________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। प्रत्यामन्नतया परमपदसम्पत्तेन बहुमन्यते राज्यश्रियं न कुरुते शरौरसंस्कारं न ललति विचित्रलोलाभिः नाभिलषति ग्राम्यधर्मसम्बन्धगन्धमपौति / केवलं भवचारकविरक्तचित्तः शुभध्यानानुगतः कालं गमयति / तं च तथा विधमालोक्य पितुर्धवलनृपतेर्मातुश्च कमलसुन्दर्याः समुत्पना चिन्ता / यथेष विमलकुमारः सत्यपि मनोहरे तारुण्ये विद्यमानेऽप्यपहमितधनदविभवे विभवे पश्यन्नप्यधरितामरसुन्दरीलावण्या नरेन्द्रकन्यका अधःकृतमकरकेतनोऽपि रूपातिशयेन संगतोऽपि कलाकलापेन नौरोगोऽपि देहेन संपूर्णाऽपौन्द्रियमामय्या रहितोऽपि मुनिदर्शनेन नालीयते यौवनविकारैर्न निरौचते ऽर्धाक्षिनिरीक्षितेन न जन्पति मन्मनस्वलितवचनेन न सेवते गेयादिकला न बहुमन्यते भूषणानि न ग्टह्यते मदान्धतया न विमुच्यते सरलतया न विषहते विषयसुखनामापौति / तत्किमिदमौदृशमस्य संसारातौतमलौकिकं चरितं / यावच्चैष प्रियपुत्रको विषयसुखविमुखः खल्वेवं मुनिवदवतिष्ठते तावदावयोरिदं निष्कलं राज्यं अकिञ्चित्करी प्रभुता निष्प्रयोजना विभवा मृतसमानं जीवितमिति / ततः कथं पुनरेष विषयेषु प्रवर्तिव्यते कुमार इति संपन्नो देवीनृपयो रहसि पलोचः / स्थापितः सिद्धान्तः / यदुत स्वयमेव तावदभिधीयतां विषयसुखानुभवं प्रति कुमारः / स हि विनीततया दाक्षिण्यधनतया च न कदाचन पित्रोर्वचनमतिलचयिष्यतीति / मत्वा ततोऽन्यदाभिहितो रहमि जननौजनकाभ्यां विमलकुमारः / यथा पुत्र मनोरधशतेस्त्वमावयोर्जातोऽसि राज्यधर्धरणक्षमश्च वर्तसे / तत्किमिति नानुपौलयमि For Private and Personal Use Only