________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपच्चा कथा। नेदं स्वरूपतो वत्स दोषसंश्लेषभाजनम् // अधन्या भवचक्रेऽत्र वर्तमाना मनुष्यकाः / इदं स्वरूपतो वत्म न पश्यन्ति कदाचन // यानि निर्मलचित्तादिपुराण्यनरभूमिषु / अवैव प्रतिबद्धानि तानि जानीहि भावतः / / म कर्मपरिणामाख्यो राजा नेदं महापुरम् / मभुक्रिकं ददात्येकं महामोहादिभूभुजाम / किं तर्हि / स्वयमेव भुननौदं तथान्यैर्वरभूमिपैः / पुरुभाशयादिभिर्वत्म भोजयेच्च सभुक्निकम् // इदं हि जगतः सारमिदं च निरुपद्रवम् / इदमेव कृताल्हादं बहिर्जनमनोहरम् // तदिदं ते समासेन पुरं मात्त्विकमानसम् / निवेदितं मया वत्म 'टणु चात्राधुना जनम् // ये लोका निवसन्यत्र पुरे सात्त्विकमानसे / बहिरङ्गा भवन्त्येषां शौर्यवीर्यादयो गुणाः // बहिरङ्गा जनास्ते हि निवसन्यत्र सत्पुरे / पुरमाहात्म्यमात्रेण गच्छन्ति विबुधालये / / अन्यच्च वसतामत्र पुरे सात्त्विकमानसे / प्रत्यासन्नतया याति विवेको दृष्टिगोचरे // नतश्च / यद्यारोहन्त्यमु लोका विवेकवरपर्वतम् / For Private and Personal Use Only