SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / C&E अथ दीक्षा दिने प्राप्ते विमलेन महात्मना / क्व वामदेव इत्येवं सर्वत्राहं निरूपितः // अदृष्ट्वा मां पुनः पृष्टो बुधमूरिर्महात्मना / क्क गतो वामेदवोऽसौ किं वा संचिन्त्य कारणम् // ज्ञानालोकेन विज्ञाय विमलाय निवेदितम् / ततो मदीयचरितं निःशेषं बुधमूरिणा // विमलेनोदितं नाथ किं न भव्यः स मे सुहृत् / श्रुतेऽपि तावके वाक्ये येनैवं बत चेष्टते // मूरिणाभिहितं भद्र नाभव्यः किं तु कारणम् / यत्तस्य तादृशे शौले तत्ते सर्व निवेदये // एका बहुलिका नाम भगिनौ तस्य वल्लभा / अख्यन्तरङ्गा भ्राता च द्वितीयः स्तेयनामकः // ताभ्यामधिष्ठितेनेदं वामदेवेन चेष्टितम् / पुरा च विहितं तात रत्नस्य हरणादिकम् // तस्मात्तस्य न दोषोऽयं प्रकृत्या सुन्दरो हि सः / स्तेयो बहुलिका चास्य दोषसंश्लेषकारणम् // विमलेनोदितं नाथ किं ताभ्यां म वराककः / क्वचिन्मुच्येत पापाभ्यां किं वा नेति निवेद्यताम् // सरिराह महाभाग भूरिकालेऽतिलजिते / स ताभ्यां मोक्ष्यते तत्र कारणं ते निवेद्यताम् // शुभाभिसन्धिनृपतेः पुरे विशदमानसे / भार्य स्तो निर्मलाचारे शुद्धतापापभीरते // 107 For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy