________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir c50 उपमितिभवप्रपञ्चा कथा / तयोश्च गुणसंपूर्ण जनतानन्ददायिके / मृजताचोरते नाम विद्यते कन्यके शुभे // अत्यन्तसरला माध्वी सर्वलोकसुखावहा / ऋजुता मा महाभाग प्रतौ तेव भवादृशाम् // अचोरतापि लोकेऽत्र निःस्पहा शिष्टवल्लभा / सर्वाङ्गसुन्दरौ नूनं विदितैव भवादृशाम् // ते च कन्ये क्वचिद्धन्ये सुहत्ते परिणेष्यति / स्तेयोऽयं बडला चास्य ततो भो न भविष्यतः // तयोराभ्यां महावस्था प्रकृत्यैव न विद्यते / ततस्तात तयोर्लाभे द्वाभ्यामप्येष मोच्यते // ततो न योग्यताद्यापि वामदेवस्य विद्यते / धर्म प्रतीति निश्चित्य कुरु तस्यावधोरणम् // ततश्चेदं मुनेर्वाक्यं विमलेन महात्मना / श्रुत्वा तथेति वदता विहिता मेऽवधौरण // अहं तु प्राप्तः काञ्चनपुरे प्रविष्टो हट्टमार्ग। दृष्टः सरखो नाम वाणिजः / गतस्तस्यापणे / विजृम्भिता बडलिका / कृतमस्य पादपतनं / नटेनेव भूतमानन्दोदकस्य नयनयुगलं / तदवालोक्या भृतः मरतः / ततोऽभिहितमनेन / भद्र किमेतत् / मयोकं / तात युभानवलोक्य मयात्मजनकस्य स्मृतं / मरलेनोक्त / यद्येवं ततो वत्म पुत्र एवासि त्वं। ततो नौतोऽहमनेन खभवने समर्पितो बन्धमत्याः स्वभार्यायाः / कारितः स्वानभोजनादिकं / पृष्टो नामकुलादिकं / निवेदितं मथा। सजातीयोऽयमिति तुष्टः सरलः / अभिहितमनेन / For Private and Personal Use Only