________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 507 ये पुनः मदिचारेण क्षालयन्त्यात्मकल्मषम् // नयन्ति स्थिरतां चित्तं सर्वज्ञागमचिन्तया / पश्यन्त्युन्मार्गयायित्वं मूढानां च कुतौर्थिनाम् // तेषामेष जनानां भी निर्मलौभूतमडियाम् / न बाधकः प्रकृत्यैव महामोहमहत्तमः // याप्येषा ग्टहिणौ पूर्वं वर्णिता वौर्यशालिनी। कुदृष्टिः मापि तवीर्यादूरतः प्रपलायते // ये पुनर्भावयन्त्येवं मध्यस्थेनान्तरात्मना / शरीरचित्तयो रूपं योषितां परमार्थतः // यदुत / मितामिते विशाले ते ताम्रराजिविराजिनौ। जीव चिन्तय निर्मिथ्यमक्षिणी मांसगोलकौ // सुमांसको सुसंस्थानौ सुश्लिष्टौ वनभूषणौ / लम्बमानाविमौ वधौ कणे यो ते मनोहरौ / यावेतावुल्लमद्दीप्तौ भवतश्चित्तरञ्जको / ततचर्मावृतं स्थूलमस्थिमात्रं कपोलकौ // ललाटमपि तादृशं यत्ते हृदयवल्लभम् / दौर्घोत्तुङ्गा सुसंस्थापि नासिका चर्मखण्डकम् // यदिदं मधुनस्तुल्यमधरोष्ठं विभाति ते / मांसपेशीद्वयं स्थरमिदं लालामलाविलम् // ये कुन्दकलिकाकारा रदनाश्चित्तहारिण: / एतेऽस्थिखण्डकानौति पद्धतिस्थानि लक्षय // For Private and Personal Use Only