________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्ताव अभिभूय तिरोधाय तस्य भावकुटुम्बकम् / रहःपमं राज्ये महामोहं निधाय च // रागादिदोषाः सर्वेऽपि तस्याग्रे इष्टमानसाः / तं लोकं वर्धितोन्मादं नाटयन्ति वशीकतम् // म एष श्रूयते भूप महाकोलाहलः सदा / गौततालरवोन्मिश्रः कृतो रागादितस्करैः / / माहेश्वरास्तु विज्ञेयास्ते जौवा जैनदर्शने / प्रबुद्धास्ते हि तं लोकं वारयन्ति क्षणे क्षणे // कथं / जौवलोक न युतस्ते मङ्गो रागादितस्करीः / सर्वस्वहारका दुष्टास्तवैते भावशत्रवः // स तु कर्ममहोन्मादविहलोभूतचेतनः / हितं तत्तादृशं वाक्यं जौवक्षोकोऽवमन्यते // सुन्दराः सहदो धन्या ममैते हितहेतवः / एवं हि मन्यते मूढो रागादौनेष भावतः // ततो माहेश्वराकारैः स सारगुरुसन्निभः / तैतितत्त्वैर्मूर्खत्वाइटरो गुरुरुच्यते // तं लोकभोतं विज्ञाय कृतं रागादितस्करैः / जैनमाहेश्वरास्तस्य त्यजन्ति शिवमन्दिरम् // यथा च याचितास्तेन क्षुधाक्षामेण भोजनम् / ते तस्कराः करे दत्तं तैस्तस्य घटकर्परम् // विलिप्तश्च मषोपुण्ड्रैनौतो भिक्षाटनेन मः / 102 For Private and Personal Use Only