SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 1.06 तस्य तदनुभूतिर्माम महादेवौ। तयोच. कोविदबालिमाभिधानी दौ तनयो / दतच जन्मान्तरे तस्य कोविदस्थासौदनेन सदागमेन मह परिचयः / नतो यावत्पुनदृष्टोऽयं तावदौहापोहमार्गणगवेषणं कुर्वतः संजातं तस्य जातिस्मरणं प्रवृश्चित्तानन्दः / ग्टहीतोऽयं हितगुरुबुझा। निवेदितं बालिगाय यदस्य स्वरूपं / न प्रतिपत्र तेन पापात्मना। इतच कर्मपरिणाममहाराजेन प्रहिता तयोः को विदबालिगयोः स्वयंवरा श्रुति म कन्यका / तस्याश्च प्रहितोऽग्रगामी वष्टोऽतिचतुरः सम्बन्धघटनापटुः मङ्गो नाम दासदारकः / आगत्य च वृतौ द्वावपि तौ तया भातरौ। परिणीता मा ताभ्यां / अस्ति च तयोः कोविदबालिशयोः परिग्रहे निजदेहो नाम पर्वतः / तस्यास्ति मूर्धाभिधानमुपरि महाकूटं / तस्योभयपार्श्वयोर्विद्यते सपरिचेपे श्रवणनामिक वे अपवरिके। दृष्टे ते तया। अभिरुचितस्तस्यास्तयोर्निवासः। ततः स्थिता तयोरेव मा भत्रनुज्ञाता सती। तत्र च कृतनिवामा मा श्रुतिस्ताभ्यां कोविदबालिग्राभ्यां साधं विचरतौति / इतय तां समासाद्य परितुष्टः म बालिगः / ततच चिन्तयत्येवं महाहर्षवशं गतः // धन्योऽहं तवत्योऽहं यस्येथं मम सुन्दरी। मनोहरा श्रुतिर्भार्या संपन्ना पुण्यकर्मण: // ततस्तं तादृशं मत्वा श्रुतौ स्नेहपरायणम् / बालिनं मधुरैर्वाक्यैः स सङ्गः समभाषत / / अत्यन्तसुन्दरौ देव देवेन हितकारिणा / 1.32 For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy