानमन्यदा प्राप्ता भृत्यभावं प्रपद्य मे // ततो मदनमञ्जर्या साधं मे रतिसागरे / निमनस्यामरस्येव लीलया यान्ति वासराः // वर्धते च तया मार्धमालादोऽमृतदायकः / मद्भावमौलिकासारः प्रेमाबन्धी मनोहरः // तातचिन्तितकार्यस्य प्रणताखिलभूभुजः / न मे तदा विशालाक्षि चिन्तागन्धोऽपि विद्यते // किं च / विद्याधरोपनीतैश्च माल्यभूषादिभिर्मम / संपूर्णसर्वकामवाज्जाता बप्तिसुखासिका // तदेवं लौल्यहौनात्मा प्रविष्टः सुखसागरे / For Private and Personal Use Only Page #563 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1118 उपमितिभवप्रपञ्चा कथा / स्थितोऽहं तत्र चार्वङ्गि मभार्थ: सकुलंधरः // __ अन्यदा मित्रयुक्तन गतेनालादमन्दिरे / सभार्यण मया दृष्टः कन्दनामा मुनीश्वरः // ततो विनयनम्रोऽहं प्रणिपत्य यतीश्वरम् / तस्याग्रे भूतले शुद्धे निषलो धर्मकाम्यया // अथ प्रह्लादजननी चेतमः कर्णपेशला / विहिता मे यतीन्द्रेण तेन सद्धर्मदेशना // तं चाकर्णयता भद्रे विशुद्धेनान्तरात्मना / आविर्भूतौ मया दृष्टौ पुनस्तौ वरबान्धवौ // ततश्च प्रत्यभिज्ञातौ यथायं स सदागमः / श्रयं चासौ महाभागः सम्यग्दर्शननामकः // अथ प्रपन्नौ भावेन तौ मया वरलोचने / गुरुवाक्यप्रबुद्धेन भने हिततया नरौ // दूतश्च / वेदनीयनरेन्द्रस्य पदातिः परिकीर्तितः / यः मातनामा राजेन्द्रः सत्पुरे विबुधालये // सोऽत्यन्तं मयि रकात्मा मित्रभावविधित्मया / पूर्वमेव मया माधे मप्रमोदेऽप्युपागतः // प्राक् केवलं तिरोभूतः मोऽकार्पोन्मे सुखासिकाम् / श्रावि तस्तदा जातो यदा जातौ सुबान्धवौ / ततश्च / या सत्कल बरनौधभोगजन्या मुखासिका। For Private and Personal Use Only Page #564 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घटमः प्रस्तावः / तदानौं गुरुमूले मे मानन्तगुणतां गता // अन्यच्च / तदा कुलंधरेणापि महत्तमसदागमौ / तथा मदनमचर्या तौ प्रपन्नौ यथा मया // ततोऽधिकतरं तुष्टस्तदाहं म च मे मुनिः / विशेषतः करोत्येव भूयः सद्धर्मदेशनाम् // अत्रान्तरे। चित्तवृत्तिमहाटव्यां लौनलौनाः प्रकम्पिताः / भयेन रोधकं हित्वा महामोहादयः स्थिताः // ततश्च / चारित्रधर्मराजेन मन्त्री सद्दोधनामकः / इदमुक्तस्तदा भद्रे मनाक् संतुष्टचेतमा // यदुत / सुन्दरोऽवसरो गन्तुं विद्यामादाय तेऽधुना / आर्य संसारिजीवस्य पार्श्व गाढं फलप्रदः // तथाहि / शुभीभूताधुना किंचिच्चित्तवृत्तिमहाटवी / निवृत्तो रोधकोऽस्माकमौषरे च शत्रवः / तं कर्मपरिणामाख्यं ततः पृष्वा नरेश्वरम् / गच्छ त्वं शौघमादाय विद्यामेनां सुकन्यकाम् // कन्दमाधुसमीपस्थः साम्प्रतं स चरैया / विज्ञातस्तच चावश्यं भवन्तं प्रतिपत्स्यते // For Private and Personal Use Only Page #565 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / सबोधेनोदितं देव युक्तमेतत्र संशयः / किं तु कालविलम्बोऽत्र युक्तोऽद्यापि प्रयोजने // स हि पुण्योदयस्तस्य स च मातो वयस्यकः / कियन्तमपि तत्कालमेतौ भोगफलप्रदौ / अतोऽद्यापि बलादेतौ ग्रहे तं गुणधारणम् / भब्दादिसुखसंपूर्ण वात्सल्याद्धारयिष्यतः // एवं च स्थिते / अध्यास्ते स ग्टहं यावदनुवर्तनया तयोः / शब्दादिविषयग्रामं सुखहेतं च मन्यते // तावन युज्यते देव मम गन्तुं तदन्तिके / नयनं न च विद्याया जाघटौति कथंचन // केवलं प्रेथ्यतामेष देवेन निजदारकः / तदन्तिकेऽधुना वर्ण ग्रहिधर्मः सभार्यकः / / प्रस्तावोऽस्याधुना देव तत्समौ पेऽतिसुन्दरः / गन्तु सपरिवारस्य वर्तते कार्यमाधकः // गतमात्रमिमं देव म भावेन प्रपत्स्यते / भविष्यतोष्टा तस्यास्य भार्या सगुणरकता // किं च / यदा सदागमस्तावत्तस्य पार्श्व गतः पुरा / तदायं द्रव्यतस्तेन भूरिवारा विलोकितः // यदा तु तत्पार्श्वगतः सम्यग्दर्शननामकः / महत्तमोऽतिवात्मल्यानौतस्तेनाप्ययं तदा For Private and Personal Use Only Page #566 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अछमः प्रस्तावः / 9121 पल्योपमपृथक्वे च लज्जिते तेन भावतः / प्रपन्नो ग्टहिधर्मोऽयं पूर्वमासीत्ततः परम् // यदा यदा पुनदृष्टौ महत्तममदागमौ / असंख्या भावतो वाराः प्रपन्नोऽयं तदा तदा // अधुना केवलं देव यतोऽभ्यर्णं गतो मम / तेनैष हन्त तत्पार्श्व विशेषेण प्रहीयते / / तत्तूर्णं यातु तत्पार्श्व रञ्जयत्वेष मद्गुणैः / प्रस्तावो मादृशां तत्र ततो याने भविष्यति // अन्यच्च / महामोहादिसन्त्रामश्चित्तवृत्तेर्विशुद्धता / ग्रहिधर्मऽपि तत्रस्थे भवेद्देव विशेषतः // तथा / स स्थादभिमुखोऽस्माकमक्षेपेण दिदृक्षया / अनेन ग्रहिधर्मेण पार्श्वस्थेन प्रचोदितः // चेतःसुखामिका गर्बो मन्तुष्टिः कर्मतानवम् / भवभौतेरभावश्च ग्टहिधर्मेण ते गुणाः // तस्मात्प्रस्थाप्यतामेष रहिधर्मस्तदन्तिके / यास्यामोऽवसरं ज्ञात्वा पश्चात्सर्वे वयं पुनः // तदिदं मन्त्रिणो वाक्यं श्रुत्वा सनीतिनिर्मलम् / चारित्रधर्मराजेन प्रहितो निजदारकः // म कर्मपरिणामस्य गत्वा मूलं तदाज्ञया / समागतो ममाभ्यर्ण तत्रैवाह्लादमन्दिरे // 141 For Private and Personal Use Only Page #567 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1122 उपमितिभवप्रपञ्चा कथा। अथ कन्दमुनेश्चार्यो' स्टवतो धर्मदेशनाम् / आविर्भूतो ममाग्रेऽसौ मुनिना च प्रकाशितः // गुणरततया युक्तस्तथा द्वादशमानुषैः / मयातः प्रतिपन्नोऽसौ बन्धुबुद्ध्या नरोत्तमः // तथा कुलंधरेणापि कान्तया च सबान्धवः / प्रपन्नो ग्टहिधर्माख्यो जातात्यन्तं सुखामिका // अथ कन्दमुनिः पृष्टः सन्देहं पूर्वचिन्तितम् / तं मया स्वप्नसंबद्धं सद्भावार्थबुभुत्मया // ततः कन्दमुनिः प्राह स्वमार्थस्य विनिर्णयः / अस्यातीन्द्रियवेत्तारं विना नैवोपलभ्यते // सन्ति मे केवलालोकभास्करा वरसूरयः / गुरवो निर्मला नाम दूरदेशविहारिणः // एवं च / तत्पादमूलं यास्यामि वन्दनार्थमहं यदा / तदा तान्प्रश्नयिष्यामि भद्र तावकसंशयम् // यतः / योऽयं स्वप्नदयाज्जातः सन्देहस्ते मनोगतः // विवितं तस्य भावार्थ विज्ञास्टन्ति महाधियः // मयो / भदन्त यदि तेऽत्रैव गुरवस्ते कथंचन / श्रागच्छेयुस्ततस्तत्स्यात्सुन्दरादपि सुन्दरम् // मुनिराह महाभाग गतोऽहं वचनेन ते / For Private and Personal Use Only Page #568 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अटमः प्रस्तावः / 1123 गुरून् विज्ञाप्य ते नूनं पूरयिष्ये मनोरथम् // अथवा केवलालोकालोकिताखिलचेतसः / विज्ञाय भवतश्चित्तमागमिष्यन्ति ते स्वयम् // केवलं ग्टहिधर्मऽत्र मम्यग्दर्शनसंयुते / मदागमे च कर्तव्यो भवता तावदादरः // ततश्च / इदं कन्दमुनेर्वाक्यमाकर्ण्य श्रुतिपेशलम् / महाप्रसाद इत्येवं ब्रुवाणोऽहं सभार्यकः // ममित्रश्च तदा भद्रे विनयानम्रमस्तकः / प्रणम्य तं महाभागं काननाझवने गतः // ततः मोऽपि महाभागो मुनिर्मुनिवरैयुतः / गतो निर्मलमूरोणां गुरूणां पादवन्दकः // अथ कालक्रमाद्भद्रे स राजा मधुवारणः / तदा लोकान्तरौभूतः पिता मे लब्धधर्मकः // ततो राज्येऽभिषिक्तोऽहं बन्धुमन्त्रिमहत्तमैः / महानन्दविमर्दन हर्षनिर्भरमानसैः // ततः परिणतं राज्यं रक्त मे राजमण्डलम् / शत्रवः किङ्करोभूता वशीभूताश्च खेचराः / / किं बहुना / मरुतोऽपि ममाज्ञायां वर्तन्ते नतमस्तकाः / वर्धते कोशदण्डौ च जायन्ते सर्वसम्पदः // किं च। For Private and Personal Use Only Page #569 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1124 उपमितिभवप्रपश्चा कथा / नाकुञ्चितं कचिच्चापं न कृता कोपदारुणा / दृष्टिस्तथापि मे जातं राज्यं कण्टकवर्जितम् // तथाप्येवं विधे ऽनल्य सुखसन्दोहकारणे / विद्यमानेऽपि नो जातं मम लोल्याकुलं मनः // किं तर्हि। मदागमे सदोद्योगी मम्यग्दर्शनतत्परः / पुण्योदयेन संयुको ग्रहिधर्मे कृतादरः / / मातेनालादितो नित्यं स्थितोऽहं मकुलंधरः / समं मदनमञ्जर्या देवद्दिवि लीलया // एवं च तिष्ठतम्तत्र मनस्यानन्दसागरे / माम्राज्ये मम चार्वङ्गि भूरिकालोऽतिल वितः // अथान्यदा ममास्थाने प्रविश्य प्रियदारकः / कल्याणो नाम मामेवं प्रणिपत्य व्यजिज्ञपत् // यदुत। आह्वादमन्दिरे देव देवदानवपूजिताः / समागता महाभागा निर्मला नाम सूरय. // तच्छ्रवाहं तदा भद्रे कल्याणवचनं मुदा / न मामि देहे नो गेहे न पुरे न जगत्त्रये // ततोऽङ्गलनमंयुक्त तस्मै संतुष्टचेतमा / दीनाराणां मया लक्षं दापितं प्रियभाषिणे // ततः सर्वादरेणाई सवयस्यः मभार्यकः / निर्गतो नगराने सूरोणां पादवन्दकः // For Private and Personal Use Only Page #570 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अटमः प्रस्तावः। 1125 अथामरकृते दिव्ये सत्कार्तस्वरभाखरे / ते सूरयो मया दृष्टाः कमले स्थितमूर्तयः // वेष्टिता मुनिवृन्देन देवदानवखेचरैः / तेभ्यो नतोत्तमाङ्गन कुर्वाणा धर्मदेशनाम् // ततश्च / बहदानन्दरोमाञ्चभूषितः सह राजकैः / अहं भक्त्या विहायेदं नारेन्द्रं चिहपञ्चकम् // तद्यथा। छत्र खड्गं किरौटं च वाहनं च सचामरम् / ततः कृतोत्तरासङ्गः प्रविष्टः सूर्यवग्रहे / ततो भगवतः सम्यग् द्वादशावर्त्तवन्दनम् / दत्त्वा यथाक्रमं शेषान्प्रणम्य मुनिपुङ्गवान् / लन्धाशौर्वादतुष्टात्मा भूयो नत्वा मुनीश्वरम् / प्रोतः मपरिवारोऽहं निषणः शुद्धभूतले // अथ कर्मविषोत्तारकारिणौ भव्यदेहिनाम् / अमृतक्षारिवाक्येन गृहणारम्भि देशना / कथं भो भव्याः शरणं धर्मो नास्त्यन्यत्मततभ्रमे / लसदुद्दामदुःखौघसङ्कुले भवचक्रके // मरणाय भवे जन्म कायो रोगनिबन्धनम् / तारुण्यं जरमो हेतुर्वियोगाय समागमः // निमित्तं विपदां लोके देहिनां सर्वसम्पदः / For Private and Personal Use Only Page #571 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1126 उपमितिभवप्रपञ्चा कथा / तवास्ति यत्र दुःखाय वस्तु सांसारिकं जनाः // एवं च स्थिते / अमूर्ताः सर्वभावज्ञास्त्रैलोक्योपरिवर्तिनः / चौणमङ्गा महात्मानः केवलं सुखमासते // मर्वद्वन्दविनिर्मुकाः सर्वाबाधाविवर्जिताः / सवमंसिद्धमत्कार्याः सुखं तेषां किमुच्यताम् // किं च / जन्माभावे जरामृत्योरभावो हेत्वभावतः / तदभावे च निःशेषदुःखाभावः मदैव हि / / परमानन्दभावश्च तदभावे हि शाश्वतः / व्याबाधाभावसंमिद्धं सिद्धानां सुखमिप्यते // अथवा / त्यतबाह्येतरग्रन्था निःस्पृहा भावचारके / संतुष्टा ध्यानयोगेन प्रणमामृतपायिनः / / निःमङ्गा निरहङ्कारा निमलोमतचेतसः / सुखिनः केवलं लोके देहिनोऽपि सुसाधवः // सुखमेव च वाञ्छन्ति मर्व जगति जन्तवः / तच नास्त्येव संसारे विहायैकां सुसाधुताम् // तदिदं भो महासत्त्वा विनिश्चित्य विधीयताम् / विमुच्यामारसंमारं भवद्भिः सा सुमाधुता // ततो भद्रे तदा मह्यं प्रलघूभूतकर्मणः / इदं भगवतो वाक्यं चित्ते ऽत्यन्तं सुखायितम् For Private and Personal Use Only Page #572 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमः प्रस्तावः / 1127 चिन्तितं च मया / करोमीदं यदादिष्टं भदन्तः सुख कारणम् / ततः कृतं मया भने प्रव्रज्याभिमुखं मनः / अत्रान्तरे विरतवचमि भगवति वचनसुधा सेकवर्षिणि निर्मलसूरिकेवलिनि कन्दमुनिना बद्धकरकमलमुकुलं विधाय ललाटपट्टेऽभिहितमनेन / भगवनिह जगति कस्य दुःशकः कालविलम्बः कत् / भगवतोक्तं / जिज्ञामोर्गरुमूले समन्देहस्य / कन्दमुनिराह / यद्येवं ततो गुणधारणराजस्यदानौं संशयमपनेतुमर्हन्ति भगवन्तः / भगवतोतं / एवं क्रियते / मयोक्त / महाप्रसादः / तथा कन्दमुनि प्रत्यभिहितं / भदन्तानुग्रहीतोऽहं भगवता भगवन्तं प्रश्नयिता सुतरामनेन वचनविन्यासेन / कन्दमुनिनोक्नं / महाराजानुग्रहार्हा एव यूयं / साम्प्रतं भगवदचनमाकर्ण्यतां / स्थितोऽहं प्रहरी नतोत्तमाङ्गः / ततो भगवतोतं / महाराज गुणधारणायं ते मन्देहः / यथा यानि कनकोदरराजेन स्वप्ने दृष्टानि चत्वारि मानुषाणि यानि कुलंधरेण पञ्चोपलब्धानि कतमानि तानि कथं वा मदीयकार्यपरंपरानिवर्तकानि किमु वैकेन चत्वारि अपरेण पञ्च तानि तथा किंदेवरूपाणि तानि किं वार्थशून्यं स्वप्नमात्र नवयमपौति न संशयः / मयोत / भगवन्नेवमिदं यदादिष्टं भगवता / भगवानाइ / महाराज यद्येवं ततो महतीयं कथा कथं निवेद्यतां कथं वा श्रूयते / मयोक्तं / तथापि ममानुग्रहेण कथयन्तु भगवन्तः / ततः कथिता भगवतासंव्यवहारनगरादारभ्य सर्वा सर्वमंविधानकोपेता संक्षेपेण मदीयवक्रव्यता / अभिहितं च / For Private and Personal Use Only Page #573 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1120 उपमितिभवपश्चा कथा / तदेवमस्ति ते महाराज वञ्चित्तवृत्तौ विविधनगराकराद्याकुलमन्तरङ्गमहाराज्यं / केवलमभिभूय तान् युभद्धितकरणशीलांश्चारिचधर्मराजादीन् बहिष्कृत्य च भवन्तं महामोहादिभिस्तदियन्त कालमुद्दाशितमामौत् / अमावपि कर्मपरिणामो भवतः प्रतिकूलतया तदेव महामोहादिबलं पुष्णाति स्म / साम्प्रतं पुनरसौ भवतोऽनुकूलो वर्तते / तेनैव च भवन्तं प्रति प्रगुणीकृतात्मीयमहादेवौ कालपरिणतिः प्रमादिता ते भार्या भवितव्यता प्रहौकतो निजमहत्तमस्तेऽङ्गभूतः स्वभावः प्रोत्साहितस्तव सहचरः पुण्योदयः / तथावधौरिताः किंचिन्महामोहादयः श्राश्वासिताचारित्रधर्मराजादयः दर्शिता ते पूर्वमत्यन्तसुखमालिका / यतःप्रमति पुनस्ते वल्लभौभूतः सदागमोऽभौष्टीभूतः सम्यग्दर्शनाख्यो महत्तमः तत प्रारभ्यानुकूलतरोऽसौ कर्मपरिणामो वर्तते / ततो जनिता सपरिवारेण तेन विबुधालये निवसतस्ते विशिष्टतरा सुखपद्धतिः। अधुना मधुवारणराजमन्दिरमवाप्तस्य ते सुखमन्दोहमिद्धये सुतरां प्रोत्साहितोऽसौ तव वयस्यः पुण्योदयः / ततस्तेन संपादितेयं तव बहिरङ्गभार्या मदनमञ्जरी। तेनैव च महापुरुषतया किलाहं कोऽत्र कार्यसम्पादनस्य नूनमेतान्येव मकलकार्याणि घटयन्तीति मन्यमानेन कामरूपितया दर्शितानि स्वप्ने कनको दरराजस्य तान्येव कर्मपरिणामकालपरिणतिस्वभावभवितव्यतालक्षणनि निरूपितोऽस्माभिरेव वरो मदनमञ्जर्याः ततोऽलं भवतामन्यवरान्वेषणेनेति ब्रुवाणान्येव चत्वार्यपि मानुषरूपतया / तेषु च विद्याधरेषु वैमुख्यमस्या मदनमचर्यास्तेनैव तव वयसेन For Private and Personal Use Only Page #574 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घवमा प्रस्तावः / 1926 पुण्योदयेन जनितं / किं तु महानुभावतथा तदपि कर्मपरिणामादिभिर्विहितमिति स्वप्ने तन्मुखेनैवानेन प्रकाशितं / ततोऽभिहितः कर्मपरिणामेन पुण्योदयः / यदुतार्य न सुन्दरमाचरितं भवता यदेवं हत्वा स्वयमेव प्रयोजनं तथापि त्वयात्मा प्रच्छादितो वयं पुनरेवं तस्कर्वतया प्रकाशितानि / पुण्योदयः प्राह / देव मा मैवमाज्ञापयत यूयं / पादेशकारी खल्वेष किङ्करजनो ययमेवाच परमार्थतः कर्दणि / तान्येव च मया कनकोदरराजाय प्रकटितानि। ततः किमचानुचितं। कर्मपरिणामेनोक / आर्य सत्यमेवमिदं / तथापि त्वमेवाच परमो हेतुः यतो न सुखमाधनानि सुन्दरकार्याणि भवदिरहे वयमपि कत पारथामः / ततः प्रकाशनीयः खल्वात्मापि भवता / नान्यथा मे चित्तनिवृतिरिति। पुण्योदयेनोक्त। यदाज्ञापयति देवः। ततः कुलंधराय स्वप्ने प्रकाशितानि पुनरात्मपञ्चमानि तान्येव पुण्योदयेन ख्यापिता च मकलकार्यमाधकता / तदेवमेतानि महाराज मानुषाणि तथैव तेषां चतुर्ण पञ्चानां च दर्शने कारणमेतान्येव वा से सम्बन्धौनि निःशेषप्रयोजनानि तन्त्रयन्ति / मा कार्कः सन्देहमिति / मयोकं / भगवबिदानौं योऽयं मदनमञ्जरौलाभादरासंपन्नो मम निरुपमः सुखामृतमागरावगाहः किमेषोऽपि तेनैव कर्मपरिणमादिभिरुमाहितेन पुण्योदयेन जनितः / भगवानाह / बाढमपि च महाराज न केवलमेष एव जनितस्तवानेन किं तर्हि पूर्वमप्यमुना पुण्योदयेन विहितानि भवतो भयांसि सुन्दरप्रयोजनानि / तथाहि / नन्दिवर्धनावस्थायां जनितस्तवानेन कनकमञ्चरोसम्बन्धः रिपुदारणकाले 112 For Private and Personal Use Only Page #575 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। विहितो नरसुन्दरीमोलको वामदेवदशायां घटिता सगुणनिर्मलेन निर्मिथ्यवत्मलेन विमलेन सह मैत्री धनशेखरावसरे संपादिता नानाविचित्रा रत्नराशयो घनवाहनभावे समुत्पादितो निर्याजविमुक्तकचङ्कस्य तवोपर्यकलङ्कस्य तादृशः स्नेहभावः / श्राविर्भावितं तत्तादृशं महाराज्यं / तथा विरचिताः सर्वस्थानेषु सुखपद्धतयः / केवलं न विज्ञातं वयस्यपुण्योदयस्य तदा भवता माहात्म्यं / भवतारोपितो हिंसावैश्वानरम्षावादशैलराजस्तेयवहुलिकामैथुनसागरपरिग्रहमहामोहादिषु निःशेषदोषपुञ्जेष्वपि गुणसन्दोहः / मयो / भदन्त यदि ममायं सुखपरंपराहेत: पुण्योदयो वयस्यः प्रागप्यासीत् ततः किभिति मे तावन्ति दुःखकदम्बकानि संजातानि किमिति वानन्तकालमित्थमर्दवितर्दकं परिभ्रमणं मे संपनमिति / भगवानाह। महाराज यद्येवं ततः ममूलमेतत्ते कथयिष्ये येन ममस्तस्ते सन्देहो विदलतीति। मयोक्तं / भगवन्ननुग्रहो मे / भगवतोक / महाराज कथितं तावत्तुन्धमिदं / यथा। अव्यवहारनगरे संसारिजौवाभिधानो वास्तव्यः कुटुम्बिकस्त्वमसि / तव चेदमनादिरूढमन्तरङ्ग चित्तवृत्ती महाराज्यमिदं च चारिचधर्मराजादिकं महामोहनरेन्द्रादिकं च तत्र मैन्यद्वयं परस्परविरुद्धनपि सकलकालमवस्थितमेवात् / स तु कर्मपरिणामो राजा तावकीनं वीर्यमुपलक्षयनेव निजवर्गतया महामोहादिवत्सलोऽपि भवतोऽत्र बलइये साधारणमात्मानं दर्शयति / ज्वलदितापकः खल्वेष स्वरूपेण यदा यदेव तयोर्बलवत्मन्यमुपलभते तदा तदेवोपरहयति / तस्य च कर्मपरिणामस्य द्वौ सेनापतौ For Private and Personal Use Only Page #576 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अरमः प्रस्तावः। एकः पापोदयो द्वितीयोऽयमेव पुण्योदय इति / स च पापोदयस्ते गाढं प्रतिकूलः स्वरूपेण। अत एव कर्मपरिणामस्य सम्बन्धि यत्तव वैरिभूतमेकान्तेनासुन्दरं सैन्यं तदेवासावधिकुरुते / पुण्योदयतु तवानुकूलः / अत एव कर्मपरिणामस्य सत्कं यत्ते बन्धभूतं सुन्दरमनीकं तदेवायमधिकुरुते / म च पापोदयस्तवानादिरूढोऽसंव्यवहारनगरादारभ्याभिव्यकरूपः सखाभूदेव / ततः सुप्रसिद्धत्त्वाब दर्शितस्ते क्वचिदप्यमौ विशेषतो भवितव्यतया / ततस्वस्येदं महाराज गुणधारण समस्तं माहात्म्यं पत्ते संपनमनन्तकालमेवं परिभ्रमणं संभृता भूरिदुःखसन्ततयः परिकल्पितं हिंसादिषु हितत्वं न लक्षितोऽयं हितकरणशौलः पुण्योदयः / अन्यक्ष / तेनैव पापोदयेन बहिष्कृतस्त्वं तस्माञ्चित्तवृत्तिवर्तिनः स्वकीयादन्तरङ्गमहाराज्यात् / तेनैव चाभिभूय प्रच्छादितं तव खाङ्गिकमेकान्तहितं चारिचधर्मराजादिकमन्तरङ्गबलं / तेनैव चानवरतं पारितोषिकमेकान्ताहितमपि बन्धुभूतं च दर्शितं महामोहादिमैन्यं वष्टतया च प्रकटितस्ते पुरतो वत्मलमित्ररूपतयात्मा / नथायमपि पुण्योदयस्तदा। तेन पापोदयेनानुबद्धो यद्यपि ते सुखकारणमभृत् तथापि न कल्याणपरंपराहेत्ता प्रतिपन्न इति / तत्रास्य वराकस्य दोषः किं तर्हि तस्यैव दुरात्मनः सर्वोऽप्ययं दोष इति / मयोक्तं / भगवचिदानौं किमित्यसौ पापोदयस्वष्णौमास्ते / भगवतो / महाराज न खतन्त्रः खल्वसौ किं तर्हि सोऽयमोषां कर्मपरिणामकालपरिणतिखभावभवितव्यतादौनामायत्तो वाते / ततोऽमौभिरेव माम्प्रतं भवतः सका पादूरीकतोऽसौ दुरात्मा / For Private and Personal Use Only Page #577 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। तथाहि। यतः प्रभृति भवत्ममोपममौभिरनुज्ञातः समागतः सदागमस्तत एवारभ्य निर्वर्तिता तस्यामौभिः प्रबलता / ततः / ईषहरस्थितस्तेऽसौ न जातो दुःखकारणम् / पापोदयोऽवकाशस्त लन्धः पुण्योदयेन च // मतः सदागमे प्रौतिः संजाता तेऽन्तरान्तरा / संपन्नं च सुखं भूप तन्माहाम्येन किंचन // क्वचित्पापोदयो भूयस्तैरेव निकटौकृतः / ततस्वं दुःखितो जातः परित्यक्तः मदागमः / / एवं च। बालोच्यालोच्य यत्सत्यमेकवाक्यतया पुरा / अमौभिप निःशेषभवत्कार्यविचिन्तकः // अनन्तवाराः संसारे पुण्योदयममन्वितः / पापोदयं तिरोधाय मौलितस्ते सदागमः / / यदा तु ग्यहिधर्मेण सम्यग्दर्शननामकः / युक: पार्श्व तवानौतोऽमौभिरेव स्वतेजसा / तदा पुनरमौ त्वत्तोऽमौभिर्दूरतरीकृतः / पापोदयः मैन्ययुतस्तव चोत्पादितं सुखम् // यतः पुण्योदयोपेतो नौतस्त्वं विबुधालये / पानौतो मानवावामे कता कल्याणमालिका, पुनश्च सर्वैः संभय तैरेव निकटौक्तः / पापोदयः ससैन्यस्ते त्याजिताच सुवान्धवाः / / एवं चासंख्यवारा कनौ विरहमोलको / For Private and Personal Use Only Page #578 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एमः प्रस्तावः / प्रमौभिर्यावदानौतस्वमत्र नृपमन्दिरे // ततोऽधुनास्ति दूरस्थो गाढं पापोदयस्तव / मसैन्यो वर्तते तेन तूष्णीमास्ते नरोत्तम // नैः कर्मपरिणामाद्यैरेते तु निकटौलताः / साम्प्रतं ते महाभागाः मातपुण्योदयादयः // किं च। म विद्यतेऽमुबन्धोऽस्य तेन पापोदयेन भोः / तेनायं तेऽधुना भुप जातः पुण्योदयोऽनघः / अनेन तेऽधुमा प्रस्या लौल्यनिर्मुक्रमानमा / ईशौयं महाराज अनिता सुखमालिका / किंबहुना / चेष्टन्ने सर्वकार्येषु सुन्दरासुन्दरेषु ते / तान्येव स्वप्नदृष्टानि मानुषाणि न संशयः // यदा हि प्रतिकूलानि वर्तन्ते तानि ते तदा / पापोदयं पुरस्कृत्य दुःखमुत्पादयन्त्यलम् // अनुकूलानि तान्येव कारणैरपरापरैः / पुण्योदयेन ते तात कारयन्ति सुखासिकाम् // यत्याप्तं प्रास्यते यच्च भवतात्र शुभाशुभम् / नित्यं तचोपयुकानि तान्येव ननु कारणम् // मयोकं भगवत्रच विधातव्ये शुभाशुभे / किमकिंचित्करो वर्त सर्वथाहं बतात्मना / सूरिराह महाराज मैवं मंस्थाः कदाचन / For Private and Personal Use Only Page #579 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1134 उपमितिभवप्रपञ्चा कथा / परिवारस्तवामूनि भवानेवात्र नायकः / / तथाहि। भवतो योग्यतापेक्षं चेष्टन्ते सर्वकर्मसु / ते कर्मपरिणामाद्यास्वच्छुभाशुभहेतवः // ततस्ते निजयोग्यत्वं प्रधानं भूप कारणम् / सुन्दरतरवस्तूनां ते पुनः सहकारिण: // राजननादिरूढा मा विद्यते तव योग्यता / यया संपादितः मर्वः प्रपञ्चोऽयममूदृशः // तया विना पुनः सर्व सुन्दरेतरवस्तुषु / ते कर्मपरिणामाद्याः किं कुर्वन्तु वराककाः // ततलमत्र प्राधान्यात्कारणत्वेन गोयसे / सुन्दरेतरकार्याणं सर्वेषामात्मभाविनाम् // मयोकं नाथ यद्येवं मम कार्यप्रसाधनम् / ततः किमियदेवात्र कारणानां कदम्बकम् // किंचान्यदपि विद्येत मम कार्यप्रसाधकम् / सूरिराह महाराज समाकर्णय साम्प्रतम् // यास्त्यसौ निर्दृति म नगरी सुमनोहरा / निरन्तानन्दसन्दोहपरिपूर्णा निरामया // तस्थामनन्तवौर्यादयः सर्वजः सर्वदर्शनः / अनन्तानन्दसंपूर्णः सुस्थितः परमेश्वरः // यो विद्यते महाराज सर्वस्य जगतः प्रभुः / सुन्दरेतर कार्याणां स ते परमकारणम् // For Private and Personal Use Only Page #580 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमः प्रस्तावः। 1235 अनेकोऽप्येकरूपोऽमौ गीयते वरसूरिभिः / अचिन्यवीर्ययुक्तात्मा परमत्मा स गद्यते / म बुद्धः स विरिश्चाख्यः म विष्णुः स महेश्वरः // निष्कलः स जिनः प्रोको दृष्टतत्त्वैर्महात्मभिः // न चेच्छया करोत्येष तव कार्यपरंपराम् / वीतरागो गतदेषो निरिच्छोऽयं यतो मतः // यथा तु कुरुते तात तवायं सन्दरेतरम् / कार्यजातं तथा पनि माम्प्रतं विशदाचरैः // मिद्धा भगवतस्तस्य निश्चला सुप्रतिष्ठिता / अस्त्याज्ञा सर्वलोकानामाकालं करणोचिता // यदुत / निरन्धकारा कर्तव्या चित्तवृत्तिः प्रभाखरा / गोचौरहारनौहारकुन्देन्दुविशदा सदा // ग्टहीत्वा रिपुबुड्या च महामोहादिकं बलम् / अनुक्षणं निहन्तव्यं घोरसंसारकारणम् // बन्धुबुद्यावधार्यदं पोषणयं च सर्वदा / चारित्रधर्मराजाचं सैन्यं कल्याणकारणम् // इयमेतावतौ तस्य सर्वचोकसमाश्रया / वर्तते नृपतेराज्ञा विधातहितकारिणौ // संपूजनेन ध्यानेन स्तवेन व्रतचर्यया / दयमेव विधातव्या तदाज्ञा तस्य सेवकैः // निषिद्धाचरणैः सर्वैरियमेव विराध्यते / For Private and Personal Use Only Page #581 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रयचा कथा। तदुकवादमानार्थः सर्वोऽप्यस्यां व्यवस्थितः // तां च यो यावती लोके विदधाति नरः सदा / अजानवपि तद्रूपं तस्य तावद्भवेत्सुखम् // केवलं / . यस्तु ता लायन्नाज्ञां विपरीतं विचेष्टते / जानबपि च नद्रपं स भवेढुःखभाजनम् // यो यावत्कुरुते मोहात्तदाज्ञालानं जनः / तस्य तावद्भवेदुःखं यथा तत्करणे सुखम् // एवं च स्थिते / तदाज्ञालवग्नाहुःखं तदाज्ञाकरणमुखम् / यतः संपद्यते सर्व सर्वेषामपि देहिनाम् // अणुमात्रमपि तनास्ति भुवनेऽत्र शुभाशुभम् / तदाज्ञानिरपेक्षं हि यन्नायेत कदाचन // तेनेच्छारागविद्वेषरहितोऽपि स भूपतिः / निर्दृतिस्थोऽपि कार्याणां ज्ञेयः परमकारणम् // स एव परमो हेतुरतस्ते गुणधारण / सुन्दरेतरकार्याणां सर्वेषां नात्र संशयः // तदाज्ञालामात्पूर्व जाता ते दुःखमालिका / अधुना तत्करत्वेन सुखलेशोऽयमौदृशः / यदा तु तस्य संपूर्णामाज्ञप्तिं तां करिष्यसि / तदा यः सुखसन्दोहस्तस्य विज्ञास्यमे रमम् // तदेवं परमार्थन सर्वे ऽमौ तव हेतवः / For Private and Personal Use Only Page #582 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्ठमा प्रस्तावः। प्रधानगणभावेन विज्ञेयाः सर्वकर्मसु // एकेनापि विना भूप कार्यसिद्धिर्न विद्यते / अमौषां प्रोक हेतूनां समाजः कार्यकारकः || मयोकं कारणग्रामः किं पूर्णोऽयं निवेदितः / एतावानेव किं वास्ति नाथान्यदपि कारणम् // सूरिराह महाराज प्रायश: प्रतिपादितः / एतावानेव हेतूनां मौलकः कार्यसाधकः // अत्रैव शेषनामन्तर्भावो हि विद्यते / यथा यदृच्छानियतौ प्रविष्टे भवितव्यताम् // ततो निर्नष्टसन्देहस्तदाहं वरलोचने / प्रतिपद्य गुरोर्वाक्यं तत्तथेति कृताञ्जलिः // पृष्टवानपरं सूरि मन्देहं मानसे स्थितम् / गाढमडतहेतुत्वात्पूर्वकाले वितर्कितम् // यदुत भगवन् एकं भूमौ तथाकाशे वर्तमानं द्वितीयकम् / तदाम्बरचरं सैन्यं स्तम्भितं केन हेतुना // मूरिराह महाराज तत्रापि परकारणम् / सैव पुण्योदयो ज्ञेयः शेषकारणचोदितः // केवस्वं तस्य वीर्येण प्रसन्ना वनदेवता / तवोपरि तया सर्व स्तम्भितं तद्दलद्वयम् // रक्षितं मरणं तेषां खेचराणां तवेच्छया / विमुक्तास्त्वदभिप्रेता जनिता बान्धवोपमाः / / 1.13 For Private and Personal Use Only Page #583 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1138 उपमितिभवप्रपञ्चा कथा / तयापि च कृतं कार्य कृतं तेनाभिधीयते / यतः प्रचोदकस्तस्याः सैव पुण्योदयोऽनघः // अयं हि कार्यं कुर्वाण: सुन्दरं ते नरोत्तम / संप्रेर्य कारयत्यन्यैहेतुभिर्न पुनः स्वयम् // पापोदयोऽपि कुर्वाणस्तव कार्यमसुन्दरम् / प्रचोद्य कारयत्यन्यैर्हतभिर्न पुनः स्वयम् // तदन्ये हेतवो भूप सुन्दरेतरवस्तुषु / अप्रधानावया ज्ञेयास्तावेव परमौ यतः // तथाहि / पूर्व पापोदयेनैव कारणैरपरापरैः / कारितानि विचित्राणि दुःखानि बहुशस्तव // इदानौं कारयत्येष स्वसामर्थ्येन ते सुखम् / निमित्तमाचं बाह्यानि वस्वनि गुणधारण // मयोक्तं / भगवन्नष्टो मेऽधुना समस्तसन्देहः / अवधारितमिदं मया भगवद्वचनेन / यदुत / यदाहमज्ञानात्तिष्ठामि नितिनगरौपरमेश्वरमहाराजसुस्थिताज्ञालकाने करोमि भावान्धकारमलिनां चित्तवृत्ति पोषयामि महामोहादिबलं तदा तत्तादृशं मदीयखरूपमालोक्य प्रतिकूलतां गतानि कर्मपरिणामकालपरिणतिखभावभवितव्यतादीनि तेन कर्मपरिणामसेनापतिना पापोदयेन मत्प्रतिकूलात्मीयानौकसहितेन मम . विविधदुःखपरंपरां तत्सम्पादकपरापरबाह्याभ्यन्तरवस्तुप्रेरणदारेण जनयन्ति / यदा पुनरहं खयोग्यतामपेक्ष्य तस्यैव भगवतः सुस्थितमहानृपतेः प्रमादेनावाप्त For Private and Personal Use Only Page #584 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमः प्रस्तावः / 1136 संज्ञानो भवामि ततस्तदाज्ञायां वर्ते विदधामि भावतमःक्षालनेन निर्मलां चित्तवृत्तिं प्रौणयामि चारित्रधर्मराजादिकं सैन्यं तदा तत्तादृशं मदीयचरितमाकलय्यानुकूलतां गतानि कर्मपरिणामकालपरिणतिखभावभवितव्यतादीनि अनेन द्वितीयेन कर्मपरिणामसेनापतिना पुण्योदयेन मदनुकूलात्मीयम न्यसहितेन मम सुखपरंपरां तज्जनकान्यबाह्याध्यात्मिकवस्तुप्रचोदनमुखेनैव संपादयन्ति / तदेषां सामग्री जनिका न पुनरेकं किंचित्कस्यचिजनकमस्तौति / केवलं यदादिष्टं भगवद्भिर्यथायं तवामुना पुण्योदयेनेदानौमौदृशः सुखलेश: संपादित इत्यनेन वाक्येन जनितो मे कुढ़हलातिरेकः। यतश्चिन्तितं मया। अये यस्मिनहनि मया लब्धा मदनमञ्जरी तथावाप्ता अनर्घया भूरिरत्नराशयः प्रशमितं चिन्तितमात्रेण खेचराणां रणविवरं समुत्पन्नस्तेषां परस्परं बन्धुभावः गताः सर्वेऽपि मम मृत्यतां जनितस्ताताम्बादिपरितोषः प्रादुर्भूतो महोत्सवः समुत्यादितो नागरकानन्दः प्राप्ता मझवने ऽम्बरचराः विहितं तातेन तत्मन्मानादिकं साधितोऽहं सर्वैः उल्लामितो याःपटहः तदहर्मम सुखनिर्भरतया ऽमृतमयमिव प्रतिभामितमासीत् / तथा वर्धमाने मदनमञ्जर्या मह प्रेमाबन्धे जाते कन्दमुनिदर्शने मित्रतामुपगतेषु सातसदागमसम्यग्दर्शनग्रहिधर्मेषु परिणते महाराज्ये विलसतो यथेच्छया सुखमन्दोहपरिपूर्णतया संजाता मम देवलोकसुखेऽप्यवज्ञा / तथाधुना दृष्टे भगवति वन्दिते सविनयं नष्टे सन्देहे पश्यता भगवद्वदनकमलमाकर्णयतो वचनामृतं मम सुखातिरेको वाग्गोचरातीतो वर्तते / For Private and Personal Use Only Page #585 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1140 उपमितिभवप्रपञ्चा कथा / तत्कथं भगवद्भिरादिष्टं यथाधना संपादितस्तवानेन पुण्योदयेनायं सुखलेश इति / तथाहि यद्ययमपि सुखलवस्तर्हि कौदृशं पुनस्तत्मपूर्ण सुखं स्यादिति संजातो मे मनसि वितर्कः / ततः कथयन्त भगवन्तः कीदृशं पुनः शरीरिणस्तत्संपूर्ण सुखमिति / निर्मलमूरिणोतं। महाराज गुणधारण स्वानुभवेनैव विज्ञास्यसि त्वं तत्वरूपं किं तस्य कथनेन / मयोक्तं / भदन्त कथं / भगवानाह / महाराज परिणेष्यसि त्वं दश कन्यकाः / भविष्यति ताभिः सह सद्भावसारस्ते प्रेमाबन्धः / ततस्तदोद्दामलीलया विलसतस्ते तन्मध्ये यत्सुखं संजनिष्यते तदपेक्षया सुखलव एवायमधुनातनो वर्तते / मयोक्तं / भगवन्नवधारितमिदानौं मया यथाहमेनामपि मदनमञ्जरौं परित्यज्य भगवत्पादमूले प्रबजितको भविष्यामि तत्कथमहं कन्यकादशकं परिणेव्ये / भगवतोतं / अवश्यं त्वया परिणेतव्यास्ताः कन्यकाः / किं च युक्तमेव ताभिः प्रव्राजयिष्यामो भवन्तं / न विरुध्यते ताभिः सार्धं प्रव्रज्या / किं वा तद्रहितस्य ते प्रव्रजितेन / न वलते हि प्रव्रजितो विरहितस्तादृशकुटुम्बिनौभिः। ततस्ताः परिणीय नियमाद्भवता प्रव्रजितव्यमिति / एतच्चाकर्ण्य किमेवं भगवान् भाषत इति विमर्शन स्थितोऽहं विस्मितः। कन्दमुनिनोकं / भदन्त कतमास्ताः कन्यकाः याः परिणेतव्या महाराजेन / भगवानाह / यास्ताः पूर्व निवेदिता मयास्यैव चिरन्तनवृत्तान्तं कथयता ता एव ताः कन्यका नान्याः / कन्दमुनिराह / भदन्त विस्मृतास्ता मेऽधुना / अतो ममानुग्रहेण यत्र ता वर्तन्ते यस्य वा सम्बन्धिन्यो यन्नामिका वा सर्वमिदं निवेदयितुमईन्ति भगवन्तः / भगवतो। आकर्णय / For Private and Personal Use Only Page #586 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमः प्रस्तावः / 1141 अस्ति चित्तमौन्दय नाम नगरं / तत्र शुभपरिणामो राजा। तस्य निष्पकम्पताचास्ते वे भार्य / तयोर्यथाक्रमं चान्तिदये कन्यके विद्यते / तथापरमस्ति शुधमानसं नाम नगरं / तत्र भाभिमन्धिर्नरेन्द्रः / तस्य वरतावर्यते देयौ। तयोर्मदतासत्यते कन्यके संजाते इति। तथान्यदस्ति विशदमानसं नगरं। तत्र शुद्धाभिसन्धिर्नरेश्वरः / तस्य शुद्धतापापभीरते ग्रहिण्यौ / तयोश्च ऋजुताचोरते माम दे कन्यके संभूते इति / तथा शुभ्रचित्तपुरे ऽस्ति सदाशयो नरपतिः / तस्य वरेण्यता देवी। तस्या दे कन्यके। तद्यथा / ब्रह्मरतिर्मुकता चेति / तथान्यास्ति तेनैव सम्यग्दर्शनेन खवीर्येण निर्वर्तिता मानसौविद्या नाम कन्यका / तथापरा चारित्रधर्मराजस्य विरतेमहादेव्याः कुक्षिसंभूतास्ति निरौहता नाम कन्येति / तदेतानि तान्यार्य कन्दमुने तासां दशानामपि कन्यकानां वासाभिजननामानि ते निवेदितानि / कन्दमुनिनोकं / नाथ महाप्रसादः / केवलं कथं पुनरेताः कन्यकाः प्राप्तव्या महाराजेन / भगवतोतं / पालोच्य मह कालपरिणत्यादिभिर्टहौत्वा तदनुमतिं कृत्वा पुरतः पुण्योदयं गत्वा तेषु पुरेषु अनुकूल्य तजननौजनकान् स एव कर्मपरिणामो दापयिष्यति समस्ता अपि ताः कन्यका महाराजायेति / केवलमनेनाप्यभ्यसनीयाः सगुणाः करणयात्मयोग्यता येनानुकूलतरो भवत्येनं प्रति म कर्मपरिणमः तद्दानाभिमुखा जायन्ते स्वयमेव तासां पितरः नाश्च स्वत एवानुरज्यन्तेऽस्य / ततो भवति निकृत्रिमः प्रेमाबन्धः। न खल राजाकान्या प्रेमावन्धो घटितः सुघटितो भवति न च For Private and Personal Use Only Page #587 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1142 उपमितिभवप्रपञ्चा कथा। घटयितुं शक्यत इति / कन्दमुनिराह / भदन्त किमत्र वक्रव्यमधनवायं भगवचनकरणेन यथार्थो भविष्यति गुणधारणः / तत्करोत्येवैष यदाज्ञापयन्ति भगवन्तः / केवलमादिशन्तु विशेषेण नाथाः के पुनरनेन तामां कन्यकानां लाभाय सगुणाः सततमनुशौचनीयाः / भगवतोतं / चार्य क्षान्तिमभिवाञ्छता तावदनेन भावनौया समस्तजन्तुषु मेत्री सहनीयः परविहितः परिभवः अनुमोदनीयस्तद्वारेण परप्रौतियोगः चिन्तनीयस्तत्सम्पादनेनात्मानुग्रहः निन्दनीयः परिभावकदुर्गतिहेतुतयात्मा श्लाघनीयाः परकोपकारणभावरहिता धन्यतया भगवन्तो मुक्तात्मानः ग्रहीतव्याः कर्मनिर्जरणहेतुतया न्यक्कारकर्तारो हितबुद्ध्या प्रतिपत्तव्याः संमारामारत्वदर्शितया त एव गुरुभावेन सर्वथा विधेयं निष्पकम्पमन्तःकरणमिति / ___ दयां पुनः परिणिनौषतानेन सर्वथा वर्जनीयः स्तोकोऽपि परोपतापः दर्शनीयः सर्वदेहिनां बन्धुभावः प्रवर्तितव्यं परोपकारकरणे नोदामितव्यं परव्यसनेषु सर्वथा भवितव्यं समस्तजगदाबादकरामृताशयधारिणेति // मृदुतां पुनरार्य विवाहयिषता महाराजेन मोक्तव्यो जातिवादः परित्याज्यः कुलाभिमानः वर्जनौयो बलोट्रेकः रहयितव्यः रूपोत्मेकः परिहर्तव्यस्तपोवष्टम्भः निराकरणीयो धनगर्वः निर्वामनीयः श्रुताहङ्कारः अपक्षेप्तव्यो लाभमदः शिथिलयितव्यो वालभ्यकानुशयः सेवनौया नम्रता अभ्यसनीयो विनयः सर्वथा कर्तव्यं नवनौतपिण्डोपमं हृदयमिति // For Private and Personal Use Only Page #588 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अहमः प्रस्तावः / तथा परिहरतः परेषां मर्माहट्टनं वर्जयतः पैशान्यं विमुञ्चतो ऽवर्णवादं शिथिलयतो वाक्पारव्यं गर्हयतो वक्रोकिं अनाचरतः परिहास अवदतोऽलोकवचनं त्यजतो वाचाटतां विदधतो भूतार्थोडावनं प्रगुणीभविष्यति गुणानुरक्ता महाराजस्य स्खयमेव मा सत्यतेति / तथा निर्भयता कौटिल्यं दर्शयता सर्वत्र सरस्वभावं परित्यजता परवञ्चनं विमखयता मानसं समनुशीलयता प्रकटाचारतां अनुवर्तयता सद्भावप्रधानतां सर्वथा कुर्वता प्रगुणदण्डोपममात्मान्त:करणं महाराजेन मा ऋजुता वशीकर्तव्येति / / __तथा धारयति परपीडाभौरुतां निराकुर्वति परद्रोहबुद्धिं वर्जयति परधनहरणं लक्षयति तदपायहेतुतां ग्रहति दुर्गतिभयं महाराजे संजातानुरागागमिष्यति खयंवरा मा नूनमचोरतेति / ___ मुक्रतां पुनरभिलषतार्य महाराजेन मात्मीभावमानेतव्यो विवेकः द्रष्टव्यो बाह्याभ्यन्तरग्रन्थाभित्रः खल्वात्मा शमनीया ग्रन्थपिपामा धारणीयं भावतो बहिरन्तश्चालनमन्तःकरणं सर्वथा पङ्कजलाभ्यामिवार्थकामाभ्यामश्लिष्टः पद्मवज्जनयितव्यो निजभाव इति / - ब्रह्मरतिं पुनः पाणौ जिक्षता मुने महाराजेन प्रतिपत्तव्याः समस्ता अपि मातर इव सुरनरतिरश्च नार्यः न वस्तव्यं तदसतो न कार्या तत्कथा न भजनौया तनिषद्या न विलोकनौयानि तदिन्द्रियाणि न स्थातव्यं रतिस्थमिथुनकुड्याभ्यर्थं न स्मरणीयं पूर्वललितं नाहरणीयः प्रणौताहारः रक्षणीया तदतिमात्रा न करणीया शरीरराढा सर्वथोद्दलनीया रताभिलाषितेति / For Private and Personal Use Only Page #589 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1144 उपमितिभवप्रपञ्चा कथा / तथा सर्वपुगलद्रव्याणां देहधनविषयादौनां भावयते सततमनित्यतां चिन्तयते गाढमशुचिरूपतां ध्यायते दुःखात्मकतां लक्षयते चात्मभिन्नस्वभावतां विरहयते सकलं कुवितर्कजालं विम्मते समस्तवस्तुतत्त्वमस्मै महाराजाय गुणधारणाय स मद्दोधः समानौय दास्यति तां मम्यग्दर्शनात्मजां विद्याकन्यकामिति / ___ तथा चित्तमन्तापायेच्छा मनोदुःखाय भोगाभिलाषो मरणाय जन्म वियोगाय प्रियसङ्गमः कोशकारकौटस्येव तन्तुमन्तानरचना निबिडात्मबन्धनाय जीवस्य सङ्ग्रहपरता क्लेशायासाय सकलं मङ्गजालं प्रवृत्तिर्दुःखं निवृत्तिः सुखमित्येवमनवरतं भावयतो महाराजस्थ भविष्यति गाढमनुरक्ता सा निरौहतेति / तदेते सगुणास्तामां दशानामपि कन्यकानामवाप्तये महाराजेनाभ्यसनीयाः। अन्यच्चैवं कुर्वतोऽस्थानुकूलतयैवावसरं विज्ञाय दर्शयिष्यति समस्तं चारित्रधर्मराजादिकं निजबलं स कर्मपरिणामः / ततः प्रत्येकमनुरूपगुणाभ्यासेनैवात्मन्यनुरागमानेतव्यास्ते महाराजेन सुभटाः / ततः स्वाम्यनुरकास्ते निराकरिष्यन्ति तन्महामोहादिसैन्यं / ततोऽयमवाप्तभावराज्यः खबरलकलितो विनिर्जितभावशत्रुम्ताभिः प्रियकामिनौभिः सार्ध जलमानोऽत्यन्तसुखितो भविव्यति महाराजः / तदिदमेवानेन तावदनुष्ठेयमिति / कन्दमुनिराह / भदन्त कियता पुनः कालेन महाराजस्येदं मेत्स्यति प्रयोजनं / भगवतो / आर्य षण्मासमात्रेण / ततो मयोकं / नाथ वरयति मामतीव प्रव्रज्याग्रहणयान्तःकरणं / भूयांश्चैष कालविलम्बः / तत्कथमिदं / भगवानाह / राजबलमत्र वरया / इयमेव For Private and Personal Use Only Page #590 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चष्मा प्रस्तावः। 1945 हि परमार्थतः प्रव्रज्या यदस्य मदुपदिष्टस्थानुष्ठानं / द्रव्यलिङ्गं हि भवता ग्रहीतं पूर्वमप्यनन्तवाराः / न चैतयतिकरव्यतिरेकेण भवतस्तेन ट्रयलिङ्गेन कश्चिद्विशिष्टतरः सम्पादितो गुणः। तदलं तावत्ते तदर्थमुत्तरितेनेदमेव मदुपदिष्टं कुर्वाणस्तिष्ठेति / कन्दमुनिनोक्तं / भदन्त केन पुनः क्रमेण महाराजेन ताः कन्यकाः परिणेतव्याः / भगवतोकं / प्रार्य मदुपदेशमनुतिष्ठतोऽस्य समीपमागमिष्यत्यसो विद्यामादाय सद्बोधो मन्त्री विवाहयिष्यत्यनेन तां कन्यकां स्थास्यत्यस्य समीपस्थः / ततः किमनेन बहुना / यदसौ किमपि ब्रते तदेवानैनानुष्ठेयं / जानात्येवामौ प्राप्तकालं सर्व कारयितुं / तस्यागमने हि ममाश्यतेऽस्मादृशामुपदेशावकाशः / तस्मात्स एव सद्दोधः सर्वत्र महाराजेन प्रमाणीकर्तव्य इति / मयोक्तं ! नाथ महाप्रमाद इच्छामोऽनुशास्तिं / ततोऽभिवन्द्य सपरिवारः सपरिकरं भगवन्तं प्रविष्टोऽहं नगरे / प्रारब्धोऽनुष्ठातुं भगवदुपदेशं / गच्छन्ति दिनानि भगवत्पर्युपासनया // अन्यदा भावयतो भगवदुपदिष्टा भावना रात्रौ समागता मे निद्रा / प्रबुद्धस्तयैव वासनया / ततः प्रद्धा गाढतरं भावनाः / ततो रात्रिोषे संजातो मे प्रमोदातिरेकः / ततः किमेतदिति विस्मितोऽहं यावत्समागतो मत्समीपं सबोधो मन्त्री / विलोकितोऽसौ मया। तदभ्यर्ण च पानन्ददायिका दृष्टेः सर्वावयवसुन्दरा / आम्तिक्यचारुवदना धवलामललोचना // तत्त्वावगमसंवेगनामकं स्तनमण्डलम् / धारयन्ती नितम्बं च प्रशमाख्यं मनोहरम् // 144 For Private and Personal Use Only Page #591 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1146 उपमितिभवप्रपञ्चा कथा / सर्वथा स्पहौयगुणोपेता चित्तनिर्वाणकारिका / मा चिरं स्तिमिताक्षेण मया विद्यावलोकिता // ततश्च / मा सद्दोधेन मे दत्ता परिणीता मयानघा / नातः सदागमादौनामानन्दो सहिता निशा / प्रभाते तु समुत्थाय परिवार विवेष्टितः / गतोऽहं भगवन्मूलं वन्दिताः सर्वसाधवः // ततो विनयनयेण विहिताञ्जलिना मया / समस्तं रात्रिवृत्तान्तं पृष्टा निर्मलसूरयः // यदुत मा किं मे तादृशौ नाथ प्रवृत्ता वरभावना / किं वा तादृामुद्भूतो हर्षोल्लासोऽतिसुन्दरः / सूरिराह महाराज समाकर्णय कथ्यते / म कर्मपरिणमाख्यस्तुष्टस्ते साधुकर्मणा // ततस्तेन स्वयं गत्वा सद्बोधोऽयं मविद्यकः / प्रोत्साहितो यथा गच्छ भजस्व गुणधारणम् // अथ चारित्रधर्मण सार्धमालोच्य पण्डितः / ततः प्रचलितोऽयं ते समोपगमनेच्छया / विज्ञायामुं च वृत्तान्तं महामोहादिशत्रवः पापोदयं पुरस्कृत्य पर्याखोचमुपागताः // विषयाभिलाषणोक्त / For Private and Personal Use Only Page #592 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वटमः प्रस्तावः। 1147 विनष्टाः साम्प्रतं घूयं मद्दोधो इतको यदि / तस्य संसारिजीवस्य पार्श्व थायात्सुवष्टकः // तत्साम्प्रतं यथाशक्त्या कुरुध्वं यत्नमुत्तमम् / मार्गे तिष्ठत सर्वेऽपि तस्य स्खलनतत्पराः // ततः पापोदयेनोकमार्य किं क्रियतेऽधुना / यदा देवोऽपि नः खामी तेषां पचे व्यवस्थितः // तथाहि / म कर्मपरिणमाख्यो देवोऽस्मात्पक्षपूरकः / यदामौद्भोः पुराभुम बलवन्तस्तदा वयम् // उदासीनोऽपि यद्येष स्थाद्देवोऽत्र बलइये / तथापि युज्यतेऽस्माकं योद्धं तैः मार्धमञ्जमा // दूदानौं देवनिर्दिष्टो यः पुनर्याति मत्वरम् / सोऽयं मद्दोधमचिवो नैव स्वलनमर्हति // न चाधना ममादेशो देवकीयोऽत्र विद्यते / योद्धव्ये सर्वथा यस्मात्तेन दूरौलता वयम् / नदेवं मंस्थिता एवं प्रस्तावं लधुमर्हथ / यात यावदयं तस्य पार्श्व मबोधनामकः // एतच्चाकर्ण्य वचनं रोषेण स्फुरिताधरः / रणाय चलितः शौघं ज्ञानसंवरणो नृपः // उतं च तेन / यद्ययं प्रतिपक्षो मे तत्पार्श्व याति लीलया / मथा कि जीवितेनेह जननौलेशकारिणा // For Private and Personal Use Only Page #593 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / रायं हि यात मा यात भयेन मथसन्धयः / मया यातव्यमेवास्य प्रतिस्खलनकाम्यया // चलिते चाभिधायेत्थं ज्ञानसंवरणे नृपे / लज्जया चलितास्तेऽपि सर्वे पापोदयादयः // रुद्धश्चागत्य तेर्मार्गस्तदा मद्दोधमन्त्रिणः / माशङ्काः केवलं. सर्वे भोः किमत्र भविष्यति / इतश्च / चारित्रधर्मराजौयं सैन्यं सद्दोधमन्त्रिणः / तदानुव्रजनं कुर्वदागतं तावतों भुवम् // ततः परस्परामातचण्डनिर्घोषभौषणम् / आयोधनं दृढस्पर्धमालगं बखयोस्तयोः // अपि च / विशद शङ्खसमप्रभमेकतो मधुकरच्छविसन्निभमन्यतः / त्रिपथगायमुनाजलवत्तदा मिलदलं प्रविभाति बलदयम् // रथविलनसयोधमहारथं गजघटापतितापरवारणम् / हयनिरुद्धलमद्धरिसाधनं वरपदातिनिपातितपत्तिकम् // अथ विपाटितयोधशतोत्कटं प्रकटविस्मयकार्यपि योगिनाम् / अभवदुद्भटपौरुषशालिनोस्तदिति सङ्कुलयुद्धमनीकयोः // ततस्तं तादृशं वीक्ष्य मंशयारूढ मुच्चकैः / स कर्मपरिणामाख्योऽचिन्तयत्तत्प्रयोजनम् // श्रये / मया तावन्न कर्तव्यश्चित्तभेदविधायकः / For Private and Personal Use Only Page #594 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एमः प्रस्तावः। 1146 प्रकटः पक्षपातोऽत्र सर्वसाधारणो ह्ययम् // यतः / कृते मत्तो विरज्यन्ते पक्षपाते स्वबान्धवाः / महामोहादयोऽतो मे युक्तं नाकाण्डविड्वरम् / / तथाहि / अद्य चारित्रधर्मीयं वल्लभं मे महाबलम् / गुणाः संसारिजीवस्य सुन्दरं प्रतिभासते // अथ दोषेषु वर्तत भूयोऽप्येष यथा पुरा / ततश्चिरन्तनस्थित्या गतिम निजबान्धवाः // तस्मात्प्रच्छन्नरूपेण तस्येदं हितकारकम् / बलं चारित्रधर्मीयमहं पुष्णामि साम्प्रतम् // येनेदं जीयतेऽनेन बलं पापोदयादिकम् / न च मत्तो विरज्यन्ते महामोहादिबान्धवाः // ततः सम्यग्विनिश्चित्य तेनोपायं महात्मना / तथा मदुपदिष्टास्ते वर्धिता वरभावनाः / / यावत्त भावनारूढः स्थितस्त्वं गुणधारण / तावत्तत्प्रबलौभूतं सबोधसहितं बलम् // यतः / मणिमन्त्रौषधादौनां भावनानां विशेषतः / अचिन्य मिह विज्ञेयं वौर्यमाश्चर्यकारकम् // ततो यथा यथा भूप प्रवृद्धास्तव भावनाः / तथा तथा रणे चौणा महामोहादयः स्वयम् // For Private and Personal Use Only Page #595 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1950 उपमितिभवप्रपञ्च कथा / ततः प्रबलतां प्राप्य क्षणादेव विनिर्जितम् / तेन मद्दोधमन्येन बलं पापोदयादिकम् // सर्वे प्रहारिताः प्रायो महामोहादिशत्रवः / चर्णितः स विशेषेण ज्ञानसंवरणो नृपः // स्थिता निष्पन्दमन्दास्ते सर्व पापोदयादयः / निर्वाहितः खसैन्येन मद्दोधः मह विद्यया // गते चाभ्यर्णतां भूप तव मद्दोधमन्त्रिणि / म तादृशस्तदा जातो हर्षोल्लासोऽतिसुन्दरः // सबोधसचिवो दृष्टः परिणौता च कन्यका / राजन्पुनस्त्वया सर्व ज्ञातमेव ततः परम् // तदिदं कारणं भूप भावनानां विवृद्धये / हर्षोल्लामाय चापन्नं रात्रौ ते नात्र संशयः // मयोक्तं / अधुना किं प्रकुर्वन्ति ते ममान्तरशत्रवः / सूरिराह महाराज कुर्वते कालयापनाम् // किं च / उदौर्णास्ते गता नाशमुपशान्तास्तथापरे / सर्वेऽपि चित्तवृत्तौ ते लौनलौनतया स्थिताः // पुनः प्रस्तावमामाद्य कृत्वा ते सर्वमौलनम् / सङ्ग्रामाय लगिव्यन्ति मत्सरामातचेतसः // ततस्वया महाराज सद्बोधवचनात्तदा / चारित्रधर्मसुभटैरिणीयाः पृथक् पृथक् // For Private and Personal Use Only Page #596 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घटमा प्रस्तावः। 1151 मयो / यदाज्ञापयति नाथः / इतश्च संपूर्णे मासकल्पः। ततो गतास्तेऽन्यत्र भगवन्तो निर्मलसूरयः / विशेषतोऽनुष्ठिता मया तदुपदेशाः प्रमादितमन्तःकरणं परिकर्मितं शरीरं विहितश्चित्तवृत्तौ मे सबोधेन प्रवेशः / दर्शितौ सामान्यतः समाधिनामानौ द्वौ पुरुषौ धवलौ वर्णन चारू दर्शनेन सुखदौ स्वरूपेण / ततोऽभिहितं मद्दोधेन / देव विशेषतो धर्मशुक्लाभिधानाविमौ पुरुषो प्रवेशको भवतोऽन्तरङ्गराज्ये / तदनयोर्महानादरो विधेयः / मयो / यदादिशत्यार्यः / ततो दर्शिताः सबोधेन विद्युत्पद्मस्फटिकवर्णाः सुन्दराकारधारिण्यः सुखस्वरूपा लेण्या इति गोत्रेण पौतपद्मशक्ला इति नाना प्रसिद्धास्तिस्रो नार्यः / अभिहितं र तेन / यदा देव प्रथमस्य नरस्येमास्तिस्रोऽपि परिचारिकाः / शक्लैवैका द्वितीयस्य जायते परियोषिका // तदेतासु सम्यग्वर्तितव्यं देवेन / न वर्तते खल्वामामभावे तव परमोपकारिणविमौ पुरुषौ / अनयोश्च बलेन भवता तद्राज्यमामादनौयं / ततः सम्यक् पोषणौया देवेनेमा नार्य इति / मयोक्तं / एवं करिष्ये / ततः प्रवृत्तोऽहं तदुपदेशकरणे प्रविशामि पुनः पुनश्चित्तवृत्तौ विलमामि सह विद्यया मन्त्रयामि मुहुर्मुडः सबोधेन माधै मन्मानयामि सदागमसम्यग्दर्शनग्टहिधर्मान्। एवं च कुर्वतो मे गते भगवति लडितं किंचियूनं पञ्चमाममात्र / संजातो मद्गुणैः समावर्जितहृदयः कर्मपरिणामः / ततो गतस्तथैव तेषु नगरेषु गमिनास्ते राजानः / कृताः सर्वे मे निजनिज For Private and Personal Use Only Page #597 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1952 उपमितिभवप्रपञ्चा कथा / कन्यकादानाभिमुखाः / ततः समागतो मन्मूलं / प्रवेशितोऽहं तेन पुरस्कृतपुण्योदयेन कालपरिणत्यादिपरिवारोपेतेन कर्मपरिणामेण तासां कन्यकानां विवाहार्थं सपरिकरश्चित्तवृत्तौ / ततस्तस्मिन् मात्त्विकमानमवर्तिविवेकगिरिशिखरनिविष्टे जैनसत्पुरे समाहूतास्ते समस्ताः भपरिणामादयः समागताः सपरिवाराः। कृतस्तेषां समुचितोपचारः / गणितं विवाहदिनं / अत्रान्तरे संजातो महामोहादिवले सर्वसमाजः / प्रवृत्तः पर्यालोचः / अभिहितं विषयाभिलाषेण / देव यद्यनेन संसारिजीवेनेमाः हान्यादिकाः कन्यकाः परिणीताः स्यस्ततः प्रलौना एव वयमिति मन्तव्यं / श्रतो नास्माभिरुपेक्षात्र विधेया कर्तव्यः सर्वथा यत्नोऽवलम्बनौयं माहसं मोक्रव्यो विषादः / भयं हि तावत्कर्तव्यं यावदन्तो न दृश्यते / प्रयोजनस्य तत्प्राप्तौ प्रहर्तव्यं सुनिर्भयः // ततोऽनुमतं तन्मन्त्रिणो वचनं महामोहेन / ममर्थितं शेषसुभटैः। विहिता सामग्रौ। संनद्धं बलं / ममागतास्ते संभूय रणोत्साहेन केवलं दृष्टभयतया कर्मपरिणामप्रतिकूलताभीरतया च पर्याकुलाश्चित्तेन / ततः पृष्टामौभिः सविनयं भवितव्यता / यथा भगवति किमस्माकमधुना प्राप्तकालमिति / तयो / भद्रा न युक्रस्तावद्भवतां रणारम्भः / यतः समादृतोऽयमधुनार्यपुत्रः कर्मपरिणामेन मिलिता विशेषतः शुभपरिणामादयः संजातमार्यपुत्रसन् विपोषनो निजबलदर्शनौत्सक्यं दर्शयिष्यति तदपि कर्मपरिपामर करिबयाफुलस्वस्य पोषण ततोऽधुना रणेन लगतां For Private and Personal Use Only Page #598 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Markandeya Porana, Fabc. PT 10 adh... Mimarhea Darcana, Faso. 6-19 @ 1o BAON - Nyayavartika, Faso. 16, 110 each *Nirulta, Vol. IV, Faso. 1-8 710) each Nitihara, Fago. 2-6 @ /101 och Nityacarapaddhati, Faso. 1-7 @ 710/ach * Nityaoarapradipe, Faso. 1-8 @710 each Nyayabindafila, Fa8o. 1 @ (10) ench Nyaya Kawamafjali Prakarana, Vol. I, Fasa 2-0 Vol. II, 1880, 1-3 oooon co ma cois 60 rotor S No 23 12 Pad i ti, Faso, 1-8 @$ A ... Pencia Parvan, Faso. 8-5 @ /10] sach ita-Peingalam, Faco. 1-7 @ Rosach kviraj Msa, Part II, Faso. 1-6 @ (10) each Ditto (Knglish) Part II, Faso. 1 @ 1/- each tantanam, Faso. 1 @ 11/8 each mrzata Bmpli, Vol. 1, Fano 1.8, Vol. II, Fagd. 1-6; Vol. Ir, Tego 1-6 @ /10/ each . ... . .... Paracare, Institutes of (English) @ 11. Boh Prabandhacinta njani (English) Faso. 1-3 @ 1/4f each ... 3 .12 Saddarjana-Samuccaya, Fasc. 1-2 @ /10/ each Sama Voda Sarn hita, Vols. I, Faso. 7-10; II, 1:6; III, 1:7; IV, 1-6; V, 1-8 @ /10/ cacb... . ... 19 . Samarateca Kaha so, 1, @[10) . KO 10kokhya Sutra Yrtti, Fasc. 1-4 @jiof each Ditta (English) Faso. 1-3 @ if each 2... 30 **Bankara Vijaya, Fago. -2-3 /10/ each Sraddha Kriya Kaamudi, Faso 1-6 @ 10/eboh : s. 3 12 rauta Sutra Latyayan, Fabo, 1.9 @ /10/ each *Ditto Agbalayada, Fago, 4.11 @ /10/ each Sagrate Bankita, ang Faso. 1 @ 11. each .. addhi Keranadi, Faso, 14 @ /10/ each faittreya Brahmana, Fasc. 6-26 @ 10) each, Ditto. Pratisakuya Baso-1-9 @ 710/ each Thittiriya Samhiti, Fasc, 27-45 @ 10/ each Tandya Bahmapa, Fago. 7-19 @ /10/ each"... antra Vertika (English) Faso. 1.6 @ /1/4 ... Tattva Cintamani, Vol. I, Fago. 1-9; Vol. II, Fasc. 2-10; Vol. III, * Faso. 1.2; Vol. IV, Faso. I; Vol. V, Fasc. 1-5; Part IV, Vol. II, Basc. 1.12 @ 110 each Tattvarthadhigama Batram, Fago. 1-3 @ 1101 114 Trikanda.Mindanam, Fase. B8 @ for Talsi Satsai, Faso: 1.5 @/10/ ... Upamita-bhava-prapanca-katha, Faso. 1. 6. 14origagudalo, (Text and English) Faso. 1-6 @ 1/4, ..: Valtala Carita, Faso. 1 /10 ... . Varsa Kriya Kaumudi, Faso @ /10/ **Yaya Purana, Vol. 1, Fasas 8-6 Vol II, Fagor @ 104 each Vidhana Permatan 4D. 1.87 Vol. II, Faso. 1 @ 7101 Ditto VOL. II, Fasc. 2, @1/4 Tyidaratnakara, Faso. 1-7 @ /10/ each Vrhat Svayambhu Puraga, Fago. 1-6 @ 1101 .. Yoga Aphorisms of Patanjali, Faso. 3-5 @ /10/ each .. Yogasastra, Faac. I ... Tibetan Series. Pag Sam S'hi Tin, Easo, 1.4 @ 1/- each Shor-Phyin, Vot: , Faso. 1-5; Vol. II, Fasc. 1-3; Vol. III, Fasc. 1-6. 1 sache .. Blogs Bryba dpag hkhri s'if (Tib. & Sans. Avadana Kalpalata) Vol. I, Fasc. 1.6, Vol. II, Beso. 1-5 @ 1/- each .. . Arabic and Persian Series. Alamgirnimah, with Index, (Text) Faso. 1-18 @ /10/ each M uqaddasi (English) Vol. I, Faso. 1-3 @ 11-" Mini-Akbari, Faso, 1-22 @ 118/readh Ditto (English) Vol. 1, Fago. 1-7. Vol. II; 1460, 1-5, Voli IJF, .? TAS, 1.5, @2), each Akbarnamsb, with Index, FABC. 1-37 @ 1/8/ each Ditto English Vol. I, Faso. 1.8; Vol. II, PASO 1-4 @ 1/4/ each 15 - 0 Arabio Bibliography, by Dr. A. Sprenger @/10 Bidsbohpemah, with Index, Taso. 1.19 = /10/ cash..... .. 11 For Private and Personal Use Only **.0 C * Page #599 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bio un geger puelueb EUR89970 UppySur Smadas For Private and Personal Use Only