SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा शरौरेऽनुप्रवेशः। प्रारब्धो विद्याधरसमूहैम राज्याभिषेकः / कृतानि कौतकानि विहितानि माङ्गलिकानि ममुपनौतानि मत्तीर्थोदकानि प्रकटितानि रत्नानि सन्नौकताः कनकरत्नकलशाः / एवं च महता विमर्दैन निर्वतितो मे राज्याभिषेकः / ततः पूजयतो देवान सन्मानयतो गरून् स्थापयतो राजनीति निरूपयतो मृत्यवर्ग कुर्वतो यथाईप्रतिपत्तिं समाचरतोऽभिनवराज्योचितं सर्वे करणीयं लवितानि मम कियन्यपि दिनानि / ततो निराकुलौभूतस्य मे संस्मृतो युभदादेशः / चिन्तितं च / अये नान्वेषितो ऽसौ मया बुधसूरिन नौतो विमलसमोपं / अहो मे प्रमत्तता / नतस्तगवेषणार्थं स्वयमेव भ्रान्तोऽहं भूरिभूमिमण्डलं / दृष्टश्चैकत्र नगरे मया बुधसूरिः / निवेदितो युभवृत्तान्तः / ततोऽभिहितमनेन / गच्छ त्वं तावदिदमिदं च विमलाय निवेदय / अहं तु पवादागमिष्यामि / अयमेव हि विमलबन्धूनां प्रतिबोधनोपायो नान्यः / ततः कर्णभ्यर्ण स्थित्वा भनेः कथितो विमलाय रत्नचूडेन म प्रच्छन्नो बुधमूरिसन्देशकः / म तु मया नाकर्णित इति / प्राह च रत्नचडः / तदनेन कारणेन मंजातो मे काल विलम्बः / अमुना च हेतुना नानौतो बुधमूरिरिति / विमलेनोकं / सुन्दरमनुष्ठितमार्यण / ततः प्रविष्टाः सर्वेऽपि नगरे / स्थित्वा च महाप्रमोदेन द्वित्राणि दिनानि गतः स्वस्थानं रत्नतः / विमलस्तु ततः प्रति गाढतरमभ्यस्ततया कुशलभावस्य प्रहोणनया कर्मजालस्य विशुद्धतया ज्ञानस्य हेयतया विषयाणां उपादेयसया प्रशमस्य अविद्यमानतया दुश्चरितानां प्रबलतया जीववीर्यस्य For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy