________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 781 धवलराजः प्रमुदिता कमलसुन्दरौ। ततोऽभिहितमाभ्यां / माधु वत्म गुरुवत्सल साधु चारु जल्पितं वत्सेन युक्तमिदमौदृशमेव भवतो विवेकस्येति // ततस्तत्र मनोनन्दने ग्रहोपवने मज्जीकारितमतिविशालं नरेन्द्रेण हिमग्टहं। तच्चाच्छादितं निरन्तरं नलिनौदलैः समन्तादुपगूढं मरकतहरितैः कदलीवनैर्वेष्टितं सततवाहिन्या कर्पूरपूरितोदकप्रवाहया ग्रहनद्या विलेपितं मलयजकर्पूरक्षोदगार्या कृतविभागमुशौरमृणालनालकल्पितैर्भित्तिभागैः। ततस्तत्र तादृशे यौनमन्तापहारिणि शिशिरसुखोल्कम्पकारिणि महति हिमभवने विरचितानि शिशिरपल्लवशयनानि कल्पितानि शिशिरसुखदमदून्यामनानि प्रवेशितः मह लोकसमूहेन विमलकुमारः / ततः समस्तेनापि जनममुदयेन महित एव विलिप्तः सरसचन्दनेन गुण्डितः कर्पूररेणुना मालितः सुर भिपाटलादामभिर्विराजितो मल्लिकाकुसुमस्तबकैरालिङ्गितः स्थनमुना फलकलापेन निवमितः सूक्ष्मकोमलवमनेाज्यमानः शिशिरबिन्दुवर्षिभिस्तालालितः खादुकोमलेनाहारेण प्रौत व सुरभिताम्बूलेन प्रमोदित दव मनोहारिकाकसिगौतेन मानन्द इव विविधकरणाङ्गहारहारिणा नृत्तेन माह्वाद व ललितविलासिनौलोककुवलयदललोललोचनमालावलोकनेन प्रविष्ट इव मह लोकेनावगाहित रतिमागरं / तदेवं जननीजनकयोः प्रमोदसन्दोहदानायें सर्वेषामपि लोकानामात्मनोऽप्यधिकतरं बहिःसुखं संपादयनामित प्रवृत्तो विमलकुमारः / प्रवेशयन्ति च यथादर्श राजादेशेन नियुक्तपुरुषा दुःखदौर्गत्योपहतं तत्र लोकं / ततः क्रियते तेषां दुःखापनोदः मंपाद्यते चानन्दातिरेक इति / एवं च / For Private and Personal Use Only