________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 780 उपमितिभवप्रपञ्चा कथा / निजावस्थानुरूपं / किं नाधितिष्ठसि राज्यं / किं न कुरुषे दारमंग्रहं / किं नानुभवसि विषयग्राम। किं न वर्धयसि कुलसन्ततिं / किं नोत्पादयसि प्रजानामानन्दं / किं नाह्वादयसि बन्धुवर्ग / किं न पूरयसि प्रणयिजनं / किं न तर्पयमि पिलदेवान् / किं न भन्मानयसि मित्रवर्ग। किं न जनयमि वचनमिदं कुर्वन्नावयोः प्रमोदसन्दोहमिति / विमलेन चिन्तितं / सुन्दरमिदमाभ्यामभिहितं / भविष्यत्ययमेव प्रतिबोधनोपायः / ततोऽभिहितमनेन / यदाज्ञापयति तातो यदादित्यम्बा तत्समस्तं मादृशां करणोचितं / नात्र विकल्पः / किं तु ममायमभिप्रायः / यदि मर्वेषां स्वराज्ये दुःखितलोकानामपहत्य बाधां संपाद्य च सुखं ततः स्वयं सुखमनुभूयते तत्सुन्दरं / एवं हि प्रभुत्वमाचरितं भवति नान्यथा। तथाहि / विधाय लोकं निर्बाधं स्थापयित्वा सुखेऽखिलम् / यः स्वयं सुखमन्विच्छेत्म राजा प्रभुरुच्यते // यस्तु लोके सुदुःखाते सुखं मुंके निराकुलः / प्रभुत्वं हि कुतम्तम्य कुक्षिभरिरमो मतः // तदिदमत्र प्राप्तकालं / वर्तते तावदेष संतापिताशेषभूमण्डलो ग्रीष्मसमयः / ततोऽहमचैव मनोनन्दनाभिधाने ग्रहोपवने यको बन्धवर्गण परिवृतो मिचन्देन सेवमानो धर्मसमयोचितां राजखोला संपादयामि ताताम्बयोः सम्बन्धिनमादेशं / केवलं नियुज्यन्तां राजपुरुषा ये सर्व दःखदौर्गत्योपहतं लोकं गवेषयित्वा समानौय च मया माधं सुखमनुभावयन्तौति / एतच्चाकर्ण्य प्रष्टो For Private and Personal Use Only