SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 866 उपमितिभवप्रपञ्चा कथा / __ ततो निरूपितोऽसौ मया पलाशपादपप्रारोहो यावत्तनुकः तत्र चिन्तितं मथा / स्तोकमत्र द्रविणं / ततो नखशुक्त्या विद्धोऽसौ मया यावनिर्गतं पीतवर्णं चौरं ततः स्थितं मम मानसे यथा कनकेनात्र भवितव्यं / ततः प्रेरितोऽहं सागरण तस्योत्खननार्थ / ततो नमो धरणेन्द्राय नमो धनदाय नमो धनपालाथेति मन्वं पठता खातः प्रदेशो मया / दृष्टं दीनारभूत ताम्रभाजनं / हृष्टः सागरः / परिगणितं प्रयत्नेन यावत्महस्रमा / तच्च मे तेन पुण्योदयेन निजवौर्येण संपादितं / मम तु तदा महामोरवयात्मजातः मागरे पक्षपातो ममेदमनेन जनितमिति भावनया / लतः संपन्नं मे तावद्भाण्डमूल्यमिति तुष्टोऽहं चेतमा / प्रविष्टो अयपुरेऽवतीर्णे हट्टमार्गे दृष्टो बकुलश्रेष्ठिना / चोदितोऽसौ मत्पुरुयोदयष समागतो मम समीपं / कृतं सम्भाषणं / संजाता प्रीतिः / प्रशारिताः स्नेहतन्तवः / नौतोऽहं स्वभवने / समादिष्टा भार्या ओमिनौ। कुरुवातिथेयमस्मै / ततः कारितोऽहं मज्जनं परिभाषितो कोमलदुकूलयुगलं निवेशितो वरविष्टरे भोजितो मनोहारि ओअवं सह श्रेष्ठिना ग्राहितः सुरभि ताम्बूलं / पृष्टः सप्रणवं कुलाभिधानादिकं / यथावस्थितमेव निवेदितं सर्व मया / ततः कुलेन शोलेन यौवनेन रूपेण सर्वथायमुचितो महुहितुर्भनैति संचिन्य समुपस्थापिता मेऽपकर्णितमकरकेतनवधूरूपविभवा कमलिनी नाम कन्यका / शुभमुहत ग्राहितोऽहं पाणिमस्याः / ततोऽभिहितोऽहं बकुलश्रेष्ठिना / वत्स स्वभवनमिदं ते / ततो इत्र निरुदिनो वत्मया सह ललमानस्तिष्ठेति / मयोक्त / तात For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy