________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 847 ततो राज्याभिषेकार्थं विमलं प्रत्यवोचत / ग्रल्हामि पुत्र प्रव्रज्यां राज्यं वमनुशौलय / पुण्यैर्मे भगवानेष संपन्नो गुरुरुत्तमः // विमलः प्राह किं तात नाहं ते चित्तवल्लभः / येन दुःखाकरे राज्ये मां स्थापयितुमिच्छसि // इत्थं क्षिपसि मां तात संसारे दुःखपूरिते / वयं गच्छसि निर्वाणमहो ते तात चारुता // ततो गाढतरं तुष्टस्तच्छ्रुत्वा वैमलं वचः / माधु माधूदितं वत्म न मुञ्चामौत्यभाषत // ततः कमलनामानं राज्ये संस्थाप्य पुत्रकम् / विधाय जिनपूजां च दिनान्यष्ट मनोहराम् // तथा दत्त्वा महादानं विधाय नगरोत्सवम् / विहिताशेषकर्तव्यः शुभकाले समाहितः // विमलेन समं राजा सपनौकः मबान्धवः / सपौरलोकः सहसा निक्रान्तो विधिपूर्वकम् // किंबहुना। यैः समाकर्णितं सूरेस्तद्वाक्यममृतोपमम् / तेषां मध्ये जनाः स्तोका ये ग्टहेषु व्यवस्थिताः // तेऽपि चावाप्तसम्यक्वा व्रतरत्नविभूषिताः / जाता रत्नाकरे प्राप्ते कः स्याद्दारिद्र्यभाजनम् // अहं तु भद्रे तत्रापि वामदेवतया स्थितः / दृष्ट्वा तत्तादृशं सूरे रूपनिर्माणकौशलम् // For Private and Personal Use Only