________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा शरौरेऽनुप्रवेशः। प्रारब्धो विद्याधरसमूहैम राज्याभिषेकः / कृतानि कौतकानि विहितानि माङ्गलिकानि ममुपनौतानि मत्तीर्थोदकानि प्रकटितानि रत्नानि सन्नौकताः कनकरत्नकलशाः / एवं च महता विमर्दैन निर्वतितो मे राज्याभिषेकः / ततः पूजयतो देवान सन्मानयतो गरून् स्थापयतो राजनीति निरूपयतो मृत्यवर्ग कुर्वतो यथाईप्रतिपत्तिं समाचरतोऽभिनवराज्योचितं सर्वे करणीयं लवितानि मम कियन्यपि दिनानि / ततो निराकुलौभूतस्य मे संस्मृतो युभदादेशः / चिन्तितं च / अये नान्वेषितो ऽसौ मया बुधसूरिन नौतो विमलसमोपं / अहो मे प्रमत्तता / नतस्तगवेषणार्थं स्वयमेव भ्रान्तोऽहं भूरिभूमिमण्डलं / दृष्टश्चैकत्र नगरे मया बुधसूरिः / निवेदितो युभवृत्तान्तः / ततोऽभिहितमनेन / गच्छ त्वं तावदिदमिदं च विमलाय निवेदय / अहं तु पवादागमिष्यामि / अयमेव हि विमलबन्धूनां प्रतिबोधनोपायो नान्यः / ततः कर्णभ्यर्ण स्थित्वा भनेः कथितो विमलाय रत्नचूडेन म प्रच्छन्नो बुधमूरिसन्देशकः / म तु मया नाकर्णित इति / प्राह च रत्नचडः / तदनेन कारणेन मंजातो मे काल विलम्बः / अमुना च हेतुना नानौतो बुधमूरिरिति / विमलेनोकं / सुन्दरमनुष्ठितमार्यण / ततः प्रविष्टाः सर्वेऽपि नगरे / स्थित्वा च महाप्रमोदेन द्वित्राणि दिनानि गतः स्वस्थानं रत्नतः / विमलस्तु ततः प्रति गाढतरमभ्यस्ततया कुशलभावस्य प्रहोणनया कर्मजालस्य विशुद्धतया ज्ञानस्य हेयतया विषयाणां उपादेयसया प्रशमस्य अविद्यमानतया दुश्चरितानां प्रबलतया जीववीर्यस्य For Private and Personal Use Only