________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 615 मीयमानो नृपेणोः पुरुषैः कृतताडनैः // विद्राणवदनो दौनः मर्वाशानाशविकलः / तमिन्नेव क्षणे दृष्टः स तान्या मिभ्यवाणिजः // प्रकर्षणोदितं माम किमिदं दृष्टमङ्गुतम् / किमिन्द्रजालं किं स्वप्नः किं वा मे मतिविनमः // यदम्य क्षणमात्रेण न मा लोला न तद्धनम् / न ते लोका न तत्तेजो न गर्वा न च पौरुषम् // विमर्शनोदितं वत्स सत्यमेतत्र विधमः / अत एव न कुर्वन्ति धनगवे महाधियः // धनं हि धर्मसंतप्तविहङ्गगल चञ्चलम् / ग्रोमोभाक्रान्तशार्दूलजिहातरलमौरितम् // इन्द्रजाल मिवानेकदर्शिताद्भुतविभ्रमम् / क्षणदृष्टविनष्टं च नौरबुबुदसन्निभम् // अस्य वाणिजकस्येदं तात दुर्नयदोषतः / नष्टं महापदस्थानं जातं च विविधं धनम् // दहान्येषां पुनर्भद्र दोषसंश्लेषवर्जिनाम् / अपि नश्यदिदं रिक्थं भवेच्च भयकारणम् // तथाहि / येऽपि फल्चत्य फल्टत्य पादं मुञ्चन्नि भूतले / तेषामपि क्षणार्धन नश्यतीदं न संशयः // प्राप्नुवन्ति च दुःखानि धनिनो धनदोषतः / जलज्वलनलुण्टाकराजदायादतस्करैः // For Private and Personal Use Only